rūpyam | rajatam, rūpyam, raupyam, śvetam, śvetakam, sitam, dhautam, śuklam, śubhram, mahāśubhram, kharjūram, kharjuram, durvarṇam, candralauham, candrahāsam, rājaraṅgam, indulohakam, tāram, brāhmapiṅgā, akūpyam  śvetavarṇīyaḥ dīptimān dhātuḥ tathā ca yasmāt alaṅkārādayaḥ nirmīyante। sā rajatasya alaṅkārān dhārayati।
|
rūpyam | kajjalam, añjanam, kāpotaḥ, tuttham, jalambalam, netrarañjanam, netrāñjanam, yāmunam, rūpyam  dīpajyoteḥ upari kṣaṇamātraṃ dhṛte pātrasya tale yā maṣiḥ jāyate tathā ca yā netrarañjanārtham upayujyate। lalanāyāḥ netre kajjalena śobhete।
|