Select your prefered input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search "pradhāna" has 2 results. pradhāna : masculine vocative singular stem: pradhāna pradhāna : neuter vocative singular stem: pradhāna
Amarakosha Search
8 results
Word Reference Gender Number Synonyms Definition kṣamam 3.3.150 Masculine Singular ādiḥ , pradhāna ḥ mahāmātraḥ 2.8.5 Masculine Singular pradhāna m nidhanam 3.3.130 Neuter Singular cihnam , pradhāna m pradhāna m3.3.129 Neuter Singular śarīram , pramāṇam pradhāna m3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , anavarārdhyaḥ , varyaḥ , anuttamaḥ pradhāna m1.4.29 Neuter Singular prakṛtiḥ natur puraḥ 3.3.191 Masculine Singular pradhāna m , siddhāntaḥ , sūtravāyaḥ , paricchadaḥ apradhāna m 3.1.59 Neuter Singular aprāgryam , upasarjanam
Monier-Williams Search
76 results for pradhāna
pradhāna n. a chief thing or person, the most important or essential part of anything etc. pradhāna n. (in the beginning of a compound ) the principal or first, chief, head of pradhāna n. ([often also in fine compositi or 'at the end of a compound' (f(ā - ). ) exempli gratia, 'for example' indra -pradhāna - ,(a hymn) having indra - as the chief object or person addressed ; prayoga -p - ,(the art of dancing) having practice as its essential part, chiefly practical ]) pradhāna n. "the Originator", primary germ, original source of the visible or material universe (in sāṃkhya - equals prakṛti - q.v ) pradhāna n. primary or unevolved matter or nature pradhāna n. supreme or universal soul pradhāna n. intellect, understanding pradhāna n. the first companion or attendant of a king, a courtier, a noble (also m. ) pradhāna n. an elephant-driver (also m. ) pradhāna n. (in gram.) the principal member of a compound (opp. to upasarjana - q.v ) pradhāna mf(ā - )n. chief, main, principal, most important pradhāna mf(ā - )n. pre-eminent in (instrumental case ) pradhāna mf(ā - )n. better than or superior to (ablative ) etc. pradhāna m. Name of an ancient king pradhāna bhājmfn. "receiving the chief share", most excellent or distinguished pradhāna bhūtamfn. one who is the chief person on pradhāna dhātum. "chief element of the body", semen virile pradhāna kan. (in sāṃkhya - ) the original germ out of which the material universe is evolved (equals pradhāna - , a -vyakta - , q.v ) pradhāna kāraṇavādam. the doctrine that pradhāna - is the original cause (according to the sāṃkhya - ) pradhāna karman n. chief or principal action pradhāna karmann. principal mode of treatment (in med.), pradhāna kāryan. chief or principal action pradhāna kāryan. principal mode of treatment (in med.), pradhāna mantrinm. a prime minister pradhāna mitran. a chief friend pradhāna puruṣam. a chief person, most distinguished personage, an authority pradhāna puruṣam. "the supreme soul", Name of śiva - pradhāna puruṣātītam. transcending pradhāna - and puruṣa - (matter and spirit) pradhāna puruṣātītam. Name of śiva - pradhāna sabhikam. the chief of a gambling-house pradhāna sevāf. chief or principal service pradhāna śiṣṭamfn. taught or laid down as of primary importance (see anvācaya -ś - ). pradhāna tāf. pre-eminence, excellence, superiority, prevalence pradhāna tāf. the being pradhāna - q.v pradhāna tāf. (in equals jagat -kāraṇatā - ; see śarīra -p - ). pradhāna tamamfn. most excellent or distinguished, most important, chiefest pradhāna taramfn. more excellent, better pradhāna tasind. according to eminence or superiority pradhāna tvan. pre-eminence, superiority, excellence pradhāna tvan. (in sāṃkhya - ) the being pradhāna - pradhāna vādinm. one who asserts the sāṃkhya - doctrine (of pradhāna - ), pradhāna vāsasn. the best clothes, full-dress pradhāna vṛṣṭif. copious rain, heaviest rain anyapadārthapradhāna mfn. having as chief sense that of another word (as a Bahu-vri1hi), Sch. apradhāna mfn. not principal, subordinate, secondary apradhāna tā f. inferiority. apradhāna tva n. inferiority. dharmapradhāna mfn. eminent in piety jagatpradhāna n. "chief of the world", śiva - mantripradhāna m. equals -pati - niṣpradhāna mf(ā - )n. deprived of a chief or leaders prayogapradhāna mfn. consisting chiefly in practice (not in theory) śamapradhāna mfn. idem or 'mfn. devoted to quiet, tranquil ' sāmapradhāna mfn. perfectly kind or friendly sampradhāna n. ( 1. dhā - ) consideration, ascertainment śarīrapradhāna tā f. the character or nature of the body ( śarīrapradhānatayā tayā - ind. in virtue of the body) śarīrapradhāna tayā ind. śarīrapradhānatā sattvapradhāna mfn. equals -guṇin - strīpradhāna mfn. one to whom women are chief, devoted to women svapradhāna mfn. self-dependent, independent svapradhāna tā f. self-dependence svapradhāna tā f. one's own natural state svargapradhāna mfn. having heaven as the best tapaḥpradhāna mfn. pre-eminent in penance, tatpradhāna mfn. depending chiefly on that, uttarapadārthapradhāna mfn. (a compound) in which the sense of the last member is the chief one (said of tatpuruṣa - compounds) on vādayuddhapradhāna mfn. skilled in controversial discussion vinayapradhāna mfn. having humility pre-eminent, of which modesty is chief. viśuddhasattvapradhāna mfn. chiefly characterized by pure goodness vṛddhapradhāna m. a paternal great-grandfather yathāpradhāna m ind. according to precedence or superiority or rank etc. yathāpradhāna m ind. according to size yathāpradhāna tas ind. accusative to precedence etc. yugapradhāna m. Name (also title or epithet) of a patriarch, yugapradhāna paṭṭāvalīsūtra n. Name of work yugapradhāna svarūpa n.
