Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"nagaram" has 3 results
nagaram: neuter nominative singular stem: nagara
nagaram: masculine accusative singular stem: nagara
nagaram: neuter accusative singular stem: nagara
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
bhūriḥ3.3.190NeuterSingularagāram, nagaram, mandiram
śākhānagaram2.2.1NeuterSingular
Monier-Williams Search
8 results for nagaram
Devanagari
BrahmiEXPERIMENTAL
nagaramālinmfn. garlanded with cities View this entry on the original dictionary page scan.
nagaramaṇḍanāf. "town-ornament", a courtezan, View this entry on the original dictionary page scan.
nagaramardinm. "town-crusher", Name of a man gaRa bāhv-ādi-. View this entry on the original dictionary page scan.
nagaramoṣam. the sacking of a town, View this entry on the original dictionary page scan.
nagaramustāf. equals rottha-. View this entry on the original dictionary page scan.
madhyenagaramind. in the middle of the city View this entry on the original dictionary page scan.
pratinagaramind. in every town View this entry on the original dictionary page scan.
upanagaramind. near the city. View this entry on the original dictionary page scan.
Apte Search
2 results
nagaram नगरम् [नगा इव प्रासादाः सन्त्यत्र बा˚ र; cf. P.V.2.17 Vārt.] A town, city (opp. ग्राम); नगरगमनाय मतिं न करोति Ś2. पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम् । अनेकजातिसंबद्धं नैकशिल्पिसमाकुलम् । सर्वदैवतसंबद्धं नगरं त्वभिधीयते ॥ -Comp. -अधिकृतः, -अधिपः, -अध्यक्षः 1 the chief magistrate of a town, head police-officer; निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः Hariv. -2 governor or superintendent of a town. -अभ्याशः, -सः the vicinity of a town. -उपान्तः a suburb, the skirt of a town. -ओकस् m. a townsman. -काकः 'town-crow', an expression of contempt. -कीर्तनम् repeating the name of a god while wandering through a city. -घातः an elephant. -जनः 1 townsfolk. -2 a citizen. -प्रदक्षिणा carrying an idol round a city in procession. -प्रान्तः a suburb. -मण़्डना a courtezan. -मर्दिन् m. an intoxicated elephant. -मार्गः a principal road, high-way. -रक्षा superintendence or government of a town. -रक्षिन् m. 1 the superintendent of a town. -2 a town-watchman. -स्थः a townsman, citizen.
upanagaram उपनगरम् A suburb.
Vedabase Search
8 results
Wordnet Search
"nagaram" has 796 results.

nagaram

puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ   

janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti।

mumbaī iti bhāratasya bṛhattaraṃ puram।

nagaram

gaṅgaṭokanagaram   

sikkimarājyasya rājadhānī।

gaṅgaṭokanagarasya prākṛtikaṃ rūpaṃ paryaṭakān mohayati।

nagaram

caṇḍīgaḍanagaram   

pañjābaprānte vartamānaṃ nagaraṃ yat pañjābaprāntasya hariyāṇāprāntasya ca rājadhānī asti।

caṇḍīgaḍanagaraṃ ramyam asti।

nagaram

damananagaram   

bhāratadeśasya dīvadamane iti kendraśāsitapradeśasya rājadhānī।

damananagaram iti arabīsamudre vartamānaḥ dvīpaḥ।

nagaram

kuśīnagaram   

uttarabhārate vartamānaṃ bhagavataḥ buddhasya parinirvāṇasthānam।

kuśīnagaram uttarapradeśasya gorakhapuravibhāge asti।

nagaram

haridvāram, haridvāranagaram   

uttarabhārate gaṅgātaṭe vartamānam ekaṃ prasiddhaṃ tīrtham।

mama pitāmahaḥ haridvāraṃ gataḥ।

nagaram

baṅgalurūnagaram   

karnāṭakarājyasya ekaṃ nagaraṃ yā rājadhānī api asti।

saḥ adya baṅgalurūnagaram gacchati।

nagaram

būndīnagaram   

rājasthāne vartamānam ekaṃ nagaram।

saḥ būndīnagarasya nivāsī asti।

nagaram

romaḥ, romanagaram   

iṭalīdeśasya rājadhānī।

yadā romaḥ prājvalat tadā nīro-mahodayaḥ veṇum avādayat।

nagaram

mumbaīnagaram, mumbaī   

mahārāṣṭrarājyasya rājadhānī।

mumbaīnagaraṃ bhāratadeśasya audyogikaṃ mahānagaram asti।

nagaram

lakhanaūnagaram   

uttarapradeśasya rājadhānī।

tasya putraḥ lakhanaūnagare kāryarataḥ asti।

nagaram

amṛtasaranagaram, amṛtasaram   

pañjābanagare vartamānaṃ khyātaṃ nagaram।

amṛtasaranagaraṃ svarṇamandirārthe khyātam asti।

nagaram

cennaīnagaram   

ekaṃ mahānagaraṃ yad tāmiḻanāḍurājyasya rājadhānī asti।

cennaīnagaraṃ bhāratasya caturthaṃ mahānagaram asti।

nagaram

paṭanānagaram, pāṭaliputram   

vartamānasya bihārarājyasya rājadhānī।

paṭanānagaraṃ bauddhakāle pāṭaliputra iti nāmnā khyātam āsīt।

nagaram

kābulanagaram   

aphagāṇisthānasya rājadhānī।

śekha-rahimaḥ kābulanagaraṃ gataḥ।

nagaram

mahānagaram   

bṛhat nagaram।

dillī mumbaī ityādīni bhāratasya mahānagarāṇi santi।

nagaram

jammūnagaram   

bhāratasya jammūkaśmīraprānte vartamānaṃ nagaram।

jammūnagaraṃ parvate vartate।

nagaram

porṭableyaranagaram   

aṇḍamāna-nikobārarājyasya rājadhānī।

mohanaḥ porṭableyaranagare kāryaṃ karoti।

nagaram

iṭānagaram   

aruṇācalapradeśasya rājadhānī।

iṭānagaraṃ 1974tame saṃvatsare aprailamāsasya 20tame dine saṃjātā aruṇācalapradeśasya rājadhānī।

nagaram

haidarābādanagaram   

bhāratadeśe vartamānasya āndhrapradeśasya rājadhānī।

haidarābādanagare vartamānaṃ cāramīnāra iti bhavanam āvaśyaṃ prekṣaṇīyam।

nagaram

gāndhīnagaram   

gujarātarājyasya rājadhānī।

gāndhīnagaraṃ sābaramatīnadyāḥ paścimatīre vartate।

nagaram

paṇajīnagaram   

govārājyasya rājadhānī।

paṇajīnagaraṃ tu laghu kintu darśanīyaṃ nagaram eva।

nagaram

śilāṅganagaram   

meghālayārājyasya rājadhānī evaṃ pramukhaṃ nagaraṃ ca।

śilāṅganagaram ekaṃ darśanīyam nagaram eva।

nagaram

imphālanagaram   

maṇipurarājyasya rājadhānī।

imphālanagare vasati mama ekaḥ suhṛt।

nagaram

jayapūranagaram   

rājasthānarājyasya rājadhānī।

jayapūranagaram ekam paryaṭanasthalam asti।

nagaram

jhāँsīnagaram   

uttarapradeśarājyasya ekam aitihāsikaṃ nagaram।

jhām̐sīnagaram ekaṃ paryaṭanasthalam asti।

nagaram

deharādūnanagaram   

bhāratadeśasya uttarāñcalarājyasya rājadhānī।

deharādūnanagarasya naisargikaṃ saundaryaṃ paryaṭakān vimohayati।

nagaram

āgrānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

tejomahālayasya kāraṇāt āgrānagaraṃ jagati khyātam abhavat।

nagaram

athensanagaram   

yavanadeśasya rājadhāniḥ।

gatasaṃvatsare athensanagare mahākrīḍāspardhā abhavat।

nagaram

ajameranagaram   

rājasthānaprāntasya ekaṃ nagaram।

ajameraśarīpha़sya darśanāya ajameranagare bahavaḥ janāḥ ekatritāḥ।

nagaram

māladānagaram, māladā   

ekaṃ nagaraṃ yat bhāgalapurasya nikaṭe asti।

māladā nagarasya āmrāḥ suprasiddhāḥ।

nagaram

barlinanagaram   

śarmaṇyadeśasya rājadhānī।

barlinanagaraṃ pūrve śarmaṇyadeśe vartate।

nagaram

manīlānagaram   

philipīnsadeśasya rājadhānī।

manīlā philipīnsadeśasya mahiṣṭhaṃ nagaram asti।

nagaram

kānapuranagaram   

uttarapradeśasya ekaṃ pramukham audyogikaṃ nagaraṃ yat ekaṃ maṇḍalam api asti।

kānapuranagaram gaṅgāyāḥ taṭe asti।

nagaram

maisūranagaram   

bhāratasya karnāṭakarājyasya ekaṃ nagaram।

maisūranagaram paryaṭanasthalarūpeṇa aitihāsikasthalarūpeṇa ca prasiddham।

nagaram

indoranagaram, indoram   

bhāratasya madhyapradeśasya ekaṃ nagaram।

indoranagaraṃ madhyapradeśasya paṇyā rājadhānī vartate।

nagaram

udayapuranagaram, udayapuram   

bhāratasya rājasthānasya ekaṃ nagaram।

udayapuranagaraṃ jalāśayānāṃ sarovarāṇāṃ ca nagaram as‍ti।

nagaram

ambālānagaram, ambālā   

bhāratasya hariyāṇāprāntasya ekaṃ mukhyam aitihāsikaṃ nagaram।

ambālānagaraṃ tasya vijñānasāmagryāḥ utpādanārthaṃ miśraṇasya udyogārthaṃ ca suprasiddham।

nagaram

kullūnagaram   

himācalapradeśasya ekaṃ nagaraṃ yat prasiddhaṃ paryaṭanasthalam asti।

kullūnagarasya naisargikī śobhā manaṃ mohayati।

nagaram

gorakhapuranagaram   

uttarapradeśasya ekaṃ nagaram।

gorakhapuranagare gorakhanāthamahodayasya prasiddhaṃ mandiram asti।

nagaram

gvāliyaranagaram   

madhyapradeśasya ekaṃ mukhyaṃ nagaram।

gvāliyaranagarasya aitihāsikaṃ mahatvaṃ vartate।

nagaram

guvāhāṭīnagaram   

asamarājye vartamānam ekaṃ pramukhaṃ nagaram।

guvāhāṭīnagarasya naisargikaṃ saundaryaṃ bhinnameva asti।

nagaram

jabalapuranagaram   

bhāratasya madhyapradeśasya ekaṃ nagaram।

jabalapuranagaraṃ narmadāyāḥ taṭe asti।

nagaram

jamaśedapuranagaram   

jhārakhaṇḍaprāntasya ekam audyogikaṃ nagaram।

jamaśedapuranagaraṃ bhāratasya audyogikeṣu nagareṣu ekam asti ।

nagaram

jalagāvanagaram   

mahārāṣṭrarājyasya ekaṃ nagaram।

jalagāvanagaraṃ kadalī karpāsī rasālī ityeteṣāṃ kṛte prasiddham।

nagaram

jodhapuranagaram   

rājasthānasya ekaṃ nagaram।

jodhapuranagaraṃ paryaṭanasthalarūpeṇa prasiddham।

nagaram

jāmanagaram   

gurjarapradeśasya ekaṃ nagaram।

jāmanagaram ārabasamudrasya taṭe asti।

nagaram

dhanabādanagaram   

bhārate jhārakhaṇḍaprāntasya ekaṃ nagaram।

dhanabādanagaram aṅgārasya khanīnāṃ kṛte prasiddham।

nagaram

phirojābādanagaram   

uttarapradeśasya ekaṃ nagaram।

phirojābādanagaraṃ valayānāṃ nirmāṇāya prasiddham।

nagaram

pharīdābādanagaram   

hariyāṇārājyasya ekaṃ mukhyaṃ nagaram।

pharīdābādanagaraṃ tatrasthānām udyogānāṃ kṛte prasiddham।

nagaram

bhopālanagaram   

madhyapradeśasya rājadhānī।

bhopālanagare jāte vāyudurghaṭanāyāṃ prāyaḥ viṃśatisahastrāṇāṃ janānāṃ mṛtyuḥ abhavat।

nagaram

madurainagaram   

tamiḻnāḍurājyasya ekaṃ nagaram।

madurainagarasya kāmākṣīmandiraṃ jagati prasiddhatameṣu mandireṣu ekam asti।

nagaram

śimalānagaram   

himācalapradeśasya rājadhānī।

śimalānagaram ekaṃ prasiddhaṃ yātrāsthalam asti।

nagaram

śilāँganagaram   

meghālayarājyasya pramukhaṃ nagaram।

śilām̐ganagarasya saundaryaṃ prathame darśane eva manaḥ ākarṣati।

nagaram

śrīnagaranagaram   

bhāratasya jammū-kaśmīraprāntasya rājadhānī।

śrīnagaranagare naisargikaṃ saundaryaṃ vidyate।

nagaram

silavāsānagaram   

arabasāgare sthitasya bhāratasya ekasya kendraśāsitasya dādarā tathā nagara havelī ityasya prāntasya rājadhānī।

