 |
agnaye | aṃsalam # TB.3.4.1.17. See agnaye pīvanam. |
 |
agnaye | kavyavāhanāya svadhā namaḥ (JG. adds svāhā) # AVś.18.4.71; TB.1.3.10.3; Aś.2.6.12; Apś.1.8.4; Mś.1.1.2.18; 11.9.1.7; MG.2.9.13; JG.2.1; ViDh.21.7. P: agnaye kavyavāhanāya Vait.9.8; Kauś.88.2. |
 |
agnaye | kavyavāhanāya svāhā # VS.2.29; śB.2.4.2.13; śś.4.4.1; AuśDh.5.43. P: agnaye Kś.4.1.7. See svāhāgnaye kavyavāhanāya. |
 |
agnaye | gāyatrāya trivṛte rāthaṃtarāyāṣṭākapālaḥ (TS.KSA. rāthaṃtarāya vāsantāyāṣṭākapālaḥ; MS. rāthaṃtarāya vāsantikāya puroḍāśam aṣṭākapālaṃ nirvapati) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.7; KSA.5.10. P: agnaye gāyatrāya Apś.20.9.2. |
 |
agnaye | gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhā # Apś.6.13.2. P: agnaye gṛhapataye Apś.13.24.8. |
 |
agnaye | gṛhapataye rayimate puṣṭipataye svāhā # VSK.3.2.5; Vait.7.17; Kś.4.14.23. Cf. agnaye rayimate. |
 |
agnaye | gṛhapataye svāhā # VS.10.23; TS.1.8.15.2; 16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8 (bis); śB.5.4.3.15; TB.1.7.10.6; Aś.2.4.8; śś.2.10.1; Apś.18.17.14; 20.4; Mś.9.1.5.4. P: agnaye gṛhapataye Kś.15.6.23. |
 |
agnaye | tvā gāyatrachandasaṃ gṛhṇāmi # VS.8.47; VSK.8.22.1; śB.11.5.9.7. P: agnaye tvā gāyatrachandasam Kś.12.5.14. |
 |
agnaye | tvā juṣṭaṃ prokṣāmi # VS.1.13; 2.1; KS.1.11; 31.10; śB.1.1.3.11; 3.3.1; Kauś.2.15. P: agnaye tvā Kś.2.3.37. |
 |
agnaye | tvā tejasvate # TS.1.4.29.1 (bis); KS.4.11 (bis). See agnaye tvāyuṣmate. |
 |
agnaye | tvā pavamānāya # Apś.17.9.8. Cf. agnaye pa-. |
 |
agnaye | tvā pāvakāya # Apś.17.9.8. Cf. agnaye pā-. |
 |
agnaye | tvā pravṛhāmi gāyatreṇa chandasā # MS.1.3.36: 42.10; 4.7.7: 102.6; KS.30.6,7. P: agnaye tvā pravṛhāmi Mś.7.1.1.21. |
 |
agnaye | tvā bṛhate nākāya # MS.1.1.3: 2.9. See agnaye bṛhate. |
 |
agnaye | tvā mahyaṃ varuṇo dadātu (MS. dadāti), so 'mṛtatvam aśīya (VSK. aśyāt), āyur (MS. mayo) dātra edhi (MS. bhūyāt) mayo mahyaṃ pratigrahītre (śś. pratigṛhṇate) # VS.7.47; VSK.9.2.7,8; MS.1.9.4: 134.3; śB.4.3.4.28; śś.7.18.1. P: agnaye tvā Kś.10.2.28; Mś.5.2.14.9; --11.1.4. See rājā tvā varuṇo, and varuṇas tvā nayatu. |
 |
agnaye | tvāyuṣmate # MS.1.3.31: 41.3 (bis). See agnaye tvā tejasvate. |
 |
agnaye | tvā śucaye # Apś.17.9.8. Cf. agnaye śu-. |
 |
agnaye | namaḥ (JG. with namaḥ understood) # KSA.11.1,6; MG.2.12.3; JG.1.6; GopālU.2.97. See namo 'gnaye. |
 |
agnaye | 'nīkavate prathamajān ālabhate # VS.24.16; MS.3.13.14: 171.6; Apś.20.14.10. P: agnaye 'nīkavate Apś.20.15.5. |
 |
agnaye | pavamānāya # Apś.5.21.5. Cf. agnaye tvā pa-. |
 |
agnaye | pāvakāya # Apś.5.21.5. Cf. agnaye tvā pā-. |
