 |
agnayaḥ | sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # Vait.18.8. P: agnayaḥ sagarā stha Vait.18.13. See next two. |
 |
agnayaḥ | sagarāḥ sagarā agnayaḥ sagarāḥ stha sagareṇa nāmnā pāta māgnayaḥ pipṛta māgnayo namo vo astu mā mā hiṃsiṣṭa # Aś.5.3.15. See prec. and next. |
 |
agnayaḥ | sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # VS.5.34; (omitting gopāyata mā) VSK.5.8.5; (omitting māgnayo gopāyata and writing astu for 'stu) śś.6.13.1. P: agnayaḥ sagarāḥ Kś.9.8.24. See prec. two. |
 |
agne | samrāḍ iṣe rāye (Apś. rayyai) ramasva sahase dyumnāyorje 'patyāya (Apś. erroneously, -yorjapatyāya) # Aś.3.12.23; Apś.9.9.1. See iṣe rāye. |
 |
agnes | tejasā sūryasya varcasendrasyendriyeṇa mitrāvaruṇayor vīryeṇa marutām ojasā (abhiṣiñcāmi) # TB.1.7.8.4. Cf. agnes tvā tejasābhiṣiñcāmi, and see under prec. |
 |
atisṛṣṭā | agnayo divyāḥ # AVś.16.1.1. |
 |
athaitad | vacaḥ paṇayo vamann it # RV.10.108.8d. |
 |
athaite | dhiṣṇyāso agnayo yathāsthānaṃ kalpantām ihaiva svāhā # HG.1.17.4. See atho yatheme, ime ye dhiṣṇyāso, and punar agnayo dhiṣṇyā. |
 |
atho | yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaiva # MG.1.3.1. See under athaite dhiṣṇyāso. |
 |
adha | smā te carṣaṇayo yad ejān # RV.6.25.7a; KS.17.18a. |
 |
adhovacasaḥ | paṇayo bhavantu # AVP.8.1.6d. See next but one. |
 |
adhovarcasaḥ | paṇayo bhavantu # AVś.5.11.6d. See prec. but one. |
 |
antarikṣān | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.2. |
 |
antarhitā | agnayo dhiṣṇyā me # AVP.13.2.3a. |
 |
antarhitāḥ | parvatā agnayo me # AVP.13.1.1b. |
 |
apāta | ita paṇayo varīyaḥ # RV.10.108.10d. |
 |
abhi | kranda stanayārdayodadhim (Suparṇ. stanayodayo-) # AVś.4.15.6a; AVP.5.7.3a; Suparṇ.9.3a. P: abhi kranda stanaya Vait.8.9. Cf. under prec. |
 |
abhi | kranda stanayotpipānaḥ (AVP. -pipānām, read -pipānān ?) # AVś.5.20.7c; AVP.9.27.8c. Cf. under prec. but one. |
 |
abhi | pra dadrur janayo na garbham # RV.4.19.5a. |
 |
amuṣya | tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya # Kauś.3.15. |
 |
arcatrayo | dhunayo na vīrāḥ # RV.6.66.10c; MS.4.14.11c: 233.1. |
 |
alaṃ | yajñāyota dakṣiṇāyai # AVP.1.96.2b; KS.40.5b; Apś.16.34.4b. |
 |
avocanta | carṣaṇayo vivācaḥ # RV.6.31.1d. |
 |
asenyā | vaḥ paṇayo vacāṃsi # RV.10.108.6a. |
 |
ā | rohantu janayo yonim agre # RV.10.18.7d; AVś.12.2.31d; 18.3.57d; TA.6.10.2d. |
 |
