|
pura | ādaraḥ, satkāraḥ, sammānaḥ, mānaḥ, arcanam, arhā, arhaṇam, arcā, abhyarcā, abhyarcanam, pūjā, namaskāraḥ, sevā, sambhāvanā, ārādhanam, puraskāraḥ, ślāghā  sā uktiḥ ācāro vā yena kasyacit gauravo bhavati। mātuḥ pituḥ ca ādaraḥ karaṇīyaḥ।
|
pura | puraskāraḥ, pāritoṣikaḥ  guṇagauravārthaṃ sammānanam। svatantratādine naikeṣu vidyālayeṣu puraskārāṇāṃ vitaraṇaṃ bhavati।
|
pura | mañjīraḥ, nūpuraḥ  dhātubhiḥ vinirmitaṃ sā guṭikā yā madhuraṃ śabdāyate। bālakasya kaṭyāṃ mañjīraḥ śobhate।
|
pura | bhujakoṭaraḥ, dormūlam, upapakṣaḥ, kakṣapuṭaḥ, khaṇḍikaḥ, nikakṣaḥ, purañjaraḥ, śikharaḥ  bhujasya koṭaraḥ। tasya bhujakoṭare visphoṭaḥ jātaḥ।
|
pura | vibhūṣita, alaṅkṛta, puraskṛta, sammānita, satkṛta, upādhita, pūjita, sampūjita, arcita, abhyarcita, sevita, arhita, sevyamāna, niṣevyamāṇa, añcita  padādibhiḥ yasya sammānaḥ jātaḥ। saḥ bhāratabhūṣaṇa iti upādhyā vibhūṣitaḥ kṛtaḥ।
|
pura | sādaram, samānam, ādarapūrvam, ādarapuraḥsaram, sasammānam, sammānapūrvam, samaryādam, arcāpūrvakam  ādareṇa saha। śyāmaḥ sādaram āmantrayati bhavān।
|
pura | nagaranivāsin, puravāsin  yaḥ nagare vasati। grāmavāsibhyaḥ nagaravāsinaḥ janāḥ prāyaḥ adhikaśikṣitāḥ santi।
|
pura | śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ  devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā। śivasya arcanā liṅgarūpeṇa pracalitā asti।
|
pura | antaḥpuraḥ, antarveśma  gṛhasya antarbhāgaḥ yatra striyaḥ santi। dāsī antaḥpuraṃ saṃmārjayati।
|
pura | nūpuram, pādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ  alaṅkāraviśeṣaḥ, pādabhūṣaṇam। guṇavānapi maukharyāt pāde luṭhati nūpuraḥ hārastu mūkabhāvena kaṇṭhavallabhatāṃ gataḥ।
|
pura | karpuraḥ, karpuram, sitābhraḥ, tārābhraḥ, candraḥ, somaḥ, somasaṃjñam, ghanasāraḥ, himabālukā, śītaḥ, śaśāṅkaḥ, śilā, śītāṃśuḥ, himakaraḥ, śītaprabhaḥ, śāmbhavaḥ, śubhrāṃśuḥ, sphaṭikābhraḥ, kāramihikā, candrārkaḥ, lokatuṣāraḥ, gauraḥ, kumudaḥ, hanuḥ, himāhūyaḥ, candrabhasma, vedhakaḥ, reṇusārakaḥ  sugandhidravyam। arcanārthe saḥ karpuraṃ jvālayati।
|
pura | agre, agrataḥ, purataḥ, puraḥ  agre gacchati। saḥ sāvakāśam agre gacchati।
|
pura | agrataḥ, agram, purataḥ, puraḥ  agre sarati। mārgadarśakaḥ agre gacchati।
|
pura | puraḥsaraḥ, agradūtaḥ, agresaraḥ, purogāmī, purogaḥ, prāggāmī  yaḥ agre gatvā anyasya āgamanaṃ sūcayati। laṅkāvijayāt anantaraṃ prabhuḥ rāmacandraḥ hanumantaṃ puraḥsaraḥ iti rūpeṇa ayodhyāṃ preṣayati।
|
pura | indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ  sā devatā yā svargasya adhipatiḥ iti manyate। vedeṣu indrasya sūktāni santi।
|
pura | nūpuram, pādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ, padāṅgadam  pādālaṅkāraḥ yaḥ śabdāyate। vadhvāḥ āgamanasya sūcanā tasyāḥ nūpurāṇi dadāti।
|
pura | pāritoṣikam, puraskāraḥ  tad vastu dravyaṃ vā yad prasannatāpūrvakaṃ preraṇārthe dīyate। rājā nartakīm apekṣitaṃ pāritoṣikaṃ dattavān।
|
pura | puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ  janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti। mumbaī iti bhāratasya bṛhattaraṃ puram।
|
pura | durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā  sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate। navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
|
pura | nūpuramālā  nūpurāṇāṃ mālā। sā nūpuramālāṃ paridhāya nṛtyati।
|
pura | adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, dasmaḥ, dasmā, dasraḥ, drāvakaḥ, dhanaharaḥ, dhanahṛt, dhanahṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhakaḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ  adatsya paradhanasya apahārakaḥ। rakṣakaḥ corān daṇḍayati।
|
pura | kolhāpuram  dakṣiṇamahārāṣṭre vartamānaṃ nagaram। kolhāpure vinirmitaṃ pādatrāṇaṃ āstaraṇaṃ ca khyātam।
|
pura | ādau, prathamam, prathamataḥ, ārambhataḥ, prāg, prāk, pūrvam, agre, purastāt, āditaḥ, agraśaḥ, āmūlam, āmūlāt, mūlataḥ  ārambhe athavā mūle। kasminnapi dhārmikavidhau ādau śrīgaṇeśasya pūjā bhavati।/ pūjāyāṃ prathamaṃ gaṇeśaḥ eva pūjanīyaḥ।
|
pura | gopuram  nagarasya durgasya vā dvāram। asya bhavanasya gopuram utsavakāle alaṅkriyate।
|
pura | puraskṛta  yena puraskāraḥ prāptaḥ। puraskṛtāḥ chātrāḥ ānanditāḥ।
|