Apte Search
5 results
pradhāna प्रधान a. 1 Chief, principal, pre-eminent, main, best, most excellent; as in; प्रधानामात्य, प्रधानपुरुष &c.; रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह Ms.7.23; प्रधानफलं वा आनुषङ्गिकं वा सर्वमेव आधातरि समवेतुमर्हति ŚB. on. MS.6.2.1; 'यस्मिन् कुले यः पुरुषः प्रधानः स सर्वयत्नेन हि रक्षणीयः'. -2 Principally inherent, prevalent, predominant. -नम् 1 The chief thing or object, most important thing; head, chief; न परिचयो मलिनात्मनां प्रधानम् Śi.7.61; G. L.18; प्रयोगप्रधानं हि नाट्यशास्त्रम् M.1; शमप्रधानेषु तपो- धनेषु Ś.2.7; गुणैश्च तैस्तैर्विनयप्रधानैः R.6.79. -2 The first evolver, originator, or source of the material world, the primary germ out of which all material appearances are evolved, according to Sāṅkhya philosophy; न पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्या सिद्धमित्याह Ś. B.; see प्रकृति also; प्रधानक्षेत्रज्ञपतिर्गुणेशः Śvet. Up.6.16; एतस्याद्या प्रवृत्तिस्तु प्रधानात् संप्रवर्तते Mb.12.25.25. -3 The Supreme Spirit. -4 Intellect, understanding; एको मयेह भगवान् विबुधप्रधानैश्चित्तीकृतः प्रजननाय कथं नु यूयम् Bhāg.4.1.28. -5 The principal member of a compound. -नः, -नम् 1 The principal attendant or companion of a king (his minister or confidant). -2 A noble, courtier. -3 An elephant-driver. -4 The commander-in-chief. -Comp. -अङ्गम् 1 the principal branch or part of anything. -2 the chief member of the body. -3 the principal or most eminent person in a state. -अमात्यः the prime-minister, premier. -आत्मन् m. an epithet of Viṣṇu. -उत्तम a. 1 eminent, most illustrious. -2 warlike, brave. -कर्मन् n., कार्यम् 1 the chief business, the principal act; यस्यैव प्रधानकर्मफलं तस्यैवानुषङ्गिकमपि भवितुमर्हति ŚB. on MS.6.2.1. -2 (Medic.) the principal mode of treatment. -कारणवादः the doctrine that प्रधान is the original cause (according to Sāṅkhyas). -धातुः the chief element of the body; i. e. semen virile. -पुरुषः 1 the principal or most eminent person (in a state &c.) Ms.7.23; Pt.3.138. ˚अतीतः transcending प्रधान and पुरुष (matter and spirit). -2 an epithet of Śiva. -भाज् a. 1 most distinguished. -2 receiving the chief share. -मन्त्रिन् m. the prime-minister. -वादिन् m. one who asserts the Sāṅkhya doctrine (of प्रधान). -वासस् n. a principal garment; (du.) the two chief garments. -वृष्टिः f. a heavy shower of rain. -शिष्ट a. taught or prescribed as of primary importance. -सभिकः the chief of a gambling house. pradhāna ka प्रधानक a. Chief, principal. -कम् The original germ out of which the material universe is evolved. pradhāna tā प्रधानता त्वम् = प्राधान्य q. v. apradhāna अप्रधान a. Subordinate, secondary, inferior; आवां तावदप्रधानौ H.2. -नम् (˚ता, ˚त्वम्) 1 Subordinate or secondary state, inferiority. -2 A secondary or subordinate act. (The word अप्रधान usually occurs in the neuter gender either by itself, or as an attribute to a noun, or as last member of comp.) saṃpradhāna m संप्रधानम् Ascertainment, consideration.