 |
agnaye | pīvanam # VS.30.21. See agnaye aṃsalam. |
 |
agnaye | bṛhate nākāya (KS.ApMB. nākāya svāhā) # TS.1.1.3.1; KS.1.3; 31.2; TB.3.2.3.5; ApMB.2.6.9 (ApG.5.11.22). See agnaye tvā bṛhate. |
 |
agnaye | mathyamānāyānubrūhi # TS.6.3.5.3; AB.1.16.1; śB.3.4.1.22; Apś.7.13.1; Mś.1.7.1.42; 5.1.3.1. P: agnaye mathyamānāya śś.3.13.16. |
 |
agnaye | rayimate paśumate puṣṭipataye svāhā # śś.2.10.1. Cf. agnaye gṛhapataye rayimate, and next. |
 |
agnaye | varuṇāya svāhā # AB.7.9.5. Cf. svāhāgnaye varuṇāya. |
 |
agnaye | vaiśvānarāya svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.9; KS.16.7; AB.7.9.1; śB.6.6.1.20; Aś.2.4.14; Kś.25.12.10; śG.5.4.2. See svāhāgnaye vaiśvānarāya. |
 |
agnaye | vo juṣṭān nirvapāmy amuṣmai vo juṣṭān # MS.1.1.5: 3.4. Ps: agnaye vo juṣṭān nirvapāmi MS.4.1.5: 7.1; agnaye vo juṣṭān MS.4.1.5: 7.4. |
 |
agnaye | vo juṣṭān prokṣāmy amuṣmai vo juṣṭān # MS.1.1.6: 3.10. Ps: agnaye vo juṣṭān prokṣāmi Mś.1.2.2.2; agnaye vo juṣṭān MS.4.1.6: 7.16. |
 |
agnaye | śucaye # Apś.5.21.5. Cf. agnaye tvā śu-. |
 |
agnaye | saṃveśapataye svāhā # VS.2.20. P: agnaye Kś.3.7.18. |
 |
agnaye | sam anamat pṛthivyai sam anamad, yathāgniḥ pṛthivyā sam anamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. P: agnaye sam anamat pṛthivyai sam anamat TB.3.8.18.5; Apś.20.12.8. See next, pṛthivyām agnaye sam anaman, and cf. agniś ca pṛthivī. |
 |
agnaye | samidham āhārṣam (śG.GG. ahārṣam) # AG.1.21.1a; śG.2.10.3a; SMB.1.6.32a; GG.2.10.46; PG.2.4.3a; HG.1.7.2a; ApMB.2.6.2a (ApG.5.11.22); JG.1.12,12a. P: agnaye samidham KhG.2.4.26. See agne (agre) samidham. |
 |
agnaye | samidhyamānāyānubrūhi # TS.6.3.7.1; MS.1.4.11: 59.9; śB.1.3.5.2,3; 2.5.2.19; 6.1.21; 3.7.4.7; TB.3.3.7.1; Kś.3.1.1; Apś.2.12.1; Mś.1.3.1.1; N.1.15. P: agnaye samidhyamānāya śś.1.4.4. |
 |
agnaye | svāhā somāya pavitravate varuṇāya dhanvantaraye manasā prājāpatyaṃ brahmaṇe 'gnaye sviṣṭakṛte # Svidh.1.3.7. |
 |
agnaye | svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛte # GDh.26.16; Svidh.1.2.5. |
 |
agnaye | sviṣṭakṛte svāhā # TB.3.12.2.2--8; 4.2--6; Tā.10.67.1; MahānU.19.2; śG.1.17.8; 2.14.4; Kauś.5.12; GG.1.8.14; KhG.2.1.24; PG.1.12.3; HG.1.7.18; 2.8.9; MG.2.2.22. Cf. agnaye sviṣṭakṛte, in GDh.26.16; SaṃnyāsaU.1; Svidh.1.2.5; 3.7, and agnibhyaḥ sviṣṭa-. |
 |
agniṃ | svāhā # MS.4.10.3: 149.5 (bis). Cf. agnaye svāhā, agnim agnau svāhā, and svāhāgnim. |
 |
agninetrebhyo | devebhyaḥ puraḥsadbhyaḥ svāhā # VS.9.35; śB.5.2.4.5. P: agninetrebhyaḥ Kś.15.1.20. See agnaye puraḥsade, and ye devāḥ puraḥsado. |
 |