pura | agre, purataḥ, puraḥ  kriyāvyāpāre sthityanusāreṇa samarekham। mārge calan agre draṣṭavyam।
|
pura | klība, napuṃsaka, pauruṣahīna, puraṣatvahīna, vīryahīna, apauruṣa, apuruṣa, śaṇḍa, śukrahīna, vīryarahita  yasmin striyaṃ bhoktuṃ śaktiḥ nāsti alpā vā asti। klībaḥ puruṣaḥ prajanane asamarthaḥ asti।
|
pura | aṃtaḥpura  strīyām kṛte kakṣaḥ; kamyāntaḥpure kaścit praviśati [pañca.1]
|
pura | nūpuraḥ  alaṅkāraviśeṣaḥ, pādābhūṣaṇaḥ। nartakī nūpurān dhārayati।
|
pura | saṃmānaya, sammānaya, ādṛ, satkṛ, puraskṛ  kamapi uddiśya sapraśrayam anvavekṣaṇānukūlaḥ vyāpāraḥ। ahaṃ taṃ sammānayāmi।
|
pura | trayaḥ, tisraḥ, trīṇi, kālaḥ, agniḥ, bhuvanam, gaṅgāmārgaḥ, śivacakṣuḥ, guṇaḥ, grīvārekhā, kālidāsakāvyam, valiḥ, sandhyā, puram, puṣakaram, rāmaḥ, viṣṇuḥ, jvarapādaḥ  ekaḥ adhikaḥ dvau iti kṛtvā prāptā saṃkhyā। pañca iti saṅkhyātaḥ yadā dvau iti saṅkhyā nyūnīkṛtā tadā trayaḥ iti saṃṅkhyā prāptā।
|
pura | disapuram  asamarājyasya rājadhānī। disapuraṃ 1973tame saṃvatsare asamarājyasya rājadhānī jātā।
|
pura | tiruvanantapuram  keralarājyasya rājadhānī। rameśaḥ saparivāraṃ tiruvanantapure vasati।
|
pura | adhimānam, ādyatā, puraskāraḥ, upādeyatvam  kimapi vastu vyaktiṃ vā anyasya apekṣayā samīcīnaṃ matvā agrakaraṇam। vyakteḥ vā vastunaḥ guṇaḥ eva tam adhimānam dāpayati।
|
pura | maṇipuracakra  yoge mānavaśarīrasya ṣaṣṭhaḥ cakraḥ; maṇipuracakraḥ nābhipradeśe asti
|
pura | bhāgalapuram  bihārarājyasya ekaṃ prasiddhaṃ nagaram। bhāgalapurasya aṃśukam atīva supeśaṃ vartate।
|
pura | burahānapuram  madhyapradeśasya ekaṃ nagaram। burahānapurāt satapuḍa़āparvataḥ kevalaṃ viṃśatiṃ krośakaṃ yāvat antare asti।
|
pura | parapurañjayaḥ  purāṇeṣu varṇitaḥ kaścit rājā। parapurañjayasya putryāḥ vivāhaḥ agastyamuninā saha jātaḥ।
|
pura | tripura-upaniṣad, tripuraḥ  ekā upaniṣad। tripura-upaniṣad ṛgvedena sambandhitā।
|
pura | tripuramallikā  mallikāviśeṣaḥ। tripuramallikāyāḥ sugandhaḥ sarvatra prasarati।
|
pura | tripuramallikā  viśeṣāyāḥ mallikāyāḥ puṣpam। tayā tripuramallikāyāḥ puṣpaveṇī dhāritā।
|
pura | kānapuranagaram  uttarapradeśasya ekaṃ pramukham audyogikaṃ nagaraṃ yat ekaṃ maṇḍalam api asti। kānapuranagaram gaṅgāyāḥ taṭe asti।
|
pura | udayapuranagaram, udayapuram  bhāratasya rājasthānasya ekaṃ nagaram। udayapuranagaraṃ jalāśayānāṃ sarovarāṇāṃ ca nagaram asti।
|
pura | gorakhapuranagaram  uttarapradeśasya ekaṃ nagaram। gorakhapuranagare gorakhanāthamahodayasya prasiddhaṃ mandiram asti।
|
pura | jabalapuranagaram  bhāratasya madhyapradeśasya ekaṃ nagaram। jabalapuranagaraṃ narmadāyāḥ taṭe asti।
|
pura | jamaśedapuranagaram  jhārakhaṇḍaprāntasya ekam audyogikaṃ nagaram। jamaśedapuranagaraṃ bhāratasya audyogikeṣu nagareṣu ekam asti ।
|
pura | jodhapuranagaram  rājasthānasya ekaṃ nagaram। jodhapuranagaraṃ paryaṭanasthalarūpeṇa prasiddham।
|
pura | jagannāthaḥ, jagannāthapuram, jagannāthapurī  utkalasya ekaṃ prasiddhaṃ tīrtham। jagannāthe kṛṣṇasya balarāmasya subhadrāyāḥ ca mūrtayaḥ santi।
|
pura | kāñcipuram  tamilanāḍurājyasya mukhyaṃ hindudharmīyāṇāṃ tīrtham। kāñcipure bahavaḥ devālayāḥ santi।
|
pura | bilāsapuranagaram  chattīsagaḍharājyasya ekaṃ nagaram। bilāsapuranagare uccanyāyālayaḥ asti।
|
pura | ambikāpuram  chattīsagaḍharājyasya ekaṃ nagaram। ambikāpuraṃ saragujāmaṇḍalasya mukhyaṃ kāryālayam asti।
|
pura | jagadalapuram  chattīsagaḍharājyasya ekaṃ nagaram। jagadalapuraṃ bastaramaṇḍalasya mahiṣṭhaṃ nagaram asti।
|
pura | rāyapuram  chattīsagaḍharājyasya rājadhānī। mama prārambhikam adhyayanaṃ rāyapure abhavat।
|
pura | jaśapuranagaram, jaśapuram  chattīsagaḍarājye vartamānaṃ nagaram। dhanikaḥ dīnānāthaḥ jaśapuranagarasya nivāsī asti।
|
pura | solāpuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। eṣaḥ mārgaḥ solāpuranagarāt gacchati।
|
pura | candrapuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। candrapuranagaraṃ vidarbhe asti।
|
pura | upanagaram, upaniveśaḥ, upapuram, abhiṣyandiramaṇam, abhiṣyandi, śākhānagarakam, śākhānagaram  mukhyanagarāt bahiḥ prasṛtaḥ āvāsīyaḥ pradeśaḥ.। pavaī mumbaīnagarasya upanagaram asti।
|
pura | phatehapura-jilhāpradeśaḥ  uttara-pradeśa-prānte ekaḥ jilhāpradeśaḥ; phatehapura-jilhāpradeśa mukhyālayaḥ phatehapura-nagaryām vartate
|
