|
raga | gai, anugai, abhigai, pragai, nigai, parigai, udgai, gāyanaṃ kṛ, gānaṃ kṛ  ālāpena saha dhvanīnām uccāraṇa-vyāpāraḥ yaḥ svaratālabaddhaḥ asti। sā madhureṇa svareṇa gāyati।
|
raga | citrita, varṇita, varṇagata, rañjita, citragata, citrārpita, ālithita, abhilikhita, ālekhyagata  yasyopari citram ālekhitam asti। dvāre citritaḥ paṭaḥ baddhaḥ।
|
raga | uragaḥ, sarīsṛpaḥ, sarpaṇaśīlaḥ, urogaḥ, uraṃgamaḥ  yaḥ sarpati। sarpaḥ ekaḥ uragaḥ jantuḥ asti।
|
raga | uragaḥ, urogāmī, urogaḥ, urogamaḥ, uraṅgaḥ, uraṅgamaḥ, sarīsṛpaḥ, apadaḥ, apādaḥ, sarpī  yaḥ sṛptvā gacchati। sarpādayaḥ uragāḥ santi।
|
raga | garvita, garvin, sagarva, garvara, garvavat, garvitacitta, sadarpa, darpavān, darpī, mānī, ahaṅkārī, ahaṃyu, sāhaṅkāra, ahamānī, pragalbha, uddhata, uddhatacitta, uddhatamanas, samuddhata, prauḍha, unnaddha, samunnaddha, sāṭopa, āṭopī, utsikta, unnataśiraska, unnatamanaska, samunnatacitta, ūrdhvadṛṣṭi, avalipta, darpaghmāta, sāvahela, pradhṛṣṭa  yaḥ garvaṃ karoti। rājeśaḥ garvitaḥ।
|
raga | pātālam, adhobhuvanam, nāgalokaḥ, balisadma, rasātalam, ardhaḥ, uragasthānam  purāṇānusāreṇa pṛthvyāḥ adhastāt vartamāneṣu saptalokeṣu saptamaḥ lokaḥ। nāgānāṃ nivāsaḥ pātāle asti iti manyate।
|
raga | pragata, agragata  yaḥ agre gataḥ। eṣaḥ samājaḥ śikṣākṣetre pragataḥ asti।
|
raga | yavānī, yavānikā, dīpyakaḥ, dīpyaḥ, yavasāhvaḥ, yavāgrajaḥ, dīpanī, ugragandhā, vātāriḥ, bhūkadambakaḥ, yavajaḥ, dīpanīyaḥ, śūlahantrī, ugrā, tīvragandhā, citrā  oṣadhīviśeṣaḥ, yasya sagandhāni bījāni bhājane tathā ca bheṣaje upayujyante asya guṇāḥ kaṭutvaṃ tiktatvaṃ uṣṇatvaṃ vāta-arśaḥ-śleṣma-śūla-aṣmān-akṛmi-nāśitvam ca। yavānyaḥ bījāni patrāṇi ca sugandhitāni santi।
|
raga | sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ  jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati। sarpāḥ śūnyāgāre vasanti।
|
raga | pratiṣṭhita, agragaṇya, gaṇamānya, mānya, mānanīya, gauravānvita  yena pratiṣṭhā labdhā। paṇḍita maheśaḥ svasya kṣetre pratiṣṭhitaḥ vyaktiḥ asti।
|
raga | pragatiśīla  yaḥ pragatiṃ karoti। pragatiśīlaḥ vyaktiḥ saṅkaṭān apākrāmyan pragatipathe agre sarati।
|
raga | pragatiśīla, unnataśīla, vikāsaśīla, unnatiśīla, utthānaśīla, abhyutthāyī  yaḥ unnatiṃ karoti। bhāratadeśaḥ pragatiśīlaḥ deśaḥ।
|
