|
naga | aja, ajanma, ananyabhava, anāgata, ayoni, ajanmā, ajāta, anutpanna, anudbhūta, aprādurbhūta  yaḥ na jāyate। na hi jāto na jāye'haṃ na janiṣye kadācana। kṣetrajñaḥ sarvabhūtānāṃ tasmādaham ajaḥ smṛtaḥ।
|
naga | anāgatāparādhaḥ, aviditāparādhaḥ  yaḥ aparādhaḥ bodhagamyaḥ asti kintu buddhyā na jātaḥ। mayā ekaḥ anāgatāparādhaḥ kṛtaḥ।
|
naga | devanāgarīlipiḥ, nāgarīlipiḥ  bhāratadeśasya rāṣṭralipiḥ yasyāṃ saṃskṛta-hindī-marāṭhī-ityādayaḥ naikāḥ bhāṣāḥ likhyante। naikāḥ bhāratīyāḥ bhāṣāḥ devanāgarīlipyāṃ likhyante।
|
naga | citrita, varṇita, varṇagata, rañjita, citragata, citrārpita, ālithita, abhilikhita, ālekhyagata  yasyopari citram ālekhitam asti। dvāre citritaḥ paṭaḥ baddhaḥ।
|
naga | pātālam, adhobhuvanam, nāgalokaḥ, balisadma, rasātalam, ardhaḥ, uragasthānam  purāṇānusāreṇa pṛthvyāḥ adhastāt vartamāneṣu saptalokeṣu saptamaḥ lokaḥ। nāgānāṃ nivāsaḥ pātāle asti iti manyate।
|
naga | phaṇiphena, aruṇa, nāgaphena  khaskhasavṛkṣasya daṇḍāt prāptaḥ mādakaḥ viṣāktaḥ tathā ca kaṭuḥ dravaḥ। phaṇiphenasya sevanena vinā sureśaḥ na svapīti।
|
naga | airāvataḥ, śvetahastī, abhramātaṅgaḥ, airāvaṇaḥ, abhramuvallabhaḥ, caturdantaḥ, mallanāgaḥ, indrakuñjaraḥ, hastimallaḥ, sadādānaḥ, sudāmā, śvetakuñjaraḥ, gajāgraṇīḥ, nāgamallaḥ  indrasya gajaḥ yaḥ pūrvadiśaḥ diggajaḥ asti। samudramanthanāt airāvataḥ api prāptaḥ।
|
naga | gṛhayuddham, nāgarayuddham  prajāsu jāyamānam antaryuddham। sāmpradāyikatāvādaḥ gṛhayuddhasya pramukhaṃ kāraṇam।
|
naga | jñeya, jñānagamya, bodhagamya, bodhya, jñātavya, abhimantavya, grāhya  yaḥ jñātuṃ yogyaḥ। īśvaraḥ sajjanānāṃ kṛte jñeyaḥ asti।
|
naga | āyasam, sāralohaḥ, sāraloham, tīkṣṇāyasam, piṇḍāyasam, citrāyasam, śastrakam, śastram, cīnajam, sāraḥ, tīkṣṇam, śastrāyasam, piṇḍam, niśitam, tīvram, khaḍgam, muṇḍajam, ayaḥ, citrāyasam, vajram, nīlapiṇḍam, morakam, aruṇābham nāgakeśaram, tintirāṅgam, svarṇavajram, śaivālavajram, śoṇavajram, rohiṇī, kāṅkolam, granthivajrakam, madanākhyam  dhātuviśeṣaḥ, tīkṣṇalohasya paryāyaḥ। yadā tu āyase pātre pakvamaśnāti vai dvijaḥ sa pāpiṣṭho api bhuṅkte annaṃ raurave paripacyate।
|
naga | bhaviṣyatkālam, anāgatam, śvastanam, pragetanam, vartsyat, vartiṣyamāṇam, āgāmi, bhāvī  kālaviśeṣaḥ- vartamānakālottarakālīnotpattikatvam। bhaviṣyatkāle kiṃ bhaviṣyati iti kopi na jānāti।
|
naga | āgāmin, bhāvin, bhaviṣyan, anāgata, bhāvika  bhaviṣyatkālīnaḥ। āgāmini kāle kiṃ karaṇīyam ityasya cintanam āvaśyakam asti।
