 |
aganma | yatra pratiranta āyuḥ (MG. prataraṃ na āyuḥ) # RV.1.113.16d; 8.48.11d; AVś.14.2.36d; MG.2.7.5d. |
 |
agniṃ | bharantam (MS.KS. bharantā) asmayum # VS.11.13c; TS.4.1.2.1c; MS.2.7.2c: 75.4 (mss. asmayuḥ; Padap. asmayur); KS.16.1c; śB.6.3.2.3. |
 |
agne | bharantu (MS.3.2.2 and 3.3.8, bharanta ?) cittibhiḥ # VS.12.31b; 17.53b; TS.4.2.3.1b; 6.3.2b; 5.2.2.2; 4.6.2; MS.2.7.10b: 87.9; 3.3.2: 17.3; 3.3.8: 40.14; KS.16.10b; 18.3b; 19.12; 21.8; śB.6.8.1.7; 9.2.3.7. |
 |
atho | bhagasya yac chrāntam # AVś.6.74.2c. |
 |
antarāditye | manasā carantam # TA.3.11.6b. |
 |
antaś | candram asi manasā carantam # TA.3.11.5b. |
 |
antaḥ | samudre manasā carantam # TA.3.11.1c. |
 |
anyakṣetre | aparuddhaṃ carantam # AVś.3.3.4b; AVP.2.74.4b. |
 |
apamluktaṃ | bahu kṛchrā carantam # RV.10.52.4b. |
 |
apāṃ | divyānāṃ sakhye carantam # RV.10.124.9b. |
 |
abhīmaṃ | yajñaṃ vi caranta pūrvīḥ # RV.3.4.5d. |
 |
asmā | uṣāsa ātiranta yāmam # RV.8.96.1a. |
 |
asme | rāranta marutaḥ sahasriṇam # RV.5.54.13d. |
 |
asyed | u tveṣasā ranta sindhavaḥ # RV.1.61.11a; AVś.20.35.11a. |
 |
ahar-ahar | aprayāvaṃ bharantaḥ # VS.11.75a; śB.6.6.3.8; 4.2. P: ahar-ahaḥ Kś.16.4.40; 6.4. See ahar-ahar balim, rātriṃ-rātrim apra-, rātrīṃ-rātrīm apra-, and viśvāhā te. |
 |
ahar-ahar | balim it te harantaḥ # AVś.19.55.7a. See under ahar-ahar apra-. |
 |
ahāni | pūrvīr uṣaso jaranta # RV.10.31.7d. |
 |
ā | ca parā ca pathibhiś carantam # RV.1.164.31b; 10.177.3b; AVś.9.10.11b; VS.37.17b; MS.4.9.6b: 126.3; śB.14.1.4.10; ā.2.1.6.8; TA.4.7.1b; 5.6.5; KA.2.102; JUB.3.37.1b,3; N.14.3b. |
 |
ādhyaś | cittam upa te bharantām # AVP.3.37.6b. |
 |
ā | vātasya dhrajato ranta ityāḥ # RV.7.36.3a. |
 |
indrasyātmānaṃ | śatadhā carantam # TA.3.11.5d. |
 |
indrasyātmānaṃ | daśadhā carantam # TA.3.11.1b. |
 |
indrāya | somaṃ suṣutaṃ bharantaḥ (RV.10.30.13d, bharantīḥ) # RV.3.36.7b; 10.30.13d. |
 |
indhānā | agniṃ svar (TS. suvar) ābharantaḥ # VS.15.49b; TS.4.7.13.3b; MS.2.12.4b: 147.6; KS.18.18b; śB.8.6.3.18. |
 |
imaṃ | saṃ duhrām anapasphurantaḥ # AVP.5.16.1d. |
 |
iṣaṃ | varam aruṇyo varanta # RV.1.140.13d. |
 |
īśānāsaḥ | śavasā kranta sūrayaḥ # RV.1.141.3b. |
 |
uto | jarantaṃ na jahāty ekam # TA.3.14.1b. |
 |
ubhe | enaṃ dviṣṭo (AVP. dyuṣṭo) nabhasī carantam # AVś.5.18.5d; AVP.9.17.7d. |
 |
ūrjaṃ | duhāte anapasphurantau # AVś.9.1.7c. |
 |
ūrjaṃ | duhānam anapasphurantam # AVś.18.4.36c; AVP.5.40.8c. |
 |
