|
patram | alābū-pātram  arkādayaḥ sthāpanārthe kācād vinirmitam alābvākārakaṃ bṛhadapāttram। etad alābū-pātraṃ phalānāṃ rasena paripūrṇam।
|
patram | paṇaḥ, vipaṇaḥ, krayapatram  krayavikrayaniyamaḥ। paṇād vinā kimapi na kretavyam।
|
patram | yācanā-patram, āvedana-patram, yāñcā-patram  tat patram yasmin yācanā kṛtā। tasya yācanā-patraṃ nyāyālayena na svīkṛtam।
|
patram | patram, kargajam  lekhanārthe citraṇārthe vā upayujyamānaṃ tṛṇalaguḍādivinirmitamajjāyāḥ paṭasadṛśam adhikaraṇam। tena patre mama hastākṣaraṃ kāritam।
|
patram | kāṣṭhapātram  kṛṣīkṣetre jalasiñcanārthe upayuktaṃ kāṣṭhasya pātram। saḥ kāṣṭhapātreṇa jalaṃ siñcati।
|
patram | ikṣumūlam, rasālamūlam, karkoṭakamūlam, vaṃśamūlam, kāntāramūlam, sukumārakamūlam, adhipatramūlam, madhutṛṇamūlam, vṛṣyamūlam, guḍatṛṇamūlam, mṛtyupuṣpamūlam, mahārasamūlam, osipatramūlam, kośakāramūlam, ikṣavamūlam, payodharamūlam  ikṣoḥ mūlam। saḥ ikṣumūlam amalam karoti।
|
patram | pallavaḥ, pallavam, kisalayaḥ, pravālam, navapatram, valam, kisalam, kiśalam, kiśalayam, viṭapaḥ, patrayauvanam, vistaraḥ  śākhāgraparvaṇi navapatrastavakaḥ। saḥ pallavān chinatti।
|
patram | patramitram  tat mitraṃ yena saha patradvārā mitratā sthāpitā। mama patramitram amerikādeśe nivasati।
|
patram | pakṣaḥ, pakṣma, garut, dhadhiḥ, patram, patatram, chadaḥ, chadaḥ, chadanam, tanurūhaḥ, tanuruhaḥ, vājaḥ, bāhukutthaḥ  khagādīnām avayavaviśeṣaḥ। lubdhakaḥ khaḍagena khagasya pakṣau achidat।
|
patram | vijñāpanam, saṃvādapatram, prarocanam  kasyāpi vastunaḥ vikrayaṇasya uddeśyena saṃcāramādhyamadvārā prasāritaṃ sūcanāpatram। adyatanīyaṃ vṛttapatram vijñāpanena pūrṇam।
|
patram | pākapātram  pākārthe upayujyamānaṃ pātram। kaṭāhaḥ iti ekaṃ pākapātram asti।
|
patram | netrāntaḥsthacitrapatram  netre antaḥsthitacitrapatram। netrāntaḥsthacitrapatrasya saṅkocāt netraśalyakriyā kṛtā।
|
patram | tyāgapatram, tyāgalekhaḥ  tad patraṃ yad kāryatyāga samaye pramāṇasvarūpeṇa likhitvā prayacchati। pradhānamantrīṇā svasya tyāgapatraṃ rāṣṭrapatimahodayāya pratyārpitam।
|
patram | mudrāpatram  śāsanena adhikṛtaṃ mudrāyāḥ kargajapatram yat krayavikrayavinimayasādhanam। saḥ śatarūpyakāṇāṃ mudrāpatraṃ darśayati।
|
patram | mayūrapatram  mayūrasya patram। śrīkṛṣṇaḥ mayūrapaṅkhaṃ dhārayati।
|
patram | kamalam, padmaḥ, utpalam, kumudam, kumud, nalinam, kuvalayam, aravindam, mahotpalam, paṅkajam, paṅkeruham, sarasijam, sarasīruham, sarojam, saroruham, jalejātam, ambhojam, vāryudbhavam, ambujam, ambhāruham, puṇḍarīkam, mṛṇālī, śatapatram, sahasrapatram, kuśeśayam, indirālayam, tāmarasam, puṣkaram, sārasam, ramāpriyam, visaprasūnam, kuvalam, kuvam, kuṭapam, puṭakam, śrīparṇaḥ, śrīkaram  jalapuṣpaviśeṣaḥ yasya guṇāḥ śītalatva-svādutva-raktapittabhramārtināśitvādayaḥ। asmin sarasi nānāvarṇīyāni kamalāni dṛśyante। / kamalaiḥ taḍāgasya śobhā vardhate।
|
patram | pātram, amatram, bhājanam, bhāṇcam, kośaḥ, koṣaḥ, pātrī, kośī, koṣī, kośikā, koṣikā  mānavanirmitaṃ tad vastu yad pākādyarthe tathā ca anyavastūnāṃ sthāpanārthe upayujyate। saḥ śvānāya mṛttikayā vinirmite pātre dugdhaṃ pāyayati।
|