Macdonell Search
2 results
pradhāna n. (that which is put for ward), important or chief thing, object, or person; essential, best, or most important part, head (°ree;-=principal, chief, head); chaos, unevolved nature; supreme oruniversal soul; --°ree; a. having at the head or as the chief person or thing, chiefly dependent on; devoted to; a. most excellent, best, foremost, principal, chief; pre-eminent in (in.); better, than (ab.), superior, to (ab.): -ka, n. unevolved nature; -kârana-vâda, m. the system asserting that unevolved nature is the cause of the world, the Sâmkhya or evolutionist theory; -tama, spv. pre-eminent, most important; -tara, cpv. better, superior; -tas, ad. in consequence of his superiority, as being the most excellent; -tâ, f. excellence, pre-eminence, superiority, premiership; -tva, n. id.; -purusha, m. chief person, authority; -bhâg, a. pre-eminent among, foremost of (g.); -mantrin, m. prime minister; -vâdin, m. adherent of the Sâm khya system; -½a&ndot;ga, n. chief member of the body, chief person of the state; -½âtman, m. supreme or universal soul; -½adhyaksha, m. chief superintendent: -tâ, f. office of --. apradhāna a. subordinate; n. sub ordinate person (gr.); -tâ, f., -tva, n. subor dinate position.
Dictionary of Sanskrit Grammar KV Abhyankar
"pradhāna" has 5 results. pradhāna (1) the principal thing as opposed to the subordinate one; something which has got an independent purpose of its own and is not meant for another; प्रधानमुपसर्जनमिति च संबन्धिशब्दावेतौ M.Bh. on P. I.2.43 V.5; confer, compare also प्रधानाप्रधानयोः प्रधाने कार्यसंप्रत्ययः Par. Sek. Pari. 97; (2) predominant of main importance; confer, compare पूर्वपदार्थप्रधानोव्ययीभावः et cetera, and others Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on II. 1.6, 20, 49 II.2.6 etc; (3) primary as opposed to secondary; confer, compare गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । confer, compare also प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनाम् M.Bh.on I.4.51 apradhāna (1) non-principal, subordinate, secondary, confer, compare अप्रधानमुपसर्जन-मिति, Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on I. 2.43; (2) nonessential, non-predominent, confer, compare सहयुक्तेऽप्रधाने P. II. 2.19 and the instance पुत्रेण सहागतः पिता । Kāś. on II.2.19. pradhāna śiṣṭa prominently mentioned as opposed to अन्वाचयशिष्टः confer, compare कर्तुः क्यङ् सलोपश्च । प्रधानशिष्टः क्यङ् अन्वाचयशिष्टः सलोपः Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on III.1. 11; confer, compare also प्रधानान्वाचयशिष्टयोः प्रधाने संप्रत्ययः Vyadi Pari. 67. bhāvapradhāna description of a verb or verbal form in which activity plays the main part as opposed to a noun in which completed activity ( सत्व ) is predominant. vibhaktyarthapradhāna an indeclinable, which is generally described as having the sense of a case affix as predominant in it: exempli gratia, for example तत्र, अधः, नीचैः et cetera, and others ; some indeclinables have the sense of a root viz. the verb-activity as predominant: confer, compare किंचिदव्ययं विभक्त्यर्थप्रधानं किचित् क्रियाप्रधानम् Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I.1.38.