agniṃ | toke tanaye śaśvad īmahe # RV.8.71.13c. |
 |
agnipataye | 'gnaye me mṛḍa # Apś.6.1.8. |
 |
agnipataye | 'gnaye me viddhi # Apś.6.1.8. |
 |
agnibhyaḥ | prahriyamāṇebhyo 'nubrūhi # śB.7.3.2.5. Cf. agnaye pra-, and agnibhyāṃ pra-. |
 |
agnibhyaḥ | sviṣṭakṛdbhyaḥ svāhā # Kś.20.8.8. Cf. agnaye sviṣṭakṛte svāhā. |
 |
agnibhyāṃ | prahriyamāṇābhyām anubrūhi # Kś.5.4.7. Cf. agnaye pra-, and agnibhyaḥ pra-. |
 |
agnim | agnau svāhā # Apś.6.1.8; Mś.1.6.1.4; ApMB.2.15.14. Cf. agnaye svāhā, and agniṃ svāhā. |
 |
agnir | janavin mahyaṃ jāyām imām adāt # AVP.1.34.1; Kauś.78.10. Cf. agnaye janavide, and agnir janitā. |
 |
agniś | ca pṛthivī ca saṃnate te me saṃnamatām adaḥ # VS.26.1. Cf. under agnaye sam anamat. |
 |
agnīṣomābhyāṃ | kāmāya # AVś.12.4.26a. Cf. agnaye kāmāya svāhā. |
 |
agne | vahne svaditaṃ nas tanaye pituṃ paca # Apś.4.16.5. |
 |
agne | (AVś. erroneously, agre) samidham āhārṣam (VārG. ahāriṣam) # AVś.19.64.1a; Kauś.57.26; VārG.5.34a. See agnaye samidham. |
 |
atyo | na sṛtvā sanaye dhanānām # RV.9.96.20b. |
 |
athainaṃ | jarimā ṇayet # HG.1.4.8c (ter). See yathemaṃ jarimā, and yathainaṃ jarase. |
 |
anāgaso | aryamṇe agnaye ca # RV.7.62.2d. |
 |
annādāyānnapataye | rudrāya namo agnaye # AVś.19.55.5. |
 |
amuṣmā | anubrūhi # Apś.2.18.3. Cf. agnaye 'nubrūhi, and the like. |
 |
amuṣmai | tvā juṣṭaṃ gṛhṇāmi # śB.1.3.2.6. Cf. agnaye juṣṭaṃ gṛhṇāmi, and the like. |
 |
amuṣmai | tvā juṣṭaṃ nirvapāmi # AG.1.10.6; GG.1.7.3; KhG.2.1.9. Cf. agnaye juṣṭaṃ nirvapāmi, and the like. |
 |
amuṣmai | tvā juṣṭaṃ prokṣāmi # AG.1.10.7; 11.3. P: amuṣmai tvā juṣṭam Kauś.2.5. Cf. agnaye tvā etc., and the like. |
 |
arcanti | toke tanaye pariṣṭiṣu # RV.10.147.3c. |
 |
arcā | devāyāgnaye # RV.5.16.1b; SV.1.88b. |
 |
ahaṃ | devāya bhūrṇaye 'nāgāḥ # RV.7.86.7b. |
 |
ākūtyai | prayuje 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; 6.1.2.1; MS.1.2.2: 10.11; 3.6.4: 63.17; KS.2.2; 23.2; śB.3.1.4.6,11,12; Apś.10.8.5; 16.8.13; 20.8.5. Ps: ākūtyai prayuje Mś.2.1.2.1; 6.1.3.20 (25); ākūtyai Kś.7.3.16. Cf. ākūtim agniṃ, and prayuje svāhā. |
 |
āgneyadigadhipataye | 'gnaye namaḥ # Mś.11.7.1.7. |
 |
ābhir | vidhemāgnaye # RV.8.23.23a. |
 |
ālumpet | sruco agnaye # AVś.12.4.34b. |
 |
ā | vāṃ toke tanaye tūtujānāḥ # RV.7.67.6c; TB.2.4.3.7c. |
 |
idam | agnaye kavyavāhanāya # Kauś.87.8. |
 |
idam | agneḥ # VS.1.22; śB.1.2.2.4; Kś.2.5.15; Apś.1.24.5. Cf. agnaye tvā. |
 |
indrāgnibhyām | (sc. juṣṭaṃ nirvapāmi) # Apś.1.18.1; Kauś.2.3. ūha of agnaye ju-. |
 |
indrāyāśvibhyāṃ | pūṣṇe # VS.12.72c; KS.16.12c; śB.7.2.2.12c. See indrāyāgnaye. |
 |
