 |
agnayaḥ | sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # VS.5.34; (omitting gopāyata mā) VSK.5.8.5; (omitting māgnayo gopāyata and writing astu for 'stu) śś.6.13.1. P: agnayaḥ sagarāḥ Kś.9.8.24. See prec. two. |
 |
agnir | gṛhe jaritā medhiraḥ kaviḥ # RV.10.100.6b. |
 |
agne | aṅgira āyunā nāmnehi # VS.5.9 (ter); śB.3.5.1.32. P: agne aṅgiraḥ Kś.5.3.27. Cf. agne aṅgiro yas etc., and agne aṅgiro yo etc. |
 |
atrāta | indraḥ kevalīḥ # AVP.3.1.8c. See under athā na indra id. |
 |
atho | ta indraḥ kevalīḥ # RV.10.173.6c. See under athā na indra id. |
 |
adhvaryavo | yan naraḥ kāmayādhve # RV.2.14.8a. |
 |
apāṃ | netāraḥ katame ta āsan # AVś.10.8.35d; JUB.1.34.6d. |
 |
ayaṃ | vajras tarpayatām ṛtasya (AVP. -tāṃ vratena) # AVś.6.134.1a; AVP.5.33.4a. P: ayaṃ vajraḥ Kauś.47.14,18. |
 |
ayaṃ | puro bhuvaḥ (MS.KSṃś. bhūḥ) # VS.13.54; TS.4.3.2.1; 5.2.10.3; MS.2.7.19: 103.15; KS.16.19; 20.9; śB.8.1.1.4; 4.2; Apś.16.32.1; 20.19.12; 21.13.9; Mś.6.1.8.4; 7.2.1.41; 7.2.6.5. P: ayaṃ puraḥ Kś.17.6.3; 12.2. |
 |
ayaṃ | pratisaro maṇiḥ # AVś.8.5.1a. P: ayaṃ pratisaraḥ Kauś.19.22; 39.7. |
 |
astabhnād | dyām asuro (KS. ṛṣabho) viśvavedāḥ # RV.8.42.1a; KS.2.6a; AB.1.30.5; KB.9.6; GB.2.4.15; Aś.3.7.15; 4.10.5. Ps: astabhnād dyām asuraḥ KS.11.12; Aś.6.1.2; astabhnād dyām śś.5.14.19; 6.10.11; 9.2.3. See prec. |
 |
ākhuḥ | kaśo mānthālas (MS. mānthālavas; VSK. māndhālas) te pitṝṇām # VS.24.38; VSK.26.38; MS.3.14.19: 176.9. See pāṅktraḥ kaśo. |
 |
ā | tvā mantrāḥ kaviśastā vahantu # RV.10.14.4c; AVś.18.1.60c; TS.2.6.12.6c; MS.4.14.16c: 243.3. Cf. stutā mantrāḥ. |
 |
ā | no bhadrāḥ kratavo yantu viśvataḥ # RV.1.89.1a; VS.25.14a; KS.26.11a; KB.20.4; ā.1.5.3.9; Aś.5.18.5. P: ā no bhadrāḥ śś.8.3.16; 10.13.18; 11.15.9; 15.3.1; 18.22.8; VHDh.8.10. Cf. BṛhD.3.122. Designated as ā-no-bhadrīya (sc. sūkta) Rvidh.1.20.5. |
 |
āmādo | gṛdhrāḥ kuṇape radantām # AVś.11.10.8d. |
 |
ā | yātu mitra ṛtubhiḥ kalpamānaḥ # AVś.3.8.1a; AVP.1.18.1a. P: ā yātu mitraḥ Kauś.55.17,18. |
 |
ā | yātv indro 'vasa upa naḥ # RV.4.21.1a; VS.20.47a; AB.4.29.12; KB.22.1. Ps: ā yātv indro 'vase Aś.7.5.18; śś.10.2.4; ā yātv indraḥ Kś.19.6.3; PG.2.16.4. |
 |
ita | indro vīryam akṛṇot # VS.2.8; KS.1.12; śB.1.4.5.3. P: ita indraḥ Kś.3.2.1. See prec. two. |
 |
indraḥ | kila śrutyā asya veda # RV.10.111.3a; KB.25.4,5,6 (bis). P: indraḥ kila śś.11.14.3. |
 |
indra | karāsi prasave rathaṃ puraḥ # AVP.3.36.6d. See indraḥ kṛṇotu etc. |
 |
indra | karmasu no 'vata # VS.20.74d; KS.38.9d. See under indraḥ karmasu. |
 |
indra | kratvā maruto yad vaśāma # RV.1.165.7d; KS.9.18d. See indraḥ kṛtvā. |
 |
indraṃ | karmasv avatu # MS.3.11.4d: 146.8. See under indraḥ karmasu. |
 |