ūrjaṃ | duhānā anapasphurantaḥ (AVP.14.5.1c, -rantī) # AVP.5.6.1d,10d; 14.5.1c; TA.1.7.1d,4d. |
 |
ūrjaṃ | pṛthivyā rasam ābharantaḥ # TB.1.2.1.2a; Apś.5.1.7a. |
 |
ūrdhvaṃ | bharantam udakam # AVś.10.8.14a. |
 |
ṛksāmābhyāṃ | yajuṣā saṃtarantaḥ (VS.KS.śBṃś. -bhyāṃ saṃtaranto yajurbhiḥ) # VS.4.1c; TS.1.2.3.3c; 3.1.1.4; KS.2.4c; 23.6; śB.3.1.1.12; Mś.2.1.1.6c. |
 |
ṛtasya | yonā sam aranta nābhayaḥ # RV.9.73.1b. |
 |
ete | dyumnebhir viśvam ātiranta # RV.7.7.6a. |
 |
kāmapreṇeva | manasā carantā # RV.1.158.2d. |
 |
kiṃ | svid atrāntarābhūtam # TA.1.8.2a. |
 |
kulapā | na vrājapatiṃ carantam # RV.10.179.2d; AVś.7.72.2d. |
 |
kṣetrād | apaśyaṃ sanutaś carantam # RV.5.2.4a. |
 |
gāvau | śrāntasadāv iva # AVś.7.95.2b. |
 |
guhā | carantaṃ sakhibhiḥ śivebhiḥ # RV.3.1.9c. |
 |
ghṛṇā | varanta ātapaḥ # RV.5.73.5d. |
 |
jmayā | atra vasavo ranta devāḥ # RV.7.39.3a; N.12.43a. |
 |
jyok | paśyema (RV.4.25.4b, -yāt) sūryam uccarantam # RV.4.25.4b; 10.59.6c; AVś.6.62.3d. |
 |
jyotir | bharanta uṣaso vyuṣṭiṣu # RV.10.35.1b. |
 |
tat | te nyaktam iha saṃbharantaḥ # TB.1.2.1.2c,5c; Apś.5.1.7c; 2.4c. |
 |
tapa | ākrāntam uṣṇihā # TB.1.5.5.1b,3b,4b,7b; Apś.8.4.2b; Mś.1.7.2.23b. |
 |
tapasi | krāntaṃ salilasya pṛṣṭhe # AVś.10.7.38b. |
 |
tam | eva sṛptvājiṃ śrāntaḥ # JB.2.383c. |
 |
tasyedaṃ | vihatam ābharantaḥ # TB.1.2.1.3c; Apś.5.1.7c. |
 |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
 |
tiṣṭhantam | agna uta vā carantam # RV.10.87.6b; AVś.8.3.5b. |
 |
tṛtīyaṃ | yonim anu saṃcarantam # TS.3.1.8.3c; 4.2.8.3c; 9.5; TA.6.6.1c. See samānaṃ yonim etc. |
 |
te | brahmalokeṣu (TA. -loke tu) parāntakāle # TA.10.10.3c; MahānU.10.6c; MuṇḍU.3.2.6c; KaivU.3c. |
 |
te | hi prajāyā abharanta vi śravaḥ # RV.10.92.10a. |
 |
tvāṃ | pavitram ṛṣayo bharantaḥ (AVP. 'bharanta) # AVś.19.33.3c; AVP.11.13.3c; Kauś.2.1c. |
 |
dakṣiṇāvantaḥ | pra tiranta āyuḥ # RV.1.125.6d. |
 |
dīkṣāyāṃ | śrānta āsite # Lś.3.11.3b. |
 |
drapsam | apaśyaṃ viṣuṇe carantam # RV.8.96.14a; AVś.20.137.8a. |
 |
dve | samīcī bibhṛtaś carantam # RV.10.88.16a. |
 |
dhvara | dhvarantaṃ yo asmān dhvarāt # MS.1.1.4: 2.16; 1.2.6: 15.11. P: dhvara dhvarantam MS.3.7.8: 86.13; 4.1.4: 6.9. See dhūrva. |
 |
dhvāntaṃ | vātāgram anusaṃcarantau (PB. abhisaṃ-) # TS.1.7.7.2b; PB.1.7.5b; TB.2.7.16.1b; PG.3.14.6b; ApMB.2.21.17b. See dhvāntā vātā. |
 |
dhvāntāt | prapitvād ud aranta garbhāḥ # RV.10.73.2d; śś.14.49.3. |
 |
na | ṛte śrāntasya sakhyāya devāḥ # RV.4.33.11b. |