patram | aṅkitaḥ, likhitaḥ, lekhaḥ, patram, granthaḥ, grathitam, racanā, lipiḥ, libiḥ  akṣaravinyāsaḥ। adhunā aṅkitāḥ saṃskṛtagranthāḥ upalabdhāḥ santi।
|
patram | kamalam, aravindam, sarasijam, salilajam, rājīvam, paṅkajam, nīrajam, pāthojam, nalam, nalinam, ambhojam, ambujanma, ambujam, śrīḥ, amburuham, ambupadmam, sujalam, ambhoruham, puṣkaram, sārasam, paṅkajam, sarasīruham, kuṭapam, pāthoruham, vārjam, tāmarasam, kuśeśayam, kañjam, kajam, śatapatram, visakusumam, sahasrapatram, mahotpalam, vāriruham, paṅkeruham  jalajakṣupaviśeṣaḥ yasya puṣpāṇi atīva śobhanāni santi khyātaśca। bālakaḥ krīḍāsamaye sarovarāt kamalāni lūnāti।
|
patram | parṇam, patram  vṛkṣāvayavaviśeṣaḥ yena vṛkṣāḥ sūryaprakāśaṃ gṛhṇanti। saḥ udyāne śuṣkāni parṇāni uñchati।
|
patram | aślīlapatram  tat patraṃ yasmin aślīlaṃ aśiṣṭatāpūrṇaṃ ca lekhanam asti। ārakṣakaḥ aślīlapatrasya lekhakāya agṛhṇāt।
|
patram | pātram, bhājanam, kaṃsaḥ, kaṃsam, śarāvaḥ, puṭakaḥ  laghubhāṇḍaṃ yasya talaṃ saṅakīrṇitam asti। saḥ pātre caṇakān aṅkurayati।
|
patram | bhājanam, bhāṇḍam, pātram, mṛdvāhikā, dhiṣaṇā  pātraviśeṣaḥ uttānabhāṇḍam। mālā bhājane taṇḍulāni pācayati।
|
patram | lohapātram  lohapātraviśeṣaḥ। saḥ varapakṣārthe lohapātre odanaṃ pacati।
|
patram | rajata-pātram  rajatasya pātram। naike rājānaḥ bhojanārthe rajatapātrāṇi upāyuñjata।
|
patram | dohanapātram  tat pātraṃ yasmin duhyate। gopālaḥ dohanapātre dugdhaṃ dogdhi।
|
patram | patrakam, cīṭikā, sūcakapatram, aṅkapatram  tat patraṃ yena pramāṇitaṃ bhavati yat tasya dhārakaḥ sārvajanikayātrāyai athavā sārvajanikamanorañjanasthāneṣu praveṣṭum arhaḥ। patrakāt vinā yātrā na karaṇīyā।
|
patram | paṇyalekhyapatram  paṇyasambandhi lekhyapatram। paṇyalekhyapatrasya abhāvāt tasya vastūni sīmnī avaruddhāni।
|
patram | lekhyapatram, patram, patrī, patrakam, lekhyam  saḥ lekhaḥ yaḥ śāsanādibhiḥ sambaddhāṃ sūcanām ādiśati। samyak lekhyapatraiḥ mṛgāṅkena paitṛkasampattyāṃ svasya adhikāraḥ pramāṇīkṛtaḥ।
|
patram | praveśikā, praveśikāpatram  tat patraṃ yena kutrāpi avyavadhānena gamanāgamanasya kasyāpi vastunaḥ upayogasya vā adhikāraḥ prāpyate। rāmeṇa relayānena gantuṃ māsaṃ yāvat praveśikā prāptā।
|
patram | nimantraṇapatram  maṅgalakāryādisamaye nimantraṇarūpeṇa dattaṃ patram। pitṛṣvaseyaputrasya vivāhasya nimantraṇapatraṃ dṛṣṭvā saḥ ānanditaḥ।
|
patram | jayapatram  nyāyālayasya tat patraṃ yena vādī kañcana adhikāraṃ prāpnoti। taṃ bhavanasambandhī jayapatraṃ prāptam।
|
patram | bhaṇḍam, pātram, bhājanam, sthālī, sthālam, piṣṭaraḥ, piṣṭaram, ukhā, vāsanam, pāḍinī, kuṇḍam  mṛddhātvādibhiḥ vinirmitaḥ ādhāraḥ yasmin khādyaṃ tathā ca anyāni vastūni sthāpyante। dhātvoḥ ālekhitaṃ pātraṃ śobhate।
|
patram | dhāneyam, āvalikā, chattradhānyam, tīkṣṇakalkaḥ, dhanikaḥ, dhanikam, dhānam, dhānakam, dhānā, dhāneyakam, dhānyam, dhānyā, dhānyakam, dhānyeyam, dhenikā, dhenukā, bhidā, vaṃśyā, vanajaḥ, vitunnakaḥ, vitunnakam, vedhakam, śākayogyaḥ, sucaritrā, sūkṣmapatram, sauraḥ, saurajaḥ, saurabhaḥ  laghukṣupaḥ yasya parṇāni sugandhitāni santi। dhāneyasya tiktikā apūpena saha rucikarā bhavati।
|
