revata | āragvadhaḥ, rājavṛkṣaḥ, sampākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, suvarṇakaḥ, manthānaḥ, rocanaḥ, dīrghaphalaḥ, nṛpadṛmaḥ, himapuṣpaḥ, rājatanuḥ, kaṇḍughnaḥ, jvarāntakaḥ, arujaḥ, svarṇapuṣpam, svarṇadruḥ, kuṣṭhasudanaḥ, karṇābharaṇakaḥ, mahārājadrumaḥ, karṇikāraḥ, svarṇāṅgaḥ, pragrahaḥ, śampākaḥ, śampātaḥ  vṛkṣaviśeṣaḥ yasya māṣaḥ dīrghaḥ asti। āragvadhasya puṣpāṇi pītāni tathā ca parṇāni śirīṣasadṛśāni bhavanti।
|