pura | kolhāpurajilhāpradeśaḥ  mahārāṣṭra-prānte ekaḥ jilhāpradeśaḥ; kolhāpura-jilhāpradeśasya mukhyālayaḥ kolhāpura-nagaryām vartate
|
pura | nāgapurajilhāpradeśaḥ  mahārāṣṭra-prānte ekaḥ jilhāpradeśaḥ; nāgapura-jilhāpradeśasya mukhyālayaḥ nāgapura-nagaryām vartate
|
pura | rāyapurajilhāpradeśaḥ  chattīsagaḍha-prānte ekaḥ jilhāpradeśaḥ; rāyapura-jilhāpradeśasya mukhyālayaḥ rāyapura-nagaryām vartate
|
pura | chattarapurajilhāpradeśaḥ  madhya pradeśa-prānte ekaḥ jilhāpradeśaḥ; chattarapura-jilhāpradeśasya mukhyālayaḥ chattarapura-nagaryām vartate
|
pura | jabalapurajilhāpradeśaḥ  madhya pradeśa-prānte ekaḥ jilhāpradeśaḥ; jabalapura-jilhāpradeśasya mukhyālayaḥ jabalapura-nagaryām vartate
|
pura | burahānapurajilhāpradeśaḥ  madhya pradeśa-prānte ekaḥ jilhāpradeśaḥ; burahānapura-jilhāpradeśasya mukhyālayaḥ burahānapura-nagaryām vartate
|
pura | anantapuram  āndhrapradeśasya nagaraviśeṣaḥ। sarvakāreṇa anantapure nirodhaḥ nirdiṣṭaḥ।
|
pura | anantapuramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। anantapuramaṇḍalasya mukhyālayaḥ anantapure asti।
|
pura | tiruanantapuram-maṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। tiruanantapuram-maṇḍalasya mukhyālayaḥ tiruanantapuram-nagare asti।
|
pura | mālappuram-nagaram  keralarājye vartamānam ekaṃ nagaram। mālappuram-nagare mama pitā nivasati।
|
pura | mālappuram-maṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। mālappuram-maṇḍalasya mukhyālayaḥ mālappuram-nagare asti।
|
pura | kāñcīpuram-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। kāñcīpuram-maṇḍalasya mukhyālayaḥ kāñcīpuram-nagare asti।
|
pura | rāmanāthapuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। rāṣṭrapatiabdulakalāmamahodayena rāmanāthapuram-nagarasya śavārṭajavidyālaye uccaśikṣaṇaṃ prāptam।
|
pura | rāmanāthapuram-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। rāmanāthapuram-maṇḍalasya mukhyālayaḥ rāmanāthapuram-nagare asti।
|
pura | vilupuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। śyāmena vilupuram-nagare ekaṃ nūtanaṃ gṛhaṃ krītam।
|
pura | vilupuram-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। vilupuram-maṇḍalasya mukhyālayaḥ vilupuram-nagare asti।
|
pura | jagatasiṃhapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। jagatasiṃhapuramaṇḍalasya mukhyālayaḥ jagatasiṃhapuranagare asti।
|
pura | jājapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। jājapuranagaraṃ kaṭakanagarāt dvinavati-kilomīṭaraṃ yāvat dūre asti।
|
pura | jājapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। jājapuramaṇḍalasya mukhyālayaḥ jājapuranagare asti।
|
pura | navagaṅgapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। navaraṅgapuramaṇḍalasya mukhyālayaḥ navaraṅgapuranagare asti।
|
pura | navaraṅgapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। navagaṅgapuranagaram uḍīsārājyasya naiṛtyadiśi asti।
|
pura | sambalapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sambalapuranagaraṃ bāragaḍhadevagaḍhanagarayoḥ madhye asti।
|
pura | sambalapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। sambalapuramaṇḍalasya mukhyālayaḥ sambalapuranagare asti।
|
pura | sonapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sonapuranagarāt bhāṭakayānaṃ kṛtvā vayaṃ baṃlāgiranagaraṃ aprāpnuvan।
|
pura | sonapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। sonapuramaṇḍalasya mukhyālayaḥ sonapuranagare asti।
|
pura | uttaradinājapuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। uttaradinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।
|
pura | dakṣiṇadinājapuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।
|
pura | alipuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।
|
pura | paścimamedinīpuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। paścimamedinīpuramaṇḍalasya mukhyālayaḥ paścimamedinīpuranagare asti।
|
pura | pūrvamedinīpuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। pūrvamedinīpuramaṇḍalasya mukhyālayaḥ pūrvamedinīpuranagare asti।
|
pura | medinīpuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। medinīpuranagaraṃ pūrvapaścimabhāgayoḥ vibhaktam asti।
|
pura | beharāmapuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādamaṇḍalasya mukhyālayaḥ beharāmapuranagare asti।