patram | prārthanāpatram, āvedanapatram  tat patraṃ yasmin svasya avasthā prārthanā vā sūcitā। mayā avasarārthe prārthanāpatraṃ dattam।
|
patram | suṣipātram  kimapi sthāpayituṃ nirmitaṃ kargajasya dhātoḥ vā vellanyākārakaṃ pātram। āpaṇikena suṣipātre caṇakāḥ dattāḥ।
|
patram | pūgapātram, pūgapīṭham, patatgrahaḥ  ṣṭhīvanārthe pātram। saḥ tāmbūlam atti anantaraṃ pūgīpātre ṣṭhīvati।
|
patram | tāmrapātram  tāmrasya laghupātram। mahātmā tāmrapātre śākaṃ pacati।
|
patram | lekhanīpātram  lekhanyāḥ pātram। saḥ lekhanārthe lekhanīpātrāt lekhanīṃ gṛhṇāti।
|
patram | vārtāpatram  niyatakāle prakāśitaṃ patraṃ yasmin vārtāḥ santi। saḥ sāyaṃkāle prakāśitaṃ vārtāpatraṃ paṭhati।
|
patram | phalam, patram, phalakaḥ, dhārā, parañjaḥ, puṣkaram  śastrasya dhārā। tarjitaḥ paraśudhārayā mama।
|
patram | karapatram  lohasya dantayuktā paṭṭikā yena kāṣṭhaṃ bhidyate। karmakaraḥ karapatreṇa kāṣṭhaṃ vidārayati।
|
patram | vivaraṇapatram  yasmin āyavyayādi likhitaṃ tat patram। gaṇanāt anantaraṃ tena vivaraṇapatraṃ vidāritam।
|
patram | tamākhupatram  tamākhoḥ tat patraṃ yad amlasāreṇa miśrīkṛtya khādanti। tamākhupatrasya adanasya tasya pravṛttiḥ abhavat।
|
patram | madyapātram, caṣakaḥ, madhupātram  tat pātraṃ yena madyapānaṃ kriyate। madyapinā madātyayāt madyapātraṃ bhañjitam।
|
patram | trāpupapātram, karaṇḍaḥ  pātraviśeṣaḥ, trapoḥ tailādīnāṃ sañcayanārthe pātram। pākaśālāyāṃ bahūni trāpupapātrāṇi āsan।
|
patram | dhātupatram, dhātupaṭalam  dhātoḥ supeśaṃ patram। asya yānasya nemiḥ dhātupatreṇa nirmitam।
|
patram | cāyapatram  cāyakṣupasya śuṣkāṇi patrāṇi yāni jale kvathitvā kaṣāyapeyaṃ nirmīyate। tena āpaṇād ekakiloparimāṇaṃ cāyapatraṃ krītam।
|
patram | ājñāpatram, ādeśapatram  tatpatraṃ yena kāpi ājñā ādeśo vā dīyate। gṛhaṃ tyāgārthaṃ mayā nyāyālayāt ājñāpatraṃ prāptam।
|
patram | patram  kargajapatre likhitaḥ vṛttāntaḥ। vandanā videśasthaṃ bhrātaraṃ niyamena patraṃ likhati।
|
patram | chatram, chatrā, chatrākam, chatrakaḥ, chatrikā, atichatraḥ, atichatrakaḥ, ucchilīndhram, ucchilīndhrakam, śilīndhram, śilīndhrakam, pālaghnam, ūrvyaṅgam, mallipatram, dilīraḥ, ahicchattrakaḥ  bhūmikandakaviśeṣaḥ। tatra naikāni chatrāṇi santi।
|
patram | ātapatram, kharparikā  laghuchatram। varṣākāle ātape ca nagareṣu striyaḥ ātapatram yujyate।
|
patram | chatram, ātapatram, utkūṭaḥ, kāvārī, kharparaḥ, kharparikā, jalatrā, varṣatram  varṣāyāḥ tathā ca ātapāt trāṇārthaṃ vastrādibhiḥ ācchāditaṃ sadaṇḍaṃ vartulākāraṃ sādhanam। varṣāyāḥ svarakṣaṇārthaṃ janaiḥ chatrāṇi upayujyante।
|
patram | pratyābhūtipatram  tat patraṃ yad pratyābhūtikāle likhanti। pratyābhūtipatrasya lekhanād anantaraṃ ārakṣakaḥ śyāmaṃ mocitavān।
|
patram | jalapātram  dhātoḥ jalārthe vartamānaṃ pātram। jalapātraṃ jalena pūritam।
|
patram | dainikapatram  tat patraṃ yad niyamitarūpeṇa pratidine prakāśate। saḥ pratidine dainikapatraṃ paṭhati।
|
patram | tejaḥpattram, tejaḥpatram, tāpasajam, tamālapattram, tamālapatram, tamālakam, śimbapatram, śimbapattram, gandhajātam, chadanam, gopanam, tvakpattram, tvakpatram, pattram, patram, rāmaḥ, pattrākhyam, patrākhyam  upaskarabhedaḥ- tvaksāra-vṛkṣasya patram। tejaḥpattreṇa bhojanaṃ rucikaraṃ bhavati।
|
