pārthiva | nṛpaḥ, nṛpatiḥ, rājā, bhūpatiḥ, bhūpaḥ, bhūpālaḥ, mahīpatiḥ, pārthivaḥ, pārthaḥ, pṛthivīpatiḥ, pṛthivīpālaḥ, bhūmipaḥ, bhūmipatiḥ, mahīkṣit, mahīpaḥ, mahīpālaḥ, kṣitipaḥ, kṣitipatiḥ, kṣitipālaḥ, pṛthivīkṣit, nareśvaraḥ, narādhipaḥ, nareśaḥ, narendraḥ, prajeśvaraḥ, prajāpaḥ, prajāpatiḥ, jagatīpatiḥ, avanīśvaraḥ, jagatīpālaḥ, jagatpatiḥ, avanīpatiḥ, avanīpālaḥ, avanīśaḥ, kṣitīkṣaḥ, kṣitīśvaraḥ, pṛthivīśakaḥ, bhūmibhṛt, kṣitibhṛt, bhūbhṛt, kṣmābhṛt, kṣmāpaḥ, vasudhādhipaḥ, adhipaḥ, adhipatiḥ, nāyakādhipaḥ, mahībhuk, jagatībhuk, kṣmābhuk, bhūbhuk, svāmī, prabhuḥ, bhagavān, chatrapaḥ, chatrapatiḥ, rājyabhāk, lokapālaḥ, lokeśaḥ, lokeśvaraḥ, lokanāthaḥ, naradevaḥ, rāṭ, irāvān  rāṣṭrasya jāteḥ vā pradhānaśāsakaḥ। tretāyuge śrīrāmaḥ ayodhyāyāḥ nṛpaḥ āsīt।
|
pārthiva | kṣatriyaḥ, rājanyaḥ, kṣatraḥ, bāhujaḥ, virāṭ, mūrdhābhiṣiktaḥ, dvijaliṅgī, rājā, nābhiḥ, nṛpaḥ, mūrdhakaḥ, pārthivaḥ, sārvabhaumaḥ  hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ dvitīyaḥ varṇaḥ tadvarṇīyānāṃ karma brāhmaṇādīnām anyavarṇīyānāṃ śatroḥ rakṣaṇam iti। śaraṇāgatasya rakṣā kṣatriyasya dharmaḥ asti।
|
pārthiva | sitapuṣpaḥ, śaratpuṣpaḥ, supuṣpaḥ, barhiṇam, piṇḍītakaḥ, pītapuṣpam, rājaharṣaṇam, naghuṣam, śaṭham, barhaṇam, pārthivam, natam, dīpanam, kuṭilaḥ  ekaḥ puṣpī vṛkṣaḥ। sitapuṣpasya kāṣṭhaṃ sugandhitaṃ bhavati।
|