 |
na | parvatā na nadyo varanta vaḥ # RV.5.55.7a. |
 |
na | mṛṣā śrāntaṃ yad avanti devāḥ # RV.1.179.3a; śB.10.4.4.5. |
 |
namo | bharanta emasi # RV.1.1.7c; SV.1.14c; VS.3.22c; TS.1.5.6.2c; MS.1.5.3c: 69.4; KS.7.1c,8; śB.2.3.4.28c. |
 |
na | yat te śocis tamasā varanta # RV.4.6.6c; TS.4.3.13.1c. |
 |
nādrayaḥ | pari ṣanto varanta # RV.3.32.16b. |
 |
nānā | śrāntāya śrīr asti # AB.7.15.1a; śś.15.19a. |
 |
nāhā | na māsāḥ śarado varanta # RV.3.32.9d. |
 |
nir | bhūd ukhachit sam aranta parva # RV.4.19.9d. |
 |
pakvāḥ | pṛkṣo bharanta vām # RV.5.73.8d. |
 |
pari | tritantuṃ vicarantam utsam # RV.10.30.9d. |
 |
paśyema | nu sūryam uccarantam # RV.6.52.5b; 10.59.4b. |
 |
pitur | na jivrer vi vedo bharanta # RV.1.70.10b. |
 |
pṛthak | satvāno bahudhā bharantām # AVP.2.73.3d. |
 |
pra | ṇaḥ saṅgebhyo adhiniścarantam # KS.30.8b. |
 |
pra | yad bharanta vahnayaḥ # RV.8.6.2b; SV.2.659b; AVś.20.138.2b. |
 |
pra | ye viśas tiranta śroṣamāṇāḥ # RV.7.7.6c. |
 |
prācīṃ | hotrāṃ pratirantāv itaṃ narā # RV.8.101.8c. |
 |
prāṇam | aṅgebhyaḥ (AVP. -bhyas) pary ācarantam (Mś. aṅgebhyo 'dhi niścarantam) # AVś.2.34.5b; AVP.3.32.7b; TS.3.1.4.1b; Mś.1.8.3.3b. |
 |
prāṇāpānāv | ajiraṃ saṃcarantau # TA.3.14.3b. |
 |
bhuvad | viśveṣu kāvyeṣu rantā # RV.9.92.3c. |
 |
bhūmir | dveṣṭi carantam enam # AVP.1.70.2c. |
 |
bhūriṃ | dve acarantī carantam # RV.1.185.2a; MS.4.14.7a: 224.11; TB.2.8.4.8a. P: bhūriṃ dve śś.6.11.7. |
 |
manīṣiṇaṃ | brahmacaryeṇa śrāntam # AVP.9.18.4b. |
 |
mā | te dṛśan sūryam uccarantam # RV.7.104.24d; AVś.8.4.24d. |
 |
mādbhiḥ | śaradbhir duro varanta vaḥ # RV.2.24.5b. |
 |
mārātayo | juhuranta # RV.1.43.8b. |
 |
mithuyā | carantam etc. # see mithucarantam. |
 |
mithuś | carantam etc. # see mithucarantam. |
 |
mithūcarantam | etc. # see mithucarantam. |
 |
mo | ṣū ṇo atra juhuranta devāḥ # RV.3.55.2a. |
 |
yajñasyāyuḥ | pratiran (Mś.KS.2.7, -tirantau) # MS.4.13.4: 203.6; KS.2.7; 16.21; TB.3.6.5.1; Mś.2.1.4.27. |
 |
yajño | yatra parākrāntaḥ # AVś.10.7.16c. |
 |
yat | te varco 'pakrāntam # AVP.8.10.9c. |
 |
yatra-yatra | carantam # AVP.1.43.4a. |
 |
yathāgamaprajñāśrutismṛtivibhavād | anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃ bhave no astu # śG.6.6.16. |
 |
yad | vaḥ śrāntāya sunvate # RV.8.67.6a. |
 |
yasminn | aśrāntā asanāma vājam # RV.10.62.11d. |
 |
yā | jarantā yuvaśā tākṛṇotana # RV.1.161.7b. |
 |
yuvaṃ | cyavānam aśvinā jarantam # RV.1.117.13a. |