Vedabase Search
161 results
pradhāna are chief CC Madhya 20.252 pradhāna as the chief CC Madhya 13.36 pradhāna chief CC Adi 10.52 CC Adi 10.74 CC Antya 4.78 CC Madhya 13.38 CC Madhya 13.40 CC Madhya 19.185 CC Madhya 20.207 CC Madhya 23.86 CC Madhya 6.135 CC Madhya 8.151 pradhāna chief ones CC Madhya 23.69 pradhāna chiefly characterized by CC Madhya 23.30 pradhāna for the material energy SB 7.1.11 pradhāna immediate cause CC Adi 6.14-15 pradhāna ingredients CC Adi 6.18 CC Madhya 20.271 pradhāna is called pradhāna CC Madhya 20.271 pradhāna is the chief CC Madhya 8.253 pradhāna material nature SB 4.21.35 pradhāna more eminent CC Antya 7.35 pradhāna more prominent CC Antya 7.45 pradhāna named pradhāna CC Adi 5.58 pradhāna predominator CC Madhya 20.253 pradhāna the basic principle CC Antya 6.220 pradhāna the chief CC Adi 1.79-80 CC Adi 1.92 CC Madhya 13.42 CC Madhya 16.127-129 CC Madhya 8.256 SB 4.8.78 pradhāna the chief business CC Antya 16.78 pradhāna the chief cause of the material nature SB 7.15.27 pradhāna the creative principle of nature SB 10.85.3 pradhāna the material energy CC Adi 6.11 pradhāna the most exalted SB 10.38.28-33 pradhāna the most prominent CC Madhya 6.97 pradhāna kariyā chiefly CC Madhya 20.297 pradhāna kariyā chiefly CC Madhya 20.297 pradhāna pradhāna the most important ones CC Madhya 1.37 pradhāna pradhāna the most important ones CC Madhya 1.37 pradhāna smaraṇa most important remembrance CC Madhya 8.252 pradhāna smaraṇa most important remembrance CC Madhya 8.252 pradhāna -mūlāt which is generated from the pradhāna, the unmanifest form of the total material nature SB 11.22.33 pradhāna -mūlāt which is generated from the pradhāna, the unmanifest form of the total material nature SB 11.22.33 pradhāna -parama-vyomnoḥ antare between the material world and the spiritual world CC Madhya 21.50 pradhāna -parama-vyomnoḥ antare between the material world and the spiritual world CC Madhya 21.50 pradhāna -parama-vyomnoḥ antare between the material world and the spiritual world CC Madhya 21.50 pradhāna -parama-vyomnoḥ antare between the material world and the spiritual world CC Madhya 21.50 pradhāna -parayoḥ of nature and the Supreme Personality of Godhead SB 7.1.23 pradhāna -parayoḥ of nature and the Supreme Personality of Godhead SB 7.1.23 pradhāna -puṃsoḥ of the Supreme Personalities SB 10.38.15 pradhāna -puṃsoḥ of the Supreme Personalities SB 10.38.15 pradhāna -puruṣa of nature and its creator (Mahā-Viṣṇu) SB 10.85.18 pradhāna -puruṣa of nature and its creator (Mahā-Viṣṇu) SB 10.85.18 SB 10.85.4 pradhāna -puruṣa of nature and its creator (Mahā-Viṣṇu) SB 10.85.4 pradhāna -puruṣa-īśvaraḥ the primeval Lord, the Personality of Godhead SB 3.9.44 pradhāna -puruṣa-īśvaraḥ the primeval Lord, the Personality of Godhead SB 3.9.44 pradhāna -puruṣa-īśvaraḥ the primeval Lord, the Personality of Godhead SB 3.9.44 pradhāna -puruṣa-īśvaraḥ the supreme controller of the neutral state of nature (pradhāna) and of the living entities SB 11.9.17-18 pradhāna -puruṣa-īśvaraḥ the supreme controller of the neutral state of nature (pradhāna) and of the living entities SB 11.9.17-18 pradhāna -puruṣa-īśvaraḥ the supreme controller of the neutral state of nature (pradhāna) and of the living entities SB 11.9.17-18 pradhāna -puruṣa-īśvarāt the Lord of both prakṛti and puruṣa SB 3.25.41 pradhāna -puruṣa-īśvarāt the Lord of both prakṛti and puruṣa SB 3.25.41 pradhāna -puruṣa-īśvarāt the Lord of both prakṛti and puruṣa SB 3.25.41 pradhāna -puruṣau the original persons SB 10.48.18 pradhāna -puruṣau the original persons SB 10.48.18 pradhāna -puruṣāya the Supreme Person SB 8.16.30 pradhāna -puruṣāya the Supreme Person SB 8.16.30 pradhāna -rūpeṇa by Your form as the external ingredients SB 6.9.42 pradhāna -rūpeṇa by Your form as the external ingredients SB 6.9.42 pradhāna ḥ being prominent SB 2.5.23 pradhāna ḥ chiefly SB 1.18.15 pradhāna ḥ he whose chief interest is SB 4.20.15 pradhāna ḥ the chief SB 2.3.25 pradhāna ḥ the foremost SB 1.19.21 pradhāna iḥ by paraphernalia SB 4.1.28 pradhāna m chief SB 3.29.36 pradhāna m His creative