|
pura | lakhimapuranagaram  asamarājye vartamānam ekaṃ nagaram। itaḥ lakhimapuranagaraṃ gantum kiyān samayaḥ apekṣyate।
|
pura | lakhimapuramaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। lakhimapuramaṇḍalasya mukhyālayaḥ lakhimapuranagare asti।
|
pura | śoṇitapuranagam  asamarājye vartamānam ekaṃ nagaram। śoṇitapuranagare kadācit vāṇāsurasya rājyam āsīt।
|
pura | śoṇitapuramaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। śoṇitapuramaṇḍalasya mukhyālayaḥ śoṇitapuranagare asti।
|
pura | gorakhapuramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। gorakhapuramaṇḍalasya mukhyālayaḥ gorakhapuranagare asti।
|
pura | hamīrapuramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। hamīrapuramaṇḍalasya mukhyālayaḥ hamīrapuranagare asti।
|
pura | hamīrapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। gāyakamahodayaḥ hamīrapuranagarasya nivāsī asti।
|
pura | akabarapuram  uttarapradeśe vartamānaṃ ekaṃ nagaram। kānapuramaṇḍalasya mukhyālayaḥ akabarapure vartate।
|
pura | lakhīmapurakherī  uttarapradeśe vartamānam ekaṃ nagaram। lakhīmapurakherī śarkarāyāḥ kāryaśālā vartate।
|
pura | lakhīmapurakherī  uttarapradeśe vartamānam ekaṃ maṇḍalam। lakhīmapurakherīmaṇḍalasya mukhyālayaḥ lakhīmapurakheryāṃ vartate।
|
pura | lalitapuramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। lalitapuramaṇḍalasya mukhyālayaḥ lalitapuranagare asti।
|
pura | lalitapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। rameśasya pitṛvyaḥ lalitapuranagare nivasati।
|
pura | mirjāpuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mirjāpuramaṇḍalasya mukhyālayaḥ mirjāpure vartate।
|
pura | mirjāpuram  uttarapradeśe vartamānam ekaṃ nagaram। saḥ mirjāpure mahāvidyālaye prācāryaḥ āsīt।
|
pura | rāmapuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। rāmapuramaṇḍalasya mukhyālayaḥ rāmapure vartate।
|
pura | rāmapuram  uttarapradeśe vartamānam ekaṃ nagaram। jayāpradā nirvācanārthe rāmapuram avṛṇot।
|
pura | śāhajahānapuram  uttarapradeśe vartamānam ekaṃ maṇḍalam। śāhajahānapuramaṇḍalasya mukhyālayaḥ śāhajahānapure vartate।
|
pura | sahāranapuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। sahāranapuramaṇḍalasya mukhyālayaḥ sahāranapure vartate।
|
pura | sahāranapuram  uttarapradeśe vartamānam ekaṃ nagaram। sahāranapuram asmāt sthānāt navatikilomīṭaraparimāṇaṃ yāvat dūram asti। |
pura | sītāpuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। sītāpuramaṇḍalasya mukhyālayaḥ sītāpure vartate।
|
pura | sītāpuram  uttarapradeśe vartamānam ekaṃ nagaram। sītāpure khyātaḥ netrarugṇālayaḥ asti। |
pura | sulatānapurajilhāpradeśaḥ  uttara pradeśa-prānte ekaḥ jilhāpradeśaḥ; sulatānapura-jilhāpradeśasya mukhyālayaḥ sulatānapura-nagaryām vartate
|
pura | sulatānapuram  uttarapradeśe vartamānam ekaṃ nagaram। sulatānapure gacchantaḥ agnirathāḥ madhye eva avaruddhāḥ। |
pura | pālanapuram  gujarātaprānte vartamānam ekaṃ nagaram। banāsakāṇṭhāmaṇḍalasya mukhyālayaḥ pālanapure vartate। |
pura | udayapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। udayapuramaṇḍalasya mukhyālayaḥ udayapure vartate।
|
pura | jayapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। jayapurāmaṇḍalasya mukhyālayaḥ jayapure vartate।
|
pura | ḍūṅgarapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। ḍūṅgarapuramaṇḍalasya mukhyālayaḥ ḍūṅgarapure vartate।
|
pura | ḍūṅgarapuram  rājasthānaprānte vartamānam ekaṃ nagaram। ḍūṅgarapuraṃ ramaṇīyam asti। |
pura | dhaulapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। dhaulapuramaṇḍalasya mukhyālayaḥ dhaulapure vartate।
|
pura | dhaulapuram  rājasthānaprānte vartamānam ekaṃ nagaram। dhaulapure kārāgṛhe aparādhī baddhaḥ। |
pura | bharatapuramaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। bharatapuramaṇḍalasya mukhyālayaḥ bharatapuranagare asti।
|
pura | bharatapuranagaram  rājasthānarājye vartamānaṃ nagaram। śītakāle bharatapuranagarasya abhayāraṇye sāiberiyātaḥ bhinnāḥ pakṣiṇaḥ āgacchanti।
|
pura | savāīmādhopuramaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। savāīmādhopuramaṇḍalasya mukhyālayaḥ savāīmādhopuranagare asti।
|