patram | krīḍāpatram  samupacitasya kargajasya āyatāḥ sacitrāḥ khaṇḍāḥ ye krīḍāyām upayujyante। krodhāviṣṭaḥ saḥ krīḍāpatrāṇi avāpāṭayat।
|
patram | sektram, secanaghaṭaḥ, sekabhājanam, sekapātram, śreṇiḥ  kīlayuktaṃ pātraṃ yena puṣpādīnāṃ siñcanaṃ kriyate। mālikaḥ sektrena puṣpāṇi siñcati।
|
patram | sthālī, bhojanapātram  bhojanārthe upayuktaṃ uttānaṃ bhāṇḍam। mātā bālakāya sthālyāṃ bhojanaṃ yacchati।
|
patram | puṣpadalam, dalam, puṣpapatram  puṣpasya citrāṇi patrāṇi। bālakaḥ kamalasya puṣpadalaṃ kṛntati।
|
patram | bilvapatram  bilvavṛkṣasya patram yasmin trīṇi pañca vā dalāni santi। bilvapatraṃ śivāya arpaṇīyam।
|
patram | vaṃśapātram  vaṃśaśalākayā vinirmitaṃ pātram। vaṃśapātre puṣpāṇi santi।
|
patram | paripatram  sūcanārthe cintanārthe ca naikān sambandhitān janān preṣitaṃ patram। bhavān asya samiteḥ sadasyaḥ asti ataḥ etad paripatraṃ vicārapūrvakaṃ paṭhanīyam।
|
patram | bhikṣāpātram  bhikṣoḥ pātram। bhikṣuḥ bhikṣāpātre taṇḍulān sthāpayati।
|
patram | patram  kasyāpi granthasya pustikāyāḥ vā kargajaḥ। bālakena asya pustakasya patraṃ chinnam।
|
patram | patram, pṛṣṭham  granthasya patram। asmin granthe śatādhikāni patrāṇi santi।
|
patram | mṛtyu-pramāṇapatram  tat pramāṇapatrapatraṃ yena puruṣasya mṛtyuḥ abhavat iti sidhyati। paitṛkasampattiṃ prāptuṃ tena pituḥ mṛtyu-pramāṇapatraṃ tatsambaddhasya adhikāriṇaḥ purataḥ prastutam।
|
patram | āyatana-māpana-pātram  tat pātraṃ yena āyatanaṃ māpyate। āpaṇe āyatana-māpana-pātreṇa tailaṃ māpyate।
|
patram | dhātupātram  dhātoḥ pātram। dhātupātram dīrghakālikam asti।
|
patram | bhojanapātram  tat pātraṃ yasmin bhojanaṃ nirmānti khādanti vā। bhojanapātraṃ nityaṃ śuddhaṃ karaṇīyam।
|
patram | muktipatram, vigaṇanapatram, pratyayakāripatram, pratyayakāriṇī, svīkārapatram, svīkāralekhaḥ, ādānapatram, āgamapatram, āgamalekhyam  kasya api vastunaḥ prāptisūcakaṃ likhitaṃ patram। etat asmābhiḥ yad dhanaṃ vittakośe nihitaṃ tasya vigaṇanapatram asti।
|
patram | tulasīdalam, tulasīpatram  tulasīkṣupasya patram। tulasīdalam auṣadhasya rūpeṇa upayujyate।
|
patram | pātram, kapālaḥ, kapālakaḥ, karparaḥ, kuṇḍaḥ, kuṇḍī, pātrakam, pātrikā  laghupātram। mātā pātre piṣṭaṃ mardayati।
|
patram | nyāsapatram  tat patraṃ yatra vastuviśeṣasya nyāsarūpeṇa sthāpanasya ullekhaḥ vartate। uttamarṇaḥ nyāsapatre ṛṇikasya svākṣaraṃ kāritavān।
|
patram | deśālekhyapatram, bhūpṛṣṭhadeśālekhyam  bhūgolasya deśasamudranagarādyālekhyam। etad bhāratasya rājakīyaṃ deśālekhyapatram।
|
patram | pramāṇapatram  tad patraṃ yad kiñcana vacanaṃ pramāṇayati। mayā āyoḥ pramāṇapatraṃ prāptavyam।
|
patram | dānapātram  dānārthe sthāpitaṃ pātram। tena mandirasya dānapātre śatarūpyakāṇi sthāpitāni।
|
patram | dānapatram  tat patraṃ yena dhanādayaḥ dānarūpeṇa dattāḥ। dhārmikeṇa puruṣeṇa dānapatraṃ likhitvā sarvaṃ dhanam asyai saṃsthāyai dattam।
|
patram | patramudrā  tat patraṃ yad patravāhanavyavasthayā āgacchati। patravāhakaḥ caturvādane patramudrām ānayati।
|
patram | janmapatrikā, janmapatram, janmayogapatram  phalitajyotiṣśāstrānusāreṇa tad cakraṃ yasmin kasyāpi janmasamaye vartamānā grahāṇāṃ sthitiḥ likhitā bhavati। vivāhāt pūrvaṃ gṛhajanaiḥ brāhmaṇadvārā vadhuvarayoḥ janmapatrike saṃyojite।