raga | yavānī, yavānikā, dīpyakaḥ, dīpyaḥ, yavasāhvaḥ, yavāgrajaḥ, dīpanī, ugragandhā, vātāriḥ, bhūkadambakaḥ, yavajaḥ, dīpanīyaḥ, śūlahantrī, ugrā, tīvragandhā, citrā  oṣadhībījaviśeṣaḥ yavānyaḥ sagandhāni bījāni ye bhājane tathā ca bheṣaje upayujyante asya guṇāḥ kaṭutvaṃ tiktatvaṃ uṣṇatvaṃ vāta-arśaḥ-śleṣma-śūla-aṣmān-akṛmi-nāśitvam ca। yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ।
|
raga | vīra, śūra, dhīra, pragalbha, vāgara, samitiśālin, udāravikrama, uruvikrama, ṛta, pradhānottama  dhairyayuktaḥ। vīraḥ vyaktiḥ dhairyāt naikāni kāryāṇi līlayā karoti।
|
raga | unnatiḥ, pragatiḥ, vikāsaḥ, abhyudayaḥ, unnayanam  vartamānāvasthāyāḥ apekṣayā unnatāvasthāṃ prati gamanam। bhāratadeśasya unnatiṃ bhāratīyāḥ eva kurvanti।
|
raga | aśvaḥ, vājī, hayaḥ, turagaḥ, turaṅgaḥ, turaṅgamaḥ, saindhavaḥ, pītiḥ, pītī, ghoṭakaḥ, ghoṭaḥ, vītiḥ, vāhaḥ, arvā, gandharvaḥ, saptiḥ, hariḥ  grāmyapaśuviśeṣaḥ-yaḥ viṣāṇahīnaḥ catuṣpādaḥ। rāṇāpratāpasya aśvasya nāma cetakaḥ iti āsīt।
|
raga | campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhakaḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ  vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi। tasya prāṅgaṇe campakaḥ kundam ityādīni santi।
|
raga | rakṣākaraṇḍakaḥ, dhāraṇayantram, mantragaṇḍakaḥ, rakṣikā  mantraḥ yaḥ likhitvā sampuṭe sthāpayitvā vipatteḥ rakṣituṃ dhāryate। rakṣākaraṇḍakena saṃkaṭavimocanaṃ bhavati iti manyate।
|
raga | aśvataraḥ, aśvatarī, veśaraḥ, vesaraḥ, vegasaraḥ, khesaraḥ, prakharaḥ, atibhāragaḥ, mayaḥ, nighṛśvaḥ  gardabhāt aśvāyāṃ jātaḥ śāvakaḥ paśuḥ। aśvataraḥ bhāravahanārthe upayuktaḥ।
|
raga | gandhakaḥ, gandhikaḥ, gandhapāṣāṇaḥ, pāmāghnaḥ, gandhamodanaḥ, pūtigandhaḥ, atigandhaḥ, varaḥ, gandhamodanam, sugandhaḥ, divyagandhaḥ, rasagandhakaḥ, kuṣṭhāri, śulvāriḥ, pānāriḥ, svarṇariḥ, dhātuvairī, śukapucchaḥ, gandhapāṣāṇaḥ, krūragandhaḥ, kīṭaghnaḥ, śarabhūmijaḥ, gandhī  rāsāyanikadhātuviśeṣaḥ, yasya gandhaḥ atīva ugraḥ asti tathā ca āyurvede asya ativahnikāritvaṃ viṣakuṣṭhakaṇḍūtisvajutvagadoṣanāśitvādayaḥ guṇāḥ proktāḥ। prayogaśālāyāṃ vaijñānikāḥ gandhakasya sambandhitāḥ prayogāḥ kurvanti। / caturdhā gandhakaḥ prokto raktaḥ pītaḥ sitaḥ asitaḥ।
|
raga | droṇī, kukṣiḥ, droṇiḥ, nipādaḥ, aragarāṭaḥ  dīrghaḥ gahanaḥ ca gartaḥ। vāhakasya asāvadhānatayā basayānaṃ droṇīṃ patitam।
|
raga | gardabhaḥ, rāsabhaḥ, kharaḥ, bāleyaḥ, rāśabhaḥ, śaṅkakarṇaḥ, bhāragaḥ, bhūrigamaḥ, dhūsarāhvayaḥ, veśavaḥ, dhūsaraḥ, smarasūryaḥ, ciramehī, paśucariḥ, cārapuṅkhaḥ, cāraṭaḥ, grāmyāśvaḥ  aśvajātīyaḥ paśuḥ prāyaḥ yaḥ aśvāt laghu asti। gardabhaḥ utpādaśayānaḥ asti।