pura | savāīmodhāpuranagaram, savāīmodhāpuram  rājasthānarājye vartamānaṃ nagaram। cambalanadī savāīmādhopuranagarāt vahati।
|
pura | bilāsapuramaṇḍalam  bhāratasya himācalapradeśe vartamānaṃ maṇḍalam। bilāsapuramaṇḍalasya mukhyālayaḥ bilāsapuranagare asti।
|
pura | bilāsapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। tena bālyakālaḥ bilāsapuranagare yāpitaḥ।
|
pura | hamīrapuramaṇḍalam  bhāratasya himācalapradeśe vartamānaṃ maṇḍalam। hamīrapuramaṇḍalasya mukhyālayaḥ hamīrapuranagare asti।
|
pura | hamīrapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। hamīrapuranagare janāvarodhaḥ pracalati।
|
pura | phirojapuramaṇḍalam  pañjābaprānte vartamānam ekaṃ maṇḍalam। phirojapuramaṇḍalasya mukhyālayaḥ phirojapure vartate।
|
pura | phirojapuram  pañjābaprānte vartamānam ekaṃ nagaram। phirojapure gacchan agnirathaḥ kadā āgamiṣyati।
|
pura | gurudāsapuram  pañjābaprānte vartamānam ekaṃ maṇḍalam। gurudāsapuramaṇḍalasya mukhyālayaḥ gurudāsapure vartate।
|
pura | gurudāsapuranagaram  pañjābarājye vartamānaṃ nagaram। ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।
|
pura | hośiyārapuramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। hośiyārapuramaṇḍalasya mukhyālayaḥ hośiyārapuranagare asti।
|
pura | hośiyārapuranagaram  pañjābarājye vartamānaṃ nagaram। ārakṣakāḥ hośiyārapuranagarāt āgacchantaṃ kārayānam arundhan।
|
pura | udhamapuramaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। udhamapuramaṇḍalasya mukhyālayaḥ udhamapuranagare asti।
|
pura | udhamapuranagaram  bhāratasya kaśmīre vartamānaṃ nagaram। asmākam udhamapuranagarasya yātrā sukhadāyikā manohāriṇī ca jātā।
|
pura | bhāgalapuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। bhāgalapuramaṇḍalasya mukhyālayaḥ bhāgalapuranagare asti।
|
pura | bhojapuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। bhojapuramaṇḍalasya mukhyālayaḥ ārānagare asti।
|
pura | mujaphpharapuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। mujaphpharapuramaṇḍalasya mukhyālayaḥ mujaphpharapuranagare asti।
|
pura | mujaphpharapuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। idaṃ relayānaṃ begusarāyanagarāt mujaphpharapuranagarāt ca gacchati।
|
pura | samastīpuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। samastīpuramaṇḍalasya mukhyālayaḥ samastīpuranagare asti।
|
pura | samastīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। samastīpuranagare kṛṣakāṇāṃ sammelanasya āyojanaṃ kṛtam asti।
|
pura | hājīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। vaiśālīmaṇḍalasya mukhyālayaḥ hājīpuranagare asti।
|
pura | biṣṇupurajilhāpradeśaḥ  maṇipura-prānte ekaḥ jilhāpradeśaḥ; biṣṇupura-jilhāpradeśasya mukhyālayaḥ biṣṇupura-nagaryām vartate
|
pura | biṣṇupuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। śvaḥ biṣṇupuranagare asmākam adhiṣṭhānaṃ bhaviṣyati।
|
pura | curācāndapuramaṇḍalam  bhāratadeśasya maṇipurarājye vartamānaṃ maṇḍalam। curācāndapuramaṇḍalasya mukhyālayaḥ curācāndapuranagare asti।
|
pura | curācāndapuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। kathañcit saḥ curācāndapuranagaram prāpnot।
|
pura | dīmāpuramaṇḍalam  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ maṇḍalam। dīmāpuramaṇḍalasya mukhyālayaḥ dīmāpuranagare asti।
|
pura | udayapura  tripurā-prānte ekā nagarī; dakṣiṇa tripurā -jilhāpradeśasya mukhyālayaḥ udayapura-nagaryām vartate
|
pura | nobalapuraskāraḥ  puraskāraviśeṣaḥ, yaḥ bhautikī-rasāyana-śarīravijñāna-arthaśāstra-auṣadhīvijñāna-sāhityaśāstra-viśvaśāntyādiṣu kṣetreṣu ativiśeṣakāryārthaṃ nobelamahodayasya icchāpatrānusāraṃ 1895 varṣataḥ vidvadbhyaḥ pradīyate। amartya sena-mahodayaḥ nobelapuraskāraṃ prāptavān।
|
pura | nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ  nagaravāsinaḥ। puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।
|
pura | utkṛṣṭapade niyuj, śreṣṭhapade niyuj, pratipad, padavṛddhiṃ kṛ, padavardhanaṃ kṛ, pratipattiṃ dā, puraskṛ  vartamānapadāt utkṛṣṭapade niyojanānukūlaḥ vyāpāraḥ। saṃsthā mām utkṛṣṭapade niyokṣyati।
|
pura | hastināpuram, nāgāhvaḥ, hāstinam, gajāhvayam, gajāhvam, gajasāhvayam, hastinīpuram  paurāṇikaṃ nagaraṃ yad idānīntanīyāyāḥ dehalyāḥ pañcāśatkilomīṭaraparimitaṃ dūraṃ vartate। hastināpuraṃ rājñā hastinā sthāpitam āsīt।