energy SB 10.46.31 pradhāna m material energy CC Madhya 20.262 pradhāna m material nature SB 2.2.17 pradhāna m material nature (in its original, undifferentiated state) SB 10.59.29 pradhāna m supreme SB 3.24.33 pradhāna m the chief CC Madhya 24.309 pradhāna m the material cause SB 4.31.18 pradhāna m the original cause of the total material energy SB 6.9.26-27 pradhāna m the pradhāna SB 3.26.10 pradhāna m the substance of matter Bs 5.62 pradhāna m the unmanifest, total material energy SB 10.85.11 pradhāna u chief SB 4.12.21 abhidheya-pradhāna the chief function of the living entity CC Madhya 22.17 ārindā pradhāna the chief tax collector CC Antya 3.190 bhagavat-pradhāna ḥ chiefly devoted to the Personality of Godhead SB 3.8.1 bhāgavata-pradhāna ḥ Śukadeva Gosvāmī, the chief among the pure devotees SB 10.1.14 bhāgavata-pradhāna ḥ the foremost of devotees SB 11.2.49 bhāgavata-pradhāna ḥ the foremost devotee SB 11.2.55 bhāgavata-pradhāna ḥ the most elevated devotee CC Madhya 25.128 mahā-bhāgavata-pradhāna the topmost of all pure devotees CC Antya 7.48 kṛṣṇa-bhakata-pradhāna the chief of the devotees of Lord Kṛṣṇa CC Madhya 11.26 brahma pradhāna m the Supreme Brahman SB 3.32.10 sat-guṇa-pradhāna qualified with all good qualities CC Adi 13.56 jñāna-śakti-pradhāna the predominator of the power of knowledge CC Madhya 20.253 kaitava-pradhāna first-class cheating CC Madhya 24.101 sarva-kāraṇa-pradhāna the supreme cause of all causes CC Madhya 8.134 kriyā-śakti-pradhāna the predominator of the creative energy CC Madhya 20.255 kṛṣṇa-bhakata-pradhāna the chief of the devotees of Lord Kṛṣṇa CC Madhya 11.26 mahā-bhāgavata-pradhāna the topmost of all pure devotees CC Antya 7.48 muni-pradhāna ḥ the chief amongst the sages SB 3.7.42 parama pradhāna highly expert CC Antya 4.49 pārṣada-pradhāna one of the chief associates CC Antya 13.56 pāṣaṇḍa-pradhāna chief of the atheists CC Antya 3.102 pāṣaṇdi-pradhāna the chief of the nonbelievers CC Adi 17.38 śrīvāsa pradhāna headed by Śrī Śrīvāsa CC Adi 1.38 sannyāsi-pradhāna chief of the Māyāvādī sannyāsīs CC Adi 7.62 vaiṣṇava-pradhāna first-class Vaiṣṇava CC Adi 11.37 sat-guṇa-pradhāna qualified with all good qualities CC Adi 13.56 pāṣaṇdi-pradhāna the chief of the nonbelievers CC Adi 17.38 sarva-kāraṇa-pradhāna the supreme cause of all causes CC Madhya 8.134 tarka-pradhāna argumentative CC Madhya 9.49 vaiṣṇava pradhāna chief of all the Vaiṣṇavas CC Madhya 10.43 kṛṣṇa-bhakata-pradhāna the chief of the devotees of Lord Kṛṣṇa CC Madhya 11.26 vaiṣṇava-pradhāna the first-class Vaiṣṇava CC Madhya 16.74 viśrambha-pradhāna sakhya on the platform of fraternity, in which confidence is prominent CC Madhya 19.224 jñāna-śakti-pradhāna the predominator of the power of knowledge CC Madhya 20.253 kriyā-śakti-pradhāna the predominator of the creative energy CC Madhya 20.255 abhidheya-pradhāna the chief function of the living entity CC Madhya 22.17 kaitava-pradhāna first-class cheating CC Madhya 24.101 sādhana pradhāna the chief processes of devotion CC Madhya 24.193 vairāgya-pradhāna mostly in the renounced order of life CC Antya 2.88 pāṣaṇḍa-pradhāna chief of the atheists CC Antya 3.102 ārindā pradhāna the chief tax collector CC Antya 3.190 parama pradhāna highly expert CC Antya 4.49 sahāya-pradhāna the best helper CC Antya 6.10 mahā-bhāgavata-pradhāna the topmost of all pure devotees CC Antya 7.48 pārṣada-pradhāna one of the chief associates CC Antya 13.56 vasanta pradhāna the spring season was chief CC Antya 19.83 muni-pradhāna ḥ the chief amongst the sages SB 3.7.42 bhagavat-pradhāna ḥ chiefly devoted to the Personality of Godhead SB 3.8.1 bhāgavata-pradhāna ḥ Śukadeva Gosvāmī, the chief among the pure devotees SB 10.1.14 bhāgavata-pradhāna ḥ the foremost of devotees SB 11.2.49 bhāgavata-pradhāna ḥ the foremost devotee SB 11.2.55 bhāgavata-pradhāna ḥ the most elevated devotee CC Madhya 25.128 brahma pradhāna m the Supreme Brahman SB 3.32.10 sādhana pradhāna the chief processes of devotion CC Madhya 24.193 sahāya-pradhāna the best helper CC Antya 6.10 viśrambha-pradhāna sakhya on the