|
raga | vīra, śūra, dhīra, dhṛṣita, pragalbha, vāgara, bhadraka, uruvikrama, vṛṣamaṇas, vṛṣamaṇyu, saparākrama, samitiśālin, suvikrama, suvīrya  yaḥ kimapi kāryaṃ dhairyeṇa karoti। vīraḥ kim api kāryaṃ kartuṃ na bibheti।
|
raga | yavaḥ, yavakaḥ, tīkṣṇaśūkaḥ, praveṭaḥ, śitaśūkaḥ, medhyaḥ, divyaḥ, akṣataḥ, kañcukī, dhānyarājaḥ, turagapriyaḥ, śaktuḥ, maheṣṭaḥ, pavitradhānyam  sasya-viśeṣaḥ, yasya bījasya guṇāḥ kaṣāyatva-madhuratva-pramehapittakaphāpahārakatvādayaḥ। śyāmaḥ bhūmau yavaṃ ropayati।
|
raga | yavaḥ, śitaśrūkaḥ, sitaśrūkaḥ, medhyaḥ, divyaḥ, akṣataḥ, kañcukī, dhānyarājaḥ, tīkṣṇaśrūkaḥ, turagapriyaḥ, śaktuḥ, maheṣṭaḥ, pavitradhānyam  śrūkadhānyaviśeṣaḥ। asya guṇāḥ - kaṣāyatva-madhuratva-suśītalatvādayaḥ। sītā yavān caṇakān ca pinaṣṭi।/ yavaḥ kaṣāyamadhuro bahuvātaśakṛd guruḥ। rūkṣaḥ sthairyakaraḥ śīto mūtramedakaphāpahaḥ॥
|
raga | ātmaviśvāsaḥ, pragalbhatā, prāgalbhyam, dhṛṣṭatā  svasmin vartamānaḥ viśvāsaḥ। ātmaviśvāsena kṛte kārye saphalatā prāpyate।
|
raga | laśunam, rasunaḥ, mahauṣadham, gṛñjanaḥ, ariṣṭaḥ, mahākandaḥ, rasonakaḥ, rasonaḥ, mlecchakandaḥ, bhūtaghnaḥ, ugragandhaḥ  ekaḥ kṣupaḥ yad vyañjanarūpeṇa upayujyate asya guṇāḥ ūnatvam, gurutvam, uṣṇatvam, kaphavātanāśitvam, aśrucitvam, krimihṛdrogaśohaghnatvam rasāyanatvañca । tiktikāṃ nirmātuṃ saḥ kṣetrāt haritaṃ laśunaṃ aunmūlayat।
|
raga | laśunam, raśunam, laśūnam, lasunam, rasunam, rasonaḥ, rasonakaḥ, gṛñjanaḥ, mahauṣadham, mahākandaḥ, ariṣṭaḥ, sonahaḥ, ugragandhaḥ, dīrghapatraḥ, granthamūlam, śrīmastakaḥ, mukhadūṣaṇaḥ, rāhūcchiṣṭam, taritā  kandaviśeṣaḥ- yaḥ upaskare upayujyate। sītā sāgārthe maricalaśunādīnāṃ khaṇḍanaṃ karoti।
|
raga | turagarathaḥ  aśvaiḥ cālyamānaḥ rathaḥ। samudrataṭe vayaṃ turagarathena āṭām।
|
raga | devagaṇaḥ, suragaṇaḥ  devatānāṃ vargaḥ samūho vā। ṛṣeḥ tapasaḥ bhītaḥ devagaṇaḥ viṣṇum agacchat।
|
raga | hiṅguḥ, hiṅgukaḥ, sahasravedhī, sahasravīryā, śūlahṛt, śūlahṛd, śūlanāśinī, śūladviṭ, śālasāraḥ, vāhikaḥ, rāmaṭhaḥ, rāmaṭham, ramaṭhadhvaniḥ, ramaṭham, rakṣoghnaḥ, bhedanam, bhūtāriḥ, bhūtanāśanaḥ, billam, villam, bāhlikam, balhikam, piṇyākaḥ, piṇyākam, pinyāsaḥ, dīptam, ugragandham, ugravīryam, atyugram, agūḍhagandham, jatukam, jantughnam, bālhī, sūpadhūpanam, jatu, jantunāśanam, sūpāṅgam, gṛhiṇī, madhurā, keśaram  upaskaraviśeṣaḥ- bālhika-pārasya-khorāsāna-mūlatānādi-deśe jāyamānāt kṣupāt niryāsitam ugragandhī dravyam। hiṅguḥ upaskararūpeṇa vyañjaneṣu tathā ca oṣadhirupeṇa bheṣajeṣu upayujyate।