|
pura | paṇḍharapuram  mahārāṣṭrarājye solāpuramaṇḍale vartamānaṃ prasiddhaṃ tīrtham। pitāmahaḥ paṇḍharapuram agacchat।
|
pura | purandaradurgaḥ  mahārāṣṭre vartamānaḥ durgaviśeṣaḥ yatra murārabājīḥ dilerakhānaṃ parājayat। vayaṃ purandaradurgaṃ draṣṭum agacchāma।
|
pura | khidrāpuram  mahārāṣṭre kolhāpurasya samīpe vartamānaṃ sthānaṃ yad prācīnānāṃ mandirāṇāṃ kṛte khyātaḥ asti। khidrāpure kopeśvaraḥ iti bhagavataḥ śaṅkarasya mandiram asti।
|
pura | gopuram  mandirādiṣu vartamānā alaṅkṛtā racanā। dakṣiṇabhāratasya adhikatarāṇāṃ mandirāṇāṃ dvāre gopuraṃ vartate।
|
pura | purajit  kṛṣṇasya putraviśeṣaḥ। purajit jāmbavatyāḥ garbhāt jātaḥ।
|
pura | bahāvalapuramaṇḍalam, bahāvalapuram  pākistānadeśasya pañjābarājye vartamānaṃ maṇḍalam। rājasthānarājyasya gaṅgānagaramaṇḍalasya sīmni bahāvalapuramaṇḍalaṃ vartate।
|
pura | bahāvalapuranagaram, bahāvalapuram  pākistānadeśe vartamānaṃ nagaram। bahāvalapuranagare mama mitraṃ nivasati।
|
pura | visāpuradurgaḥ  puṇejilhāpradeśe vartamānaḥ prasiddhaḥ durgaviśeṣaḥ। vayaṃ visāpuradurgaṃ draṣṭum agacchāma।
|
pura | śoṇitapuram  paurāṇikanagaraviśeṣaḥ। bāṇāsurasya rājadhānī śoṇitapuram āsīt।
|
pura | nūpuraḥ  ikṣvākuvaṃśīyaḥ rājā। nūpurasya varṇanaṃ purāṇeṣu prāpyate।
|
pura | purajarāgaḥ  rāgaviśeṣaḥ। purajarāgaḥ tathā lalitarāgasya yogena bhartṛharirāgaḥ jātaḥ।
|
pura | antaḥpurikaḥ, antaḥpuravartī, antarvaṃśikaḥ, antarveśmikaḥ  antaḥpurarakṣakaḥ। antaḥpurikaḥ āgantukam ante praveśayitum avāruṇat।
|
pura | antaḥpurapracāraḥ  strīṇāṃ saṃlāpaḥ। tasyai antaḥpurapracāraḥ na rocate।
|
pura | nobalaśāntipuraskāraḥ  saḥ nobālapuraskāraḥ yaḥ śāṃtatāyai viśeṣasya yogadānasya kṛte dīyate। amerikādeśasya rāṣṭrapatiḥ barāka-obāmāvaryaḥ nobalaśāntipuraskāraṃ prāptavān।
|
pura | arjunapuraskāraḥ  rāṣṭrīya-krīḍā-pratiyogitāsu uttamayaśaḥ sampādakāya krīḍakāya bhāratasarvakāreṇa pradīyamānaḥ puraskāraḥ yad 1961 tame varṣāt ārabdhaḥ। arjunapuraskārasya jetre pañcalakṣarūpyakāṇi kāṃsyasya laghupratimā tathā ca pramāṇapatraṃ dīyate।
|
pura | puraścaraṇam  iṣṭadevatāmantrasiddhyarthaṃ kṛtaṃ japānuṣṭhānam। samartharāmadāsena dvādaśavarṣaṃ gāyatrīmantrasya puraścaraṇaṃ kṛtam।
|
pura | makavānapuramaṇḍalam  nepāladeśe vartamānam ekaṃ maṇḍalam। mama ekaṃ mitraṃ makavānapuramaṇḍale nivasati।
|
pura | cāndīpuram, cāndīpurataṭam  bhāratadeśasya samudratīre sthitam ekaṃ paryaṭanasthalam। cāndīpuraṃ baṅgālākhātasya taṭe sthitaḥ asti।
|
pura | sṭeṭa-baiṅka-ऑpha-bīkānera-aiṇḍa-jayapura  ekaḥ bhāratīyaḥ vittakoṣaḥ। śīlā sṭeṭa-baiṅka-ऑpha-bīkānera-aiṇḍa-jayapura iti vittakoṣe kāryaṃ karoti।
|
pura | vāyupuram  prācīne kāle vartamānaḥ nagaraviśeṣaḥ । vāyupurasya varṇanaṃ prācīne granthe prāpyate
|
pura | vāsupuram  nagaraviśeṣaḥ । prācīne granthe vāsupuraṃ varṇitam
|
pura | vikaṭapuram  nagaraviśeṣaḥ । pañcatantre vikaṭapuraṃ varṇitaḥ
|
pura | vikramapuram  nagaraviśeṣaḥ । vikramapurasya varṇanaṃ kathāsaritsāgare asti
|
pura | vijjalapuram  ekaḥ grāmaḥ । vijjalapurasya varṇanaṃ vivaraṇapustikāyām asti
|
pura | viṭaṅkapuram  ekaḥ grāmaḥ । viṭaṅkapurasya varṇanaṃ kathāsaritsāgare asti
|
pura | vimalapuram  nagaraviśeṣaḥ । vimalapurasya varṇanaṃ kathāsaritsāgare asti
|
pura | gopuraḥ  ekaḥ cikitsakaḥ । gopurasya ullekhaḥ suśrutena kṛtaḥ
|
pura | vilāsapuram  grāmaviśeṣaḥ । kathāsaritsāgare vilāsapurasya varṇanam asti
|
pura | viśvāmitrapuram  grāmaviśeṣaḥ । viśvāmitrapurasya ullekhaḥ pratijñā-sūtram iti granthe asti
|
pura | tripuraḥ  ekaḥ nagaram । tripurasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite vartate
|
pura | viyogapuram  ekaḥ grāmaḥ । viyogapurasya ullekhaḥ kośe asti
|
pura | vetālapuram  ekaḥ grāmaḥ । vetālapurasya ullekhaḥ vikramādityasya caritre asti
|
pura | veśāpuram  ekaḥ grāmaḥ । vikramāṅkadevacarite veśāpurasya ullekhaḥ asti
|
pura | vaitālapuram  ekaḥ grāmaḥ । vaitālapurasya ullekhaḥ vikramādityasya caritre asti
|
pura | vaiśyapuram  ekaḥ grāmaḥ । vaiśyapurasya ullekhaḥ vīracarite asti
|
pura | śaṅkhapuram  ekaḥ grāmaḥ । śaṅkhapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | puraḥ  ekā sthitiḥ । puraḥ varāhamihireṇa parigaṇitaḥ
|
pura | puraḥ  ekaḥ asuraḥ । purasya ullekhaḥ kośe vartate