iṣaṃ | stomaṃ cāgnaye # RV.5.7.1b; VS.15.29b; TS.2.6.11.4b; 4.4.4.3b; MS.4.11.1b: 160.8; KS.2.15b. |
 |
uta | jāyām ajānaye # AVś.6.60.1d. |
 |
ud | agnaye janiṣīṣṭa dvibarhāḥ # RV.7.8.6b. |
 |
upa | mā śyāvāḥ svanayena dattāḥ # RV.1.126.3a. |
 |
upastutāso | agnaye # RV.8.103.8c; SV.1.107c; 2.228c; JB.3.225c. |
 |
upākaromy | agnaye # Kauś.42.17b. |
 |
ubhe | toke tanaye dasma viśpate # RV.8.103.7c; SV.2.934c. |
 |
ubhe | yat toke tanaye dadhānāḥ # RV.1.147.1c. |
 |
uṣarbudhe | paśuṣe nāgnaye # RV.1.127.10b. |
 |
ṛṣe | vaiyaśva damyāyāgnaye # RV.8.23.24c. |
 |
ojiṣṭhayā | dakṣiṇayeva rātim # RV.1.169.4b. |
 |
kathā | dāśemāgnaye kāsmai # RV.1.77.1a. |
 |
kathā | dāśemāgnaye bṛhad bhāḥ # RV.4.5.1b. |
 |
kāmāya | svāhā # KS.37.15,16; JB.1.362 (bis); TB.3.1.4.15; 5.4,15; 12.2.3; TA.2.18.1 (bis); Tā.10.61.1; 67.2; MahānU.18.2; 19.2; AG.4.3.26; Kauś.81.31; PG.3.12.9 (bis); JG.1.4; BDh.2.1.1.34 (bis); 4.2.10 (bis); GDh.25.4 (bis); VāDh.23.3. Cf. agnaye kāmāya svāhā. |
 |
ko | nv enaṃ janayet punaḥ # śB.14.6.9.34d; BṛhU.3.9.34d. |
 |
gandharvo | dadad (SMB.PG.JG.VārG. 'dadad) agnaye (HG. gandharvo 'gnaye 'dadāt) # RV.10.85.41b; AVś.14.2.4b; SMB.1.1.7b; PG.1.4.16b; ApMB.1.3.2b; MG.1.10.10b; HG.1.20.2b; JG.1.21b; VārG.14.10b. |
 |
gartārug | iva sanaye dhanānām # RV.1.124.7b; N.3.5b. |
 |
ghane | vṛtrāṇāṃ sanaye dhanānām # RV.6.26.8d. |
 |
ghṛtaṃ | na pūtam agnaye janāmasi # RV.3.2.1b; KB.21.4; 22.5. |
 |
catasra | āśāḥ pra carantv agnaye # TS.5.7.8.2a (bis); TB.2.8.8.10a; Apś.16.25.2. |
 |
jātāyānu | brūhi # TS.6.3.5.3; śB.3.4.1.23; Apś.7.13.5. P: jātāya Kś.5.2.3. Cf. agnaye jātāya. |
 |
tad | agnaye prabravīmi # Kś.2.1.24; Apś.3.18.4; Mś.5.2.15.7. |
 |
tad | agnir agnaye 'dadāt (KSṃś. dadat) # KS.7.12c (bis); Apś.5.9.8c; Mś.1.5.3.8c. |
 |
tad | vāṃ narā sanaye daṃsa ugram # RV.1.116.12a; śB.14.5.5.16a; KA.1.226a; 3.226; BṛhU.2.5.16a. |
 |
tasmā | ukthaṃ janaye yaj jujoṣat # RV.7.26.1c. |
 |
tasmai | te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāhā # śś.4.18.5. Cf. namo rudrāya paśupataye mahate. |
 |
tasmai | rudrāya namo astv agnaye (KS.Apś. astu devāḥ; Mś. 'stu devāya) # AVś.7.87.1d; KS.40.5d; Apś.16.34.4c; Mś.6.2.4.6c; śirasU.6d. |
 |
tuvigraye | vahnaye duṣṭarītave # RV.2.21.2c. |
 |
te | asmā agnaye (Apś. and some mss. of MS. agnayo) draviṇaṃ dattvā # MS.1.6.2c: 88.8; 1.6.7c: 97.7; Apś.5.18.1c. See te 'smā etc. |
 |
te | 'smā agnaye draviṇāni dattvā # KS.7.14c. See te asmā etc. |
 |
te | syāma ye agnaye # RV.4.8.5a; KS.12.15a; śś.2.2.6. |
 |
toke | vā goṣu tanaye yad (RV.6.66.8c, yam) apsu # RV.6.25.4c; 66.8c. |
