|
paṇḍitaḥ | yoddhā, yodhaḥ, yodheyaḥ, yuyudhānaḥ, prahārī, bhaṭaḥ, subhaṭaḥ, vīraḥ, rathī, syandanārohaḥ, raṇapaṇḍitaḥ, vikrīntaḥ, jājī, jajaḥ  yaḥ yuddhaṃ karoti। yoddhṛṇāṃ kṛte raṇe maraṇaṃ varam।
|
paṇḍitaḥ | vidhijñaḥ, adhivaktā, nyāyavādī, uttaravādī, vyavahārasacivaḥ, vyavahārapaṇḍitaḥ  yaḥ vidhiviṣayasya parīkṣāyām uttīrṇaḥ tathā ca nyāyalaye kasya api pakṣaṃ pratipādayati। asmin vivāde tena nagarasya sarvaśreṣṭhaḥ vidhijñaḥ niyuktaḥ।
|
paṇḍitaḥ | prābhikartā, vyavahārasacivaḥ, vyavahārapaṇḍitaḥ, parakāryasampādakaḥ, parakāryasādhakaḥ, pratipuruṣaḥ, pratihastaḥ  yaḥ kasya api anyasya kṛte daṇḍānuśāsanasambandhi kāryaṃ karoti। adya prābhikartā kāryālaye na āgataḥ।
|
paṇḍitaḥ | vināyakapaṇḍitaḥ  kaviviśeṣaḥ । vināyakapaṇḍitaḥ śārṅgadhara-paddhatiḥ ityasmin granthe varṇitaḥ
|
paṇḍitaḥ | kṛṣṇapaṇḍitaḥ, kṛṣṇapaṇḍitamiśraḥ, kṛṣṇamiśraḥ  ekaḥ lekhakaḥ ,yena prabodha-candrodayaḥ nāmakaṃ nāṭakaṃ racitam । kṛṣṇapaṇḍitasya prabodha-candrodayaḥ prasiddhaṃ nāṭakam asti
|
paṇḍitaḥ | kṛṣṇapaṇḍitaḥ  ekaḥ bhāṣyakāraḥ ,yena prakriyākaumudyāṃ bhāṣyaṃ likhitam । kṛṣṇapaṇḍitasya prakriyākaumudyāṃ likhitaṃ bhāṣyaṃ prasiddham asti
|
paṇḍitaḥ | bālapaṇḍitaḥ  ekaḥ lekhakaḥ । kośakāraiḥ bālapaṇḍitaḥ varṇitaḥ
|
paṇḍitaḥ | kṛṣṇapaṇḍitaḥ, kṛṣṇapaṇḍitamiśraḥ, kṛṣṇamiśraḥ  ekaḥ lekhakaḥ ,yena prabodha-candrodayaḥ nāmakaṃ nāṭakaṃ racitam । kṛṣṇapaṇḍitasya prabodha-candrodayaḥ prasiddhaṃ nāṭakam asti
|
paṇḍitaḥ | kṛṣṇapaṇḍitaḥ  ekaḥ bhāṣyakāraḥ ,yena prakriyākaumudyāṃ bhāṣyaṃ likhitam । kṛṣṇapaṇḍitasya prakriyākaumudyāṃ likhitaṃ bhāṣyaṃ prasiddham asti
|
paṇḍitaḥ | bālapaṇḍitaḥ  ekaḥ lekhakaḥ । kośakāraiḥ bālapaṇḍitaḥ varṇitaḥ
|
paṇḍitaḥ | kailāsapaṇḍitaḥ  ekaḥ hastalekhapunarlekhakaḥ । kailāsapaṇḍitasya ullekhaḥ kośe vartate
|
paṇḍitaḥ | kailāsapaṇḍitaḥ  ekaḥ lipikāraḥ । kailāsapaṇḍitasya ullekhaḥ kośe vartate
|
paṇḍitaḥ | harivaṃśapaṇḍitaḥ  ekaḥ lekhakaḥ । harivaṃśapaṇḍitasya ullekhaḥ vivaraṇapustikāyām asti
|
paṇḍitaḥ | hariharapaṇḍitaḥ  ekaḥ puruṣaḥ । hariharapaṇḍitasya ullekhaḥ vivaraṇapustikāyām asti
|
paṇḍitaḥ | haripaṇḍitaḥ  ekaḥ lekhakaḥ । haripaṇḍitasya ullekhaḥ vivaraṇapustikāyām asti
|
paṇḍitaḥ | padmapaṇḍitaḥ  ekaḥ lekhakaḥ । padmapaṇḍitasya ullekhaḥ vivaraṇapustikāyām asti
|
paṇḍitaḥ | devapaṇḍitaḥ  ekaḥ lekhakaḥ । devapaṇḍitasya ullekhaḥ kośe vartate
|
paṇḍitaḥ | daityāripaṇḍitaḥ  ekaḥ kaviḥ । daityāripaṇḍita ullekhaḥ kośe vartate
|
paṇḍitaḥ | nandapaṇḍitaḥ  lekhakanāmaviśeṣaḥ । nandapaṇḍitaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ koṣe asti
|
paṇḍitaḥ | nallāpaṇḍitaḥ  lekhakanāmaviśeṣaḥ । nallāpaṇḍitaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
|
paṇḍitaḥ | devapaṇḍitaḥ  ekaḥ lekhakaḥ । devapaṇḍitasya ullekhaḥ vivaraṇapustikāyām asti
|
paṇḍitaḥ | deveśvarapaṇḍitaḥ  ekaḥ kaviḥ । deveśvarapaṇḍitasya ullekhaḥ koṣe asti
|
paṇḍitaḥ | daityāripaṇḍitaḥ  ekaḥ kaviḥ । daityāripaṇḍitasya ullekhaḥ vivaraṇapustikāyām asti
|
paṇḍitaḥ | nārojipaṇḍitaḥ  ekaḥ lekhakaḥ । nārojipaṇḍitaḥ ullekhaḥ vivaraṇapustikāyām asti
|