|
naga | nagaranivāsin, puravāsin  yaḥ nagare vasati। grāmavāsibhyaḥ nagaravāsinaḥ janāḥ prāyaḥ adhikaśikṣitāḥ santi।
|
naga | dūradarśin, agradarśin, anāgatadarśin, anāgatadarśin, pūrvadarśin, bhaviṣyadarśin, antarajña, prapaśyat, krāntadarśin  yaḥ bhaviṣyat kālasthitāṃ dūrasthāṃ ghaṭanāṃ paśyati cintayati vā। dūradarśī samasyāyāṃ na nimijyati।
|
naga | nāgaḥ, kādraveyaḥ  te sarīsṛpāḥ ye kadroḥ utpannāḥ kaśyapasya vaṃśajāḥ yeṣāṃ nivāsaḥ pātāle asti iti manyante। nāgānām aṣṭakulāni santi iti manyante।
|
naga | khagaḥ, vihagaḥ, pakṣī, pakṣiṇī, vihaṅgaḥ, vihaṅgamaḥ, patagaḥ, patrī, patatrī, vihāyāḥ, garutmān, nīḍajaḥ, nīḍodbhavaḥ, dvijaḥ, aṇḍajaḥ, nagaukāḥ, pakṣavāhanaḥ, śakuniḥ, śakunaḥ, vikiraḥ, viṣkiraḥ, vājī, patan, śakuntaḥ, nabhasaṅgamaḥ, patrarathaḥ, viḥ, pitsan  yasya pakṣau cañcuḥ vidyate tathā ca yaḥ aṇḍakoṣāt jāyate। taḍāge naike citrāḥ khagāḥ santi।
|
naga | sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ  jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati। sarpāḥ śūnyāgāre vasanti।
|
naga | śayanāgāraḥ, śayanagṛhaḥ, svapnaniketanam, nidrāśālā, viśrāmaśālā, vāsagṛham, vāsāgāram, svapnagṛham  śayanasya kṛte kakṣaḥ। kaḥ asti śayanāgāre।
|
naga | meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ  pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca। kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
|
naga | nagaṇya, tuccha  yasya gaṇanā na bhavati। saḥ nagaṇyaḥ nāsti।
|
naga | parvataḥ, mahīdhraḥ, śikharī, kṣmābhṛt, abāryaḥ, dharaḥ, adriḥ, gotraḥ, giriḥ, grāvā, acalaḥ, śailaḥ, śiloccayaḥ, sthāvaraḥ, sānumān, pṛthuśekharaḥ, dharaṇīkīlakaḥ, kuṭṭāraḥ, jīmūtaḥdhātubhṛt, bhūdharaḥ, sthiraḥ, kulīraḥ, kaṭakī, śṛṅgī, nirjharī, agaḥ, nagaḥ, dantī, dharaṇīdhraḥ, bhūbhṛt, kṣitibhṛt, avanīdharaḥ, kudharaḥ, dharādharaḥ, prasthavān, vṛkṣavān  bhūmeḥ atyunnatabhāgaḥ । kṛṣṇā himālayanāmnaḥ parvatasya śikhare gatā ।
|
naga | vṛkṣaḥ, taruḥ, drumaḥ, pādapaḥ, druḥ, mahīruhaḥ, śākhī, viṭapī, amokahaḥ, kuṭaḥ, sālaḥ, palāśī, āgamaḥ, agacchaḥ, viṣṭaraḥ, mahīruṭ, kuciḥ, sthiraḥ, kāraskaraḥ, nagaḥ, agaḥ, kuṭāraḥ, viṭapaḥ, kujaḥ, adriḥ, śikharī, kuṭhaḥ, kuñjaḥ, kṣitiruhaḥ, aṅgaghripaḥ, bhūruhaḥ, bhūjaḥ, mahījaḥ, dharaṇīruhaḥ, kṣitijaḥ, śālaḥ  śākhā-parṇa-skandha-mūlādi-yuktā dīrghajīvīnī vanaspatiḥ। vṛkṣāṇāṃ rakṣaṇaṃ kartavyam।
|