|
raga | prasthā, pragam, prasarp  ekasthānaviyogapūrvakaḥ anyasthānasaṃyogānukūlavyāpārārambhaḥ। adhunā mantrīmahodayaḥ pratiṣṭhate।
|
raga | pāragamya  yasya pāraṃ gantuṃ śakyate। etad vanaṃ pāragamyaṃ nāsti।
|
raga | garjanam, garjanā, virāvaḥ, ghanadhvaniḥ, gambhīranādaḥ, pragarjanam  kasyāpi bhayaṅkarasya prāṇinaḥ uccasvarayuktaḥ nādaḥ। vyāghrasya garjanaṃ śrutvā janāḥ palāyan।
|
raga | garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam  abhiṣṭanakriyā। meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
|
raga | apaśrayaḥ, cakragaṇḍuḥ, caturaḥ, cāturaḥ, cāturakaḥ  sā cakrākārā upādhānī yā āsanādiṣu pṛṣṭhādhāratvena upayujyate। āsane yaḥ apaśrayaḥ asti tasya avacchadaḥ malinam abhavat।
|
raga | auraga, nāga, hvārya  sarpacalanasadṛśaḥ। auragasya koṣṭhakasya prayogaḥ ādhikyena bījagaṇite bhavati।
|
raga | ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ  kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi। adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
|
raga | pragalbha, prauḍha, pakva  yaḥ pūrṇatayā vikasitaḥ। pragalbhā matiḥ eva vivekinī bhavituṃ śaknoti।
|
raga | sūtragaṇḍikā  sādhanaviśeṣaḥ, nālikāyāṃ maṇḍatāyitaṃ sūtram। bālakasya vastrārthe kati sūtragaṇḍikāḥ āvaśyakāḥ।
|
raga | pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham  auṣadhopayogī latāviśeṣaḥ। pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
|
raga | kedāragaṅgā  gaḍhavālaprānte vartamānā ekā nadī। kedāragaṅgā dhārmikadṛṣṭyā mahatvapūrṇā vartate।
|
raga | caitragauḍī  oḍavajāteḥ rāgiṇī। caitragauḍī rātrau prathamaprahare gīyate।
|
raga | karpūragaurī  ekā rāgiṇī। karpūragaurī saṅkarajāteḥ rāgiṇī asti।
|
raga | eḍagajaḥ, prapunnāṭaḥ, dadrughnaḥ, cakramardakaḥ, cakramardaḥ, padmāṭaḥ, uraṇākhyaḥ, aḍagajaḥ, gajākhyaḥ, meṣāhvayaḥ, eḍahastī, vyāvartakaḥ, cakragajaḥ, cakrī, punnāṭaḥ, punnāḍaḥ, vimarddakaḥ, dadrughnaḥ, tarvaṭaḥ, cakrāhvaḥ, śukanāśanaḥ, dṛḍhabījaḥ, prapunnāḍaḥ, kharjughnaḥ, prapunnaḍaḥ, prapunāḍaḥ, uraṇākṣaḥ  auṣadhīyakṣupaḥ। eḍagajasya upayogaḥ dantacikitsāyai bhavati।
|
raga | maḍagāskaradeśaḥ, maḍagāskaragaṇarājyam  dakṣiṇāphrikākhaṇḍe sthitaḥ ekaḥ dvīpayuktaḥ deśaviśeṣaḥ। maḍagāskaradeśaḥ phrānsadeśāt 1960 tame varṣa svātantryaṃ prāptavān।