rameśaḥ silavāsānagare udyogaṃ karoti।

nagaram

koṭānagaram   

rājasthānasya ekaṃ nagaram।

tasya bālakaḥ koṭānagare paṭhati।

nagaram

landananagaram   

āṅgladeśasya rājadhānī।

landananagaraṃ viśvasya sarvaprasiddheṣu nagareṣu ekam।

nagaram

vaॉśiṅgṭanaḍīsīnagaram, vāśiṅgṭananagaram   

amerikādeśasya rājadhānī।

mama bhrātā vaॉśiṅgṭanaḍīsīnagare vasati।

nagaram

nyūyārkanagaram   

amerikādeśasya prasiddhaṃ nagaram।

nyūyaॉrkanagaram amerikādeśasya bahulabahulāviṣṭaṃ nagaram asti।

nagaram

viṇḍahokanagaram   

nāmibiyādeśasya rājadhānī।

saḥ viṇḍahokanagare ekasmin chātrāvāse vasati।

nagaram

tirānānagaram   

alabāniyādeśasya rājadhānī।

tirānānagaram alabāniyādeśasya mahiṣṭhaṃ nagaram asti।

nagaram

aljīyarsanagaram   

aljīriyādeśasya rājadhānī।

aljīyarsanagaram arabaprajātantrasya sammelanaṃ bhaviṣyati।

nagaram

luāṇḍānagaram   

aṅgolādeśasya rājadhānī।

luāṇḍānagaram aṅgolādeśasya mahiṣṭhaṃ nagaram।

nagaram

senṭa-jaॉnsanagaram   

eṇṭīguā-barabūḍā ityasya rājadhānī।

senṭa-jaॉnsanagaram ekaṃ naukāsthānam asti।

nagaram

boenasa-erisanagaram   

arjaṇṭinādeśasya rājadhānī।

boenasa-erisanagaram arjeṇṭinādeśasya paścime sthitam।

nagaram

sophiyānagaram, seraḍikānagaram   

bulgāriyādeśasya rājadhānī।

sophiyānagaraṃ bulgāriyādeśasya mahiṣṭhaṃ nagaram asti।

nagaram

raṅgūnanagaram   

brahmadeśasya rājadhānī।

raṅgūnanagaraṃ brahmadeśasya mahiṣṭhaṃ nagaram asti।

nagaram

bujumburānagaram   

buruṇḍīdeśasya rājadhānī।

bujumburānagaram buruṇḍīdeśasya mahiṣṭhaṃ nagaram asti।

nagaram

phanāma-penhanagaram   

kamboḍiyādeśasya rājadhānī।

phanāma-penhanagaraṃ kamboḍiyādeśasya mahiṣṭhaṃ nagaram।

nagaram

yāuṇḍenagaram   

kemerūnadeśasya rājadhānī।

akasmāt saḥ yāuṇḍenagaraṃ gataḥ।

nagaram

bānguīnagaram, bāngīnagaram   

madhya-aphrīkādeśasya rājadhānī।

bānguīnagaraṃ madhya-aphrīkādeśasya mahiṣṭhaṃ nagaram।

nagaram

kelambonagaram   

siṅhaladvīpasya rājadhānī।

kolambonagare viśvasya mahiṣṭhaḥ naukāśrayaḥ vartate।

nagaram

naḍajāmenānagaram   

cāḍadeśasya rājadhānī।

naḍajāmenānagaraṃ cāḍadeśasya mahiṣṭhaṃ nagaram asti।

nagaram

sāntiyāgonagaram   

ciledeśasya rājadhānī।

sāntiyāgonagaraṃ dakṣiṇa-amerikādeśasya mahatsu nagareṣu anyatamam asti।

nagaram

bījiṅganagaram   

cīnadeśasya rājadhānī।

bījiṅganagaraṃ cīnadeśasya dvitīyaṃ mahiṣṭhaṃ nagaram asti।

nagaram

taipenagaram   

taivānadeśasya rājadhānī।

taipenagaraṃ taivānadeśasya uttare sthitam।

nagaram

bagoṭānagaram   

kolambiyādeśasya rājadhānī।

bagoṭānagaraṃ kolambiyādeśasya madhye sthitaṃ tasya ca bhūmiḥ atīva urvarā asti।

nagaram

sāna-hojenagaram   

kosṭā-rīkādeśasya rājadhānī।

sāna-hojenagaraṃ kosṭā-rikādeśasya mahiṣṭhaṃ nagaram asti।

nagaram

yāmaussukronagaram   

āivarī-kosṭadeśasya rājadhānī।

te bhramaṇāya yāmaussukronagaraṃ gatāḥ।

nagaram

gvāṭemālā-siṭīnagaram   

gvāṭemālādeśasya rājadhānī।

gvāṭemālā-siṭīnagaraṃ gvāṭemālādeśasya mahiṣṭhaṃ nagaram।

nagaram

ṭigusigālpānagaram   

hāṇḍūrasadeśasya rājadhānī।

ṭigusigālpānagaraṃ hāṇḍūrasadeśasya mahiṣṭhaṃ nagaram asti।

nagaram

saina-salvāḍoranagaram   

ela-sālvāḍoradeśasya rājadhānī।

saina-salvāḍoranagare punaḥ punaḥ bhūkampasya prakopaḥ bhavati।

nagaram

manāguvānagaram   

nikāraguvādeśasya rājadhānī।

manāguvānagaraṃ nikāraguvādeśasya mahiṣṭhaṃ nagaram।

nagaram

pānāmā-siṭinagaram   

pānāmādeśasya rājadhānī।

pānāmā-siṭinagaraṃ pānāmādeśasya mahiṣṭhaṃ nagaram।

nagaram

meksiko-siṭīnagaram   

meksikodeśasya rājadhānī।

meksiko-siṭīnagaraṃ viśvasya mahiṣṭheṣu nagareṣu ekam।

nagaram

havānānagaram   

kyūbāgaṇarājyasya rājadhānī।

havānānagaram amerikādeśasya purātaneṣu nagareṣu ekam asti।

nagaram

porṭa-au-prinsanagaram   

haiṭīdeśasya rājadhānī।

porṭa-au-prinsanagaraṃ haiṭīdeśasya mahiṣṭhaṃ nagaram।

nagaram

sainṭo-ḍomiṅgonagaram   

ḍomonikā-gaṇatantrasya rājadhānī।

sarvaprathamaṃ sainṭo-ḍomiṅgonagare yuropakhaṇḍasya nivāsinaḥ āgatāḥ।

nagaram

kiṅgasṭananagaram   

jamaikādeśasya rājadhānī।

kiṅgasṭananagaraṃ jamaikādeśasya mahiṣṭhaṃ nagaram asti।

nagaram

porṭa-ऑpha-spenanagaram   

trinidāda-tathā-ṭobaigodeśasya rājadhānī।

porṭa-ऑpha-spenanagaraṃ trinidādadvīpasya paścime sāmudre taṭe sthitam।

nagaram

nikosiyānagaram   

sāiprasadeśasya rājadhānī।

nikosiyānagaraṃ sāiprasadeśasya mahiṣṭhaṃ nagaram।

nagaram

prāganagaram   

ceka-gaṇarājyasya rājadhānī।

prāganagaraṃ ceka-gaṇarājyasya paścime bhāge sthitam।

nagaram

porṭo-novonagaram   

beninadeśasya rājadhānī।

porṭo-novonagaraṃ beninadeśasya dakṣiṇe bhāge sthitam।

nagaram

lomenagaram   

ṭogodeśasya rājadhānī।

lomenagaram gayānādeśasya akhātasya dakṣiṇe sthitam।

nagaram

kopanahegananagaram   

ḍenamārkadeśasya rājadhānī।

kopanahegananagaraṃ jīlaiṇḍadvīpe sthitam।

nagaram

suvānagaram   

phijīdeśasya rājadhānī।

suvānagaraṃ phijīdeśasya mahiṣṭhaṃ nagaram asti।

nagaram

helsiṅkīnagaram   

phinlaiṇḍadeśasya rājadhānī।

helsiṅkīnagaraṃ phinlaiṇḍadeśasya mahiṣṭhaṃ paṇyaṃ tathā sāṃskṛtikaṃ kendram asti।

nagaram

jerusalamanagaram   

isreladeśasya rājadhānī।

jerusalamanagaraṃ yahūdīnāṃ, khrīṣṭīyānāṃ ca janānāṃ tathā yavanānāṃ pavitraṃ tīrthaṃ matam।