 |
trātā | tokasya tanaye gavām asi # RV.1.31.12c; VS.34.13c. |
 |
tvaṃ | no agne sanaye dhanānām # RV.1.31.8a; MS.4.11.1a: 161.1. P: tvaṃ no agne Mś.5.1.5.33. |
 |
dīkṣāyai | tapase 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; MS.1.2.2: 10.11; 3.6.4: 63.19; KS.2.2; 23.2; śB.3.1.4.8. |
 |
devasya | tvā savituḥ prasava upa naye 'sau # ApMB.2.3.24 (ApG.4.10.12). See devasya tvā savituḥ prasave ... hastābhyām upa, and cf. ārṣeyaṃ tvā. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi # VS.1.21; TB.3.2.8.1; śB.1.2.2.1. P: devasya tvā Kś.2.5.10. See saṃ vapāmi, devasya vaḥ etc., and cf. devasya tvā ... hastābhyām agnaye juṣṭaṃ saṃvapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmi # JG.1.1. Cf. devasya tvā ... hastābhyām agnaye juṣṭaṃ prokṣāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi # KS.1.8 (cf. 31.7); Apś.1.24.1. Cf. devasya tvā ... hastābhyāṃ saṃvapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmi # VS.1.10; śB.1.1.2.17. P: devasya tvā Kś.2.3.20. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmi # TS.1.1.4.2; KS.1.4 (cf. 31.3); TB.3.2.4.5; Kauś.2.1. Fragmentary: devasya tvā ... agnaye juṣṭaṃ nirvapāmi Apś.1.17.12. Cf. agnīṣomābhyāṃ (juṣṭaṃ nirvapāmi). |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmi # Apś.1.21.5. Cf. devasya tvā ... hastābhyām adhi vapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāya traiṣṭubhena chandasāhar upadadhe (and vaiśvānarāyānuṣṭubhena chandasā rātrīm) upadadhe # KS.38.12. See next. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāyāhar (also with vikāra, rātrīm for ahar) upadadhe # Mś.6.1.4.22. See prec. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭān (Apś. juṣṭaṃ) nirvapāmi (KS. agnaye juṣṭaṃ prokṣāmi) # MS.1.1.5: 3.3; 4.1.5: 6.18; KS.1.5 (cf. 31.4); Apś.1.19.1. See devasya vaḥ etc., and cf. devasya tvā ... hastābhyāṃ prokṣāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām adhi vapāmi # TS.1.1.6.1; TB.3.2.6.3. Cf. devasya tvā ... hastābhyām agnaye juṣṭam adhivapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upa nayāmy asau (HG. naye 'sau) # śG.2.2.12; HG.1.5.8. See under devasya tvā savituḥ prasava upa. |
 |
devasya | vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ... agnaye vo juṣṭān nirvapāmi # MS.1.1.5: 3.3; 4.1.5: 6.18. See under devasya tvā etc. |
 |
devāḥ | prāyachann agnaye # AVś.11.8.31d. |
 |
devānāṃ | panthām abhi no nayeha # AVP.10.6.3b. |
 |
dhāsim | iva pra bharā yonim agnaye # RV.1.140.1b. |
 |
namo | 'gnaye # VS.23.13; śB.13.2.7.7. See agnaye namaḥ. |
 |