platform of fraternity, in which confidence is prominent CC Madhya 19.224 jñāna-śakti-pradhāna the predominator of the power of knowledge CC Madhya 20.253 kriyā-śakti-pradhāna the predominator of the creative energy CC Madhya 20.255 sannyāsi-pradhāna chief of the Māyāvādī sannyāsīs CC Adi 7.62 sarva-kāraṇa-pradhāna the supreme cause of all causes CC Madhya 8.134 sat-guṇa-pradhāna qualified with all good qualities CC Adi 13.56 śrīvāsa pradhāna headed by Śrī Śrīvāsa CC Adi 1.38 tarka-pradhāna argumentative CC Madhya 9.49 vairāgya-pradhāna mostly in the renounced order of life CC Antya 2.88 vaiṣṇava-pradhāna first-class Vaiṣṇava CC Adi 11.37 vaiṣṇava pradhāna chief of all the Vaiṣṇavas CC Madhya 10.43 vaiṣṇava-pradhāna the first-class Vaiṣṇava CC Madhya 16.74 vasanta pradhāna the spring season was chief CC Antya 19.83 viśrambha-pradhāna sakhya on the platform of fraternity, in which confidence is prominent CC Madhya 19.224
DCS with thanks
15 results
pradhāna noun (neuter) (in gram.) the principal member of a compound (Monier-Williams, Sir M. (1988))
a chief thing or person (Monier-Williams, Sir M. (1988))
a noble (Monier-Williams, Sir M. (1988))
an elephant-driver (Monier-Williams, Sir M. (1988))
intellect (Monier-Williams, Sir M. (1988))
primary matter or nature (Monier-Williams, Sir M. (1988))
supreme soul (Monier-Williams, Sir M. (1988))
the first companion of a king (Monier-Williams, Sir M. (1988))
the principal or first (Monier-Williams, Sir M. (1988))Frequency rank 859/72933 pradhāna adjective better than or superior to (abl.) (Monier-Williams, Sir M. (1988))
chief (Monier-Williams, Sir M. (1988))
main (Monier-Williams, Sir M. (1988))
most important (Monier-Williams, Sir M. (1988))
pre-eminent in (instr.) (Monier-Williams, Sir M. (1988))
principal (Monier-Williams, Sir M. (1988))Frequency rank 2302/72933 pradhāna noun (masculine) name of an ancient king (Monier-Williams, Sir M. (1988))Frequency rank 59176/72933 pradhāna puruṣa noun (masculine) a chief person (Monier-Williams, Sir M. (1988))
an authority (Monier-Williams, Sir M. (1988))
most distinguished personage (Monier-Williams, Sir M. (1988))
name of Śiva (Monier-Williams, Sir M. (1988))Frequency rank 17015/72933 pradhāna tama adjective chiefest (Monier-Williams, Sir M. (1988))
most excellent or distinguished (Monier-Williams, Sir M. (1988))
most important (Monier-Williams, Sir M. (1988))Frequency rank 11013/72933 pradhāna tas indeclinable according to eminence or superiority (Monier-Williams, Sir M. (1988))Frequency rank 37298/72933 pradhāna tva noun (neuter) (in Sāṃkhya) the being Pradhāna (Monier-Williams, Sir M. (1988))
excellence (Monier-Williams, Sir M. (1988))
pre-eminence (Monier-Williams, Sir M. (1988))
superiority (Monier-Williams, Sir M. (1988))Frequency rank 37299/72933 pradhāna tā noun (feminine) excellence (Monier-Williams, Sir M. (1988))
pre-eminence (Monier-Williams, Sir M. (1988))
prevalence (Monier-Williams, Sir M. (1988))
superiority (Monier-Williams, Sir M. (1988))
the being Pradhāna (Monier-Williams, Sir M. (1988))Frequency rank 29207/72933 pradhāna vādin noun (masculine) one who asserts the Sāṃkhya doctrine (of Pradhāna) (Monier-Williams, Sir M. (1988))Frequency rank 59177/72933 apradhāna adjective not principal (Monier-Williams, Sir M. (1988))
secondary (Monier-Williams, Sir M. (1988))
subordinate (Monier-Williams, Sir M. (1988))Frequency rank 16438/72933 apradhāna tā noun (feminine) inferiority (Monier-Williams, Sir M. (1988))Frequency rank 43926/72933 apradhāna tva noun (neuter) inferiority (Monier-Williams, Sir M. (1988))Frequency rank 32215/72933 niṣpradhāna adjective deprived of a chief or leaders (Monier-Williams, Sir M. (1988))Frequency rank 56490/72933 yathāpradhāna m indeclinable according to precedence or superiority or rank (Monier-Williams, Sir M. (1988))
according to size (Monier-Williams, Sir M. (1988))Frequency rank 19884/72933 svapradhāna adjective independent (Monier-Williams, Sir M. (1988))
self-dependent (Monier-Williams, Sir M. (1988))Frequency rank 72098/72933
Wordnet Search
"pradhāna" has 31 results.