āśrutir | uttarato (KA. uttarāṃ) mitrāvaruṇayor ādhipatye śrotraṃ me dāḥ # MS.4.9.3: 124.3; TA.4.5.3,4; KA.2.86--87. See prec. |
 |
indraṃ | juṣāṇā vṛṣaṇaṃ (VS. janayo) na patnīḥ # VS.20.43b; MS.3.11.1b: 140.10; KS.38.6b; TB.2.6.8.3b. |
 |
ime | ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām (read kalpantām) # AG.3.6.8. See under athaite. |
 |
iṣe | rāye ramasva sahase dyumnāyorje (VS.śB. dyumna ūrje) 'patyāya (VS.śB. apa-; TB.patyāya) # VS.13.35; MS.1.8.8: 127.14; śB.7.5.1.31; TB.1.4.4.8. P: iṣe rāye ramasva Mś.3.3.1. See agne samrāḍ iṣe rāye etc. |
 |
īśānakṛto | dhunayo riśādasaḥ # RV.1.64.5a. |
 |
ud | agnayo jihatāṃ jyotiṣā bṛhat # RV.10.35.6b. |
 |
unnetar | un non (read no) nayonnetar vasvo abhy un nayā naḥ # Aś.6.13.14. See next but two, and cf. next. |
 |
ṛtasya | yonayo 'mṛtasya dhāma # RVKh.9.67.15a. |
 |
ṛṣayo | vātaraśanāḥ # TA.1.21.3b; 24.4b; 31.6b. See munayo. |
 |
eti | priyaṃ varuṇayor adabdham # RV.6.51.1b. |
 |
kam | agañ (AVś. agaṃ) janayopanaḥ # RV.10.86.22d; AVś.20.126.22d; N.13.3d. |
 |
karṇayoḥ | śrotram # TS.5.5.9.2; Tā.10.72; Mś.5.2.15.20; PG.1.3.25. See śrotraṃ karṇayoḥ. |
 |
kuvit | sa devīḥ sanayo navo vā # RV.4.51.4a. |
 |
kṣemaṃ | kṛṇvānā janayo na sindhavaḥ # RV.10.124.7c. |
 |
giraḥ | sacante dhunayo ghṛtācīḥ # RV.7.5.5b. |
 |
grāmaṃ | sajānayo gachanti # ApMB.2.13.11c. See grāmān. |
 |
grāvacyuto | dhiṣaṇayor upasthāt # VS.7.26b; śB.4.2.5.2. See bāhucyuto. |
 |
taṃ | vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcaṃ satyenodareṇa tenainaṃ prāśiṣaṃ tayainam ajīgamam # AVś.11.3.42; ... pratyañcaṃ satye pratiṣṭhāya tayainaṃ etc. AVś.11.3.49; ... pratyañcaṃ saptaṛṣibhiḥ prāṇāpānais tair enaṃ etc. AVś.11.3.38; ... pratyañcaṃ samudreṇa vastinā tenainaṃ etc. AVś.11.3.43; ... pratyañcaṃ savituḥ prapadābhyāṃ tābhyām enaṃ etc. AVś.11.3.47; ... pratyañcaṃ sūryācandramasābhyām akṣībhyāṃ tābhyām enaṃ etc. AVś.11.3.34; ... pratyañcaṃ tvaṣṭur aṣṭhīvadbhyāṃ tābhyām enaṃ etc. AVś.11.3.45; ... pratyañcaṃ divā pṛṣṭhena tenainaṃ etc. AVś.11.3.40; ... pratyañcaṃ dyāvāpṛthivībhyāṃ śrotrābhyāṃ tābhyām enaṃ etc. AVś.11.3.33; ... pratyañcam agner jihvayā tayainaṃ etc. AVś.11.3.36; ... pratyañcam antarikṣeṇa vyacasā tenainaṃ etc. AVś.11.3.39; ... pratyañcam aśvinoḥ pādābhyāṃ tābhyām enaṃ etc. AVś.11.3.46; ... pratyañcam ṛtasya hastābhyāṃ tābhyām enaṃ etc. AVś.11.3.48; ... pratyañcam ṛtubhir dantais tair enaṃ etc. AVś.11.3.37; ... pratyañcaṃ pṛthivyorasā tenainaṃ etc. AVś.11.3.41; ... pratyañcaṃ bṛhaspatinā śīrṣṇā tenainaṃ etc. AVś.11.3.32; ... pratyañcaṃ brahmaṇā mukhena tenainaṃ etc. AVś.11.3.35; ... pratyañcaṃ mitrāvaruṇayor ūrubhyāṃ tābhyām enaṃ etc. AVś.11.3.44. |