|
raga | ambupaḥ, uruṇākṣaḥ, uruṇākṣakaḥ, uruṇākhyam, uruṇākhyakam, eḍagajaḥ, kharjughnaḥ, kharjūghnaḥ, gajaskandhaḥ, cakragajaḥ, padmāṭaḥ, prapunāṭaḥ, prapunāḍaḥ, vimardakaḥ  ekaṃ jhāṭam। ambupam auṣadhyāṃ prayujyate।
|
raga | śyenaḥ, patrī, śaśādaḥ, śaśādanaḥ, kapotāriḥ, kravyādaḥ, krūraḥ, vegī, khagāntakaḥ, karagaḥ, lambakarṇaḥ, raṇapriyaḥ, raṇapakṣī, picchavāṇaḥ, sthūlanīlaḥ, bhayaṅkaraḥ, śaśaghātakaḥ, khagāntakaḥ, ghātipakṣī, nīlapicchaḥ, satkāṇḍaḥ, patadbhīruḥ, grāhakaḥ, mārakaḥ  pakṣiviśeṣaḥ-yaḥ bhāratadeśe sarvatra dṛśyate। śyenaḥ kākasadṛśaḥ śvetodaraḥ nīlapṛṣṭhavān asti।
|
raga | pāragamanam, saṅkramaṇam  ekasyāḥ avasthāyāḥ ekasmāt sthānāt vā anyām avasthāṃ anyaṃ sthānaṃ vā gamanasya kriyā। pakisthānabhāratayoḥ parasparaṃ pāragamanasya suvidhānāṃ vikāsaḥ bhavati।
|
raga | viśvagata, vaiśvānara, sarvaga, sarvasaṃstha, sarvatovṛtta, sarvatraga, vibhū  yat sarvatra vidyate। īśvaraḥ viśvagataḥ।
|
raga | bāragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। baragaḍhanagarasya purātanaṃ nāma bāgharakoṭā iti āsīt।
|
raga | bāragaḍhamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। bāragaḍhamaṇḍalasya mukhyālayaḥ bāragaḍhanagare asti।
|
raga | sundaragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। sundaragaḍhanagarāt teṣāṃ sthānāntaraṇam abhavat।
|
raga | sundaragaḍhamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। sundaragaḍhamaṇḍalasya mukhyālayaḥ sundaragaḍhanagare asti।
|
raga | uttaracaubīsaparaganāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। uttaracaubīsaparaganāmaṇḍalasya mukhyālayaḥ bārāsātanagare asti।
|
raga | dakṣiṇacaubīsaparaganāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।
|
raga | bhramaṇam, cakragatiḥ, paribhramaṇam, caṅkramaṇam, bhramaḥ, vartanam, vivartanam, ghūrṇanam  bhramaṇasya kriyā। pṛthivyāḥ akṣasya paritaḥ bhramaṇādeva divasarātrī bhavataḥ।
|
raga | mahendragaḍhamaṇḍalam  hariyāṇāprānte vartamānam ekaṃ maṇḍalam। mahendragaḍhamaṇḍalasya mukhyālayaḥ naranaule vartate।
|
raga | mahendragaḍhanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mātulaḥ mahendragaḍhanagarasya maṇḍalādhikārī asti।
|
raga | pithauragaḍamaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। pithauragaḍamaṇḍalasya mukhyālayaḥ pithauragaḍanagare asti।
|