indraṃ | duraḥ kavaṣyo dhāvamānāḥ # VS.20.40a; MS.3.11.1a: 140.4; KS.38.6a; TB.2.6.8.2a. |
 |
indrasya | vajro 'si # VS.10.21,28; śB.5.4.3.4; 4.15--19; Apś.17.9.5; 18.3.1; 14.10; 17.1,10; 18.14; HG.1.11.7. P: indrasya vajraḥ Kś.15.7.11. |
 |
indrasya | vajro 'si vājasāḥ (MSṃś. vājasaniḥ) # VS.9.5; MS.2.6.11: 70.14; 4.4.5: 55.11; KS.15.8; śB.5.1.4.3; Mś.9.1.3.25. P: indrasya vajraḥ Kś.14.3.1. |
 |
indro | divo 'dhipatiḥ sa māvatu # AVś.5.24.11. P: indro divaḥ Vait.19.11. Cf. indraḥ karmaṇām. |
 |
indro | 'si satyaujāḥ (VS.śB.śś. viśvaujāḥ) # VS.10.28; TS.1.8.16.1; KS.15.8; MS.2.6.12: 72.1; śB.5.4.4.11; TB.1.7.10.3; śś.16.18.4; Mś.9.1.4.18. P: indraḥ Kś.15.7.8. |
 |
imāṃ | naraḥ kṛṇuta vaḥ # KS.1.9a. See next. |
 |
imā | yās tisraḥ pṛthivīḥ # AVś.6.21.1a; AVP.1.38.1a. P: imā yās tisraḥ Kauś.30.8. Cf. tisra imāḥ, and tisro divas tisraḥ. |
 |
uta | putraḥ pitaraṃ kṣatram īḍe # AVś.5.1.8a. P: uta putraḥ Kauś.21.15. Cf. putro vā. |
 |
uruṃ | na indraḥ kṛṇavad u lokam # RV.7.84.2d. |
 |
ṛdhaṅmantro | yoniṃ ya ābabhūva # AVś.5.1.1a. P: ṛdhaṅmantraḥ Kauś.15.1; 22.1; 35.12. See next. |
 |
ṛṣir | vipraḥ kāvyena # RV.8.79.1c; TB.2.4.7.6c. |
 |
ekaṃ | camasaṃ caturaḥ kṛṇotana # RV.1.161.2a. Cf. BṛhD.3.87 (B). |
 |
o | ṣu svasāraḥ kārave śṛṇota # RV.3.33.9a. P: o ṣu Rvidh.2.2.2. |
 |
ka | ugrāḥ ke ha śṛṇvire # RV.8.45.4c; 77.1c; SV.1.216c. |
 |
kapṛn | naraḥ kapṛtham ud dadhātana # RV.10.101.12a; AVś.20.137.2a; KB.30.7. P: kapṛn naraḥ Aś.8.3.30; śś.12.24.2. |
 |
kiṃ | mām anindrāḥ kṛṇavann anukthāḥ # RV.5.2.3d. |
 |
kuta | indraḥ kutaḥ somaḥ # AVś.11.8.8a. |
 |
kuha | śruta indraḥ kasminn adya # RV.10.22.1a; AB.5.5.1; KB.22.8. Ps: kuha śruta indraḥ Aś.7.11.28; kuha śrutaḥ śś.10.5.20. Designated as kuha-śrutīya (sc. sūkta) KB.22.8; Aś.7.11.32. Cf. BṛhD.7.22. |
 |
kva | sya vīraḥ ko apaśyad indram # RV.5.30.1a; KB.21.3; 24.5; 26.12. Ps: kva sya vīraḥ Aś.9.7.32; śś.10.10.5; 11.8.4; 11.9; 15.8.18; kva sya śś.12.13.5. |
 |
gṛdhraḥ | kokaś ca te hatāḥ # AVś.5.23.4d. See gṛdhrāḥ kokāś. |
 |
gṛdhrāḥ | kokāś ca te hatāḥ # AVP.7.2.4d. See gṛdhraḥ kokaś. |
 |
citraḥ | ketuḥ prabhān ābhān saṃbhān # TB.3.10.1.1. P: citraḥ ketuḥ TB.3.10.9.7; 10.3; Apś.19.12.2. |
 |
janayas | tvāchinnapatrā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe # VS.11.61; MS.2.7.6: 81.14; 3.1.8: 10.10; KS.16.6; śB.6.5.4.8. P: janayas tvāchinnapatrāḥ KS.19.7. See varūtrayo janayas. |
 |
tasmād | dhānyan na paraḥ kiṃ canāsa # RV.10.129.2d; TB.2.8.9.4d. Cf. tasmād vai nānyat. |
 |
tasya | vajraḥ krandati smat svarṣāḥ # RV.1.100.13a. |
 |
trayo | varā yatamāṃs tvaṃ vṛṇīṣe # AVś.11.1.10c. P: trayo varāḥ Kauś.61.15. |
 |
diśaś | catasro 'śvataryaḥ # AVś.8.8.22. P: diśaś catasraḥ Kauś.15.11. |