nagaram

kigalīnagaram   

ravāṇḍādeśasya rājadhānī।

kigalīnagaraṃ ravāṇḍādeśasya mahiṣṭhaṃ nagaram।

nagaram

belagreḍanagaram   

yugoslāviyādeśasya athavā sarabiyādeśasya tathā monṭenegrodeśasya rājadhānī।

belagreḍanagaraṃ yugoslāviyādeśasya mahiṣṭhaṃ nagaram asti।

nagaram

lyubalyānānagaram   

slovīniyādeśasya rājadhānī।

lyubalyānānagaraṃ slovīniyādeśasya madhyabhāge sthitam।

nagaram

jāgrebanagaram   

kroeśiyādeśasya rājadhānī।

tena āgāmini saptāhe jāgrebanagaraṃ gantavyam।

nagaram

oṭavānagaram   

kenaḍādeśasya rādhānī।

oṭavānagare āṅglabhāṣāyāḥ phrāṃsīsībhāṣāyāḥ ca prayogaḥ bhavati।

nagaram

kanberānagaram   

āsṭreliyādeśasya rājadhānī।

asmākaṃ kanberānagarasya yātrā sukhapradā āsīt।

nagaram

koloniyānagaram   

maikronīśiyādeśasya rājadhānī।

koloniyānagarasya janasaṅkhyā 6600 asti।

nagaram

śiraḍīnagaram   

mahārāṣṭrarājyasya ekaḥ tīrthaviśeṣaḥ।

śiraḍīnagare mahātmanaḥ sāībābāḥmandiram asti।

nagaram

nasaunagaram   

bahāmāsadeśasya rājadhānī।

nasaunagare bahāmāsadeśasya pramukhaṃ naukāsthānam asti।

nagaram

manāmānagaram   

baharainadeśasya rājadhānī।

manāmānagaraṃ baharainadeśasya uttarasyāṃ sīmni asti।

nagaram

ḍhākānagaram   

vaṅgadeśasya rājadhānī।

ḍhākānagaraṃ vaṅgadeśasya mahiṣṭhaṃ nagaram asti।

nagaram

braselsanagaram   

beljiyamadeśasya rājadhānī।

braselsanagaraṃ beljiyamadeśasya madhye sthitam।

nagaram

gaiboronanagaram   

botsavānādeśasya rājadhānī।

gaiboronanagarasya janasaṅkhyā prāyaḥ 186000 asti।

nagaram

ḍabalinanagaram   

āyaralaiṇḍadeśasya rājadhānī।

ḍabalinanagaram āyaralaiṇḍadeśasya mahiṣṭhaṃ nagaram asti।

nagaram

kahirānagaram, kaironagaram   

ījipṭadeśasya rājadhānī।

kahirānagaram aphrikākhaṇḍasya mahiṣṭhaṃ nagaram।

nagaram

niyāmenagaram   

nījedeśasya rājadhānī।

niyāmenagaraṃ nījedeśasya mahiṣṭhaṃ nagaram asti।

nagaram

jakārtānagaram   

indoneśiyādeśasya rājadhānī।

jakārtānagaraṃ jāvānāmake dvīpe sthitam।

nagaram

teharānanagaram   

irāṇadeśasya rājadhānī।

teharānanagaram irāṇadeśasya uttarasyāṃ sthitam।

nagaram

lāsānagaram   

tibbatadeśasya rājadhānī।

lāsānagaraṃ lāmāmahodayasya anuyāyināṃ pavitraṃ tīrtham।

nagaram

bagadādanagaram   

irākadeśasya rājadhānī।

bagadādanagaram ekaṃ vikhyātaṃ nagaram।

nagaram

ṭokiyonagaram   

japānasya rājadhānī।

ṭokiyonagaram ekaṃ paṇyaṃ kendram asti।

nagaram

amānanagaram   

jārḍanadeśasya rājadhānī।

amānanagaraṃ jārḍanadeśasya mahiṣṭhaṃ nagaram।

nagaram

nairobīnagaram   

kenyādeśasya rājadhānī।

nairobīnagaram paryaṭakāṇāṃ kṛte yātrāyāḥ kendram asti।

nagaram

librevilenagaram   

gābonadeśasya rājadhānī।

librevilenagaraṃ gābonadeśasya mukhyaṃ naukāsthānam asti।

nagaram

bāñjulanagaram   

gāmbiyādeśasya rājadhānī।

bāñjulanagare naukāsthānaṃ vartate।

nagaram

ekrānagaram   

ghānādeśasya rājadhānī।

ekrānagaraṃ ghānādeśasya mahiṣṭhaṃ nagaraṃ vartate।

nagaram

seṇṭa-jārjanagaram   

grenāḍādeśasya rājadhānī।

seṇṭa-jārjanagaraṃ grenāḍādeśasya mahiṣṭhaṃ nagaram।

nagaram

konākrīnagaram   

ginīdeśasya rājadhānī।

konākrīnagare naukāsthānam asti।

nagaram

bisāunagaram   

ginī-bisāudeśasya rājadhānī।

bisāunagarasya janasaṅkhyā prāyaḥ 235000 asti।

nagaram

jārjaṭāunanagaram   

gayānādeśasya rājadhānī।

jārjaṭāunanagaraṃ gayānādeśasya mahiṣṭhaṃ nagaram asti।

nagaram

emsaṭarḍaimanagaram   

nīdaralaiṇḍadeśasya rājadhānī।

emsaṭarḍaimanagare hīrakāṇāṃ kalpanaṃ kriyate।

nagaram

būḍāpesṭanagaram   

haṅgarīdeśasya rājadhānī।

būḍāpesṭanagaraṃ haṅgarīdeśasya mahiṣṭhaṃ nagaram asti।

nagaram

rekjāvikanagaram   

āisalaiṇḍadeśasya rājadhānī।

rekjāvikanagaram āisalaiṇḍadeśasya pramukhaṃ naukāsthānam asti।

nagaram

pyoṅgayāṅganagaram   

uttara-koriyādeśasya rājadhānī।

pyoṅgayāṅganagaram ekaṃ paṇyaṃ kendram asti।

nagaram

siyolanagaram   

dakṣiṇa-koriyādeśasya rājadhānī।

siyolanagaram eśiyāmahādvīpasya mahiṣṭhaṃ nagaram।

nagaram

vīyenatiyenanagaram   

lāosadeśasya rājadhānī।

vīyenatiyenanagarasya bahiḥ visphoṭasya vārtā śrūyate।

nagaram

berūtanagaram   

lebanānagaṇarājyasya rājadhānī।

berūtanagare bhayaṅkarāṇi vāyavīyāni ākramaṇāni abhavan।

nagaram

maserunagaram   

lesothodeśasya rājadhānī।

maserunagaraṃ lesothodeśasya vāyavye asti।

nagaram

monaroviyānagaram   

lāyabīrīyādeśasya rājadhānī।

monaroviyānagare lāyabīrīyādeśasya mukhyaṃ naukāsthānam asti।

nagaram

tripalīnagaram   

lībiyādeśasya rājadhānī।

tripalīnagaraṃ lībiyādeśasya mahiṣṭhaṃ nagaram।

nagaram

laksambarganagaram   

laksambargadeśasya rājadhānī।

mayā samārohasya kṛte laksambarganagaraṃ gantavyam।

nagaram

vāḍujanagaram   

likṭanasṭainadeśasya rājadhānī।

vāḍujanagaraṃ likṭanasṭainadeśasya mahiṣṭhaṃ nagaram।

nagaram

skopajenagaram   

maisiḍoniyādeśasya rājadhānī।

madaraṭeresāyāḥ janmaḥ skopajenagare abhavat।

nagaram

antananarivonagaram   

maḍagāskaradeśasya rājadhānī।

antananarivonagaraṃ maḍagāskaradeśasya mahiṣṭhaṃ nagaram।

nagaram

līlāṅegvenagaram   

malāvīdeśasya rājadhānī।

līlāṅegvenagaraṃ madhyamalāvīdeśasya dakṣiṇasyāṃ diśi asti।

nagaram

bāmakonagaram   

mālīdeśasya rājadhānī।

bāmakonagaraṃ nāijaranāmikāyāḥ nadyāḥ taṭe sthitam।

nagaram

vaileṭānagaram   

mālṭādeśasya rājadhānī।

vaileṭānagaraṃ mālṭādeśasya īśānadiśi vartate।

nagaram

nauekacoṭanagaram   

māriṭeniyādeśasya rājadhānī।

nauekacoṭanagaraṃ māriṭeniyādeśasya paścime vartate।

nagaram

porṭaluisanagaram   

mārīśasagaṇarājyasya rājadhānī।

porṭaluisanagaraṃ mārīśasagaṇarājyasya vāyudiśi vartate।

nagaram

monākonagaram   

monākodeśasya rājadhānī।

te monākonagaraṃ gantum icchukāḥ āsan।

nagaram

ulāna-bāṭaranagaram   

maṅgoliyāgaṇarājyasya rājadhānī।

rāṣṭrapatyuḥ ulāna-bāṭaranagarasya yātrā atīva mahatvapūrṇā āsīt।

nagaram

rabātanagaram   

morākodeśasya rājadhānī।

rabātanagaram aṭalāṇṭikamahāsāgarasya uttarapaścimetaṭe sthitam।

nagaram

mepūṭonagaram   

mojambikadeśasya rājadhānī।

mepūṭonagaraṃ mojambikadeśasya mahiṣṭhaṃ nagaram।

nagaram

veliṅgaṭananagaram   

nyū-jīlaiṇḍadeśasya rājadhānī।

āgāmi-māse veliṅgaṭananagare vallakandukasya krīḍā bhaviṣyati।

nagaram

abūjānagaram   

naijīriyādeśasya rājadhānī।

abūjānagare sundarīṇāṃ pratiyogitā āyojitā।

nagaram

maskaṭanagaram   

omānadeśasya rājadhānī।

naṭavarasiṃhamahodayasya maskaṭanagarasya yātrā saphalā abhavat।

nagaram

islāmābādanagaram   

pākistānasya rājadhānī।

vājapeyīmahodayaḥ mitratāyāḥ saṃdeśasahitam islāmābādanagaraṃ gataḥ।

nagaram

līmānagaram   

perudeśasya rājadhānī।

unaviṃśatiṃ śatakaṃ yāvat līmānagaraṃ spenīsāmrājyasya rājadhānī āsīt।

nagaram

vārasānagaram   

polaiṇḍadeśasya rājadhānī।

vārasānagaraṃ polaiṇḍadeśasya madhye sthitam।

nagaram

lisbananagaram   

purtagāladeśasya rājadhānī।

abūsālemaḥ lisbananagare baddhaḥ।

nagaram

ḍohanagaram   

katārasya rājadhānī।

ḍohanagare kātārasya mukhyaṃ naukāsthānam asti।

nagaram

bāsṭeranagaram   

seṇṭa kīṭsa ityasya tathā ca nīvisa ityasya rājadhānī।

bāsṭeranagaraṃ senṭakrisṭopharanāmake dvīpe vartate।

nagaram

kāsṭrīsanagaram   

seṇṭa-lūsiyādeśasya rājadhānī।

kāsṭrīsanagaraṃ seṇṭa-lūsiyādeśasya mahiṣṭhaṃ nagaram।

nagaram

kiṅgsaṭāunanagaram   

seṇṭavinseṇṭa ityasya tathā da grenaiḍinjadeśasya rājadhānī।

kiṅgsaṭāunanagarasya janasaṅkhyā 16500 asti ।

nagaram

apiyānagaram   

samoādeśasya rājadhānī।

apiyānagarasya janasaṅkhyā prāyaḥ 35000 asti।

nagaram

asunasiyānanagaram   

peregvāyadeśasya rājadhānī।

asunasiyānanagaram parāgvenadyāḥ taṭe vartate।

nagaram

sāo-ṭomanagaram   

sāo ṭoma ityasya tathā prīnsipedeśasya rājadhānī।

sāo-ṭomanagare mārcamāse tathā ca sitambaramāse varṣā bhavati।

nagaram

riyādhanagaram   

saudī-arabagaṇatantrasya rājadhānī।

riyādhanagaraṃ saudī-arabagaṇatantrasya mahiṣṭhaṃ nagaram asti।

nagaram

ḍākāranagaram   

senegaladeśasya rājadhānī।

ḍākāranagaraṃ senegaladeśasya mahiṣṭhaṃ nagaram।

nagaram

phrīṭāunanagaram   

siyārā-liyonadeśasya rājadhānī।

phrīṭāunanagaraṃ siyārā-liyonadeśasya mahiṣṭhaṃ nagaram।

nagaram

hānierānagaram   

solomana-dvīpasya rājadhānī।

hānierānagarasya janasaṅkhyā prāyaḥ 26000 bhavet।

nagaram

mogādiśūnagaram   

somāliyādeśasya rājadhānī।

mogādiśūnagarasya naukāsthānaṃ hindamahāsāgare vartate।

nagaram

priṭoriyānagaram   

dakṣiṇa-aphrikādeśasya rājadhānī।

priṭoriyānagare svarṇaṃ rajataṃ loham ityādīnāṃ khanyaḥ santi।

nagaram

māskonagaram   

ruṣyadeśasya rājadhānī।

mama bhāgineyaḥ māskonagarāt cikitsāyāḥ adhyayanaṃ kṛtvā āgataḥ।

nagaram

maiḍriḍanagaram   

spenadeśasya rājadhānī।

maiḍriḍanagaraṃ spenadeśasya mahiṣṭhaṃ nagaram।

nagaram

aṅkārānagaram   

turkīdeśasya rājadhānī।

prācīnakāle aṅkārānagarasya nāma aṅgorānagaram āsīt।

nagaram

khārtūmanagaram   

sūḍānadeśasya rājadhānī।

khārtūmanagaraṃ śvetā nāīlanadī tathā nīlā nāīlanadī ityetayoḥ saṅgame sthitam।

nagaram

pārāmāribonagaram   

surīnāmadeśasya rājadhānī।

pārāmāribonagare surīnāmadeśasya mukhyaṃ naukāsthānam asti।

nagaram

mabābānanagaram   

svājīlaiṇḍadeśasya rājadhānī।

mabābānanagaraṃ svājīlaiṇḍadeśasya vāyavye sthitam।

nagaram

barnanagaram   

sviṭajaralaiṇḍadeśasya rājadhānī।

barnanagaraṃ sviṭajaralaiṇḍadeśasya paścime asti।

nagaram

damaskasanagaram   

sīriyādeśasya rājadhānī।

damaskasanagaraṃ viśvasya prācīnaṃ nagaram।

nagaram

dāra-esa-salāmanagaram   

ṭaṃjāniyādeśasya rājadhānī।

dāra-esa-salāmanagaraṃ ṭaṃjāniyādeśasya mahiṣṭhaṃ naukāsthānam asti।

nagaram

baṅgakākanagaram   

thāilaiṇḍadeśasya rājadhānī।

baṅgakākanagaraṃ bauddhakālīnasya śilpasya kṛte prasiddham।

nagaram

ṭunīśanagaram   

ṭuniśiyādeśasya rājadhānī।

ṭunīśanagare ṭuniśiyādeśasya mukhyaṃ naukāsthānam asti।

nagaram

kampālānagaram   

yugāṇḍādeśasya rājadhānī।

kampālānagaraṃ yugāṇḍādeśasya mahiṣṭhaṃ nagaram।

nagaram

abū-dhābīnagaram   

saṃyukta-araba-amīrātasya rājadhānī।

mama bhāgineyaḥ abū-dhābīnagare vasati।

nagaram

mānṭaviḍionagaram   

urugvāyadeśasya rājadhānī।

mānṭaviḍionagaram dakṣiṇasya amerikādeśasya atīva vyastaṃ naukāsthānam।

nagaram

porṭa-vilānagaram   

vānuāṭudeśasya rājadhānī।

te dinadvayaṃ porṭa-vilānagare āsan।

nagaram

karākasanagaram   

venejvelādeśasya rājadhānī।

karākasanagarasya prāṇisaṅgrahālayāt catvāriṃśat paśavaḥ coritāḥ।

nagaram

hanoīnagaram   

viyatanāmadeśasya rājadhānī।

hanoīnagaraṃ viyatanāmadeśasya uttare sthitam।

nagaram

sānānagaram   

yamanadeśasya rājadhānī।

āgāminī sabhā sānānagare bhaviṣyati।

nagaram

lusākānagaram   

jāmbiyādeśasya rājadhānī।

lusākānagaraṃ jāmbiyādeśasya mahiṣṭhaṃ nagaram।

nagaram

harārenagaram   

jimbābavedeśasya rājadhānī।

harārenagare pracalitāyāḥ spardhāyāḥ adya antimaṃ dinam।

nagaram

jārjaṭāunanagaram   

kemainadvīpasya rājadhānī।

adhunā te jārjaṭāunanagarasya yātrāyai gataḥ।

nagaram

brijaṭaunanagaram, brijaṭāunanagaram   

bārbāḍosadeśasya rājadhānī।

brijaṭaunanagare naukāsthānam asti।

nagaram

brātislāvānagaram, presabarganagaram   

slovākiyādeśasya rājadhānī।

brātislāvānagaraṃ slovākiyādeśasya mahiṣṭhaṃ nagaram।

nagaram

sukrenagaram   

boliviyādeśasya rājadhānī।

boliviyānagarasya saṃsadaḥ āpatkālikaṃ sammelanaṃ sukrenagare abhavat।

nagaram

belaphāsṭanagaram   

uttarasya āyaralaiṇḍasya rājadhānī।

belaphāsṭanagaram uttarasya āyaralaiṇḍasya mahiṣṭhaṃ nagaram।

nagaram

eḍinabarānagaram, eḍinabarganagaram   

skāṭalaiṇḍadeśasya rājadhānī।

saḥ cikitsāyāḥ adhyayanaṃ kartum eḍinabarānagaraṃ gataḥ।

nagaram

minskanagaram   

belārusadeśasya rājadhānī।

te minskanagare pracalitāyāḥ spardhāyāḥ kṛte gamiṣyanti।

nagaram

kārḍiphanagaram   

velsadeśasya rājadhānī।

kārḍiphanagaraṃ velsadeśasya mahiṣṭhaṃ nagaram asti।

nagaram

tālinanagaram   

esṭoniyādeśasya rājadhānī।

tālinanagaram esṭoniyādeśasya mukhyaṃ nagaram asti।

nagaram

rīgānagaram   

lāṭviyādeśasya rājadhānī।

rīgānagaraṃ lāṭviyādeśasya mahiṣṭhaṃ nagaram।

nagaram

vilaniyasanagaram, vilanānagaram, vilanonagaram   

lithuāniyādeśasya rājadhānī।

vilaniyasanagaraṃ lithuāniyādeśasya prāgdakṣiṇāyāṃ sthitam।

nagaram

kiśinevanagaram   

moldovādeśasya rājadhānī।

yuropakhaṇḍasya yātrāyāṃ vayaṃ dinamekaṃ kiśinevanagare yāpayitvā āgatāḥ।

nagaram

kīvanagaram   

yūkrenadeśasya rājadhānī।

kīvanagaraṃ yūkrenadeśasya paṇyaṃ kendram asti।

nagaram

yerevānanagaram   

ārmīniyādeśasya rājadhānī।

yerevānanagaram ārmīniyādeśasya mukhyaṃ nagaram।

nagaram

bākūnagaram   

ajarbaijānadeśasya rājadhānī।

bākūnagare khanijasya tailasya utpādanaṃ bhavati।

nagaram

ṭabalīsīnagaram, tbilisīnagaram   

jārjiyādeśasya rājadhānī।

ṭabalīsīnagaraṃ jārjiyādeśasya mahiṣṭhaṃ nagaram।

nagaram

astānānagaram   

kajākhasthānadeśasya rājadhānī।

astānānagaraṃ 1998 tame varṣe deśasya rājadhānīrūpeṇa svīkṛtam।

nagaram

biśkekanagaram   

kiragisthānadeśasya rājadhānī।

biśkekanagaram ādau phruṃje iti nāmnā vikhyātam।

nagaram

duśānbenagaram   

tajikistānadeśasya rājadhānī।

duśānbenagaram ādau sṭālinabādam iti nāmnā vikhyātam।

nagaram

aśkhābādanagaram   

madhya-eśiyākhaṇḍasya deśaviśeṣasya turuṣkadeśasya rājadhānī।

aśkhābādanagaraṃ turuṣkadeśasya mahiṣṭhaṃ nagaram।

nagaram

tāśakantanagaram   

ujabekistānadeśasya rājadhānī।

tāśakantanagare ghaṭitā vārtā asaphalā abhavat।

nagaram

bilāsapuranagaram   

chattīsagaḍharājyasya ekaṃ nagaram।

bilāsapuranagare uccanyāyālayaḥ asti।

nagaram

rāyagaḍhanagaram   

chattīsagaḍharājyasya ekaṃ nagaram।

rāyagaḍhanagarasya śailāṭīyasya rājñaḥ putrī asmābhiḥ saha paṭhati sma।

nagaram

dantevāḍānagaram   

chattīsagaḍharājyasya ekaṃ nagaram।

dantevāḍānagare bahulaṃ nakṣalavādīnām ākramaṇāni bhavanti।

nagaram

kāṅkeranagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

kāṅkeranagare bahavaḥ ākarāḥ santi।

nagaram

dhamatarīnagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

dhamatarīnagarasya pārśve gaṅgarelanāmakaḥ setuḥ asti।

nagaram

bhilāīnagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ yatra āyasasya kāryaśālā asti।

bhilāīnagarasya kāryaśālāyāṃ nirmitasya āyasasya vividheṣu deśeṣu api vikrayaṇaṃ bhavati।

nagaram

rājanāndanagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

mama sakhī rājanāndanagarasya mahāvidyālaye adhyāpikā asti।

nagaram

mahāsamundanagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

mahāsamundanagarasya pārśve khallārīmātuḥ mandiram asti।

nagaram

kavardhānagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

kavardhānagare purātattvaśāstreṇa sambaddhāḥ bahavaḥ avaśeṣāḥ prāptāḥ।

nagaram

jāñjagīranagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

chattīsagaḍharājyasya prathamaḥ mukhyamantrī jāñjagīranagarasya āsīt।

nagaram

korabānagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

korabonagare aṅgārasya khanyaḥ santi।

nagaram

jaśapuranagaram, jaśapuram   

chattīsagaḍarājye vartamānaṃ nagaram।

dhanikaḥ dīnānāthaḥ jaśapuranagarasya nivāsī asti।

nagaram

koriyānagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

koriyānagaraṃ chattīsagaḍharājyasya uttarasyāṃ sīmni asti।

nagaram

akolānagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

akolānagagarasya kandarāḥ atīva prasiddhāḥ।

nagaram

amarāvatīnagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

amarāvatīnagaram akolānagarasya samīpe asti।

nagaram

ahamadanagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

ahamadanagare śarkarānirmāṇasya kāryaśālāḥ santi।

nagaram

usmānābādanagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

te usmānābādanagaraṃ gatāḥ।

nagaram

gaḍacirolīnagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

gaḍacirolīnagaraṃ chattīsagaḍharājyasya sīmnaḥ nikaṭe vartate।

nagaram

solāpuranagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

eṣaḥ mārgaḥ solāpuranagarāt gacchati।

nagaram

gondiyānagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

gondiyānagaraṃ nāgapuranagarasya pārśve sthitam।

nagaram

candrapuranagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

candrapuranagaraṃ vidarbhe asti।

nagaram

jālanānagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

jālanānagaraṃ mahārāṣṭrarājye sthitam ekaṃ paryaṭanasya sthalam asti।

nagaram

dhulenagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

dhulemaṇḍalasya pradhānakāryālayaḥ dhulenagaram asti।

nagaram

nandūrabāranagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

nandūrabāranagare nandūrabāramaṇḍalasya pradhānakāryālayaḥ asti।

nagaram

upanagaram, upaniveśaḥ, upapuram, abhiṣyandiramaṇam, abhiṣyandi, śākhānagarakam, śākhānagaram   

mukhyanagarāt bahiḥ prasṛtaḥ āvāsīyaḥ pradeśaḥ.।

pavaī mumbaīnagarasya upanagaram asti।

nagaram

bhaṇḍārānagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

bhaṇḍārānagaraṃ nāgapūragondiyānagarayoḥ madhye asti।

nagaram

yavatamālanagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

yavatamālanagaraṃ vardhānagarasya samīpe asti।

nagaram

ratnāgirīnagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

te ratnāgirīnagare āmraphalānāṃ vāṇijyaṃ kurvanti।

nagaram

alibāganagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

alibāganagarasya durgam atīva prasiddhaṃ vartate।

nagaram

lātūranagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

lātūranagaram marāṭhavāḍā iti kṣetre asti।

nagaram

vardhānagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

vardhānagare gāndhīmahodayasya āśramaḥ asti।

nagaram

vāśīmanagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

vāśīmanagaramaṃ marāṭhavāḍā iti kṣetre asti।

nagaram

sātārānagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

sātārānagare sañcalanasya āyojanaṃ kṛtam asti।

nagaram

sāṅgalī-nagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

sāṅgalī-nagarasya gaṇeśamandiram atīva prasiddham।

nagaram

kuḍālanagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

sindhudurgasya mukhyālayaḥ kuḍālanagare asti।

nagaram

ambeḍakaranagaram   

uttarapradeṣe vartamānam ekaṃ nagaram।

te ambeḍakaranagarasya nivāsinaḥ santi।

nagaram

alīgaḍhanagaram   

uttarapradeṣe vartamānam ekaṃ nagaram।

alīgaḍhanagarasya muslimaviśvavidyālayaḥ atīva prasiddhaḥ।

nagaram

ājamagaḍhanagaram   

uttarapradeṣe vartamānam ekaṃ nagaram।

asmākaṃ prativeśī ājamagaḍhanagarasya nivāsī asti।

nagaram

iṭāvānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

iṭāvā iti prācīne pāñcāladeśe āsīt yasya prācīnaṃ nāma iṣṭikāpurī āsīt।

nagaram

gājīpūranagaram   

uttarapradeśasya nagaraviśeṣaḥ।

gaṅgā gājīpūranagarasya kāśīnagarasya ca sīmānaṃ vibhajati।

nagaram

goṇḍānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

goṇḍānagarasya grāmasaṅghasya nirvācanaṃ nirastaṃ kṛtam।

nagaram

gautamabuddhanagaram   

uttarapradaśe vartamānam ekaṃ nagaram।

gautamabuddhanagarasya pratīcī sīmā dehalyā lagnā asti।

nagaram

citrakūṭanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

tulasīdāsenarāmacaritamānasam iti granthasya nirmāṇaṃ citrakūṭe kṛtam iti kathyate।