naga | ajñāta, anabhijña, anāgata, avijñāta, avidita  yaḥ jñātaḥ nāsti। yātrākāle ajñātena vyaktinā dattaṃ kimapi khādyaṃ na svīkaraṇīyam।
|
naga | pṛthvī, dharatī, dharā, bhū, vasundharā, dharaṇī, dharitrī, avanī, urvī, ratnagarbhā, vasudhā, kṣitiḥ, mahiḥ, mahī, acalakīlā, acalā, bhūmaṇḍalaḥ, pṛthivīmaṇḍalam, viśvambharā, prathī, viśvadhāriṇī, medinī, viśvadhenā  sauramālāyāṃ sūryaṃ paritaḥ bhramamāṇaḥ sūryāt tṛtīyaḥ martyādyadhiṣṭhānabhūtaḥ grahagolaḥ। candraḥ pṛthveḥ upagrahaḥ asti।
|
naga | sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ  bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ। sāgare mauktikāni santi।
|
naga | himālayaḥ, nagapatiḥ, menādhavaḥ, umāguruḥ, himādriḥ, nagādhipaḥ, udagadriḥ, adrirāṭ, menakāprāṇeśaḥ, himavān, himaprasthaḥ, bhavānīguruḥ  bhāratadeśasya uttaradiśi vartamānaḥ unnataḥ parvataḥ। evaresṭa iti himālayasya unnataṃ śikharam।
|
naga | śeṣanāgaḥ  purāṇoktaḥ sahasraphaṇādhārī pṛthivyāḥ ādhārarūpeṇa vartamānaḥ nāgaḥ। hindujanāḥ śeṣanāgaṃ devatā manyante।
|
naga | sindūraḥ, nāgasambhavam, nāgareṇuḥ, raktam, sīmantakam, nāgajam, nāgagarbham, śoṇam, vīrarajaḥ, gaṇeśabhūṣaṇam, sandhyārāgam, śṛṅgārakam, saubhāgyam, arūṇam, maṅgalyam, agniśikham, piśunam, asṛk, vareṇyam  raktavarṇacūrṇaviśeṣaḥ hindudharmīyāṇāṃ kṛte māṅgalyasūcakam ābharaṇañca, yaṃ akhrīṣṭīyāḥ tathā ca amuslimadharmīyāḥ bhāratīyāḥ striyaḥ pratidinaṃ sīmantake bhālapradeśe vā dhārayanti, khrīṣṭīyān tathā ca muslimadharmīyān vinā itare sarve bhāratīyāḥ puruṣāḥ bālakāḥ ca pūjāvidhau māṅgalyārthaṃ bhālapradeśe bindumātraṃ dhārayanti, tathā ca pūjādiṣu devadevatān samarpayanti। kāścit striyaḥ sindurasya dhāraṇāt pateḥ āyurvṛddhirbhavati iti manyante।
|
naga | sarala, niṣkapaṭa, anagha, mugdha, niṣkalaṃka, nirmala, śuci, niraparādha, nirdoṣa, anāgas, apāpa  kaitavavihīnaḥ। adhunā saralāḥ janāḥ mūḍhavad upahasanīyāḥ bhavanti।
|
naga | nāgayajñaḥ  mahābhāratānusāreṇa janamejayena nāgānāṃ vināśārthe kṛtaḥ yajñaḥ। nāgayajñe indrayācanām ādṛtya janamejayena takṣakāya jīvanadānaṃ dattam।
|
naga | nāgaramustā, nāgarotthā, nāgarādighanasaṃjñakā, cakrāṅkā, nādeyī, cūḍālā, piṇḍamustā, śiśirā, vṛṣadhmāṅkṣī, kaccharuhā, cārukesarā, uccaṭā, pūrṇakoṣchasaṃjñā, kalāpinī, jaṭā  tṛṇaviśeṣaḥ yasya mūlāni kaphapittajvarātisārārucyādiṣu bheṣajarupeṇa yujyate। vaidyena bheṣajārthe samūlaṃ nāgaramustā ānītā।
|