|
patram | tāmrapatram, tāmrapattram, tāmrapaṭṭaḥ, paṭṭaḥ  tāmradhātoḥ tad patraṃ yasmin prācīne kāle abhilikhyante sma। saṅgrahālaye vibhinnāni tāmrapatrāṇi surakṣitāni santi।
|
patram | tāmrapatram  tāmrasya patram। aśokaḥ tāmrapatram yacchati
|
patram | dānapātram  sārvajanike sthāne vartamānaṃ lohasya kāṣṭhasya vā pātram। tena dānapātre śatarupyakāṇi sthāpitāni।
|
patram | dhūpapātram  tat pātraṃ yasmin dhūpādisugandhidravyāṇi prajvālayanti। pūjārthe pitāmahaḥ dhūpapātre dhūpaṃ prajvālayati।
|
patram | pañcapātram  pātraviśeṣaḥ yaḥ pūjāyāṃ jalārthe upayujyate। pitāmahī ācamanārthe pañcapātrāt jalaṃ gṛhṇāti।
|
patram | patram  dhātoḥ saḥ prakāraḥ yaḥ kargajam iva supeśaḥ bhavati। saḥ tāmrasya patre lakṣmīyantram niramāt।
|
patram | bhūrja, bhūrjapatram  bhūrjavṛkṣasya patram; paṇḍitaḥ bhūrje tārakamantraṃ likhati। / bhūrjagatokṣaravinyāsaḥ [ku1.7]
|
patram | bhurjapatram  vṛkṣasya tvak yā pavitrā asti iti manyate tathā ca prācīne kāle yā lekhanārthe upayujyate sma। hindūnāṃ naikeṣu dharmānuṣṭhāneṣu bhurjapatram upayujyate।
|
patram | mṛtpātram  ghṛta-sandhitaśākādīn sthāpayitum upayuktaṃ karṇarahitaṃ kambugrīvādimat mṛdā nirmitaṃ tathā ca ślakṣṇīkṛtaṃ pātram। mṛtpātram lavaṇaśākādīnāṃ saṃdhānārthe upayujyate।
|
patram | abhikartṛpatram  tat patraṃ yena kaḥ api anyasya pratinidhiḥ bhūtvā nyāyālayagataṃ karma kartuṃ adhikāraṃ prāpnoti। adya vinodaḥ abhikartṛpatraṃ gṛhītvā vidhijñasya samīpe gataḥ।
|
patram | pratijñāpatram, pratijñāpatrakam, vilekhā, śāsanam, vācikapatram, prasaṃvidā  tad patraṃ yasmin niyamaiḥ saha pratijñā likhitā vartate। daladvayena pratijñapatre hastākṣaraṃ kṛtam।
|
patram | anujñapti, anumatipatram, ājñāpatram, anujñāpatram  viśiṣṭa-kārya-sampādanāya tathā ca viśiṣṭa-vastu grahaṇasya upayogasya ca śāsanāt samprāptā sāvadhiḥ anujñā; vinā anujñapteḥ lohasuṣiḥ kadāpi na dhāraṇīyā
|
patram | aparādhapatram  ārakṣakasya kāryālaye pratidinaṃ nigrahaṇādīnāṃ ghaṭanānām ālekhaḥ। kāryālayāt aparādhapatram paribhraṣṭam।
|
patram | viśeṣādhikārapatram, svāmyam  tat patraṃ yena kasmiñcit vastuni tasya āviṣkartā sampūrṇam adhikāraṃ prāpnoti। haridrā, bāsamatī iti prakārasya taṇḍulāḥ tathā ca nimbaḥ ityādīnāṃ bhāratīyānāṃ vastūnāṃ viśeṣādhikārapatraṃ prāptum amerikādeśaḥ ayatata।
|
patram | jñāpanapatram, ghoṣaṇāpatram, khyāpanapatram, prasiddhipatram  janān sūcayituṃ sarvakāradvārā nirmitaṃ patram। sarvakāreṇa jñāpanapatraṃ prakāśitam।
|
patram | caritrapramāṇapatram  tat patraṃ yad kasyāpi caritrasya pramāṇam asti। vṛttyarthe caritrapramāṇapatrasya āvaśyakatā asti।
|
patram | cikitsāpramāṇapatram  cikitsakena pramāṇitaṃ svāsthyasambandhi patram। ahaṃ kāryālaye cikitsāpramāṇapatraṃ yacchāmi।
|
patram | ghoṣaṇāpatram, prasiddhipatram, jñāpanapatram  kenacit rājanaitikena dalena nirvācanasya samaye prasiddhāḥ kṛtāḥ svanītayaḥ। netāraḥ nirvācanasamaye svenaiva prasṛtaṃ ghoṣaṇāpatram na anusaranti।
|
patram | śapathapatram  kasyāpi viṣayasya satyatāṃ pratipādayituṃ nyāyālaye śapathapūrvakaṃ dīyamānaṃ patram। ekaṃ varṣaṃ yāvat vidyālaye anupasthiteḥ kāraṇaṃ śīlayā asmin śapathapatre likhitam।