|
pura | śaśāṅkapuram  ekaḥ grāmaḥ । śaśāṅkapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | śāntapuram  ekaḥ grāmaḥ । śāntapurasya ullekhaḥ bauddhasāhitye asti
|
pura | śāntipuram  ekaḥ grāmaḥ । śāntipurasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
|
pura | kuvalayapuraḥ  ekaṃ nagaram । kuvalayapurasya varṇanaṃ kośe prāpyate
|
pura | śivadattapuram  pūrvasyāṃ diśi vartamānaḥ ekaḥ grāmaḥ । śivadattapurasya ullekhaḥ pāṇininā kṛtaḥ
|
pura | pratāpapuram  ekaṃ nagaram । pratāpapura iti śobhanam nagaram
|
pura | phatepuram  ekā nagarī । kṣitīśa-vaṃśāvalī-carite phatepura-nagarasya varṇanaṃ prāpyate
|
pura | phalakapuram, phalapuram  bhāratasya pūrvadiśāyām ekaṃ nagaram । pāṇininā phalakapuraṃ samullikhitam
|
pura | phullapuram  ekaṃ nagaram । rājataraṅgiṇyāṃ phullapuram iti nagaraṃ prasiddham
|
pura | śṛṅgapuram  ekaṃ nagaram । śṛṅgapurasya ullekhaḥ vivaraṇapustikāyām asti
|
pura | śailapuram  ekaḥ grāmaḥ । śailapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | kuvalayapuraḥ  ekaṃ nagaram । kuvalayapurasya varṇanaṃ kośe prāpyate
|
pura | rāmapuram  ekaṃ nagaram । rāmapurasya ullekhaḥ kośe vartate
|
pura | kesarapuram  ekaṃ nagaram । kesarapurasya varṇanaṃ vāsantikāyāṃ vartate
|
pura | koṭṭavīpuram  ekaṃ nagaram । koṭṭavīpurasya ullekhaḥ kośe vartate
|
pura | kolāpuram  ekaṃ nagaram । kolāpurasya varṇanaṃ skandapurāṇe vīracarite ca samuaplabhyate
|
pura | kautukapuram  ekaṃ nagaram । kautukapurasya varṇanaṃ kathāsaritsāgare vartate
|
pura | krauñcapuram  ekaṃ nagaram । krauñcapurasya ullekhaḥ harivaṃśe vidyate
|
pura | kṣurabhaṭṭaḥ, purabhabhaṭṭaḥ  ekaḥ puruṣaḥ । kṣurabhaṭṭasya ullekhaḥ sāyanācāryeṇa kṛtaḥ
|
pura | śrīpuram  ekaṃ nagaram । śrīpurasya ullekhaḥ vetāla-pañcaviṃśatikāyām asti
|
pura | brahmapurakaḥ  ekaḥ jātiviśeṣaḥ । mārkaṇḍeya-purāṇe brahmapurakasya varṇanaṃ vidyate
|
pura | bhadrapuraḥ  ekaṃ nagaram । kośakāraiḥ bhadrapuraḥ varṇitaḥ
|
pura | bharatapuram  ekaṃ nagaram । kośakāraiḥ bharatapuraṃ varṇitam
|
pura | sāgarapuram  ekaṃ nagaram । sāgarapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | sārasvatapuram  ekaṃ nagaram । sārasvatapurasya ullekhaḥ koṣe asti
|
pura | kesarapuram  ekaṃ nagaram । kesarapurasya varṇanaṃ vāsantikāyāṃ vartate
|
pura | koṭṭavīpuram  ekaṃ nagaram । koṭṭavīpurasya ullekhaḥ kośe vartate
|
pura | kolāpuram  ekaṃ nagaram । kolāpurasya varṇanaṃ skandapurāṇe vīracarite ca samuaplabhyate
|
pura | kautukapuram  ekaṃ nagaram । kautukapurasya varṇanaṃ kathāsaritsāgare vartate
|
pura | krauñcapuram  ekaṃ nagaram । krauñcapurasya ullekhaḥ harivaṃśe vidyate
|
pura | kṣurabhaṭṭaḥ , purabhabhaṭṭaḥ  ekaḥ puruṣaḥ । kṣurabhaṭṭasya ullekhaḥ sāyanācāryeṇa kṛtaḥ
|
pura | kheṭakapuram  ekaṃ nagaram । kheṭakapurasya varṇanaṃ kośe vartate
|
pura | gaṅgādharapuram  ekaṃ nagaram । gaṅgādharapurasya varṇanaṃ kośe vartate
|
pura | girapuram  ekaṃ nagaram । girapurasya varṇanaṃ purātane hastalikhite dṛśyate
|
pura | gopālapuram  ekaṃ nagaram । gopālapurasya varṇanaṃ rājataraṅgiṇyāṃ vartate
|
pura | gauḍapuram  ekaṃ nagaram । gauḍapuraṃ pāṇininā ullikhitam
|
pura | gauḍabhṛtyapuram  ekaṃ nagaram । gauḍabhṛtyapurasya ullekhaḥ siddhānta-kaumudayāṃ dṛśyate
|
pura | candanapuram  ekaṃ nagaram । candanapurasya varṇanaṃ kathāsaritsāgare vartate
|
pura | haṃsapuram  ekaṃ nagaram । haṃsapurasya ullekhaḥ koṣe asti
|
pura | harṣapuram  ekaḥ grāmaḥ । harṣapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | haripuram  ekaḥ grāmaḥ । haripurasya ullekhaḥ viṣṇupurāṇe asti
|
pura | haribuṅgapuram  ekaḥ grāmaḥ । haribuṅgapurasya ullekhaḥ vivaraṇapustikāyām asti
|
pura | hacipuram  ekaḥ grāmaḥ । hacipurasya ullekhaḥ bauddhasāhitye asti
|
pura | skandapuram  ekaṃ nagaram । skandapurasya ullekhaḥ rājataraṅgiṇyām asti
|
pura | purastājjyotiḥ  ekaṃ chandaḥ । purastājjyotiṣaḥ ullekhaḥ koṣe asti
|
pura | purayaḥ  ekaḥ puruṣaḥ । purayasya ullekhaḥ koṣe asti
|
pura | purandarapuram  ekaṃ nagaram । purandarapurasya ullekhaḥ koṣe asti
|
pura | puraṇḍaḥ  ekaḥ rājavaṃśaḥ । puraṇḍasya ullekhaḥ viṣṇupurāṇe asti
|
pura | purañjananāṭakam  ekaṃ nāṭakam । purañjananāṭakasya ullekhaḥ koṣe asti
|