 |
tam | īṃ giro janayo na patnīḥ # RV.1.186.7c. |
 |
tā | añjayo 'ruṇayo na sasruḥ # RV.10.95.6c. |
 |
te | asmā agnaye (Apś. and some mss. of MS. agnayo) draviṇaṃ dattvā # MS.1.6.2c: 88.8; 1.6.7c: 97.7; Apś.5.18.1c. See te 'smā etc. |
 |
te | krīḍayo dhunayo bhrājadṛṣṭayaḥ # RV.1.87.3c; TS.4.3.13.7c; MS.4.11.2c: 168.5. |
 |
tenāsmai | yajamānāyoru (MS.KS. yajñapataya uru) rāye (TS. rāyā) kṛdhi # VS.6.33; TS.1.4.1.2; MS.1.3.3: 31.3; KS.3.10; śB.3.9.4.12. |
 |
te | mandasānā dhunayo riśādasaḥ # RV.5.60.7c. |
 |
te | yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ # MS.2.13.21 (sexies): 166.14; 167.1,4,7,10,12. |
 |
te | rudrāsaḥ sumakhā agnayo yathā # RV.5.87.7a. |
 |
tvaṃ | viśo anayo dīdyānaḥ # RV.6.1.7c; MS.4.13.6c: 207.3; KS.18.20c; TB.3.6.10.3c. |
 |
dive-dive | dhunayo yanty artham # RV.2.30.2d. |
 |
divo | mā pāhi viśvasmai prāṇāyāpānāya vyānāyopānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.6. |
 |
dūram | ita paṇayo varīyaḥ # RV.10.108.11a. |
 |
devajanāḥ | senayottasthivāṃsaḥ # AVś.6.93.1c. |
 |
devānāṃ | patnayo viśaḥ # see devānāṃ patnīr diśaḥ. |
 |
devānāṃ | patnīr (VS. patnyo; MS. patnayo) diśaḥ (MS.KSA. viśaḥ) # VS.23.36c; TS.5.2.11.2c; MS.3.12.21d: 167.4; KSA.10.5c. |
 |
devānāṃ | patnayo etc., and devānāṃ patnyo etc. # see prec. but one. |
 |
dyutānas | tvā māruto minotu mitrāvaruṇau (TS.JB. -varuṇayor) dhruveṇa dharmaṇā # VS.5.27; TS.1.3.1.2; JB.1.72; śB.3.6.1.16. Ps: dyutānas tvā māruto minotu TS.6.2.10.4; Apś.11.10.1; dyutānas tvā Aś.14.33.3 (comm.); dyutānaḥ Kś.8.5.35. See nitānas tvā māruto ni. |
 |
dhartrī | ca dharitrī ca mitrāvaruṇayor mitrasya dhātuḥ # TS.4.4.11.2. |
 |
na | devatvaṃ paṇayo nānaśur magham # RV.1.151.9d. |
 |
na | parā jigye kataraś canainoḥ (AVś. canainayoḥ) # RV.6.69.8b; AVś.7.44.1b; TS.3.2.11.2b; 7.1.6.7b; MS.2.4.4b: 41.21; KS.12.14b; AB.6.15.8; JB.2.243b. |
 |
namo | gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃjīvitaṃ vardhayanti # TA.2.20.1. |
 |
namo | gaṅgāyamunayor munibhyaś ca namaḥ # TA.2.20.1 (bis). |
 |