|
patram | vyañjanapātram  naikaiḥ puṭaiḥ yuktaṃ pātraṃ yasmin vyañjanapadārthāḥ sthāpyante। mādhavikā vyañjanapātrāt vyañjanāni gṛhītvā śāke sthāpayati।
|
patram | patram  kargajasya sthūlaḥ bhāgaḥ yaḥ ksyāpi viśeṣasya kāryasya kṛte upayujyate। patrasya naikāḥ prakārāḥ santi।
|
patram | patram  veṣṭanavirahitaṃ tat lekhapatraṃ yad patragṛhadvārā vinā atiriktapatramudrayā preṣituṃ śakyate। adhunā patrasya mūlyam ekaṃ rupyakam asti।
|
patram | matapatram  tat patraṃ yasmin nirvācane ciyanārhāṇāṃ puruṣāṇāṃ nāmāni nirvācanacihnādīniḥ mudritāni santi tathā ca yad cihnāṅkitaṃ kṛtvā matadātā kasya api pakṣe matadānaṃ karoti। yogye sthāne cihnaṃ na sthāpitam ataḥ naikāni matapatrikāṇi vyarthāni abhavan।
|
patram | vivaraṇapatram, āvedanapatram, vijñāpanapatram  saṃsthādīnāṃ ghaṭanādīnāṃ vā vivaraṇena yuktaṃ patram। vaidyaḥ rugṇasya vyādhiviṣayakaṃ vivaraṇapatraṃ paśyati।
|
patram | svīkārapatram, mṛtalekhaḥ, mṛtapatram  sā vyavasthā yayā dāyavibhāgaḥ niścīyate। mayā ātmanaḥ svīkārapatre tubhyaṃ kimapi na pradattam।
|
patram | mṛtapatram, icchāpatram, mṛtyupatram, mṛtalekhaḥ, mṛtyulekhaḥ  vaidhapatraviśeṣaḥ, yasmin patre mṛtyoḥ uparāntā svasya saṃpatteḥ viniyogavyavasthā likhyate। sarvaiḥ mṛtyupatraṃ prāgeva avaśyaṃ lekhanīyam।
|
patram | antardeśīya-patram  deśyābhyantare preṣyamāṇaṃ nīlavarṇīyaṃ patram। antardeśīya-patraṃ kimapi vastu sthāpayitvā na preṣaṇīyam।
|
patram | antarrāṣṭriya-patram  videśe preṣyamāṇaṃ patram। aham adya antarrāṣṭriya-patraṃ prāptavān।
|
patram | vinimaya-patram  tat patraṃ yena ārthikavyavahāraḥ vyavasīyate। ubhayoḥ deśayoḥ mantriṇau vinimaya-patre hastākṣaram akurutām।
|
patram | pārapatram  deśavāsinaḥ kṛte svadeśāt anyaṃ deśaṃ gantuṃ pradattāyāḥ anumateḥ anubodhayan patram। pārapatraṃ kārayituṃ prāyaḥ ekaḥ māsaḥ apekṣate।
|
patram | pātraḥ, pātram, pātrā, arhaḥ, arhā, arham, pātram, pātraḥ, pātrā, yogyaḥ, yogyam, yogyā, guṇī, guṇinī, guṇi  prāptum atha vā svīkartuṃ yogyaḥ। pātrāya eva brāhmaṇāya dānaṃ deyam।
|
patram | ghṛtapātram  ghṛtasya pātram। kṛṣakasya patnī ghṛtapātre ghṛtaṃ sthāpayati।
|
patram | puṇḍarīkam, sitāmbhojam, śatapatram, mahāpadmam, sitāmbujam, śvetapadmam, śvetavārijam, sitābjam, harinetram, śaratpadmam, śāradam, śambhuvallabham  śvetavarṇayuktaṃ padmam। gītayā bhagavataḥ mūrtaye puṇḍarīkam arpitam।
|
patram | aṭakāpātram  tat mṛdpātraṃ yasmin jagannāthapurīnagare mandirasya dvāre bhojanaṃ pacanti। aṭakāpātram bṛhad asti।
|
patram | patramudrā  patrādipreṣaṇārthe mūlyatvena upayujyamānā mudrā yā patrasyopari lipyate। adhunā patramudrā na mahārghā।
|
patram | adhipatram  tat vidhinā prayuktam ājñāpatraṃ yena kasyāpi bandhanasya adhikārāḥ pradīyante। adhipatreṇa vinā ārakṣakāḥ kamapi na badhnanti।
|
patram | pramāṇapatram, pramāṇalekhaḥ, sādhanapatram, sādhanalekhaḥ  mudritapatrasya ekaḥ aṃśaḥ yaḥ sūcayati yat asya dhārakaḥ viśiṣṭavastu viśiṣṭāyāṃ mātrāyāṃ prāptum adhikārī asti iti। asmābhiḥ bhojanālaye bhojanasya kṛte prathamataḥ pañcāśat-rupyakāṇāṃ pramāṇapatrāṇi svīkṛtāni।
|