namo | 'gnaye pārthivāya pārthivānām adhipataye svāhā # HG.2.16.4. |
 |
namo | 'gnaye pṛthivikṣite lokaspṛte (ChU. pṛthivīkṣite lokakṣite; MU. pṛthivīkṣite lokasmṛte) # TS.7.5.24.1; KSA.1.1; ChU.2.24.5; MU.6.35. P: namo 'gnaye pṛthivikṣite Apś.20.2.1. |
 |
namo | 'gnaye pracarate # AVś.9.3.12c. |
 |
namo | 'gnaye 'pratividdhāya namaḥ # TS.1.5.10.1a. |
 |
namo | 'gnaye 'psumate (MahānU. 'sumate) # TA.10.1.12; MahānU.5.1; BDh.2.5.8.9. |
 |
namo | 'gnaye makhaghne # TS.3.2.4.1,3; Apś.12.20.3. |
 |
namo | 'gnaye 'sumate # see prec. but one. |
 |
namo | brahmaṇe namo astv agnaye # TA.2.12.1a; Apś.14.34.5a; AG.3.3.4a. See namo vātāya etc. |
 |
namo | vātāya namo astv agnaye # JG.1.12a. P: namo vātāya JG.1.12. See namo brahmaṇe etc. |
 |
navaṃ | nu stomam agnaye # RV.7.15.4a; KS.40.14a; TB.2.4.8.1a. |
 |
ned | vas toke tanaye ravitā ravac chamitāraḥ (MS.KS. ravitā ravat) # MS.4.13.4: 204.2; KS.16.21; AB.2.7.10; TB.3.6.6.4; Aś.3.3.1; śś.5.17.9. |
 |
piteva | putraṃ jarase ma emam (AVP.KSḥG.ApMB. nayemam) # AVP.15.5.1d; MS.4.12.4d: 188.9; KS.11.13d; HG.1.3.5d; ApMB.2.2.1d. |
 |
pūṣṇa | āghṛṇaye svāhā # KA.3.173; Mś.4.4.42. See pūṣṇe 'ṅghṛṇaye. |
 |
pūṣṇe | 'ṅghṛṇaye svāhā # TA.4.16.1. See pūṣṇa āghṛṇaye. |
 |
pṛthivyā | agnaye # PG.2.10.4. |
 |
pṛthivyām | agnaye samanaman sa ārdhnot # AVś.4.39.1. Ps: pṛthivyām agnaye samanaman Kauś.5.8; pṛthivyām Kauś.59.16. See pṛthivyai sam, and under agnaye sam anamat. Designated as saṃnatayaḥ Kauś.5.8; 68.37; 72.37. |
 |
pṛthivyai | śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā # AVś.6.10.1. P: pṛthivyai śrotrāya GB.1.1.14; Kauś.9.3,5; 12.3. |
 |
pṛthivyai | sam anamat # TS.7.5.23.1; TB.3.8.18.5. See pṛthivyām agnaye. |
 |
pra | tavyasīṃ navyasīṃ dhītim agnaye # RV.1.143.1a; AB.4.30.14; KB.22.1. Ps: pra tavyasīṃ navyasīm Aś.5.20.6; pra tavyasīm śś.8.6.6. |
 |
pratīcyai | tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate # AVś.12.3.57. Cf. AVś.3.27.3. |
 |
prayo | gāyasy agnaye # RV.8.19.22b. |
 |
pra | vaḥ sakhāyo agnaye # RV.6.16.22a; KS.7.16a. P: pra vaḥ sakhāyaḥ śś.12.10.3. |
 |
pra | vo devāyāgnaye # RV.3.13.1a; AB.2.35.2,5; 40.1; 41.3; KB.20.2; 22.1; 24.1; 25.3; ā.1.1.1.4; Aś.5.9.21a. P: pra vo devāya Aś.4.13.7; 5.9.15; śś.7.9.3; 10.2.2; 11.10.2; 13.18; 16.7.13; 14.2. |
 |
pra | stomā yanty (SV.JB. yantv) agnaye # RV.8.103.6d; SV.1.44d; 2.933d; JB.3.257d. |
 |
prāgnaye | tavase bharadhvam # RV.7.5.1a. P: prāgnaye Rvidh.2.25.2. Cf. BṛhD.5.161. |
 |
prāgnaye | bṛhate yajñiyāya # RV.5.12.1a. P: prāgnaye bṛhate Aś.4.13.7. |
 |