nagaram

jālaunanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

jālaunanagaraṃ jhāsī-nagarasya nikaṭe asti।

nagaram

jaunapūranagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

hyaḥ jaunapūranagarasya nikaṭe ekā relayānasya durghaṭanā abhavat।

nagaram

jyotibāphulenagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

jyotibāphulenagaraṃ gājiyābāda-nagareṇa lagnam asti।

nagaram

devariyānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

itaḥ bhavatā devariyānagaraṃ gantuṃ lokayānaṃ prāpsyate।

nagaram

pīlībhītanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

pīlībhītanagaraṃ bhāratasya nepālasya ca sīmāyām asti।

nagaram

phatehapūrasīkarīnagaram   

uttarapradeśasasya āgrā-maṇḍalasya ekaṃ nagaram।

phatehapūrasīkarīnagaram akabareṇa sthāpitam।

nagaram

phatepūranagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

phatehapūranagaraṃ hamīdapūranagarasya nikaṭe vartate।

nagaram

pharukhābādanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

ayaṃ kaviḥ pharukhābādanagarasya nivāsī।

nagaram

phaijābādanagaram   

uttarapradeśasya nagaraviśeṣaḥ।

yaṣṭikrīḍāyāḥ pratiyogitāṃ phaijābādanagarasya mahilānāṃ mahāvidyālayam ajayat।

nagaram

badāyūnagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

badāyūnagare purātanāni smārakāṇi avaśeṣāḥ ca santi।

nagaram

barelinagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

barelinagarasya udīcī sīmā himālayapradeśena lagnā asti।

nagaram

balarāmapūranagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

balarāmapūranagaram ekaṃ nirmalaṃ nagaram asti।

nagaram

baliyānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

baliyānagaram uttarapradeśasya bihārarājyasya ca sīmni asti।

nagaram

baharaicanagaram   

uttarapradeśasya nagaraviśeṣaḥ।

baharaicanagare teṣāṃ vastrāṇām āpaṇam asti।

nagaram

bāndānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

eṣaḥ mārgaḥ bāndānagaraṃ prāpayati।

nagaram

jyotibāphulenagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

jyotibāphulenagaramaṇḍalasya mukhyālayaḥjyotibāphulenagare asti।

nagaram

jālaunanagaram   

uttarapradeśasya maṇḍalaviśeṣaḥ।

jālaunamaṇḍalasya mukhyālayaḥ jālaunanagare asti।

nagaram

gautamabuddhanagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

gautamabuddhanagaramaṇḍalasya mukhyālayaḥ gautamabuddhanagare asti।

nagaram

ambeḍakaranagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

ambeḍakaranagaramaṇḍalasya mukhyālayaḥ ambeḍakaranagare asti।

nagaram

ahamadanagaramaṇḍalam   

mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam।

ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।

nagaram

hiṅgolinagaram   

mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam।

hiṅgolimaṇḍalasya mukhyālayaḥhiṅgolinagare asti।

nagaram

hiṅgolinagaram   

mahārāṣṭrarājye vartamānam ekaṃ nagaram।

śrīrāmaḥ hiṅgolinagare nivasati।

nagaram

anupapūranagaram   

bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram।

mama mātāmahaḥ anūpapūranagare śikṣakaḥ asti।

nagaram

aśokanagaram   

bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram।

aśokanagaraṃ pūrvaṃ gunā iti maṇḍale āsīt।

nagaram

aśokanagaramaṇḍalam   

madhyapradeśarājye vartamānam ekaṃ maṇḍalam।

aśokanagaramaṇḍalasya mukhyālayaḥ aśokanagare asti।

nagaram

umariyānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

umariyānagaraṃ kaṭanī-nagarasya samīpe asti।

nagaram

kaṭanīnagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

kaṭanīnagare ahaṃ pañcavarṣeṣu yāvat upacaritavyā akaravam।

nagaram

chattarapūranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

pitṛvyasya chattarapūranagarāt sthānāntaraṇam abhavat।

nagaram

chindavāḍānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

chindavāḍānagare mama mātṛṣvasā nivasati।

nagaram

jhābuānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

vayaṃ svamitrasya vivāhe upasthātuṃ jhābuā nagaram agacchāma।

nagaram

ṭīkamagaḍhanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

netājīmahodayaḥ ṭīkamagaḍhanagarasya nivāsī āsīt।

nagaram

datiyānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

vayaṃ datiyānagarāt uttarapradeśaṃ prāviśat।

nagaram

damohanagaram   

madhyapradeśasya nagaraviśeṣaḥ।

mama paitṛśvaseyaḥ damohanagare cikitsakaḥ asti।

nagaram

devāsanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

indauranagarataḥdevāsanagaraparyantasya yātrā atīva kaṣṭapradā āsīt।

nagaram

dhāranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

bālyakālasya smaraṇena dhāranagarasya smaraṇaṃ jātam।

nagaram

narasiṃhapūranagaram   

madhyapradeśe vartamānam ekaṃ nagaram।

mama grāmaḥ narasiṃhapūrāt viṃśati kilomīṭara dūre asti।

nagaram

nīmucanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

ayaṃ mārgaḥ nīmucanagaraṃ prati gacchati।

nagaram

pannānagaram, pannānagarī   

bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ nagaram।

pannānagare akhilabhāratīyachātrasaṅghaṭanāyāḥ sammelanam āsīt।

nagaram

bāravāninagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

bāravānimaṇḍalasya mukhyālayaḥbāravāninagare asti।

nagaram

bālāghāṭanagaram   

madhyapradeśasya nagaraviśeṣaḥ।

mama āvuttaḥ bālāghāṭanagare abhiyantā asti।

nagaram

baitulanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mama agrajā hākī krīḍāprakāraṃ krīḍituṃ baitulanagaram agacchat।

nagaram

bhiṇḍanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

hyaḥ rātrau bhiṇḍanagarasya uttamarṇasya gṛhe coraiḥ cauryaṃ kṛtam।

nagaram

maṇḍalānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

maṇḍalānagarasya nirmalaḥ ṛtuḥ adyāpi smaryate।

nagaram

maṇḍasauranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

vayaṃ maṇḍasauranagarāt ujjainanagaram agacchāma।

nagaram

murainānagaram   

madhyapradeśasya nagaraviśeṣaḥ।

murainānagarasya janāḥ luṇṭākānāṃ dvārasya tāḍanena saṃtrastāḥ।

nagaram

ratalāmanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।

nagaram

rājagaḍhanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

durghaṭanayāpīḍitaḥ vyaktiḥ rājagaḍhanagarasya asti।

nagaram

rāyasenanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mukhyamantriṇā rāyasenanagareekaḥ abhinandanasamārohaḥ āyojitaḥ kṛtaḥ।

nagaram

rīvānagaram   

madhyapradeśasya nagaraviśeṣaḥ।

saḥ rīvānagarasya kendrīye kārāgāre daṇḍaṃ ājīvam sahate।

nagaram

vidiśānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

adya vidiśānagarasya mahāvidyālaye dīkṣāntasamārohaḥ asti।

nagaram

śājāpūranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

aham idānīṃ śājāpūranagarāt āgacchan asmi।

nagaram

śahaḍolanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

śahaḍolanagarāt rāyagaḍhanagaraṃ prāptuṃ sandhyāsamayaḥ jātaḥ।

nagaram

śivapūranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

bhopālanagarataḥ śivapūranagaraparyantasya yātrā atīva sukhadāyikā āsīt।

nagaram

śivapurinagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

yātrāsamaye śivapurinagare ekarātraṃ yāvat virāmaḥ āsīt।

nagaram

sāgaranagaram   

madhyapradeśe vartamānam ekaṃ nagaram।

sāgaranagarasya mahāvidyālayaḥ uttamaḥ asti।

nagaram

sidhinagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

sidhinagare teṣām ekaṃ laghu gṛham asti।

nagaram

sivaninagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

rāyapūrataḥ sivaninagaraṃ gantuṃ pañca horāḥ āvaśyakāḥ।

nagaram

sivaninagaram   

madhyapradeśarājye vartamānam ekaṃ maṇḍalam।

sivanimaṇḍalasya mukhyālayaḥ sivaninagare asti।

nagaram

sīhoranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

ahaṃ bāskeṭabaॉla iti krīḍāprakārasya spardhāyāṃ bhāgaṃ grahituṃ sīhoranagaram agaccham।

nagaram

haradānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mama grāmaḥ haradānagarasya samīpe asti।

nagaram

hośaṅgābādanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mama nanānduḥ śvaśuragṛhaṃ hośaṅgābādanagare asti।

nagaram

uḍupīnagaram   

karṇāṭakasya nagaraviśeṣaḥ।

yadi ḍosāṃ khāditum icchasi tarhi uḍupīnagaraṃ gantavyam।

nagaram

karavāranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

uttarakannaḍamaṇḍalasya mukhyālayaḥ karavāranagare asti।

nagaram

maḍikerinagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

koḍagumaṇḍalasya mukhyālayaḥ maḍikerinagare asti।

nagaram

koppalanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

koppalanagare vṛṣṭiḥ asti।

nagaram

kolāranagaram   

karnāṭakarājye vartamānam ekaṃ nagarakolāranagaramm।

kolāranagarasya samīpe naikāḥ suvarṇasya ākarāḥ santi।

nagaram

gaḍaganagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

hindusthānīyagāyakasya bhīmasenajośīmahodayasya janma gaḍaganagare abhavat।

nagaram

gulabarganagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

gulabarganagarasya samīpe asmākaṃ yānam aparūpaṃ jātam।

nagaram

cāmarājanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

cāmarājanagare krīḍāpratispardhā āyojitā asti।

nagaram

cāmarājanagaramaṇḍalam   

karnāṭakarājye vartamānam ekaṃ maṇḍalam।

cāmarājanagaramaṇḍalasya mukhyālayaḥ cāmarājanagare asti।

nagaram

cikamaṅgalūranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

maheśaḥ cikamaṅgalūranagare nivasati।

nagaram

citradurganagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

asmākaṃ prativeśī citradurganagarasya nivāsī asti।

nagaram

tumakuranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

bhavatī kimarthaṃ tumakuranagaraṃ gantum icchati।

nagaram

dhāravāḍanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

dhāravāḍanagare ekam avasatham agnisāt abhūt iti vārtā asti।

nagaram

maṅgalauranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

maṅgalauranagaraṃ samudrataṭe sthitaḥ asti।

nagaram

bagalakoṭanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

tasmāt bagalakoṭanagaraṃ triṃśat sahastramānaṃ dūre asti।

nagaram

bījāpūranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

teṣāṃ janma bījāpūranagare abhavat।

nagaram

bidāranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

bidāranagaramaṃ haidarābādanagarāt viṃśatyādhikaikaśataṃ sahastramānaṃ dūre asti।

nagaram

bidāranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

bidāramaṇḍalasya mukhyālayaḥ bidāranagare asti।

nagaram

belagāmanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

yānaṃ belagāmanagaraṃ kadā āyāti।

nagaram

bellārinagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

ahaṃ prativarṣam utsavācaraṇaṃ kartuṃ bellārinagaraṃ gacchāmi।

nagaram

maṇḍyānagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

tasyāḥ mātṛgṛhaṃ maṇḍyānagare asti।

nagaram

rāyacuranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

mama grāmaḥ gulabargānagarasya rāyacūranagarasya ca madhye asti।

nagaram

śimogānagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

śimogānagaraṃ karnāṭakarājyasya ekaṃ mahatvapūrṇam audyogikaṃ vyāpārikañca kendraṃ vartate।

nagaram

hasananagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

hasananagarāt vayaṃ belūra-maṭhaṃ draṣṭum agacchan।

nagaram

belūranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

belūranagarasya maṭhaḥ atīva prasiddhaḥ।

nagaram

bīkāneranagaram   

rājasthānarājye vartamānam ekaṃ nagaram।

rājasthānarājyasya darśanīyeṣu nagareṣu bīkāneranagaram ekam।

nagaram

hāverīnagaram   

karṇāṭakasya nagaraviśeṣaḥ।

kim eṣaḥ hāverīnagarasya mārgaḥ asti।

nagaram

dāvaṇagerenagaram   

karṇāṭakasya nagaraviśeṣaḥ।

dāvaṇagerenagaraṃ gantuṃ vāhanaṃ na prāptam।

nagaram

guṇṭuranagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

yadā tava dūravāṇī āgatā tadā vayaṃ sikandarābādanagarāt ārabhya guṇṭuranagarasya mārge āsam।

nagaram

lāhauranagaram   

pākistānasya nagaraviśeṣaḥ।

svatantratāyāḥ yodhakaiḥ lāhauranagarasya nāma itihāse prasiddhaṃ kṛtam।

nagaram

ādilābādanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

mayā mama ādilābādanagarasya yātrā pratiruddhā।

nagaram

cittūranagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

cittūranagare mama sadyakālīnaḥ nivāsaḥ asti।

nagaram

bhusāvaळnagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ yaḥ jalagāvamaṇḍale vartate।

bhusāvaḻanagaraṃ tāpīnadyāḥ taṭe sthitam।

nagaram

kaḍapānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

kaḍapānagarasya nirjane mārge vāhanaṃ atīva vegena calati sma।

nagaram

kākīnāḍānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

pūrvagodāvarīmaṇḍalasya mukhyālayaḥ kākīnāḍānagare asti।

nagaram

rāñcīnagaram   

bhāratasya nagaraviśeṣaḥ yaḥ jhārakhaṇḍarājyasya rājadhānī asti।x;

rāñcīnagarasya samantataḥ bahavaḥ kāryaśālāḥ santi।

nagaram

karīmanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

mayā namājaṃ kartuṃ karīmanagarasya bṛhantaṃ yavanadevālayaṃ gantavyam।

nagaram

khammamanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

tasmin dine āplāvasya kāraṇāt vayaṃ khammamanagaraṃ na prāptāḥ।

nagaram

macilīpaṭananagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

kṛṣṇāmaṇḍalasya mukhyālayaḥ macilīpaṭananagare asti।

nagaram

kurnūlanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

relayānasya apaghātasya kāraṇāt kurnūlanagarāt gamanāgamanaṃ ruddham।

nagaram

mahabūbanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

mahabūbanagarasya purātanaṃ nāma rūkmammāreṭā iti tadanantaraṃ pālāmarū iti ca āsīt।

nagaram

mahabūbanagaramaṇḍalam   

āndhrapradeśasya maṇḍalaviśeṣaḥ।

mahabūbanagaramaṇḍalasya mukhyālayaḥ mahabūbanagare asti।

nagaram

saṅgareḍḍīnagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

meḍakamaṇḍalasya mukhyālayaḥ saṅgareḍḍīnagare asti।

nagaram

nijāmābādanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

durghaṭanayā pīḍite vāhane nijāmābādanagarasya janāḥ āsan।

nagaram

nālagoṇḍānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

nālagoṇḍānagarasya samantāt yūreniyamam prāptam।

nagaram

nellūranagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

asmākam ekaḥ sahakārī nellūranagarasya nivāsī asti।

nagaram

oṅgolanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

prakāśamamaṇḍalasya mukhyālayaḥ oṅgolanagare vartate।

nagaram

śrīkākulanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

ahaṃ śrīkākulanagare kāryaṃ karomi।

nagaram

viśākhāpaṭṭaṇanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

viśākhāpaṭṭaṇanagarasya naukāsthānaṃ darśanīyam।

nagaram

vijiyānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

vijiyānagaraṃ vīṇānāṃ kṛte prasiddham।

nagaram

vāraṅgalanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

vāgaṅgalanagaraṃ ṭrāi-siṭī iti nāmnā api sambodhyate।

nagaram

īrlurunagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

paścimagodāvarīmaṇḍalasya mukhyālayaḥ īrlurunagare asti।

nagaram

erṇākulanagaram   

keralasya nagaraviśeṣaḥ।

bhāratasya erṇākulanagare sarve sākṣarāḥ santi।

nagaram

alappujhānagaram   

keralasya nagaraviśeṣaḥ।

alappujhānagaraṃ tasya saundaryasya kṛte tathā ca tasya śāntasya jalasya kṛte prasiddham।

nagaram

pināvunagaram   

keralarājye vartamānam ekaṃ nagaram।

idukkīmaṇḍalasya mukhyālayaḥ pināvunagare asti।

nagaram

kunnūranagaram   

keralarājye vartamānam ekaṃ nagaram।

kunnuranagarasya yātrā atīva sukhadāyikā āsīt।

nagaram

kasārāgoḍanagaram   

keralarājye vartamānam ekaṃ nagaram।

kasārāgoḍanagare naukāsthānam asti।

nagaram

kojhīkoḍanagaram   

keralarājye vartamānam ekaṃ nagaram।

kojhīkoḍanagarasya purātanaṃ nāma kālīkaṭanagaram iti āsīt।

nagaram

koṭṭāyam-nagaram   

keralarājye vartamānam ekaṃ nagaram।

koṭṭāyam-nagarasya samīpe naike jalāśayāḥ santi।

nagaram

kollamanagaram   

keralasya nagaraviśeṣaḥ।

kollamanagare atīva purātanāt kālāt naukāsthānam asti।

nagaram

trisūranagaram   

keralarājye vartamānam ekaṃ nagaram।

trisūranagare prasiddhaḥ trisūrapūram iti utsavaḥ ācaryate।

nagaram

patanamatiṭṭānagaram   

keralarājye vartamānam ekaṃ nagaram।

patanamatiṭṭānagarasya samīpe sabarīmāla iti nāmnā prasiddhaṃ tīrthasthānam asti।