patram | krīḍāpatram  kriḍāpatraiḥ krīḍanam। katipayajanāḥ udyāne krīḍāpatraṃ krīḍanti
|
patram | anurodhapatram  tat patraṃ yasmin anurodhaḥ kṛtaḥ asti। añjanāyāḥ anurodhapatraṃ pradhānādhyāpakaḥ na prāptavān।
|
patram | saṃlagnapatram  anyapatreṇa saha saṃlagnaṃ patram। adhikārī saṃlagnapatre hastākṣaraṃ na kṛtavān।
|
patram | arghyapātram  śaṅkhākārayuktaṃ tāmrasya pātram। arghyapātreṇa arghyaṃ yacchati।
|
patram | dhanādeśapatram  patrasya saḥ aṃśaḥ yasmin kasyāpi dhanāgārasya nāmni saṅketitaṃ bhavati yat viśiṣṭajanāya asmākaṃ gaṇanāyāḥ tāvat dhanaṃ dīyatām। sīmā dhanādeśapatram uddharratuṃ dhanāgāraṃ gatā।
|
patram | abhivādanapatram, abhivādapatram  vyaktigatānām abhinandanavacānāṃ vāhakaṃ patram। janmadinasya avasare saḥ naikāni abhivādanapatrāṇi prāptavān।
|
patram | smāraṇapatram  likhitvā sthāpitaṃ patraṃ yena smāraṇasya kṛte sahāyatā bhavet। smāraṇapatraṃ praśītake avaśyam āsañjayatu।
|
patram | abhayapatram  tat patraṃ yasya prayegena kopi manuṣyaḥ saṅkaṭāt nirgantuṃ śaknoti। abhayapatraṃ vinā itaḥ gantuṃ na śakṣyasi।
|
patram | aṅkapatram  tat patraṃ yasmin pratyekāyāṃ parīkṣāyāṃ prativiṣaye arjitāni aṅkāni likhitāni। mama daśamyāḥ kakṣāyāḥ aṅkapatraṃ luptam।
|
patram | lekhapatram, lekhapatrikā  tat patraṃ yadanusāreṇa vādiprativādī parasparaṃ niścitya nyāyālayāt abhiyogasya pratyāharataḥ। adhivaktā lekhapatre svākṣarīm akārayat।
|
patram | lekhapatram, lekhapatrikā  tat patraṃ yat pramāṇaṃ ca niścayaṃ ca matvā dvau śatrupakṣau parasparaṃ melaṃ kurutaḥ। agrajeṇa lekhapatre hastākṣaram asvīkṛtam।
|
patram | pātram  kasyāpi sāhityikasya kṛteḥ caritram। amitābhabaccanamahodayaḥ kamapi pātraṃ sajīvam iva darśayati।
|
patram | prapatram  lekhanārthaṃ riktasthānayuktaṃ mudritaṃ patram। ahaṃ prapatraṃ pūrayāmi।
|
patram | mṛtpātram, mṛtkāṃsyam, kuhanam, pārthivaḥ  mṛttikayā nirmitaṃ pātram। śyāmā mṛtpātreṇa cāyaṃ pibati।
|
patram | varṇapātram  pātraviśeṣaḥ yasmin varṇāḥ sthāpyante। citrakāraḥ citrākṛtinirmāṇasamaye punaḥpunaḥ tūlikāṃ varṇapātre nimajjati।
|
patram | tāmrapātram, praghaṇaḥ, praghaṇam  tāmrasya pātram। pūjāyāḥ sarvāṇi tāmrapātrāṇi saḥ āmlapadārthaiḥ prākṣālayat।
|
patram | vārtāpatram  kālikapatraviśeṣaḥ। vārtāpatre rājyasambandhinyaḥ vārtāḥ bhavanti।
|
patram | lepapatram, patram  vastunaḥ uparitanabhāge lepitaḥ patraviśeṣaḥ yasmin kimapi likhitaṃ cihnitaṃ vā bhavati yena tasya vastunaḥ mūlyādikaṃ jñāyate। kasyāpi vastunaḥ krayaṇāt pūrvaṃ lepapatraṃ draṣṭavyam।
|
patram | jātipatram, jātikośī, jātī  mālatīphalasya gandhayuktatvak। jātipatraṃ bhojane upaskare oṣadharūpeṇa ca upayujyate।
|
patram | śvetapatram  śvetapatre mudritā rājakīyaḥ saṃsthāyāḥ vā vijñaptiḥ। śvetapatre tadviṣayasya samyak pratipādanam asti।
|
patram | arghyapātram  tad pātraṃ yasmin jalaṃ sthāpayitvā arghyaṃ dīyate। saḥ arghyapātraṃ gṛhītvā sthitaḥ asti।
|
patram | tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tamāhvayam, tālīśapatrakam  tejaḥpatrasya jāteḥ vṛkṣaviśeṣaḥ। tālīśapatrasya parṇāni kāṇḍasya bhāgadvaye api bhavanti।
|
patram | tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tālīśapatrakam  vṛkṣaviśeṣaḥ। tālīśapatram uttarabhāratadeśe, baṅgālarājye tathā samudrataṭavartiṣu kṣetreṣu dṛśyate।