naga | gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇaḥ, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, lambakarṇaḥ, padmī, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, māmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ  paśuviśeṣaḥ- saḥ paśuḥ yaḥ viśālaḥ sthūlaḥ śuṇḍāyuktaḥ ca। gajāya ikṣuḥ rocate।
|
naga | śaraṇāgata  yaḥ śaraṇam āgataḥ। śaraṇāgatasya rakṣā karaṇīyā।
|
naga | anāgata  yaḥ na āgataḥ। vayam anāgatasya mitrasya pratīkṣāṃ kurmaḥ।
|
naga | gaṅgā, mandākinī, jāhnavī, puṇyā, alakanandā, viṣṇupadī, jahnutanayā, suranimnagā, bhāgīrathī, tripathagā, tistrotāḥ, bhīṣmasūḥ, arghyatīrtham, tīrtharījaḥ, tridaśadīrghikā, kumārasūḥ, saridvarā, siddhāpagā, svarāpagā, svargyāpagā, khāpagā, ṛṣikulyā, haimavratī, sarvāpī, haraśekharā, surāpagā, dharmadravī, sudhā, jahnukanyā, gāndinī, rudraśekharā, nandinī, sitasindhuḥ, adhvagā, ugraśekharā, siddhasindhuḥ, svargasarīdvarā, samudrasubhagā, svarnadī, suradīrghikā, suranadī, svardhunī, jyeṣṭhā, jahnusutā, bhīṣmajananī, śubhrā, śailendrajā, bhavāyanā, mahānadī, śailaputrī, sitā, bhuvanapāvanī, śailaputrī  bhāratadeśasthāḥ pradhānā nadī yā hindudharmānusāreṇa mokṣadāyinī asti iti manyante। dharmagranthāḥ kathayanti rājñā bhagīrathena svargāt gaṅgā ānītā।
|
naga | puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ  janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti। mumbaī iti bhāratasya bṛhattaraṃ puram।
|
naga | uṣṭraḥ, śarabhaḥ, dīrghagrīvaḥ, dvikakud, kramelaḥ, kramelakaḥ, mahāṅāgaḥ, mayaḥ, baṇigvahaḥ  paśuviśeṣaḥ saḥ paśuḥ yaḥ marusthale vāhanarupeṇa upayujyante। uṣṭraḥ marusthalasya naukā।
|
naga | śuṇṭhiḥ, śuṇṭhī, śaṇṭhyam, śuṣkārdram, viśvabheṣajam, viśvam, viśvā, mahauṣadham, nāgaram  śuṣkam ārdrakam। śuṇṭhiḥ śarīrāya upayuktā।
|
naga | vānaraḥ, kapiḥ, plavaṅgaḥ, plavagaḥ, śākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, kīśaḥ, vanaukāḥ, markaḥ, plavaḥ, pravaṅgaḥ, pravagaḥ, plavaṅgamaḥ, pravaṅgamaḥ, golāṅgulaḥ, kapitthāsya, dadhikṣoṇaḥ, hariḥ, tarumṛgaḥ, nagāṭanaḥ, jhampī, jhampārukalipriyaḥ, kikhiḥ, śālāvṛkaḥ  vanyapaśuḥ yaḥ vṛkṣe vasati bhramati ca। vālī nāma vānaraḥ rāmeṇa hataḥ।
|
naga | pāṇḍuḥ, pāṇḍurogaḥ, pāṇḍuraḥ, kāmalā, kumbhakāmalā, halīmakam, nāgabhedaḥ, śvetahastī, sitavarṇaḥ  vyādhiviśeṣaḥ yasmin rakte pittavarṇakasya ādhikyāt tvaṅnetrādayaḥ pītāḥ bhavanti। pāṇḍurogo gariṣṭhopi bhaveddhātukṣayaṅkaraḥ।
|
naga | guṇagānam, praśaṃsāgītam  tad gītaṃ yad kasyāpi praśaṃsāyāṃ gīyate। sajjanāḥ īśvarasya guṇagānaṃ kurvanti।
