|
pattana | vimānapattanam, vāyupattanam  yatra vimānāni yātriṇāṃ udvāhana-avataraṇa-ityādyarthaṃ prayuktaṃ sthānam। saḥ sahāra iti vimānapattanāt amerikādeśe gamanārthe adya rātrau uḍḍīyate।
|
pattana | puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ  janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti। mumbaī iti bhāratasya bṛhattaraṃ puram।
|
pattana | marīcam, mallajam, ullāghaḥuṣaṇam, ūṣaṇam, auṣaṇaśauṇḍī, kaphavirodhi, kṛṣṇaḥ, kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellajam, vellanam, śanijam, śuddham, śyāmam  latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate। kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।
|
pattana | viśākhāpaṭṭaṇanagaram  āndhrapradeśasya nagaraviśeṣaḥ। viśākhāpaṭṭaṇanagarasya naukāsthānaṃ darśanīyam।
|
pattana | viśākhāpaṭṭaṇamaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। viśākhāpaṭṭaṇamaṇḍalasya mukhyālayaḥ viśākhāpaṭṭaṇanagare vartate।
|
pattana | nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ  nagaravāsinaḥ। puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।
|
pattana | chatrapati-śivājī-antarrāṣṭrīya-vimānapattanam  bhāratadeśe vartamānam antarrāṣṭriyaṃ vimānapattanam। chatrapati-śivājī-antarrāṣṭrīya-vimānapattanam mumbayyām asti।
|
pattana | pattanaḥ  ekā jātiḥ । pattanasya ullekhaḥ viṣṇupurāṇe vartate
|
pattana | baladevapattanam  ekaṃ nagaram । varāha-mihireṇa baladevapattanaṃ samullikhitam
|
pattana | bṛhadromapaṭṭanam  ekaṃ sthānam । kośakāraiḥ bṛhadromapaṭṭanaṃ samullikhitaṃ vidyate
|
pattana | bṛhadromapaṭṭanam  ekaṃ sthānam । kośakāraiḥ bṛhadromapaṭṭanaṃ samullikhitaṃ vidyate
|
pattana | śrīpattanam  ekaṃ nagaram । śrīpattanasya ullekhaḥ vīracarite asti
|
pattana | marīcipattanam  ekaṃ nagaram । rāmāyaṇe marīcipattanaṃ nāma nagaraṃ varṇitam
|
pattana | marucīpaṭṭanam  ekaṃ nagaram । varāha-mihireṇa bṛhatsaṃhitāyāṃ marucīpaṭṭanaṃ nāma nagaraṃ varṇitam
|
pattana | devapattanaḥ  ekaṃ nagaram । devapattanasya ullekhaḥ kośe vartate
|
pattana | devapallīpaṭṭanam  ekaṃ nagaram । devapallīpaṭṭanasya ullekhaḥ kośe vartate
|
pattana | devapattanam  ekaṃ nagaram । devapattanasya ullekhaḥ vivaraṇapustikāyām asti
|
pattana | devapallīpaṭṭanam  ekaṃ nagaram । devapallīpaṭṭanasya ullekhaḥ koṣe asti
|
pattana | nārīpattanam  ekaṃ nagaram । nārīpattanasya ullekhaḥ vivaraṇapustikāyām asti
|