|
patram | abhiyoga-patram, abhiyogapatram  abhiyogārthe āveditaṃ patram। asmin abhiyoga-patre saṃśodhanasya āvaśyakatā asti।
|
patram | tailapātram  tailasthāpanārthe pātram। tailapātraṃ tailena pūritam।
|
patram | asipatram  khaḍgakoṣaḥ। saṃgrahālaye sthāpite asipatre śobhanīyaṃ kṣadanam asti।
|
patram | masīśoṣaphalam, masīcuṣaḥ, cūṣapatram  masīśoṣakaṃ tṛṣṭapatram। masīśoṣaphalena patrasthā sarvā masī śoṣitā।
|
patram | ājyapātram, ājyasthālī  yajñakarmaṇi ghṛtaṃ sthāpayitum upayuktaḥ pātraviśeṣaḥ। antimāyām āhutyām ājyāpātre vartamānaṃ ghṛtam agnau arpitam।
|
patram | kaṣāyapātram, cāyapātram  kaṣāyaṃ nirmātum upayujyamānaṃ pātram। kaṣāyaṃ nirmātuṃ mātā kaṣāyapātre jalam uṣṇīkaroti।
|
patram | smāraṇapatram  kamapi viṣayaṃ smārayituṃ likhitaṃ patram। asya viṣayasya smāraṇapatraṃ sarvebhyaḥ preṣitam।
|
patram | iḍāpātram, iḍāpātrī  yajñapātraviśeṣaḥ। iḍāpātreṇa āhutim arpayatu iti paṇḍitena yajamānāya kathitam।
|
patram | yajñapātram  yajñakarmaṇi upayujyamānaṃ pātram। asmin āpaṇe naikāni yajñapātrāṇi labhante।
|
patram | sūcanāpatram  sūcanayā yuktaṃ patram। sūcanāpatraṃ paṭhitvā ārakṣakāḥ satarkāḥ jātāḥ।
|
patram | pakṣaḥ, garut, chadaḥ, patram, patatram, tanūruham, śarapakṣaḥ  pakṣiṇām avayavaviśeṣaḥ yena te ḍayante। rāvaṇaḥ jaṭāyoḥ pakṣau ciccheda।
|
patram | vittakoṣavikarṣaḥ, vārdhuṣapatram, adhikoṣavikarṣaḥ  vittakoṣeṇa nirmitaṃ lekhyapatraṃ yasmin dhanarāśiḥ tathā tasyāḥ svāminaḥ vittakoṣasya ca nāma likhitaṃ bhavati। āvedanapatreṇa saha pañcāśadrūpyakāṇāṃ vittakoṣavikarṣaḥ api udyogasaṃsthāyāḥ nāmnā bhavatā preṣaṇīyaḥ।
|
patram | prāptipatram, ādānapatram, prāptikā  kimapi vastu prāptam ityasya sūcakaṃ patram। mama patrasya prāptipatram idānīmapi mayā na prāptam।
|
patram | ātmatāpatram, paricayapatram  tad patraṃ yasmin kasyāpi ālekhena saha tasya paricayaḥ likhitaṃ bhavati। bhavān pūrvam ātmatāpatraṃ siddhaṃ karotu।
|
patram | sahamatipatram  yasmin patre aikamatyasya viṣaye likhitam asti tathā janānāṃ hastākṣarāṇi bhavanti। sahamatipatrasya pratilipīḥ pratyekasmai dadātu।
|
patram | śodhapatram  tad patraṃ yasmin svena kṛtasya śodhaviṣaye likhitaṃ bhavati। rameśaḥ svasya śodhapatram adhyāpakāya darśayitum agacchat।
|
patram | svādhikārapatram  tad adhikārapatraṃ yasmin kasyacit vastunaḥ svāmyam asya manuṣyasya udyogasaṃsthāyāḥ vā asti iti likhitaṃ bhavati। yāvad svādhikārapatraṃ na prāpyate tāvat kimapi vaktuṃ na śakyate।
|
patram | pragatipatram  kasyāpi mūlyāṅkanasya parīkṣaṇapatram। tena svaputrasya vidyālayāt prāpte pragatipatre svākṣarī kṛtā।
|
patram | ṛṇamuktipatram  ṛṇamukteḥ patram। dhanikena śambhave ṛṇamuktipatraṃ dattam।
|
patram | praśaṃsā-patram  praśaṃsāyuktaṃ patram। svādhīnatādine vibhinneṣu kṣetreṣu ullekhanīyaṃ kāryaṃ yaiḥ kṛtaṃ tebhyaḥ 35 pratibhāśālīnebhyaḥ mukhye samārohe mukhyātithiḥ praśaṃsā-patram dadāti।
|
patram | patram  dīrghaṃ parṇam। palāṇḍoḥ tṛṇādīnāñca parṇānāṃ patram iti ākhyā।
|
patram | rājapatram  rājñā preṣitam ājñāpatram। rājñā sarvebhyaḥ gaṇanāyakebhyaḥ rājapatraṃ preṣitam।
|