pradhāna
grāma-pradhāna ḥ, grāmapatiḥ
janaiḥ nirvācitaḥ grāmasya pradhānaḥ।
mama pitāmahaḥ dīrghakālaṃ yāvat grāmapradhānaḥ āsīt।
pradhāna
gauṇatā, apradhāna tā, amukhyatā, aprādhānyam
apradhānasya avasthā bhāvo vā।
mugalaśāsanakāle samāje nārīṇām gauṇatā āsīt। /bhoḥ gauṇatā asti asya kriyāpadasya mukhyakriyāpadasya apekṣayā।
pradhāna
gauṇa, apradhāna , amukhya
yaḥ pramukhaḥ nāsti।
gauṇasya asya viṣayasya carcā āvaśyakī nāsti।
pradhāna
mukhya, pradhāna , variṣṭha, śreṣṭha
kasyāpi kṣetrasya pramukhaḥ।
saḥ asya maṇḍalasya pradhānaḥ kāryakartā asti।
pradhāna
uttama, utkṛṣṭa, śreṣṭha, pradhāna , pramukha, praveka, mukhya, varyaḥ, vareṇya, pravarha, anavarārdhya, parārdhya, agra, pragrabara, prāgrā, agrā, agrīya, agriya, anuttama
atyantam śreyān।
rāmacaritamānasa iti gosvāmī tulasīdāsasya ekā uttamā kṛtiḥ।
pradhāna
pramukhaḥ, pradhāna ḥ
yaḥ gṛhasya dalasya samājasya vā mukhyaḥ asti।
aṭalamahodayaḥ bhāratīyajanatāpakṣasya pramukhaḥ asti।
pradhāna
pradhāna tā, prādhānya, agratā, prathamatā, śreṣṭhatā, pramukhatā, varīyatā
pradhānasya avasthā bhāvo vā।
sacina teṇḍūlakara mahodayena ekadinaṃ yāvat krīḍyamāne krikeṭa iti krīḍāyāṃ sarvādhikāni śatakāni kṛtvā svasya pradhānatā pratiṣṭhāpitā।
pradhāna
pradhāna ḥ
yaḥ mukhyaḥ asti।
mohanaḥ asya saṃgaṭhanasya pradhānaḥ asti।
pradhāna
pradhāna kāryālayaḥ, mukhyālayaḥ
saḥ pramukhaḥ kāryālayaḥ yasmāt anyeṣāṃ kāryālayasya saṃcālanaṃ bhavati।
sarveṣāṃ rājanaitikadalānāṃ pradhānakāryālayāḥ bhāratasya rājadhānyāṃ dillīnagaryāṃ santi।
pradhāna
kṣudratā, nīcatā, hīnatā, ūnatā, nyūnatā, adharatā, avaratvam, apakarṣaḥ, aprādhānyam, gauṇatā, ānatiḥ, apakṛṣṭatā, nyūnabhāvaḥ, jaghanyabhāvaḥ, apakṛṣṭatvam, anutkarṣaḥ, apradhāna tvam, nyūnatvam
kṣudrasya avasthā।
asmābhiḥ kasyāpi kṛte kṣudratāyāḥ anubhavaḥ na karaṇīyaḥ।
pradhāna
pradhāna mantrī
pradhānaḥ mantrī;
birabalaḥ pradhānamantrī āsīt
pradhāna
mahānideśakaḥ, pradhāna nideśakaḥ, mukhyanideśakaḥ
pradhānaḥ nideśakaḥ।
kasyāpi saṃsthāyāḥ mahānideśakasya pade niyuktiḥ iti sammānaḥ asti।
pradhāna
pradhāna mantrī
kasyāpi deśasya saḥ mantrī yaḥ anyeṣu sarveṣu mantriṣu pradhānaḥ asti tathā ca tasya mantrimaṇḍalasya netā asti।
paṃṇḍita-javāharalāla-neharu-mahodayaḥ bhāratasya prathamaḥ pradhānamantrī āsīt।
pradhāna
pradhāna madhyasthaḥ, mukhyapramāṇapuruṣaḥ, śreṣṭhī
stheyagaṇeṣu pradhānaḥ puruṣaḥ।
stheyagaṇaiḥ saṃvādaṃ kṛtvā pradhānamadhyasthaḥ svanirṇayam aśrāvayat।
pradhāna
sarvotkṛṣṭakarma, uttamakarma, atyuttamakarma, anupamakarma, atyutkṛṣṭakarma, paramakarma, pradhāna karma, śobhā
kalākārasya uttamā racanā।
tājamahala iti ekaḥ sarvotkṛṣṭakarma asti।
pradhāna
pradhāna nyāyādhīśaḥ, mukhyanyāyādhīśaḥ
maṇḍalādeḥ nyāyālayeṣu pradhānaḥ nirṇāyakaḥ।
uccatamasya nyāyālayasya pañcatriṃśattamaḥ mukhyanyāyādhīśaḥ rameśacandra lāhotī sādagī mahodayaḥ।
pradhāna
mukhya, pradhāna , pramukha, mūla
yaḥ atīvāvaśyakaḥ।
asmākaṃ śarīrasya pañca mukhyāni tattvāni santi।
pradhāna
svarapradhāna ḥ
rāgaviśeṣaḥ।
svarapradhāne svarasya pradhānatā vartate na tu tālasya।
pradhāna
mukhya, pramukha, pradhāna , prakṛṣṭa