nagaram

patanamatiṭṭānagaram   

keralarājye vartamānam ekaṃ maṇḍalam।

patanamatiṭṭāmaṇḍalasya mukhyālayaḥ patanamatiṭṭānagare asti।

nagaram

palakkaḍunagaram   

keralarājye vartamānam ekaṃ nagaram।

palakkaḍunagaram keralarājyasya sāṃskṛtikaṃ kendraṃ vartate।

nagaram

mālappuram-nagaram   

keralarājye vartamānam ekaṃ nagaram।

mālappuram-nagare mama pitā nivasati।

nagaram

kalapeṭṭānagaram   

keralarājye vartamānam ekaṃ nagaram।

vāyānadamaṇḍalasya mukhyālayaḥ kalapeṭṭānagare asti।

nagaram

īruḍanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

īruḍanagarasya samīpe kutrāpi samudrataṭaḥ nāsti।

nagaram

nāgarakoīlanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

kanyākumārīmaṇḍalasya mukhyālayaḥ nāgarakoīlanagare asti।

nagaram

kaḍalūranagaram   

tamilanāḍoḥ nagaraviśeṣaḥ।

kaḍalūranagare api sunāmyāḥ prabhāvaḥ abhavat।

nagaram

karuranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

karuranagarasya samīpe kāverīnadī pravahati।

nagaram

kṛṣṇagirinagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

kṛṣṇagirinagarasya nāma purvam ariyālura iti āsīt।

nagaram

koyambatūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

cennaīnagarāt anantaraṃ koyambatūranagaraṃ tamilanāḍurājyasya dvitīyaṃ bṛhad nagaram asti।

nagaram

diṇḍakalanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

diṇḍakalanagaram ekaṃ audyogikaṃ nagaraṃ vartate।

nagaram

tanjāvuranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

prasiddhaḥ gaṇitajñaḥ rāmānujam-mahodayaḥ tanjāvuranagare jātaḥ।

nagaram

tricirāpallīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

mama mitrasya putrī tricirāpallīnagarasya rāṣṭrīya- praudyogika-saṃsthāne paṭhati।

nagaram

tirunellavelīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

dakṣiṇī-tamilanāḍurājyasya tirunellavelīnagarāt ī-patraṃ preṣitam āsīt।

nagaram

tiruvannāmalaīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tiruvannāmalaīnagare aruṇācaleśvaramandiram asti।

nagaram

tiruvaruranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tiruvaruranagare tyāgarājasya mandiram asti।

nagaram

tiruvallūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tiruvallūranagaraṃ śrīvaidyavīrarāghavasvāmīmandirasya kāraṇāt prasiddham asti।

nagaram

tūtukuḍīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tūtukuḍīnagare naukāsthānasya vartamānatvāt udyogānāṃ kṛte protsāhanaṃ prāpyate।

nagaram

tenīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tenīnagaraṃ gantuṃ tena lokayānam svīkṛtam।

nagaram

dharmapurīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tasya pitṛvyaḥ dharmapurīnagare nivasati।

nagaram

nāmakkalanagaram   

tamilanāḍoḥ nagaraviśeṣaḥ।

nāmakkalanagarāt dugdhasya utpādanāni tathā ca kukkuṭāḥ ityādi anyebhyaḥ rājyebhyaḥ preṣyante।

nagaram

nāgāpaṭṭinam-nagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

nāgāpaṭṭinam-nagaraṃ samudrataṭe sthitaḥ asti।

nagaram

nīlagirinagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tasya mātulaḥ nīlagirinagare nivasati।

nagaram

pudukoṭṭenagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

teṣāṃ pudukoṭṭenagarasya gṛhe api āpātaḥ kṛtaḥ।

nagaram

perambalūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

asmākaṃ perambalūranagarasya yātrā asmābhiḥ avaruddhā।

nagaram

maduraīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

maduraīnagaraṃ tatra vartamānānāṃ prācīnānāṃ hindumandirāṇāṃ kṛte viśve prasiddham asti।

nagaram

rāmanāthapuram-nagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

rāṣṭrapatiabdulakalāmamahodayena rāmanāthapuram-nagarasya śavārṭajavidyālaye uccaśikṣaṇaṃ prāptam।

nagaram

virudhunagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

virudhunagaraṃ tailasya tathā ca kārpāsavastrāṇāṃ kāryaśālānāṃ kṛte prasiddhaḥ vartate।

nagaram

virudhunagaramaṇḍalam   

tamilanāḍurājye vartamānam ekaṃ maṇḍalam।

virudhunagaramaṇḍalasya mukhyālayaḥ virudhunagare asti।

nagaram

vilupuram-nagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

śyāmena vilupuram-nagare ekaṃ nūtanaṃ gṛhaṃ krītam।

nagaram

vellūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

te vellūranagarasya kārāgṛhe sthāpitāḥ āsan।

nagaram

śivagaṅgānagaram   

tamilanāḍoḥ nagaraviśeṣaḥ।

śivagaṅgānagare mama pitṛvyasya gṛhe asmābhiḥ ānandānubhavaḥ kṛtaḥ।

nagaram

selamanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

selamanagarasya āyasasya pātrāṇi atīva prasiddhāni santi।

nagaram

āṅgulanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

āṅgulanagaraṃ uḍīsārājyasya audyogikī rājadhānī kathyate।

nagaram

kaṭakanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

adya kaṭakanagare krikeṭa iti krīḍāprakārasya spardhā asti।

nagaram

kāndhāmalanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kāndhāmalanagaraṃ bhuvaneśvaranagarāt ekādaśādhika-dviśataṃ kilomīṭaraṃ parimāṇaṃ yāvat dūre asti।

nagaram

kāndhāmalanagaram   

uḍīsārājye vartamānam ekaṃ maṇḍalam।

kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।

nagaram

phūlabānīnagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।

nagaram

bhavānīpaṭanānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kālāhaṇḍīmaṇḍalasya mukhyālayaḥ bhavānīpaṭanānagare asti।

nagaram

kendujharanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

teṣāṃ grāmaḥ kendujharanagarasya samīpe eva asti।

nagaram

kendrapāḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kendrapāḍānagaram uḍīsārājyasya pūrvasyāṃ diśi asti।

nagaram

khurdānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

asmābhiḥ rātrau daśavādane khurdānagarāt yānaṃ svīkṛtam।

nagaram

chatrapūranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

gañjāmamaṇḍalasya mukhyālayaḥ chatrapūranagare asti।

nagaram

jagatasiṃhapūranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

jagatasiṃhapūranagarasya saralāmandiram atīva prasiddham asti।

nagaram

jājapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

jājapuranagaraṃ kaṭakanagarāt dvinavati-kilomīṭaraṃ yāvat dūre asti।

nagaram

jhārasuguḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

jhārasuguḍānagaraṃ uḍīsārājyasya pratīcyāṃ diśi asti।

nagaram

devagaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

vayaṃ devagaḍhanagarāt sambalapuranagaram aprāpnuvan।

nagaram

dhekanālanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

dhekanālanagaram uḍīsārājyasya madhyabhāge asti।

nagaram

malkānagirinagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

malkānagirinagaram uḍisārājyasya dakṣiṇataṭaḥ asti।

nagaram

navaraṅgapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

navagaṅgapuranagaram uḍīsārājyasya naiṛtyadiśi asti।

nagaram

nayāgaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

nayāgaḍhanagaram itaḥ kiyat dūre asti।

nagaram

nuāpaḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

nuāpaḍāmaṇḍalasya mukhyālayaḥ nuāpaḍānagare asti।

nagaram

bīrapāḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

mayūrabhañjamaṇḍalasya mukhyālayaḥ bīrapāḍānagare asti।

nagaram

bāragaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

baragaḍhanagarasya purātanaṃ nāma bāgharakoṭā iti āsīt।

nagaram

bāleśvaranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

bāleśvaranagaram api jalaplāvanena trastam asti।

nagaram

balāṅgiranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

balāṅgiranagaraṃ pūrvaṃ paṭanārājyasya rājadhānīnagaram āsīt।

nagaram

bauḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

bauḍhanagaraṃ sonapuranagarasya samīpe syāt।

nagaram

bhadrakanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

bhadrakanagaraṃ prāptum vilambaḥ jātaḥ।

nagaram

rāyagaḍhānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

rāyagaḍhānagarasya upamahānirīkṣakaḥ gulikayā āhataḥ।

nagaram

sambalapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

sambalapuranagaraṃ bāragaḍhadevagaḍhanagarayoḥ madhye asti।

nagaram

sundaragaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

sundaragaḍhanagarāt teṣāṃ sthānāntaraṇam abhavat।

nagaram

sonapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

sonapuranagarāt bhāṭakayānaṃ kṛtvā vayaṃ baṃlāgiranagaraṃ aprāpnuvan।

nagaram

bārāsātanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

uttaracaubīsaparaganā maṇḍalasya mukhyālayaḥ bārāsātanagare asti।

nagaram

rāyagañjanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

dinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।

nagaram

bāluraghāṭanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।

nagaram

bārīpāḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

mayūrabhañjamaṇḍalasya mukhyālayaḥ bārīpāḍānagare asti।

nagaram

kūcabihāranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

adya prabhāte kūcabihāranagare dvayoḥ lokayānayoḥ saṃpātaḥ jātaḥ।

nagaram

jalapāīguḍīnagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

nirdhāritakālāt triṃśat nimeṣāt pūrvameva relayānaṃ jalapāīguḍūnagaraṃ prāptam।

nagaram

alipuranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।

nagaram

kṛṣṇanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

nādiyāmaṇḍalasya mukhyālayaḥ kṛṣṇanagare asti।

nagaram

puruliyānagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

puruliyānagaraṃ jhārakhaṇḍapaścimabaṅgālarājyayoḥ sīmni asti।

nagaram

medinīpuranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

medinīpuranagaraṃ pūrvapaścimabhāgayoḥ vibhaktam asti।

nagaram

bākurānagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

saḥ bākurānagarasya maṇḍalamukhyālayasya saṅketaḥ pṛcchan āsīt।

nagaram

sūrīnagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

bīrabhūmamaṇḍalasya mukhyālayaḥ sūrīnagare asti।

nagaram

iṅgaliśabājāranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

māladāmaṇḍalasya mukhyālayaḥ iṅgaliśabājāranagare asti।

nagaram

murśidābādanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

murśidābādanagaraṃ kauśeyasya kṛte prasiddham asti।

nagaram

beharāmapuranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

murśidābādamaṇḍalasya mukhyālayaḥ beharāmapuranagare asti।

nagaram

hāvaḍānagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

hāvaḍānagaraṃ gacchantaṃ relayānaṃ rāyapuranagaram avaśyameva avatiṣṭhate।

nagaram

cinsurāhanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

hugalīmaṇḍalasya mukhyālayaḥ cinsurāhanagare asti।

nagaram

vardhamānanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

te viṃśativarṣaṃ yāvat vardhamānanagare nivasanti।

nagaram

silacaranagaram   

asamarājye vartamānam ekaṃ nagaram।

kacaramaṇḍalasya mukhyālayaḥ silacaranagare asti।

nagaram

diphūnagaram   

asamarājye vartamānam ekaṃ nagaram।

karbī-āṅgalāṅgamaṇḍalasya mukhyālayaḥ diphūnagare asti।

nagaram

gvālapāḍānagaram   

asamarājye vartamānam ekaṃ nagaram।

gvālapāḍānagarasya sevikānāṃ praśikṣaṇaṃ pracalati।

nagaram

karīmagañjanagaram   

asamarājye vartamānam ekaṃ nagaram।

karīmagañjanagaraṃ meghālayarājyasya samīpe asti।

nagaram

jorahaṭanagaram   

asamarājye vartamānam ekaṃ nagaram।

jorahaṭa nagarāt kājīraṅgāaraṇyaṃ gantuṃ lokayānam asti।

nagaram

ḍibrūgaḍhanagaram   

asamarājye vartamānam ekaṃ nagaram।

ḍibrūgaḍhanagare ulphā iti nāmnyāḥ ātaṅkavādīsaṅghaṭanāyāḥ ātaṅkaḥ asti।

nagaram

tinasukiyānagaram   

asamarājye vartamānam ekaṃ nagaram।

tinasukiyānagare soniyāgāndhīmahodayayā ekā sabhā sambodhitā।

nagaram

maṅgaladāīnagaram   

asamarājye vartamānam ekaṃ nagaram।

darāṅgamaṇḍalasya mukhyālayaḥ maṅgaladāīnagare asti।

nagaram

dhubarīnagaram   

asamarājye vartamānam ekaṃ nagaram।

dhubarīnagarasya saḥ prāṇātipātaḥ mayā na vismaryate।

nagaram

dhemājīnagaram   

asamarājye vartamānam ekaṃ nagaram।

dhemājīnagare jalaplāvanasya prakopaḥ sarvādhikaḥ asti।

nagaram

nalabāḍīnagaram   

asamarājye vartamānam ekaṃ nagaram।

hindībhāṣakāṇāṃ viruddhaṃ kṛtāyāḥ hiṃsāyāḥ vārtā nalabāḍīnagarāt āgatā।

nagaram

nāgāvanagaram   

asamarājye vartamānam ekaṃ nagaram।

nāgāvanagaraṃ prati gamanāt pūrvam ahaṃ taṃ militum icchāmi।

nagaram

bārapeṭānagaram   

asamaprāntasya ekaṃ nagaram।

bārapeṭānagare asvīkāravādin apākartuṃ ārakṣikaiḥ daṇḍaprayogaḥ avalambitaḥ।

nagaram

boṅgāīgāvanagaram   

asamarājye vartamānam ekaṃ nagaram।

kiṃ bhavānapi boṅgāīgāvanagaraṃ gamiṣyati।

nagaram

hāphalāँganagaram   

asamarājye vartamānam ekaṃ nagaram।

uttarakacarahilsamaṇḍalasya mukhyālayaḥ hāphalām̐ganagare asti।

nagaram

lakhimapuranagaram   

asamarājye vartamānam ekaṃ nagaram।

itaḥ lakhimapuranagaraṃ gantum kiyān samayaḥ apekṣyate।

nagaram

sibasāgaranagaram   

asamarājye vartamānam ekaṃ nagaram।

sibasāgaranagaraṃ nāgālam̐ḍarājyasya sīmni asti।

nagaram

hailākāṇḍīnagaram   

asamarājye vartamānam ekaṃ nagaram।

te svasya hailākāṇḍīnagare vartamāne nivāsasthāne na militāḥ।

nagaram

golāghāṭanagaram   

asamarājye vartamānam ekaṃ nagaram।

golāghāṭanagare boḍo iti nāmnyāḥ ekasyāḥ ātaṅkavādī-saṅghaṭanāyāḥ ātaṅkaḥ bhavati।

nagaram

bāgapatanagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

saḥ bāgapatanagarasya mahānagarādhyakṣaḥ asti।

nagaram

bārābaṅkīnagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

bārābaṅkīnagare mama mātṛśvasā nivasati।

nagaram

bijanauranagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

parīkṣāṃ likhituṃ mayā bijanauranagaraṃ gantavyam।

nagaram

bulandaśaharanagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

bulandaśaharanagaram dehalyāḥ catuṣṣaṣṭi-sahastramānaṃ yāvat dūre uttarapradeśarājyasya pratīcyāṃ diśi asti।