raga | pithauragaḍanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। dīnānāthamahodayaḥ pithauragaḍanagarasya nivāsī asti।
|
raga | alakam, ālam, tālakam, tālam, haritālam, godantam, visragandhikam  ekaḥ pītavarṇīyaḥ khanijapadārthaḥ। alakasya upayogaḥ bheṣaje bhavati।
|
raga | yaṃtragatiśāstram, yaṃtravidyā, yaṃtraśāstram, śilpaśāstram, śilpavidyā  yantrādīnāṃ cālanasya nirmāṇasya śodhanasya vā vidyā। ete adhyāpakamahābhāgāḥ asmān yaṃtragatiśāstraṃ pāṭhayanti।
|
raga | sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ  hindūnāṃ dharmagrantheṣu varṇitā ekā devatā। vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
|
raga | karmacārivargaḥ, karmakaragaṇaḥ  karmacāriṇāṃ saḥ samūhaḥ yaḥ adhikāriṇaḥ viśiṣṭeṣu kāryeṣu sahāyyaṃ karoti। asya vidyālayasya karmacārivargaḥ uttamaḥ asti।
|
raga | prayāṇam, gamanam, pragamanam, gatiḥ, agragamanam, agrasaraṇam, agragatiḥ, prasaraṇam, prasaraḥ, yātrā, prakramaḥ, kramaḥ, kramaṇam, krantiḥ  agre gamanam। senāpatiḥ sainikānāṃ prayāṇasya viṣaye akathayat।
|
raga | aśvaḥ, turagaḥ, turaṅgaḥ, turaṅgamaḥ, vājī, hayaḥ, pītiḥ, pītī, vītiḥ, ghoṭaḥ, ghoṭakaḥ, vāhaḥ, arvā, gandharvaḥ, saindhavaḥ, saptiḥ, hariḥ  grāmyapaśuḥ- narajātīyaḥ yaḥ vegavān asti। aśvaḥ rathāya yujyate।
|
raga | śīghragaḥ  rāmasya pūrvajaḥ। śīghragaḥ agnivarṇasya putraḥ āsīt।
|
raga | ragaṇaḥ  chandaḥśāstrānusāreṇa ekaḥ gaṇaḥ। ragaṇe prathamaḥ tathā antimaḥ varṇaḥ guruḥ bhavati madhye vartamānaḥ varṇaḥ laghuḥ ca bhavati।
|
raga | nāgabalā, gāṅgerukī, hrasvagavedhukā, gāṅgeruhī, gorakṣataṇḍulā, bhadrodanī, kharagandhā, catuḥpalā, mahodayā, mahāpatrā, mahāśākhā, mahāphalā, viśvadevā, aniṣṭā, devadaṇḍā, mahāgandhā, ghaṇṭā  auṣadhīyaḥ kṣupaviśeṣaḥ। nāgabalā puruṣasya kāmaśaktiṃ vardhayati।
|
raga | tīvragatiyānam  atiśayena vegena gamyamānam āvāgamanasya sādhanam। tīvragatiyānasya yānacīṭikā na prāptā।
|
raga | hiṅgu, sahastravedhi, jatukam, vālhikam, vālhīkam, rāmaṭham, jantughnam, vālhī, gṛhiṇī, madhurā, sūpadhūpanam, jatu, keśaram, ugragandham, bhūtāriḥ, jantunāśanam, sūpāṅgam, ugravīryam, agūḍhagandham, bhedanam  śatapuṣpāviśeṣaḥ। hiṅgunāmnā eva dravyam upalabhyate yasya upayogaḥ vyañjanarūpeṇa auṣadharūpeṇa vā kriyate।
|
raga | mayūragatiḥ  varṇavṛttaviśeṣaḥ। mayūragateḥ pratyekasmin caraṇe krameṇa pañca yagaṇāḥ magaṇaḥ bhagaṇaśca bhavati।
|