yaḥ sarvādhikaṃ mahatvapūrṇam asti।
mukhyāḥ taraṅgāḥ gauṇebhyaḥ taraṅgebhyaḥ vegavantaḥ santi।
pradhāna
mukhya, pradhāna
yasya vākyasya saṃracanā paripūrṇā vartate yatra ca ekaḥ kartā ekā ca kriyā vartate eva।
miśravākye ekaṃ mukhyaṃ vākyam asti।
pradhāna
gauṇa, apradhāna
yad anyasmin āśritam asti।
gauṇaṃ rogasaṅkramaṇam api prāṇaghātakaṃ bhavitum arhati।
pradhāna
pradhāna ḥ
ekaḥ rājarṣiḥ।
pradhānasya varṇanaṃ purāṇe prāpyate।
pradhāna
lokapradhāna , janapradhāna
yatra janānāṃ prādhānyaṃ bhavati।
bhāratadeśaḥ lokapradhānaḥ asti।
pradhāna
pradhāna mantrī
mantrimaṇḍalasya pradhānapuruṣaḥ yaḥ saṃsadīyasya prajātantrasya sadasyaḥ api asti।
asmākaṃ deśasya prathamaḥ pradhānamantrī paṇḍitajavāharalālaneharumahodayaḥ āsīt।
pradhāna
upapradhāna mantrī
kasyāpi deśasya saḥ mantrī yena pradhānamantriṇaḥ anupasthitau mantrimaṇḍalasya sabhāyāḥ sabhāpatitvam ūhyate tathā pradhānamantriṇe rugṇe sati athavā tasya mṛtyau jāte tasya dhuraṃ vahati।
vartamāne śāsane upapradhānamantrī nāsti।
pradhāna
pradhāna puruṣaḥ
mahatvapūrṇaḥ pradhānaḥ vā puruṣaḥ।
viśvasammelane bhāgaṃ grahītuṃ naikebhyaḥ sthānebhyaḥ khyātāḥ pradhānapuruṣāḥ āgacchanti।
pradhāna
pradhāna saṃsādhanāṅgam
saṅgaṇakasya ekaḥ bhāgaḥ।
pradhānasaṃsādhanāṅgena vinā saṅgaṇakaḥ kāryaṃ kartuṃ na śaknoti।
pradhāna
pradhāna mantrikāryālayaḥ
pradhānamantriṇaḥ kāryālayaḥ।
pradhānamantrikāryālayāt ekā adhisūcanā āgatā।
pradhāna
pradhāna mantri-kāryālayaḥ
pradhānamantriṇaḥ kāryālayaḥ।
adya ahaṃ pradhānamantri-kāryālayam agacchat।
pradhāna
upapradhāna madhyasthaḥ
pradhānamadhyasthasya adhīnaḥ saḥ grāmasevakaḥ yaḥ tasya anupasthitau tasya sthāne kāryarataḥ bhavati।
upapradhānamadhyasthasya pradhānamadhyasthasya ca melanena atra vikāsaḥ na bhavati।
pradhāna
pradhāna ḥ
ekaḥ prācīnaḥ rājā ।
pradhānasya ullekhaḥ mahābhārate vartate
Help
Input Methods:
Sanskrit Dictionary understands and transcodes देवनागर्-ई IAST, Harvard-Kyoto, SLP1, ITRANS. You can type in any of the Sanskrit transliteration systems you are familiar with and we will detect and convert it to IAST for the purpose of searching.
Using the Devanagari and IAST Keyboards
Click the icon to enable a popup keybord and you can toggle between देवनागरी and IAST characters. If you want a system software for typing easily in देवनागरी or IAST you can download our software called SanskritWriter
Wildcard Searches and Exact Matching
To replace many characters us * example śakt* will give all words starting with śakt. To replace an individual character use ? for example śakt?m will give all words that have something in place of the ?. By default our search system looks for words “containing” the search keyword. To do an exact match use “” example “śaktimat” will search for this exact phrase.
Special Searches
Type sandhi: and a phrase to search for the sandhi of the two words example.
sandhi:sam yoga will search for saṃyoga
Type root: and a word to do a root search only for the word. You can also use the √ symbol, this is easily typed by typing \/ in SanskritWriter software.