nagaram

gautamabuddhanagaramaṇḍalam   

uttarapradeśarājye vartamānam ekaṃ maṇḍalam।

gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।

nagaram

noeḍānagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।

nagaram

hamīrapuranagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

gāyakamahodayaḥ hamīrapuranagarasya nivāsī asti।

nagaram

haradoīnagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

asmākaṃ gṛhe hyaḥ eva pitṛvyaḥ pitṛvyapatnī ca āgatau।

nagaram

mahāmāyānagaramaṇḍalam   

uttarapradeśe vartamānaṃ nagaram।

mahāmāyānagaramaṇḍalasya mukhyālayaḥ mahāmāyānagare vartate।

nagaram

mahāmāyānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

mahāmāyānagare kākāhātharasīmahodayaḥ ajāyata।

nagaram

kuśīnagaramaṇḍalam   

uttarapradeśe vartamānaṃ ekaṃ maṇḍalam।

kuśīnagaramaṇḍalaṃ pūrvaṃ devariyāmaṇḍalasya bhāgaḥ āsīt।

nagaram

lalitapuranagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

rameśasya pitṛvyaḥ lalitapuranagare nivasati।

nagaram

mahārājagañjanagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

saḥ daśavarṣaṃ yāvat mahārājagañjanagare eva nivasati।

nagaram

mahobānagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

mahobānagare mohanena ekaṃ bhavyaṃ gṛhaṃ nirmitam।

nagaram

mainapurīnagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

mama nagaraṃ mainapurīnagareṇa lagnam asti।

nagaram

mujaphpharanagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

mujaphpharanagaramaṇḍalasya mukhyālayaḥ mujaphpharanagare vartate।

nagaram

mujaphpharanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

mujaphpharanagare guḍasya bṛhad hāṭaḥ vartate।

nagaram

maūnagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

maūnagaraṃ ghāgharānadyaḥ taṭe vartate।

nagaram

rāyabarelīnagaram   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

rāyabarelīmaṇḍalasya mukhyālayaḥ rāyabarelīnagare vartate।

nagaram

rāyabarelīnagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

soniyāgāndhīmahodayā nirvācanārthe rāyabarelīnagaram avṛṇot।

nagaram

śrāvastīnagaram   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

śrāvastīmaṇḍalasya mukhyālayaḥ śrāvastīnagare vartate।

nagaram

śrāvastīnagaram   

uttarapradeśe gaṅgātaṭe vartamānam ekaṃ nagaram।

buddhayugasya pramukheṣu kendreṣu ekaṃ śrāvastīnagaram asti।

nagaram

santakabīranagaram   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

santakabīranagaramaṇḍalasya mukhyālayaḥ santakabīranagare vartate।

nagaram

santaravidāsanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

saḥ santaravidāsanagarasya nivāsī asti।

nagaram

siddhārthanagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

siddhārthanagaramaṇḍalasya mukhyālayaḥ navagaḍhe vartate।

nagaram

siddhārthanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

siddhārthanagarasya nagarapālikāyāḥ nirvācanaṃ ḍisembaramāsasya ekādaśadināṅke bhavati।

nagaram

ahamadābādanagaram   

gujarātaprānte vartamānam ekaṃ nagaram। ahamadābādanagaraṃ gujarātaprāntasya bṛhat nagaram asti।

nagaram

bhāvanagaram   

gujarātaprānte vartamānam ekaṃ nagaram। bhāvanagaraṃ āplāvanena pīḍitam asti ।

nagaram

āhavānagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

ḍāṅgamaṇḍalasya mukhyālayaḥ āhavānagare vartate।

nagaram

kheḍānagaram   

gujarātaprānte vartamānam ekaṃ nagaram। kheḍānagare aniścatakālaṃ yāvat janāvarodhaḥ ghoṣitaḥ।

nagaram

mehasānānagaram   

gujarātaprānte vartamānam ekaṃ nagaram। adhunā mukhyamantrī mehasānānagare vartate।

nagaram

bhujanagaram   

gujarātaprānte vartamānam ekaṃ nagaram। kacchamaṇḍalasya mukhyālayaḥ bhujanagare vartate।

nagaram

rājapipalānagaram   

gujarātaprānte vartamānam ekaṃ nagaram। narmadāmaṇḍalasya mukhyālayaḥ rājapipalānagare vartate।

nagaram

navasārīnagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

navasārīlagarasya samīpe naikāḥ buddhamūrtayaḥ prāptāḥ।

nagaram

godharānagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

pañcamahalamaṇḍalasya mukhyālayaḥ godharānagare vartate।

nagaram

pāṭananagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

saḥ pāṭananagare kāryaṃ karoti।

nagaram

porabandaranagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

gāndhīmahodayaḥ porabandaranagare jātaḥ।

nagaram

rājakoṭanagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

rājakoṭanagare bhārataśrīlaṅkayoḥ madhye jāte daivasikāyāṃ spardhāyāṃ bhārataḥ ajayat।

nagaram

himmatanagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

sābarakāṇṭhāmaṇḍalasya mukhyālayaḥ himmatanagare vartate।

nagaram

surendranagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

ahaṃ surendranagare vasāmi।

nagaram

surendranagaramaṇḍalam   

gujarātaprānte vartamānam ekaṃ maṇḍalam।

surendranagaramaṇḍalasya mukhyālayaḥ surendranagare vartate।

nagaram

vaḍodarānagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

vaḍodarānagare utpātena bahavaḥ janāḥ hatāḥ ।

nagaram

alavaranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram।

alavaranagaram arāvalīparvate vartate।

nagaram

jāloranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram।

jālonagare vartamānaṃ bhavanaṃ sāmānyam āsīt।

nagaram

jaisalameranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram। jaisalameranagare vartamānaṃ durgam adhunā pihitam।

nagaram

jhālāvāranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram। jhālāvāranagaraṃ candrabhāgāyāḥ taṭe vartate।

nagaram

karācīnagaram   

pākistānadeśe vartamānam ekaṃ nagaram।

bhāratapākistānayoḥ ekadivasīyā spardhā karācīnagare bhaviṣyati।

nagaram

māunṭaābūnagaram, arbudanagaram   

rājasthānaprānte vartamānam ekaṃ parvatīyasthalam।

māunṭaābūnagaram rājasthānaprānte vartamānam ekameva parvatīyasthalam asti।

nagaram

nāgauranagaram   

rājasthānarājye vartamānaṃ nagaram।

nāgauranagarasya ullekhaḥ mahābhārate asti।

nagaram

bāḍameranagaram   

rājasthānarājye vartamānaṃ nagaram।

bāḍameranagarasya nivāsī bholāmahodayaḥ hinduḥ san api yavanadharme uktānāṃ niyamānāṃ pālanaṃ karoti।

nagaram

bharatapuranagaram   

rājasthānarājye vartamānaṃ nagaram।

śītakāle bharatapuranagarasya abhayāraṇye sāiberiyātaḥ bhinnāḥ pakṣiṇaḥ āgacchanti।

nagaram

bhīlavāḍānagaram   

rājasthānarājye vartamānaṃ nagaram।

bhīlavāḍānagaraṃ vastrodyogasya kṛte khyātaḥ asti।

nagaram

rājasamandanagaram   

rājasthānaprānte vartamānam ekaṃ nagaram।

rājasamandanagaram āśiyāprānte mahiṣṭhasya śvetaśailahaṭṭasya kṛte khyātam asti।

nagaram

savāīmodhāpuranagaram, savāīmodhāpuram   

rājasthānarājye vartamānaṃ nagaram।

cambalanadī savāīmādhopuranagarāt vahati।

nagaram

hanumānagaḍhanagaram   

rājasthānarājye vartamānaṃ nagaram।

hanumānagaḍhanagaraṃ bīkāneranagarāt catuścatvāriṃśatyādhikaikaśatam ardhakrośaḥ prāguttarasyāṃ diśi sthitaḥ asti।

nagaram

kumbhalagaḍhanagaram   

rājasthānarājye vartamānaṃ nagaram।

kumbhalagaḍhanagaraṃ rāṇākumbhā sthāpitam।

nagaram

karnālanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

kalpanācāvalāmahodayāyāḥ pālanaṃ karnālanagare jātam।

nagaram

kurukṣetram, kurukṣetranagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

mahābhāratasya yuddhaṃ kurukṣetre jātam iti manyate।

nagaram

kaithalanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

mama sakhī kaithalanagare nivasati।

nagaram

guḍagāvanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

guḍagāvanagaraṃ dehalyāḥ samīpe asti।

nagaram

jīndanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

jīndanagare vidyutaḥ aghoṣitāt paricchedāt bālakānām adhyayanaṃ prabhāvitam।

nagaram

jhajjaranagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

navābapaṭaudīḥ jhajjaranagarasya kārāgṛhe ātmasamarpaṇam akarot।

nagaram

pañcakulānagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

maṇḍalastarīyā krīḍāpratiyogitā pañcakulānagare bhaviṣyati।

nagaram

pānīpatanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

durghaṭanāgrastaḥ manuṣyaḥ pānīpatanagarasya nivāsī āsīt।

nagaram

phatehābādanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

mukhyamantriṇaḥ omaprakāśacauṭālāmahodayasya phatehābādanagare vyākhyānam asti।

nagaram

bhivānīnagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

bhivānīnagarasya relasthānakaṃ sarvābhiḥ ādhunikābhiḥ suvidhābhiḥ yuktaṃ bhaviṣyati।

nagaram

mahendragaḍhanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

mātulaḥ mahendragaḍhanagarasya maṇḍalādhikārī asti।

nagaram

naranaulanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

mahendragaḍhamaṇḍalasya mukhyālayaḥ nagaranaulanagare asti।

nagaram

yamunānagaramaṇḍalam   

bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam।

yamunānagaramaṇḍalasya mukhyālayaḥ yamunānagare asti।

nagaram

yamunānagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

yogarājamahodayaḥ yamunānagarasya nivāsī asti।

nagaram

revāḍīnagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

revāḍīnagarasya lokayānasthānake dvau mahāprabandhakau staḥ।

nagaram

rohatakanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

rohatakanagare upabhoktāsaṃrakṣaṇakendrasya nirmāṇaṃ bhaviṣyati।

nagaram

sirasānagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

sirasānagare samāgamasya āyojanaṃ kṛtam asti।

nagaram

sonīpatanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

sonīpatanagare vidyālayīyānāṃ chātrāṇāṃ lokayānaṃ kulyām apatat।

nagaram

hisāranagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

hisāranagarasya kārāgṛhe sañjīvāya soniyāyai dehadaṇḍaḥ dāsyate।

nagaram

bilāsapuranagaram   

bhāratasya himācalapradeśe vartamānaṃ nagaram।

tena bālyakālaḥ bilāsapuranagare yāpitaḥ।

nagaram

cambānagaram   

bhāratasya himācalapradeśe vartamānaṃ nagaram।

maṅgalā cambānagare nivasati।

nagaram

hamīrapuranagaram   

bhāratasya himācalapradeśe vartamānaṃ nagaram।

hamīrapuranagare janāvarodhaḥ pracalati।

nagaram

kāṅgarānagaram   

himācalaprānte vartamānam ekaṃ nagaram।

kāṅgarānagarasya gurukulaṃ khyātam asti।

nagaram

kelāganagaram   

himācalapradeśe vartamānam ekaṃ nagaram।

lāhaulanagarasya tathā spītīmaṇḍalasya mukhyālayaḥ kelāganagare vartate।

nagaram

lāhaulanagaram   

himācalapradeśe vartamānam ekaṃ nagaram।

lāhaulanagare atīva himavṛṣṭiḥ bhavati।

nagaram

spītīnagaram   

himācalapradeśevartamānam ekaṃ nagaram।

spītīnagaraṃ parvate vartate।

nagaram

rekāgapeonagaram   

himācalapradeśe vartamānam ekaṃ nagaram।

kinnauramaṇḍalasya mukhyālayaḥ rekāgapeonagare vartate।

nagaram

maṇḍīnagaram   

himācalapradeśe vartamānaṃ nagaram।

maṇḍīnagare adhikāḥ janāḥ hindudharmāvalambinaḥ santi ca tatrasthāni bahūni mandirāṇi khyātāni santi।

nagaram

siramauranagaram   

himācalapradeśe vartamānaṃ nagaram।

siramauranagare ārdrakam alpamūlyena prāpyate।

nagaram

sonalanagaram   

himācalapradeśe vartamānaṃ nagaram।

sonalanagare śreṣṭhinaḥ gṛhe āpātaḥ abhavat।

nagaram

bhaṭiṇḍānagaram   

pañjābaprānte vartamānam ekaṃ nagaram।

ahaṃ sākṣātkārārthe bhaṭiṇḍānagaraṃ gacchāmi।

nagaram

pharīdakoṭanagaram   

pañjābaprānte vartamānam ekaṃ nagaram।

saḥ sainikaḥ pharīdakoṭānagarāt āgataḥ।

nagaram

phategaḍhasāhibanagaram   

pañjābaprānte vartamānam ekaṃ maṇḍalam।

phategaḍhasāhibamaṇḍalasya mukhyālayaḥ phategaḍhasāhibanagare vartate।

nagaram

phategaḍhasāhibanagaram   

pañjābaprānte vartamānam ekaṃ nagaram।

phategaḍhasāhibanagarasya ekasmin mandire umāmaheśvarayoḥ tathā ca gaṇeśasya pratimāḥ santi।

nagaram

gurudāsapuranagaram   

pañjābarājye vartamānaṃ nagaram।

ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।

nagaram

hośiyārapuranagaram   

pañjābarājye vartamānaṃ nagaram।

ārakṣakāḥ hośiyārapuranagarāt āgacchantaṃ kārayānam arundhan।

nagaram

jālandharanagaram   

pañjābarājye vartamānaṃ nagaram।

jalandharanagare navativarṣīyāyāḥ mahilāyāḥ hatyā jātā।

nagaram

kapūrathalānagaram   

pañjābarājye vartamānaṃ nagaram।

saḥ kapūrathalānagarasya rājakulena sambaddhaḥ asti।

nagaram

ludhiyānānagaram   

pañjābarājye vartamānaṃ nagaram।

mama grāmaṃ ludhiyānānagarasya samīpe asti।

nagaram

mānasānagaram   

pañjābarājye vartamānaṃ nagaram।

mānasānagare āyojitāyāṃ melāyām atīva saṃnayaḥ āsīt।

nagaram

mogānagaram   

pañjābarājye vartamānaṃ nagaram।

mogānagare kavisammelanam āyojitam।

nagaram

muktasaranagaram   

pañjābarājye vartamānaṃ nagaram।

muktasaranagarasya janasaṅkhyā kati।

nagaram

navānagaram   

pañjābarājye vartamānaṃ nagaram।

sīmā navānagare nivasati।

nagaram

paṭiyālānagaram   

pañjābarājye vartamānaṃ nagaram।

paṭiyālānagaram siddhoḥ paitṛkaṃ nagaram asti।

nagaram

rūpanagaramaṇḍalam   

pañjābarājye vartamānaṃ maṇḍalam।

rūpanagaramaṇḍalasya mukhyālayaḥ rūpanagare asti।

nagaram

rūpanagaram   

pañjābarājye vartamānaṃ nagaram।

rūpanagarasya pratiśataṃ pañcāśataḥ matadātṛbhyaḥ ātmatāpatrāṇi dattāni।

nagaram

saṅgaruranagaram   

pañjābarājye vartamānaṃ nagaram।

asvīkāravādināṃ kṛṣakāṇāṃ netāraḥ saṅgaruranagarasya kārāgṛhe sthāpitāḥ।

nagaram

nahānanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

siramauramaṇḍalasya mukhyālayaḥ nahānanagare asti।

nagaram

anantanāganagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

anantanāganagare ātaṅkavādināṃ bhayam asti।

nagaram

baḍagāmanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

baḍagāmanagare ātaṅkavādibhiḥ visphoṭaḥ kṛtaḥ।

nagaram

varāhamūlanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

varāhamūlanagaraṃ idānīṃ bārāmulā iti nāmnā ucyate।

nagaram

ḍoḍānagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

ḍoḍānagare jātasya ghātasya sarvaiḥ nindā kṛtā।

nagaram

kāragilanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

kāragilanagare asyāḥ udyogasaṃsthāyāḥ kāryesya hāniḥ jātā।

nagaram

kaṭhuānagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

saḥ kaṭhuānagarasya paṇḍitaḥ asti।

nagaram

kupavāḍānagaram   

bhārate kaśmīre vartamānaṃ maṇḍalam।

nirvāsitānāṃ kaścana samūhaḥ kupavāḍānagare sthitaḥ asti।

nagaram

lehanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

jagati prāgre aunnatye sthitam asti lehanagaram।

nagaram

puñchanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

puñchanagaram pākistānasya sīmni vartate।

nagaram

pulavāmānagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

pulavāmānagaraṃ paryaṭakān ākarṣayati।

nagaram

rajaurīnagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

tasya sthānāntaraṇaṃ rajaurīnagare jātam।

nagaram

śrīnagaramaṇḍalam   

bhāratasya kaśmīre vartamānaṃ maṇḍalam।

śrīnagaramaṇḍalasya mukhyālayaḥ śrīnagaranagare asti।

nagaram

udhamapuranagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

asmākam udhamapuranagarasya yātrā sukhadāyikā manohāriṇī ca jātā।

nagaram

almoḍānagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

almoḍānagarasya saundaryaṃ manoharam asti।

nagaram

camolīnagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

saḥ camolīnagare mahāvidyālaye prādhyāpakaḥ asti।

nagaram

gopeśvaranagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

camolīmaṇḍalasya mukhyālayaḥ gopeśvaranagare asti।

nagaram

campāvatanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

mama mātulaḥ campāvatanagare nivasati।

nagaram

nainītālanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

grīṣmakāle nainītālanagare bahavaḥ paryaṭakāḥ āgacchanti।

nagaram

pauḍīnagaram   

uttarāñcalaprānte vartamānaṃ nagaram।

pauḍīnagarasya nāgarikāṇāṃ matena teṣāṃ nagarasya upekṣā bhavati।

nagaram

naīṭiharīnagaram   

uttarāñcalaprānte vartamānaṃ nagaram।

ṭiharīgaḍhavālamaṇḍalasya mukhyālayaḥ ṭiharīnagare vartate।

nagaram

pithauragaḍanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

dīnānāthamahodayaḥ pithauragaḍanagarasya nivāsī asti।

nagaram

udhamasiṃhanagaramaṇḍalam   

bhāratasya uttarāñcale vartamānaṃ maṇḍalam।

udhamasiṃhanagaramaṇḍalasya mukhyālayaḥ udhamasiṃhanagare asti।

nagaram

udhamasiṃhanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

saḥ udhamasiṃhanagarāt āgacchat।

nagaram

uttarakāśīnagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

gateṣu bahuṣu dineṣu uttarakāśīnagare pāṣāṇānām avaskhalanāt bhavaneṣu hāniḥ jātā।