pura | purañjanacaritam  ekaṃ nāṭakam । purañjanacaritasya ullekhaḥ koṣe asti
|
pura | puragāvaṇam  ekaṃ vanam । puragāvaṇasya ullekhaḥ pāṇininā kṛtaḥ
|
pura | pura-uṣṇih  ekaṃ chandaḥ । pura-uṣṇihaḥ ṛgvedaprātiśākhye ullekhitaḥ
|
pura | putrapuram  ekaṃ nagaram । putrapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | puṇḍarīkapuram  ekaṃ nagaram । puṇḍarīkapurasya ullekhaḥ koṣe asti
|
pura | malayapuram  ekaṃ nagaram । kośakāraiḥ malayapuraṃ nāma nagaraṃ varṇitam
|
pura | mallapuram  ekaṃ nagaram । kośakāraiḥ mallapuraṃ nāma nagaraṃ varṇitam
|
pura | kalaśapuram  ekaḥ grāmaḥ । kalaśapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | kartṛpuram  ekaṃ nagaram । kartṛpurasya ullekhaḥ koṣe asti
|
pura | karkaṭapuram  ekaṃ nagaram । karkaṭapurasya ullekhaḥ koṣe asti
|
pura | kaniṣkapuram  rājñā kaniṣkeṇa vāsitaṃ nagaram । kaniṣkapurasya ullekhaḥ koṣe asti
|
pura | kanakapuram  nagaranāmaviśeṣaḥ । kanakapuram iti nāmakānāṃ naikeṣāṃ nagarāṇām ullekhaḥ koṣe asti
|
pura | kadanapuram  ekaṃ nagaram । kadanapurasya ullekhaḥ koṣe asti
|
pura | kaṅkaṇapuram  ekaṃ nagaram । kaṅkaṇapurasya ullekhaḥ rājataraṅgiṇyām asti
|
pura | tripuradahanaḥ  ekaṃ rūpakam । tripuradahanasya ullekhaḥ kośe vartate
|
pura | tripuradāhaḥ  ekaṃ rūpakam । tripuradāhasya ullekhaḥ kośe vartate
|
pura | tripurabhairavaḥ  ekaṃ miśraṇam । tripurabhairavasya ullekhaḥ bhāvaprakāśe vartate
|
pura | liṅgapurāṇam, tripuravijayaḥ, tripuraharaḥ  ekaṃ purāṇam । liṅgapurāṇasya ullekhaḥ kośe vartate
|
pura | elāpuram  ekaṃ nagaram । elāpurasya ullekhaḥ koṣe asti
|
pura | elākapuram  ekaṃ nagaram । elākapurasya ullekhaḥ koṣe asti
|
pura | udayapuram  māravāḍasya rājadhānī । udayapurasya ullekhaḥ koṣe asti
|
pura | āṣāḍhādripuram  ekaḥ paurāṇikaḥ parvataḥ । āṣāḍhādripurasya ullekhaḥ kathāsaritsāgare asti
|
pura | āṣāḍhapuram  ekaḥ paurāṇikaḥ parvataḥ । āṣāḍhapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | āśāpuram  ekaṃ nagaram । āśāpurasya ullekhaḥ koṣe asti
|
pura | ānandapuram  ekaṃ nagaram । ānandapurasya ullekhaḥ koṣe asti
|
pura | ānandatāṇḍavapuram  ekaṃ nagaram । ānandatāṇḍavapurasya ullekhaḥ koṣe asti
|
pura | padmapuram  ekaṃ nagaram । padmapurasya ullekhaḥ rājataraṅgiṇyām asti
|
pura | parihāsapuram  ekaḥ grāmaḥ । parihāsapurasya ullekhaḥ rājataraṅgiṇyām asti
|
pura | pāhaṇapuram  ekaṃ sthānam । pāhaṇapurasya ullekhaḥ rāmakasiddhānte asti
|
pura | pañcapuram  ekaṃ nagaram । pañcapurasya ullekhaḥ śukasaptatyām asti
|
pura | candrāpuram  ekaṃ nagaram । candrāpurasya varṇanaṃ kośe vartate
|
pura | vīrāpuram  ekaṃ nagaram । vīrāpurasya ullekhaḥ vivaraṇapustikāyām asti
|
pura | jayantīpuram  ekaṃ nagaram । jayantīpurasya ullekhaḥ rāghavapāṇḍavīyam ityasmin granthe asti
|
pura | jalaṃdharapuram  ekaṃ nagaram । jalaṃdharapurasya ullekhaḥ kathārṇave asti
|
pura | jālapuram  ekaḥ grāmaḥ । jālapurasya ullekhaḥ kathāsaritsāgare asti
|
pura | tārāpuram  ekaṃ nagaram । tārāpurasya ullekhaḥ kathāsaritsāgare asti
|
pura | tripuradahanaḥ  ekaṃ rūpakam । tripuradahanasya ullekhaḥ kośe vartate
|
pura | tripuradāhaḥ  ekaṃ rūpakam । tripuradāhasya ullekhaḥ kośe vartate
|
pura | tripurabhairavaḥ  ekaṃ miśraṇam । tripurabhairavasya ullekhaḥ bhāvaprakāśe vartate
|
pura | liṅgapurāṇam, tripuravijayaḥ, tripuraharaḥ  ekaṃ purāṇam । liṅgapurāṇasya ullekhaḥ kośe vartate
|
pura | darpitapuram  ekaṃ nagaram । darpitapurasya ullekhaḥ rājataraṅgiṇyāṃ vartate
|
pura | daśapurandaraḥ  ekaṃ nagaraṃ maṇḍalaṃ ca । daśapuraṃdarasya ullekhaḥ siṃhāsanadvātriśikāyāṃ vartate
|
pura | dātṛpuram  ekaṃ nagaram । dātṛpurasya ullekhaḥ śaṃkara-cetovilāse vartate
|
pura | kalyāṇapuram  ekaṃ nagaram । kalyāṇapurasya ullekhaḥ rājataraṅgiṇyāṃ vartate
|
pura | kāñcanapuram  ekaṃ nagaram । kāñcanapurasya ullekhaḥ viṣṇupurāṇe vartate
|
pura | kāntipuram, kāntīnagarī  ekaṃ nagaram । kāntipuraṃ nepāladeśe vartate
|
pura | nandīpuram  ekaṃ nagaram । nandīpurasya ullekhaḥ vivaraṇapustikāyām asti
|
pura | nalapuram  ekaṃ nagaram । nalapurasya ullekhaḥ praśastyām asti
|
pura | nāgarikapuram  ekaṃ nagaram । nāgarikapurasya ullekhaḥ vivaraṇapustikāyām asti
|
pura | nāndīpuram  ekaṃ prācyam nagaram । nāndīpurasya ullekhaḥ pāṇininā kṛtaḥ
|