|
naga | anāgatārtavā, gaurī, nagnikā  aprāptaṛtukā। durgāpūjāyām ekādaśabhyaḥ anāgatārtavābhyaḥ bhojanaṃ yacchati।
|
naga | durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā  sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate। navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
|
naga | kumudam, kairavam, jātyutpalam, puṃnāgam, puṇḍarīkam, puṇḍraḥ, śambhuvallabham, śāradam, śucikarṇikam, candrabandhuḥ, śaśikāntaḥ, śaśiprabhaḥ  śvetakamalasya kṣupaḥ। eṣa taḍāgaḥ kumudaiḥ āpūrṇaḥ।
|
naga | nadī, sarit, taraṅgiṇī, śaivalinī, taṭinī, dhunī, srotasvatī, dvīpavatī, sravantī, nimnagā, āpagā, srotasvinī, srotovahā, sāgaragāminī, apagā, nirjhariṇī, sarasvatī, samudragā, kūlaṅkaṣā, kūlavatī, śaivālinī, samudrakāntā, sāgaragā, rodhovatī, vāhinī  jalasya saḥ pravāhaḥ yaḥ parvatāt ārabhya viśiṣṭamārgeṇa sāgaraṃ prati gacchati। parvatapradeśe pāṣāṇasikatādiṣu nadī mārgam ākramati ।/ pāṇineḥ na nadī gaṅgā yamunā na nadī sthalī।
|
naga | garuḍaḥ, garutmān, tārkṣyaḥ, vainateyaḥ, khageśvaraḥ, nāgāntakaḥ, viṣṇurathaḥ, suparṇaḥ, pannagāśanaḥ, mahāvīraḥ, pakṣisiṃhaḥ, uragāśanaḥ, śālmalī, parivāhanaḥ, amṛtāharaṇaḥ, nāgāśanaḥ, śālmalīsthaḥ, khagendraḥ, bhujagāntakaḥ, tarasvī, tārkṣyanāyakaḥ  khagaviśeṣaḥ bṛhatkhagaḥ yaḥ khagānāṃ nṛpaḥ iti manyate। asya vṛkṣasya asyāṃ śākhāyāṃ garuḍaḥ sthitaḥ।
|
naga | bhūjantuḥ, kṣitināgaḥ, raktajantukaḥ, kṣitijaḥ, kṣitijantuḥ, raktatuṇḍakaḥ  kīṭaviśeṣaḥ, varṣāsamaye dṛśyamānaḥ kīṭaḥ। bhūjantuḥ kṛṣīvalānāṃ kṛte atīva upayuktaḥ asti।
|
naga | nagarādhipatiḥ  nagarasya rakṣaṇakartā purākālīnaḥ adhikārī। prācīnakāle nagarādhipatiḥ eva mahādhikārī āsīt।
|
naga | gaṅgaṭokanagaram  sikkimarājyasya rājadhānī। gaṅgaṭokanagarasya prākṛtikaṃ rūpaṃ paryaṭakān mohayati।
|
naga | vatsanābhaḥ, amṛtam, viṣam, ugram, mahauṣadham, garalam, māraṇam, nāgaḥ, staukṛṃkam, prāṇahārakam, sthāvarādi  viṣavṛkṣaviśeṣaḥ। vatsanābhaḥ madhuraḥ asti।
|
naga | caṇḍīgaḍanagaram  pañjābaprānte vartamānaṃ nagaraṃ yat pañjābaprāntasya hariyāṇāprāntasya ca rājadhānī asti। caṇḍīgaḍanagaraṃ ramyam asti।
|
naga | nāgakesaraḥ, nāgakeśaraḥ, nāgakeśasara, nāgakiñjalkam, kaṣāyaḥ  vṛkṣaviśeṣaḥ yasya śuṣkāṇi phalāni bheṣajarañjakavyañjanādirūpeṇa upayujyante। grīṣme nāgakesare śvetapuṣpāṇi vikasanti।
|
