Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for nam ati
Devanagari
BrahmiEXPERIMENTAL
प्रयोजनn. nam ati-kram-, to neglect an opportunity View this entry on the original dictionary page scan.
तथाind. (t/a-thā-,correlative of y/a-thā- ; gaRa di- and ) in that manner, so, thus (the correlative standing in the preceding or in the subsequent clause, exempli gratia, 'for example' yathā priyaṃ-, tathāstu-,"as is agreeable, so let it be"; tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet-,"he should so make effort as that he may not injure himself." ; tathā tathā-yathā-,so much that ;also correlative of iva- ;of yena- ;of yādṛśa- ;used in forms of adjuration exempli gratia, 'for example' yathāham anyaṃ na cintaye tathāyam patatāṃ kṣudraḥ parāsuḥ-,"as surely as I do not think on any other man, so surely let this wretch fall dead" ) etc. View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results16 results
ati pāpmānam atimuktyā gamema # TB.3.1.3.1d.
asya made jaritar indra ud āryaṃ varṇam atirad ava dāsaṃ varṇam ahan # śś.8.25.1.
ahnāṃ rātrīṇām atiśarvareṣu # AVś.7.80.4b; AVP.1.102.1b.
ihi pañca janāṃ ati # RV.8.32.22b; TB.3.3.11.3a; Apś.3.14.2b. See etu etc.
etam aśmānam ātiṣṭhatam # MG.1.10.16a. See under ā tiṣṭhemam.
etu pañca janāṃ ati # AVś.6.75.3b. See ihi etc.
ojo mimāno mahimānam ātirat # RV.2.17.2b.
grāhiṃ pāpmānam ati tāṃ ayāma # AVś.12.3.18a. P: grāhiṃ pāpmānam Kauś.61.22.
na devānām ati vratam # RV.10.33.9a.
pra nū sa martaḥ śavasā janāṃ ati # RV.1.64.13a.
pra sṛtvarīṇām ati sindhur ojasā # RV.10.75.1d.
prāgne tiṣṭha janāṃ ati # RV.8.60.16d.
premaṃ varṇam atirac chukram āsām # RV.3.34.5d; AVś.20.11.5d.
brahmaṇā vā citayemā janāṃ ati # RV.2.2.10b.
savyena dakṣiṇam atikrāma (HG. atikrāmīḥ) # GG.2.2.13; HG.1.20.10.
ya ātmānam atimātram # AVś.8.6.13a.
Parse Time: 1.721s Search Word: nam ati Input Encoding: Devanagari IAST: nam ati