prāgnaye | vācam īraya # RV.10.187.1a; AVś.6.34.1a; AB.5.21.19. Ps: prāgnaye vācam Aś.4.13.7; 8.11.4; śś.4.2.10; 6.4.1; prāgnaye Kauś.31.4; Rvidh.4.23.4. |
 |
prācyai | tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate # AVś.12.3.55a. P: prācyai tvā diśe Kauś.63.22. Cf. AVś.3.27.1. |
 |
prāvat | toke tanaye tūtujānā # RV.7.84.5b. |
 |
prāva | nas toke tanaye samatsv ā # RV.8.23.12c. |
 |
brahmāṇo | menaye viṣam # AVP.15.17.5b. |
 |
bhūr | agnaye ca pṛthivyai ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
 |
bhūr | agnaye pṛthivyai svāhā # TA.10.2.1; MahānU.7.1. |
 |
bhūr | annam agnaye pṛthivyai svāhā # TA.10.3.1; MahānU.7.2. |
 |
mantraṃ | vocemāgnaye # RV.1.74.1b; SV.2.729b; VS.3.11b; TS.1.5.5.1b; MS.1.5.1b: 65.6; KS.6.9b; śB.2.3.4.10. |
 |
mayaḥ | patibhyo janayaḥ (AVś. janaye) pariṣvaje # RV.10.40.10d; AVś.14.1.46d; ApMB.1.1.6d. |
 |
mahyaṃ | muktvāthānyam ānayet # PG.3.7.3d. See under mahyam id. |
 |
mā | tve sacā tanaye nitya ā dhak # RV.7.1.21c. |
 |
mā | nas toke tanaye mā na āyuṣi (RV.KSṣMB. āyau) # RV.1.114.8a; VS.16.16a; TS.3.4.11.2a; 4.5.10.3a; MS.4.12.6a: 197.15; KS.23.12a; Tā.10.53a; śvetU.4.22a; SMB.2.1.8a. Ps: mā nas toke TB.2.8.6.9; Mś.11.2.9; KālāgU.1; śG.5.10.2; GG.3.8.2; KhG.3.3.2; BDh.3.6.6; ParDh.11.34; BṛhPDh.2.131; 9.111,114,145; mā naḥ LAtDh.5.51. Designated as mā-nas-tokīya (sc. sūkta) BDh.3.2.9. |
 |
mā | nas tokeṣu tanayeṣu rīriṣaḥ # RV.7.46.3d; N.10.7d. |
 |
mā | rudrāyāgnaye pārthivāya # AVP.2.36.4b. |
 |
mṛnmayīṃ | yonim agnaye # VS.11.59b; TS.4.1.5.4b; MS.2.7.6b: 81.5; KS.16.5b; śB.6.5.2.21. |
 |
medhāyai | manase 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; 6.1.2.2; MS.1.2.2: 10.11; 3.6.4: 63.18; KS.2.2; 23.2; śB.3.1.4.7,13. |
 |
yajñā-yajñā | vo agnaye (JB.2.137, 'gnaye) # RV.6.48.1a; SV.1.35a; 2.53a; VS.27.42a; MS.2.13.9a: 159.10; KS.39.12a; AB.3.35.6; JB.1.173; 2.137; PB.8.6.5; 11.5.2; 18.1.7; Aś.5.20.6; śś.7.25.10; 8.6.5; Apś.17.9.1a; Mś.6.2.3.1; Svidh.1.4.3. P: yajñā-yajñā Rvidh.2.22.2. Fragment: yajñā JB.1.169. Designated as yajñā-yajñīyam (sc. sūktam) śś.7.25.10. See yajñā vo, and vayo yajñā. |
 |
yajñā | vo agnaye # JB.1.178; PB.8.6.6a; 7.1. See yajñā-yajñā vo. |
 |
yathāgniḥ | pṛthivyā samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KS.5.20. See under yathāgnaye. |
 |
yathā | pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.1. See under yathāgnaye. |
 |
yathā | vaḥ svāhāgnaye dāśema # RV.7.3.7a. |
 |
yad | vāhiṣṭhaṃ tad agnaye # RV.5.25.7a; SV.1.86a; VS.26.12a; TS.1.1.14.4a; KS.39.14a; JB.3.269a; KB.7.9; 24.1; Aś.10.6.7. P: yad vāhiṣṭham śś.3.15.10; 5.5.6; 11.10.2; 14.3.3. |