raga | vīragatiḥ  yuddhabhūmau vīramaraṇena prāptā gatiḥ। dehalīnagare iṇḍiyāgeṭa iti sthānasya bhittau vīragatiṃ prāptānāṃ sainikānāṃ nāmāni likhitāni santi।
|
raga | pragatipatram  kasyāpi mūlyāṅkanasya parīkṣaṇapatram। tena svaputrasya vidyālayāt prāpte pragatipatre svākṣarī kṛtā।
|
raga | agragaṇya  gaṇanāyām agraḥ śreṣṭhaḥ vā। jñāniṣu agragaṇyaṃ hanumantaṃ buddheḥ balasya śauryasya sāhasasya ca devatāṃ manyate।
|
raga | kuṭilam, taragam, kuñcitam, vakram  eka: sapuṣpavṛkṣaḥ । kuṭilasya puṣpāṇi vicinute
|
raga | vyāghragaṇaḥ  ekaḥ kaviḥ । vyāghragaṇasya ullekhaḥ subhāṣitāvalyām asti
|
raga | śaṅkaragaṇaḥ  ekaḥ kaviḥ । śaṅkaragaṇasya ullekhaḥ subhāṣitāvalyām asti
|
raga | śaṅkaragaurīśaḥ  ekaṃ mandiram । śaṅkaragaurīśasya ullekhaḥ rājataraṅgiṇyām asti
|
raga | kuṭilam, taragam, kuñcitam, vakram  eka: sapuṣpavṛkṣaḥ । kuṭilasya puṣpāṇi vicinute
|
raga | śāstragañjaḥ  ekaḥ śukaḥ । śāstragañjasya ullekhaḥ kathāsaritsāgare asti
|
raga | kuṭilam, taragam, kuñcitam, vakram  eka: sapuṣpavṛkṣaḥ । kuṭilasya puṣpāṇi vicinute
|
raga | kokāgraḥ, samaṣṭhilaḥ, bhaṇḍīraḥ, nadyābhraḥ, āmragandhakaḥ, kaṇṭakiphalaḥ, upadaṃśaḥ  ekaḥ kṣupaḥ,asya guṇāḥ,kaṭutvaṃ,uṣṇatvaṃ,rucatvaṃ,mukhaviśodhanatvaṃ,kapha़vātapraśamanatvaṃ,dāhakāritvaṃ,dīpanatvaṃ ca । kokāgrasya varṇanaṃ kośe samupalabhyate
|
raga | samayasundaragaṇiḥ  ekaḥ lekhakaḥ । samayasundaragaṇeḥ ullekhaḥ vivaraṇapustikāyām asti
|
raga | bhadragauraḥ  ekaḥ parvataḥ । mārkaṇḍeya-purāṇe bhadragaurasya ullekhaḥ vidyate
|
raga | saṃskāragaṇapatiḥ  ekaḥ lekhakaḥ । saṃskāragaṇapateḥ ullekhaḥ vivaraṇapustikāyām asti
|
raga | siddhacandragaṇiḥ  kādambaryāḥ ṭīkāgranthasya lekhakaḥ । siddhacandragaṇeḥ ullekhaḥ koṣe asti
|
raga | kokāgraḥ, samaṣṭhilaḥ, bhaṇḍīraḥ, nadyābhraḥ, āmragandhakaḥ, kaṇṭakiphalaḥ, upadaṃśaḥ  ekaḥ kṣupaḥ, asya guṇāḥ, kaṭutvaṃ, uṣṇatvaṃ, rucatvaṃ, mukhaviśodhanatvaṃ, kapha़vātapraśamanatvaṃ, dāhakāritvaṃ, dīpanatvaṃ ca । kokāgrasya varṇanaṃ kośe samupalabhyate
|
raga | haragaṇaḥ  kavināmaviśeṣaḥ । haragaṇaḥ iti nāmakānāṃ naikeṣāṃ kavīnām ullekhaḥ vivaṇaraṇapustikāyām asti
|
raga | katamoragaḥ  ekaḥ puruṣaḥ । katamoragasya ullekhaḥ koṣe asti
|
raga | turaganīlatālaḥ  ekā abhinītiḥ । turaganīlatālasya ullekhaḥ purāṇasarvasve vartate
|
raga | caitragaḥ  ekaḥ kuṭumbaḥ । caitragasya ullekhaḥ pravaragrantheṣu asti
|
raga | turaganīlatālaḥ  ekā abhinītiḥ । turaganīlatālasya ullekhaḥ purāṇasarvasve vartate
|