namo | rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye haraye śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ # GDh.26.12. Cf. tasmai te deva. |
 |
navanta | kṣoṇayo yathā # RV.10.22.9d. |
 |
nāma | hy enayor veda # AVP.1.112.1c. |
 |
nārīs | te patnayo loma # TS.5.2.11.1a; KSA.10.5a. See nāryas te. |
 |
nir | agnayo rurucur nir u sūryaḥ # RV.8.3.20a. |
 |
nṛcakṣaso | dṛśaye karṇayonayaḥ # RV.2.24.8d. |
 |
patiripo | na janayo durevāḥ # RV.4.5.5b. |
 |
pari | ṣvajante (SV. -ta) janayo yathā patim # RV.10.43.1c; AVś.20.17.1c; SV.1.375c. |
 |
pāta | māgnayo raudrikeṇānīkena # PB.1.4.15. P: pāta mā Lś.2.2.26; 3.8. See prec. |
 |
punantu | māgnayo gārhapatyāḥ # AVP.10.9.6a. |
 |
punar | agnayo dhiṣṇyāḥ (AVP.śś. dhiṣṇyāsaḥ) # AVś.7.67.1c; AVP.3.13.6c; śB.14.9.4.5c; BṛhU.6.4.5c; śś.8.10.1c. See under athaite. |
 |
purū | sahasrā janayo na patnīḥ # RV.1.62.10c. |
 |
pṛthak | te dhvanayo yantu śībham # AVś.5.20.7b; AVP.9.27.8b. |
 |
pṛthivyā | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 117.18. |
 |
pṛṣadaśvāso | 'vanayo na rathāḥ # RV.1.186.8c. |
 |
prati | tiṣṭhāmi prāṇāpānayoḥ # AB.8.9.3. See prati prāṇeṣu. |
 |
prati | tiṣṭhāmy annapānayoḥ # AB.8.9.3. |
 |
prati | manāyor ucathāni haryan # RV.4.24.7c. |
 |
pra | te agnayo 'gnibhyo varaṃ niḥ # RV.7.1.4a. |
 |
praty | asya śreṇayo dadṛśre # RV.10.142.5a. |
 |
pra | mitrayor varuṇayoḥ # RV.7.66.1a; GB.2.3.13; JB.3.244a; Aś.5.10.28; 7.5.9. P: pra mitrayoḥ śś.7.11.4; 12.1.3. |
 |
pra | ye śumbhante janayo na saptayaḥ # RV.1.85.1a; KB.21.2. P: pra ye śumbhante Aś.7.7.4; śś.11.7.12; 12.15. Cf. BṛhD.3.121. |
 |
prāṇāpānā | uruvyacās tvayā pra padye # śG.2.18.3. See prāṇāpānayor uruvyacās. |
 |
priyāḥ | svagnayo vayam # RV.1.26.7c; SV.2.969c. |
 |
pro | tye agnayo 'gniṣu # RV.5.6.6a; śś.9.24.9. |
 |
bāhucyuto | dhiṣaṇāyā (TS. -ṣaṇayor) upasthāt (KS. -sthe) # RV.10.17.12b; TS.3.1.10.1b; KS.35.8b; GB.2.2.12; Vait.16.17b; Mś.2.4.3.29b. See grāvacyuto. |
 |
bṛhaspatiṣ | ṭvā (TS.Apś. -tis tvā) sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya (MS. adds vyānāyodānāya pratiṣṭhāyai caritrāya) # TS.4.4.6.1; MS.2.7.16: 99.7. Ps: bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm Apś.16.24.7; bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe MS.4.9.15: 134.12; bṛhaspatiṣ ṭvā sādayatu Mś.6.1.7.19. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