nagaram

kāranikobāranagaram   

bhāratasya andamāna-nikobārarājye vartamānaṃ nagaram।

nikobāramaṇḍalasya mukhyālayaḥ kāranikobāranagare asti।

nagaram

havāīnagaram   

aruṇācalaprānte vartamānaṃ nagaram।

añjāmaṇḍalasya mukhyālayaḥ havāīnagare vartate।

nagaram

cāṅgalāṅganagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

cāṅgalāṅganagare sākṣarāṇāṃ saṅkhyā adhikā vartate।

nagaram

khonsānagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

tirapamaṇḍalasya mukhyālayaḥ khonsānagare asti।

nagaram

tejūnagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

lohitamaṇḍalasya mukhyālayaḥ tejūnagare asti।

nagaram

anīnīnagaram   

aruṇācalaprānte vartamānaṃ nagaram।

ūparīdibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ anīnīnagare vartate।

nagaram

roiṅganagaram   

aruṇācalaprānte vartamānaṃ nagaram।

nicalī dibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ roiṅganagare vartate।

nagaram

sepānagaram   

aruṇācalaprānte vartamānaṃ nagaram।

pūrvakāmeṅgamaṇḍalasya mukhyālayaḥ sepānagare vartate।

nagaram

bomaḍilānagaram   

aruṇācalaprānte vartamānaṃ nagaram।

paścimakāmeṅgamaṇḍalasya mukhyālayaḥ bomaḍilānagare vartate।

nagaram

tavāṅganagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

tavāṃganagare tibbatadeśīyānām āśramaḥ asti।

nagaram

yupiānagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

papumapāremaṇḍalasya mukhyālayaḥ yupiānagare asti।

nagaram

ḍaporijonagaram   

aruṇācalaprānte vartamānaṃ nagaram।

ūparisubanasirīmaṇḍalasya mukhyālayaḥ ḍaporijonagare vartate।

nagaram

jīronagaram   

aruṇācalaprānte vartamānaṃ nagaram।

nicalīsubanasirīmaṇḍalasya mukhyālayaḥ jīronagare vartate।

nagaram

arariyānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasya ārambhikī śikṣā arariyānagare abhavat।

nagaram

bāṃkānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bāṃkebihārīmahodayaḥ bāṃkānagarasya nivāsī asti।

nagaram

begusarāyanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

begusarāyanagare dvayoḥ bālakayoḥ apaharaṇaṃ jātam।

nagaram

baksaranagaram   

bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam।

baksaramaṇḍalasya mukhyālayaḥ baksaranagare asti।

nagaram

baksaranagaram.   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

baksarayuddham ākṭobaramāsasya 1764 tame varṣe baksaranagarasya samīpe isṭa- iṃḍiyā-kaṃpanī iti tathā mughalanavābāḥ ityetayoḥ madhye jātam।

nagaram

ārānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bhojapuramaṇḍalasya mukhyālayaḥ ārānagare asti।

nagaram

auraṅgābādanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bihārarājye vartamānam auraṅgābādanagaraṃ mahārāṣṭrarājyastham auraṅgābādanagaram iva prasiddhaṃ nāsti।

nagaram

darabhaṅgānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bāgamatīnadyāḥ taṭe darabhaṅgānagaraṃ sthitam asti।

nagaram

gopālagañjanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

gopālagañjanagare mahilānāṃ saṅkhyā puruṣāṇām apekṣayā adhikā vartate।

nagaram

jumaīnagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

sā viṃśateḥ varṣebhyaḥ jumaīnagare nivasati।

nagaram

jahānābādanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

jahānābādanagare sthitiḥ ātatiyuktā asti ataḥ bhavān tatra mā gacchatu।

nagaram

khagaḍiyānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

itaḥ khagaḍiyānagaraṃ gantuṃ kaḥ mārgaḥ asti।

nagaram

kiśanagañjanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

kiśanagañjanagare rāṣṭrarakṣāyajñaḥ kṛtaḥ।

nagaram

bhabhuānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

kaimuramaṇḍalasya mukhyālayaḥ bhabhuānagare asti।

nagaram

kaṭiharanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

ahaṃ bhavantaṃ kaṭiharanagarasya sthānake meliṣyāmi।

nagaram

lakhīsarāyanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

sīmāyāḥ śvaśuragṛham lakhīsarāyanagare asti।

nagaram

madhubanīnagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

madhubanīnagare citrakalāyāḥ pradarśanam asti।

nagaram

muṅgeranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

muṅgeranagaram gaṅgātaṭe sthitam asti।

nagaram

madhepurānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasya bhrātā madhepurānagare kasmiñcit mahāvidyālaye prādhyāpakaḥ asti।

nagaram

mujaphpharapuranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

idaṃ relayānaṃ begusarāyanagarāt mujaphpharapuranagarāt ca gacchati।

nagaram

bihāraśarīphanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

nālandāmaṇḍalasya mukhyālayaḥ bihāraśarīphanagare asti।

nagaram

navādānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

navādānagare paṭasūtrasya utpādanaṃ bhavati।

nagaram

pūrṇiyānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

pūrṇiyānagare śīghrameva vimānasevāyāḥ ārambhaḥ bhaviṣyati।

nagaram

sāsārāmanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

rohatāsamaṇḍalasya mukhyālayaḥ sāsārāmanagare asti।

nagaram

saharasānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

saharasānagarāt rājadhānīṃ gantuṃ relayānam ārabdham।

nagaram

samastīpuranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

samastīpuranagare kṛṣakāṇāṃ sammelanasya āyojanaṃ kṛtam asti।

nagaram

śivaharanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

salamāyāḥ mātṛgṛhaṃ śivaharanagare asti।

nagaram

śekhapurānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasya mātulaḥ śekhapurānagare nivasati।

nagaram

chaparānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

saranamaṇḍalasya mukhyālayaḥ chaparānagare asti।

nagaram

sītāmaḍhīnagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

sītāmaḍhīnagare sītā pṛthivyāṃ samāhitā iti kathyate।

nagaram

supaulanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

asmin varṣe grīṣmakāle vayaṃ supaulanagare āsma।

nagaram

sīvānanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasmai sīvānanagaraṃ na rocate।

nagaram

hājīpuranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

vaiśālīmaṇḍalasya mukhyālayaḥ hājīpuranagare asti।

nagaram

biṣṇupuranagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

śvaḥ biṣṇupuranagare asmākam adhiṣṭhānaṃ bhaviṣyati।

nagaram

curācāndapuranagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

kathañcit saḥ curācāndapuranagaram prāpnot।

nagaram

senāpatinagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

sabhāyāḥ vaktā senāpatinagarāt āgacchat।

nagaram

thaubalanagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

thaubalanagare matadānaṃ pracalati।

nagaram

catarānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

saḥ grāmaṃ tyaktvā catarānagare nivasati।

nagaram

devagharanagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

devagharanagaraṃ bābādhāma iti nāmnā api ucyate।

nagaram

dumakānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

dumakānagaraṃ jhārakhaṇḍarājyasya uparājadhānī vartate।

nagaram

gaḍhavānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

gaḍhavānagarasya kaścit ārakṣakaḥ ātmānaṃ gulikayā ahan।

nagaram

girīḍīhanagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

vṛttihīnatayā girīḍīhanagare aparādhānāṃ saṅkhyā vardhate।

nagaram

goḍḍānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

tasya pitṛvyaḥ goḍḍānagare śikṣakaḥ asti।

nagaram

gumalānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

gumalānagare sāmūhikaḥ vivāhaḥ āyojitaḥ।

nagaram

hajārībāganagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

upadraveṇa hajārībāganagarasya holikotsavaḥ prabhāvitaḥ।

nagaram

koḍaramānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

koḍaramānagaraṃ gantuṃ kimapi yānaṃ na dṛśyate।

nagaram

loharadaggānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

loharadaggānagare ugravādinām ātaṅkaḥ asti।

nagaram

pākuranagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

pākuranagarasya āśrame gāyatrīyajñasya āyojanam asti।

nagaram

palāmunagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

saḥ palāmunagare nivasituṃ na icchati।

nagaram

sāhibagañjanagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

sāhibagañjanagarasya samīpe relayānasya durghaṭanā jātā।

nagaram

jāmatāḍānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

asya abhiyogaḥ jāmatāḍānagarasya nyāyālaye bhaviṣyati।

nagaram

lātehāranagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

lātehāranagare aviratā varṣā bhavati।

nagaram

simaḍegānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

mantrimahodayaḥ simaḍegānagare āyojitasya samārohasya udghāṭanaṃ kariṣyati।

nagaram

khaṇḍavānagaram   

bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram।

sā khaṇḍavānagare nivasati।

nagaram

gunānagaram   

bhāratadeśasya madhyapradeśarājye vartamanaṃ nagaram।

vijayārājemahodayayā gunānagare sabhā sambodhitā।

nagaram

kharagonanagaram   

bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram।

asmākaṃ pakṣasya samāgamaḥ kharagonanagare jātaḥ।

nagaram

noṅgapohanagaram   

bhāratasya meghālayarājye vartamānaṃ nagaram।

rībhoīmaṇḍalasya mukhyālayaḥ noṅgapohanagare asti।

nagaram

camphāīnagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

saḥ prāyaḥ camphāīnagaraṃ gacchati।

nagaram

kolāsibanagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

kolāsibanagare tasya vastrāpaṇāḥ santi।

nagaram

mamitanagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

asmākaṃ prādhyāpakaḥ mamitanagaram agacchat।

nagaram

saihānagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

saihānagare mama mātāmahasya gṛham asti।

nagaram

serachipanagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

asmākam agrīmam adhiṣṭhānaṃ serachipanagare asti।

nagaram

phekanagaram   

bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram।

phekanagare adhyetuṃ saḥ vyamanyata।

nagaram

vokhānagaram   

bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram।

idānīṃ vokhānagare nivāsaḥ mahyaṃ na rocate।

nagaram

karāīkalanagaram   

bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram।

cennaīnagarāt karāīkalanagaraṃ gantuṃ kimapi kaṣṭaṃ na anubhūtam।

nagaram

mahenagaram   

bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram।

mahenagare ṭeresāyāḥ girajāgṛham asti।

nagaram

paṇḍicerīnagaram   

bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram।

paṇḍicerīnagare sthitaḥ aravindāśramaḥ prasiddhaḥ vartate।

nagaram

yamananagaram   

bhāratasya paṇḍicerīrājye vartamānaṃ nagaram।

yamananagaram baṅgālasya samudrakakukṣyāṃ sthitam asti।

nagaram

nāmacīnagaram   

bhāratasya sikkimarājye vartamānaṃ maṇḍalam।

dakṣiṇasikkimamaṇḍalasya mukhyālayaḥ nāmacīnagare asti।

nagaram

gejiṅganagaram   

bhāratadeśasya sikkimarājye vartamānaṃ nagaram।

paścimasikkimamaṇḍalasya mukhyālayaḥ gejiṅganagare asti।

nagaram

ambāsānagaram   

bhāratasya tripurārājye vartamānaṃ nagaram।

dhalāīmaṇḍalasya mukhyālayaḥ ambāsānagare asti।

nagaram

kailānagaram   

bhāratasya tripurārājye vartamānaṃ nagaram।

uttaratripurāmaṇḍalasya mukhyālayaḥ kailānagare asti।

nagaram

maṃgananagaram   

bhāratasya sikkimarājye vartamānaṃ nagaram।

uttarasikkimamaṇḍalasya mukhyālayaḥ maṃgananagare asti।

nagaram

cittauḍanagaram   

bhāratasya rājasthānarājye vartamānaṃ nagaram।

cittauḍanagarasya durgasya darśanena vinā rājasthānarājyasya yātrā apūrṇā eva।

nagaram

jāpharābādanagaram   

mahārāṣṭrarājye jālanāmaṇḍale vartamānaṃ nagaraṃ yad upamaṇḍalam api asti।

mahamūdena jāpharābādanagare vastrāpaṇaḥ udghāṭitaḥ।

nagaram

kinnauranagaram   

bhāratadeśasya himācalapradeśe vartamānaṃ nagaram।

abdulena kinnauranagare āpaṇaḥ udghāṭitaḥ।

nagaram

khajurāhonagaram   

madhyapradeśarājye vartamānaṃ pramukhaṃ nagaram।

khajurāhonagarasya prācīnāni madhyakālīnāni ca mandirāṇi jagati prasiddhāni।

nagaram

sirohīnagaram   

rājasthānarājye vartamānaṃ nagaram।

vayaṃ sirohīnagarāt jayapūram agacchan।

nagaram

nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ   

nagaravāsinaḥ।

puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।

nagaram

haidarābādanagaram   

pākistānadeśasya dakṣiṇadiśi vartamānaṃ nagaram।

haidarābādanagaraṃ sindhunadyāḥ taṭe sthitam asti।

nagaram

uranagaram, ūranagaram   

dakṣiṇamesopoṭāmiyā ityatra vartamānaṃ nagaram।

uranagare itihāse jñātāyāḥ saṃskṛteḥ vikāsaḥ jātaḥ।

nagaram

kulābānagaram   

mumbayyāṃ vartamānam ekam upanagaram।

mama mitraṃ kulābānagare nivasati।

nagaram

tāśakandaḥ, tāśakandanagaram   

ujabekistānadeśe vartamānaṃ nagaram।

tāśakande bhāratapākistānadeśayoḥ madhye śāntatāviṣayakaṃ pratijñānaṃ jātam।

nagaram

istāmbulaḥ, istāmbulanagaram   

turkistānasya bṛhat nagaram।

istāmbulaḥ tarkistānasya ārthikī rājadhānī asti।

nagaram

orachānagaram   

jhām̐sīnagarāt 16 kilomīṭaraṃ yāvat dūre madhyapradeśarājye sthitam aitihāsikaṃ nagaram।