 |
namo | vaḥ pitara ūrje # AVś.18.4.81a; MS.1.10.3: 143.3; Aś.2.7.7. P: namo vaḥ pitaraḥ Kauś.88.26. |
 |
namo | vaḥ pitaraḥ krūrāya # KS.9.6. See under namo vaḥ pitaro ghorāya. |
 |
namo | vaḥ pitaro ghorāya (VSK. ghorāya manyave) # VS.2.32; VSK.2.7.4; TS.3.2.5.6; TB.1.3.10.8; Aś.2.7.7; śś.4.5.1; SMB.2.3.9; GG.4.3.19; KhG.3.5.26; JG.2.2. See namo vaḥ pitaraḥ krūrāya, and namo vaḥ pitaro yad ghoraṃ. |
 |
nākro | makaraḥ kulīpayas (TS. kulīkayas; MS. pulīkayas; KSA. pulīrayas) te 'kūpārasya (KSA. kūvarasya, read kūvārasya) # VS.24.35; TS.5.5.13.1; MS.3.14.16: 176.1; KSA.7.3. |
 |
paraḥ | kambūkāṃ apa mṛḍḍhi dūram # AVś.11.1.29b. P: paraḥ kambūkān Kauś.63.7. |
 |
pitur | na putraḥ kratubhir yatānaḥ # RV.9.97.30c. |
 |
pitur | na putrāḥ kratuṃ juṣanta # RV.1.68.9a. |
 |
pinvan | dhārāḥ karmaṇā devavītau # RV.9.97.33b. |
 |
pṛchāmi | tvā garagiraḥ kiyantaḥ # AVP.13.8.1c. |
 |
bhindhi | śiraḥ kṛmer jāyāṃ nyasya (the edition puts nyasya at the beginning of pāda d) # AVP.1.87.1c. |
 |
makhasya | śiro 'si # VS.11.57; 37.8 (ter); TS.1.1.8.1; 12.1; 4.1.5.3; 5.1.6.3; MS.2.7.6: 80.13; 3.1.7: 8.16; 4.1.9: 11.5; 4.9.1: 121.7; KS.1.8; 16.5; 19.6; 31.7; śB.6.5.2.1,2; TB.3.2.8.3; 3.7.11; TA.4.2.5; 5.3.2; KA.1.15; 2.15; Apś.1.24.5; 2.14.12; 15.2.14; 16.4.4; Mś.1.2.3.16; --4.1.15; 6.1.2.5. P: makhasya śiraḥ Kś.16.3.23; 26.1.17. |
 |
manthatā | naraḥ kavim advayantam # RV.3.29.5a. Cf. BṛhD.4.103. |
 |
mahāṃ | (MSṃś. mahaṃ) indro nṛvad ā carṣaṇiprāḥ # RV.6.19.1a; VS.7.39a; TS.1.4.21.1a; MS.1.3.25a: 38.12; KS.4.8a; AB.5.18.14; KB.21.4; 26.12; śB.4.3.3.18a; TB.3.5.7.4a. Ps: mahāṃ (Mś. mahaṃ) indro nṛvat Aś.6.7.6; 8.7.22; śś.1.8.13; 10.10.5; 11.9.4; 17.9.5; Mś.2.4.6.17; mahāṃ indraḥ Kś.10.3.10. |
 |
mā | hiṃsiṣṭa pitaraḥ kena cin naḥ # RV.10.15.6c; AVś.18.1.52c; VS.19.62c. |
 |
mitraḥ | kṣīraśrīḥ # TS.4.4.9.1. Cf. śukraḥ kṣī-. |
 |
mitro | dātā varuṇaḥ somo agniḥ # TB.2.5.3.3d; Aś.2.11.4d. See mitraḥ kṣatraṃ. |
 |
mṛṣaiṣa | (śś. mṛṣaiva) te saṃgaraḥ kaśyapāya # śB.13.7.1.15d; śś.16.16.3d. See moghas. |
 |
yato | vīraḥ karmaṇyaḥ sudakṣaḥ # RV.3.4.9c; TS.3.1.11.1c,2; MS.4.13.10c: 213.6; NṛpU.2.4c. |
 |
yat | kumāraḥ kumāreṣu # AVP.2.26.3a. |
 |
yathā | na indraḥ kevalīḥ (TS. indra id viśaḥ) # AVś.7.94.1c; TS.3.2.8.6a; KS.35.7c. See under athā na indra id. |
 |
yadāvākhyac | camasāñ caturaḥ kṛtān # RV.1.161.4c; KB.25.9. |
 |
yan | na indro akhanad yad agniḥ # AVś.7.24.1a. P: yan na indraḥ Kauś.59.19. |
 |
yamyai | pāṭūraḥ # TS.5.7.22.1; yamyāḥ pāṭoraḥ KSA.13.12. |
 |
yaśasaṃ | mendro maghavān kṛṇotu # AVś.6.58.1a. P: yaśasaṃ mendraḥ Kauś.59.9; 139.15. |
 |
yāṃ | te rudra iṣum āsyat # AVś.6.90.1a. P: yāṃ te rudraḥ Kauś.31.7. |