brāhmaṇānāṃ | tvā (BDh. tvā vidyāvatāṃ) prāṇāpānayor juhomi # ApMB.2.20.1 (ApG.8.21.8); HG.2.11.4 (ter); BDh.2.8.14.12 (ter). |
 |
bhūmim | ātān dyāṃ dhāsināyoḥ # RV.6.67.6d. |
 |
bhrājanto | agnayo yathā # RV.1.50.3c; AVś.13.2.18c; 20.47.15c; ArS.5.8c; VS.8.40c; MS.1.3.33c: 41.8; KS.4.11c; śB.4.5.4.11c; Apś.16.12.1c; N.3.15. |
 |
maha | ichanti paṇayo nidhīn vaḥ # RV.10.108.2b. |
 |
mā | tvā dabhan paṇayo yātudhānāḥ # AVś.19.46.2b; AVP.4.23.2b. |
 |
mitrāvaruṇayoḥ | prāṇas tau te prāṇaṃ dattāṃ tena jinva # KS.11.7. P: mitrāvaruṇayoḥ KS.11.8. See next. |
 |
mitrāvaruṇayor | bhāgadheyī (AVś. bhāga; KS. -yīs; MSṃś. -yīḥ) stha # AVś.10.5.11; VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.2; KS.3.9; śB.3.9.2.15; Apś.11.21.4; Mś.2.2.5.34 (33). P: mitrāvaruṇayoḥ Kś.8.9.22. |
 |
mitrāvaruṇayos | tvā praśāstroḥ praśiṣā yunajmi (VSK. yunagmi; TS. yunajmi yajñasya yogena) # VS.10.21; VSK.11.7.1; TS.1.8.15.1; MS.2.6.11: 70.14; 4.4.5: 55.12; KS.15.8; śB.5.4.3.5; TB.1.7.9.1; Apś.18.17.1; Mś.9.1.3.25. P: mitrāvaruṇayoḥ Kś.15.6.15. |
 |
mitrāvaruṇau | dhruveṇa dharmaṇā # MS.1.2.11d: 20.18; 3.8.9: 108.2. See mitrāvaruṇayor etc. |
 |
mithunaṃ | karṇayoḥ kṛdhi (SMB. kṛtam) # AVś.6.141.2b; SMB.1.8.7b. |
 |
medyantu | te vahnayo yebhir īyase # RV.2.37.3a; N.8.3a. |
 |
yakṣato | 'gnīvaruṇayor hotroḥ priyā dhāmāni # Mś.5.1.3.27. Cf. yakṣad agner hotuḥ. |
 |
yatra | vājī tanayo vīḍupāṇiḥ # RV.7.1.14b; TB.2.5.3.3b. |
 |
yad | devān prāṇayo nava # TA.3.14.4d. |
 |
yantrī | ca yamanī ca mitrāvaruṇayor mitrasya dhātuḥ # KS.22.5. |
 |
yasyām | āsann agnayo ye apsv antaḥ # AVś.12.1.37b. |
 |
yān | agnayo anvatapyanta (TS. 'nv-) dhiṣṇyāḥ (AVP. dhṛṣṇyā) # AVś.2.35.1b; AVP.1.88.3b; TS.3.2.8.3b; MS.2.3.8b: 36.16. |
 |
yāṃ | me palastijamadagnayo daduḥ # RV.3.53.16d. |
 |
yās | te agna ārdrā yonayo yāḥ kulāyinīḥ # MS.2.7.15a: 98.11; 3.4.7a: 53.14; KS.39.3a; TA.4.18.1a. P: yās te agna ārdrā yonayaḥ Apś.15.17.5; Mś.3.8.1; 6.1.7.14. |
 |
ye | agnayo apsv antar ye vṛtre # AVś.3.21.1a. P: ye agnayo apsv antaḥ GB.2.2.12; Vait.16.16; ye agnayaḥ Kauś.9.1; 43.16,20; 72.13; 82.25; 123.1. See yo apsv antar. |
 |
ye | agnayo divo ye pṛthivyāḥ # MS.1.6.2a: 88.7; 1.6.7a: 97.6; Apś.5.18.1a; Mś.1.5.4.20. See ye 'gnayo divo. |
 |
ye | agnayo na śośucann idhānāḥ # RV.6.66.2a; MS.4.14.11a: 233.5. |
 |
ye | agnayo vihṛtā dhiṣṇyāḥ pṛthivīm anu te naḥ pāntu # Vait.18.4. |