prācīne kāle orachānagaraṃ bundelakhaṇḍasya rājadhānī āsīt।

nagaram

oralaiṇḍonagaram   

madhyaphloriḍādeśe vartamānaṃ nagaram।

saḥ oralaiṇḍonagare nivasati।

nagaram

thimpūnagaram, thimpū   

bhūtānarājyasya rājadhānī।

thimpūnagaram ekaṃ prekṣaṇīyaṃ sthalam asti।

nagaram

raṇathambhauranagaram, raṇathambhauraḥ   

rājasthānarājye vartamānam aitihāsikaṃ nagaram।

raṇathambhauranagaraṃ paryaṭanadṛṣṭyā api mahatvapūrṇam asti।

nagaram

bāṃsavāḍānagaram   

rājasthānarājye vartamānaṃ nagaram।

manoharaḥ bāṃsavāḍānagare nivasati।

nagaram

sīkaranagaram, sīkaraḥ   

bhāratadeśasya rājasthānarājye vartamānaṃ pramukhaṃ nagaram।

saḥ sīkaranagare paṭhati।

nagaram

jhuñjhununagaram   

bhāratadeśasya rājasthānarājye vartamānaṃ nagaram।

asmākaṃ lokayānam ekavādane jhuñjhununagare prāptam।

nagaram

gaṅgānagaramaṇḍalam, gaṅgānagaram   

bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam।

gaṅgānagaramaṇḍalasya dakṣiṇadiśi bīkāneramaṇḍalam vartate।

nagaram

gaṅgānagaram   

rājasthānarājye vartamānaṃ nagaram।

gaṅgānagaraṃ darśanīyam asti।

nagaram

bahāvalapuranagaram, bahāvalapuram   

pākistānadeśe vartamānaṃ nagaram।

bahāvalapuranagare mama mitraṃ nivasati।

nagaram

kāṇḍalānagaram   

gujarātarājye vartamānaṃ nagaram।

saḥ kāṇḍalānagare sthite vidyālaye paṭhati।

nagaram

māṇḍūnagaram   

madhyapradeśarājye vartamānaṃ nagaram।

māṇḍūnagaraṃ paryaṭanasthānam asti।

nagaram

bhīnamālanagaram, bhīnamālam   

rājasthānarājyasya jālauramaṇḍale vartamānaṃ nagaram।

bhīnamālanagaram aitihāsikaṃ nagaram asti।

nagaram

jammūtavīnagaram   

kaśmīre vartamānaṃ nagaram।

jammūtavīnagaram bhāratasya naikaiḥ nagaraiḥ relamārgeṇa yojitam asti।

nagaram

paṭhāṇakoṭanagaram, paṭhāṇakoṭaḥ   

pañjābarājye vartamānaṃ nagaram।

maheśaḥ paṭhāṇakoṭanagare nivasati।

nagaram

kāṭhagodāmaḥ, kāṭhagodāmanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

dehalyāḥ kāṭhagodāmaḥ relamārgeṇa saṃyujyate।

nagaram

kālakānagaram   

hariyāṇārājye vartamānaṃ rājyam।

kālakānagaraṃ bhāratadeśasya naikaiḥ nagaraiḥ yojitam asti।

nagaram

siliguḍīnagaram   

bhāratadeśasya baṅgālarājye vartamānaṃ nagaram।

saḥ siliguḍīnagare nivasati।

nagaram

annāmalāīnagaram   

tamilanāḍurājye vartamānaṃ nagaram।

annāmalāīnagaraṃ prekṣaṇīyam asti।

nagaram

venisanagaram   

veneṭorājye vartamānam ekaṃ nagaram।

venisanagaraṃ sundaram asti।

nagaram

koṇārkanagaram   

uḍīsārājye vartamānaṃ nagaram।

koṇārkanagare prasiddhaṃ sūryamandiram asti।

nagaram

bokākhāṭanagaram   

asamarājye vartamānaṃ nagaram।

prasiddhaṃ kājīraṅgārāṣṭriyodyānaṃ bokākhāṭanagarāt kiñcideva dūre asti।

nagaram

ahikṣetranagaram   

dakṣiṇapāñcālasya rājadhānī।

ahikṣetranagare pāñcālībhāṣām ityukte kannaujībhāṣāṃ vadanti।

nagaram

mohenajodaḍonagaram   

2600 varṣapūrvaṃ sindhutaṭasthaṃ bṛhat nagaraṃ yad idānīṃ pākistānadeśasya sindhapradeśe asti।

prācīneṣu nagareṣu mohenajodaḍonagaram ekam।

nagaram

āmeranagaram   

rājasthānarājyasya jayapuranagarasya upanagaraṃ yad pūrvaṃ jayapurarājyasya rājadhānī āsīt।

āmeranagarasya sthāpanā mīṇā-rājā-ālana-siṃhena kṛtā।

nagaram

nagarahāranagaram   

bhāratadeśasya vāyavyadiśi vartamānaṃ prācīnaṃ nagaraṃ yasya varṇanaṃ cīnadeśīyena yātrikeṇa hvenasāṅgamahodayena kṛtam।

nagarahāranagaraṃ rājñaḥ kapiśasya adhīne āsīt।

nagaram

ऑksaphorḍanagaram, ākspharḍanagaram   

iṅglaṇḍadeśasya landananagarasya vāyavyāṃ diśi vartamānaṃ nagaram।

ऑksaphorḍanagarasya viśvavidyālayaḥ prasiddhaḥ asti।

nagaram

hāṅgakāṅganagaram   

cīnadeśasya khyātaṃ nagaram।

hāṅgakāṅganagaraṃ viśvasya prasiddhaṃ paṇyaṃ kendram asti।

nagaram

philāḍelphiyānagaram   

amerikādeśe vartamānaṃ bṛhat nagaram।

philāḍelphiyānagaraṃ ḍelāveyaranadyāḥ taṭe sthitam asti।

nagaram

rāvalapiṇḍīnagaram   

pākistānadeśe vartamānaṃ nagaram।

rahīmaḥ rāvalapiṇḍīnagare nivasati।

nagaram

siḍanīnagaram   

āsṭreliyādeśasya bṛhat nagaram।

pramukheṣu darśanīyeṣu nagareṣu siḍanīnagaram ekam।

nagaram

honolūlūnagaram   

havāīrājyasya rājadhānī।

saḥ aṭanārthaṃ honolūlūnagaram agacchat।

nagaram

melabarnanagaram   

āsṭreliyādeśasya vikṭorikārājyasya rājadhānīnagaraṃ yat āsṭreliyādeśasya dvitīyakramāṅkasya bṛhat nagaram asti।

mumbaīnagaram iva melabarnanagaram api āsṭreliyādeśasya vittīyaṃ vyāpārikaṃ ca kendram asti।

nagaram

kepaṭāunanagaram   

dakṣiṇa-āphrikādeśasya vaidhānikā rājadhānī।

janasaṅkhyāyāḥ anusāreṇa kepaṭāunanagaraṃ dakṣiṇa-āphrikādeśasya dvitīyakramāṅkasya bṛhad nagaram।

nagaram

lāsavegasanagaram   

amerikādeśe vartamānaṃ nagaram।

manojasya anujaḥ lāsavegasanagare nivasati।

nagaram

kveṭānagaram   

balūcistānadeśasya rājadhānī।

rahīmaḥ kveṭānagare nivasati।

nagaram

śaṅghāīnagaram   

cīnadeśasya bṛhad nagaram।

bālakāḥ grīṣmakālasya avakāśe śaṅghāīnagaraṃ gatavantaḥ।

nagaram

hirośimānagaram   

jāpānadeśe vartamānam ekaṃ nagaraṃ yatra dvitīye viśvayuddhe amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ।

hirośimānagare paramāṇu-prasphoṭena anumānataḥ ekalakṣapañcaśatsahastrajanāḥ mṛtāḥ।

nagaram

nāgāsākīnagaram   

jāpānadeśe vartamānam ekaṃ nagaram yasya arthaḥ dīrghaḥ dvīpakalpaḥ iti asti tathā ca yatra dvitīye viśvayuddhasya samaye amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ।

nāgāsākīnagare 1945tame khristābde agastamāsasya navame dināṅke paramāṇu-prasphoṭaḥ pātitaḥ yena pañcāśatsahastrajanāḥ mṛtāḥ।

nagaram

alekjenḍriyānagaram   

ījiptadeśasya dvitīyakramāṅkasya bṛhat nagaraṃ yad deśasya bṛhat naukāsthānakam asti।

alekjenḍriyānagarasya janasaṅkhyā ekacatvāriṃśat lakṣaṃ yāvat asti।

nagaram

asavānanagaram   

nāilanadyāḥ taṭe sthitam ījiptadeśasya ekaṃ prācīnaṃ nagaram।

asavānanagarasya setuḥ prasiddhaḥ asti।

nagaram

jubānagaram   

dakṣiṇasuḍānadeśasya rājadhānī।

jubānagaraṃ nīlanadyāḥ taṭe sthitam asti।

nagaram

mūndaḍānagaram   

gujarātarājyasya kacchamaṇḍale vartamānaṃ sthānam।

saḥ mūndaḍānagare nivasati।

nagaram

ākalaiṇḍanagaram, ऑkalaiṇḍanagaram   

nyūjīlaiṇḍadeśe sthiteṣu nagareṣu bṛhat nagaram।

paryaṭanārtham ākalaiṇḍanagaram uttamam asti।

nagaram

myūnikhanagaram   

jarmanīdeśe vartamānam ekaṃ bṛhad nagaram।

myūnikhanagaraṃ baveriyārājyasya rājadhānī api asti।

nagaram

śikāgonagaram   

amerikādeśasya iliyānarājyasya bṛhad nagaraṃ yasya janasaṅkhyā trīṇidaśalakṣaṃ yāvat asti।

śikāgonagaram amerikādeśasya tṛtīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।

nagaram

laॉsaenjelesanagaram   

amerikādeśasya kailiphorniyārājyasya ekaṃ nagaram।

laॉsaenjelesanagaram amerikādeśasya dvitīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।

nagaram

haimabarganagaram, hamabarganagaram   

jarmanīdeśasya dvitīyakramāṅkasya bṛhad nagaram।

rameśaḥ haimabarganagare aṭanārthaṃ gataḥ।

nagaram

misarātānagaram   

libiyādeśasya ekam ādhunikaṃ nagaram।

misarātānagarasya adhikārāḥ sarvakārasya virodhikaiḥ gṛhītāḥ।

nagaram

sainaḍiegonagaram   

dakṣiṇakailiphorniyādeśe vartamānam ekaṃ ramyaṃ nagaram।

sainaḍiegonagarasya prākṛtikī śobhā manohāriṇī।

nagaram

kāndhāranagaram, kandhāranagaram   

aphagāṇisthānadeśasya ekam aitihāsikaṃ nagaram।

kāndhāranagaram aphagāṇisthānadeśasya ekaṃ pramukhaṃ vaṇik kendam asti।

nagaram

tobarūkanagaram   

ījiptadeśasya sīmni sthitaṃ lībiyādeśasya ekaṃ nagaram।

tobarūkanagare gaddāphyaḥ ekaṃ smārakam asti।

nagaram

benagājīnagaram   

lībiyādeśasya dvitīyakramāṅkasya bṛhat nagaram।

benagājīnagare vipakṣasya sattā vartate।

nagaram

bīīdānagaram   

lībiyādeśasya tṛtīyakramāṅkasya bṛhat nagaram।

bīīdānagaraṃ yavanavidrohiṇaiḥ yavanarājyaṃ ghoṣitam।

nagaram

mosulanagaram, mosūlanagaram   

irākadeśe vartamānam ekaṃ nagaram।

rameśaḥ mosulanagare nivasati।

nagaram

kirakukanagaram   

irākarājyasya uttaradiśi vartamānam ekaṃ nagaram।

amerikādeśīyaiḥ sainikaiḥ kirakukanagare vimānākramaṇaṃ kṛtam।

nagaram

lubaॉkanagaram   

amerikādeśasya ṭeksāsarājye vartamānam ekaṃ nagaram।

lubaॉkanagarāt aldāvasārī baddhaḥ।

nagaram

hamabanṭoṭānagaram   

śrīlaṅkādeśe vartamānam ekaṃ nagaram।

adyatanīyā krikeṭakrīḍā hamabanṭoṭānagarasthe krīḍāṅgaṇe bhaviṣyati।

nagaram

jenevānagaram   

svijaralaiṇḍadeśe vartamānam ekaṃ nagaram।

asmākaṃ pitā jenevānagaram agacchat।

nagaram

phaisalābādanagaram   

pākistānadeśasya pañjābarājyasya ekaṃ nagaram।

phaisalābādanagare ekasmin kārayāne visphoṭaḥ jātaḥ।

nagaram

sikandariyānagaram   

ijiptadeśasya dvitīyatamaṃ bṛhad nagaram।

sikandariyānagarasya janasaṅkhyā pañcatriṃśat lakṣam iti asti।

nagaram

mināmisomānagaram   

jāpānadeśe vartamānam ekaṃ nagaram।

sunāmī iti naisargikena saṅkaṭena mināmisomānagaraṃ dhvastaṃ jātam।

nagaram

anagaram   

tad kṣetraṃ yasya vikāsaḥ pūrṇatayā nagaram iva na jātaḥ tathāpi grāmāpekṣayā adhikaṃ vikasitam asti।

mārgaṃ paritaḥ anagarasya nirmāṇaṃ kadā bhavati iti na jñāyate।

nagaram

ṭoronṭonagaram, ṭoranṭonagaram   

kanāḍādeśasya ekaṃ bṛhad nagaram।

ṭoronṭonagaram onṭāriyoprāntasya rājadhānī asti।

nagaram

soharanagaram   

omānarāṣṭrasya ekaṃ vikasitaṃ nagaraṃ yad prācīne kāle tasya rājadhānī āsīt।

soharanagaraṃ sindabādasya janmasthānam asti।

nagaram

saina-phrāṃsiskonagaram   

amerikādeśasya kailiphorniyārājye vartamānam naukāśrayayuktam ekaṃ nagaram।

amerikādeśasya audyogikakendreṣu parivahanakendreṣu ca ekaṃ pramukhaṃ saina-phrāṃsiskonagaram।

nagaram

śarmaalaśekhanagaram   

ījiptadeśe vartamānam ekaṃ nagaram।

mubārakaḥ śarmaalaśekhanagare baddhaḥ āsīt।

nagaram

alekjāṇḍriyānagaram   

ījiptadeśe vartamānam ekaṃ nagaram।

asmākam ekaṃ mitram alekjāṇḍriyānagare nivasati।

nagaram

jāviyānagaram   

lībiyādeśasya ekaṃ pramukhaṃ nagaram।

jāviyānagare vidrohinyaḥ ghaṭanāḥ jāyamānāḥ santi।

nagaram

herātanagaram   

aphagaṇistānadeśe vartamānam ekaṃ nagaram।

herātanagaram aphagaṇistānadeśasya vāyavye sthitam asti।

nagaram

rāsalānuphanagaram   

libiyādeśasya ekaṃ nagaram।

gaddāphīsamarthitayā senayā rāsalānuphanagaraṃ svādhikāre kṛtam।

nagaram

viśālanagaram   

nagaraviśeṣaḥ ।

vivaraṇapustikāyāḥ viśālanagarasya ullekhaḥ asti

nagaram

bhujanagaram   

ekaṃ nagaram ।

bhujanagarasya ullekhaḥ kośe vartate

nagaram

balanagaram   

ekaṃ nagaram ।

bauddhasāhitye balanagaraṃ varṇitaṃ dṛśyate

nagaram

śaivanagaram   

ekaṃ nagaram ।

śaivanagarasya ullekhaḥ vivaraṇapustikāyām asti

nagaram

śauryanagaram   

ekaṃ nagaram ।

śauryanagarasya ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti

nagaram

śrīdākṣinagaram   

ekaṃ nagaram ।

śrīdākṣinagarasya ullekhaḥ bauddhasāhitye asti

nagaram

śrīdharolanagaram   

ekaṃ nagaram ।

śrīdharolanagarasya ullekhaḥ vivaraṇapustikāyām asti

nagaram

brahmāvādanagaram   

ekā nagarī ।

siṃhāsana-dvātriṃśikāyāṃ vikramāditya-caritre vā brahmāvādanagaram samullikhitam

nagaram

bhadrānagaram   

ekaṃ nagaram ।

kośakāraiḥ bhadrānagaraṃ varṇitam

nagaram

gopanagaram   

ekaṃ nagaram ।

gopanagarasya ullekhaḥ kośe vartate

nagaram

puṇyānagaram   

ekaṃ nagaram ।

puṇyānagarasya ullekhaḥ vivaraṇapustikāyām asti

nagaram

palāśanagaram   

ekaṃ nagaram ।

palāśanagarasya ullekhaḥ vikramādityasya caritre asti

nagaram

kaṭanagaram   

bhāratasya pūrvasyāṃ diśi vartamānam ekaṃ sthānam ।

kaṭanagarasya ullekhaḥ kāśikā-vṛttau asti

nagaram

padmakhaṇḍanagaram   

ekaṃ nagaram ।

padmakhaṇḍanagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti

nagaram

candrasthalanagaram   

ekaṃ nagaram ।

candrasthalanagarasya varṇanaṃ campaka-śreṣṭhi-kathānake vartate

nagaram

camatkāranagaram   

ekaṃ nagaram ।

camatkāranagarasya varṇanaṃ kośe vartate

nagaram

vṛddhanagaram   

ekaṃ nagaram ।

vṛddhanagarasya ullekhaḥ vivaraṇapustikāyām asti

nagaram

vṛndāvananagaram   

ekaṃ nagaram ।

vṛndāvananagarasya ullekhaḥ koṣe asti

nagaram

jambīranagaram   

ekaṃ nagaram ।

jambīranagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti

nagaram

dākṣinagaram   

ekaṃ sthānam ।

dākṣinagarasya ullekhaḥ kośe vartate

nagaram

naranagaram   

ekaṃ nagaram ।

naranagarasya ullekhaḥ koṣe asti

nagaram

tālitanagaram   

ekaṃ nagaram ।

tālitanagarasya ullekhaḥ koṣe asti

Parse Time: 1.550s Search Word: nagaram Input Encoding: IAST: nagaram