naga | adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, dasmaḥ, dasmā, dasraḥ, drāvakaḥ, dhanaharaḥ, dhanahṛt, dhanahṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhakaḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ  adatsya paradhanasya apahārakaḥ। rakṣakaḥ corān daṇḍayati।
|
naga | godāvarī, godā, gautamī, tapanī, dakṣiṇagaṅgā  dakṣiṇabhārate vartamānā khyātā nadī। dakṣiṇabhārate godāvaryā gaṅgāsadṛśā mahattā prāptā।
|
naga | pippalaḥ, kalahapriyā, kalahākulā, kuñjaraḥ, kuñjarāśanaḥ, kṛṣṇāvāsaḥ, gajabhakṣakaḥ, guhyapatraḥ, caladalaḥ, tatpadaḥ, tārāyaṇaḥ, mahādrumaḥ, nāgabandhuḥ, keśavālayaḥ  bṛhadvṛkṣaḥ yaḥ hindūnāṃ kṛte pavitraḥ asti। snānādanantaraṃ saḥ pippalāya jalaṃ dadāti।
|
naga | bhaviṣyavaktā, agravādī, anāgatadarśakaḥ  yaḥ bhaviṣye kim bhavati iti vaktuṃ śakyate। bhaviṣyavaktā bhaviṣyakathanaṃ karoti।
|
naga | gamanāgamanam  gamanasya āgamanasya ca kriyā। yānānāṃ karmanyāsāt gamanāgamane asuvidhā jātā।
|
naga | priyaṅgu, tīkṣṇagandhā  kṛṣṇikāprakāraḥ। idaṃ priyaṅgoḥ tailaṃ vartate।
|
naga | tīkṣṇagandhaḥ, kuntī  sugandhitaṃ śyānadravyaṃ yad jvalanārthe bheṣajarūpeṇa vā prayujyate। tīkṣṇagandhaḥ bheṣajarūpeṇa upayujyate।
|
naga | damananagaram  bhāratadeśasya dīvadamane iti kendraśāsitapradeśasya rājadhānī। damananagaram iti arabīsamudre vartamānaḥ dvīpaḥ।
|
naga | kuśīnagaram  uttarabhārate vartamānaṃ bhagavataḥ buddhasya parinirvāṇasthānam। kuśīnagaram uttarapradeśasya gorakhapuravibhāge asti।
|
naga | nāgālaॅṇḍarājyam, nāgarājyam, nāgapradeśaḥ  bhāratarāṣṭre āsāmarājyasya prācyāṃ vartamānaṃ rājyam। nāgālaॅṇḍarājyasya rājadhānī kohimā iti nagaraṃ vartate।
|
naga | paura, nāgara, nagarīya  nagarasambandhī। mahyaṃ pauraṃ jīvanaṃ na rocate।
|
naga | nāgaḥ, bhujaṅgaḥ, phaṇī  sarpaviśeṣaḥ, tīvraviṣayuktaḥ, phaṇālāṅgulayuktaḥ sarpaḥ। nāgaḥ candanatarau vasati।
|
naga | sīsam, sīsakam, nāgam, vapram, yogeṣṭam, trapuḥ, vaṅgam, kuvaṅgam, piccaṭam, śirāvṛtam, tamaram, jaḍam, cīnam, bahumalam, yāmuneṣṭhakam, paripiṣṭakam, tāraśuddhikaram  dhātuviśeṣaḥ -kṛṣṇavarṇīyaḥ dhātuḥ yasya paramāṇusaṅkhyā dvayaśītiḥ asti। bālakaḥ sīsasya krīḍānakena khelati।
|
naga | nāgaḥ  himālayasthā prācīnā jātiḥ। himālayaḥ eva nāgānāṃ nivāsasthānam asti।
|
naga | nāgarikatā  kasyāpi sthānasya deśasya rājyasya vā nāgarikarupeṇa prāptā sāmājikarājanītikā sthitiḥ adhikāro vā। nāgarikatāyāḥ ucitam upayogaṃ karaṇīyam।
|
naga | vidaram, nāgadrumam, ahijihvā  kṣupaviśeṣaḥ- ekaḥ kaṇṭakaiḥ yuktaḥ kṣupaḥ। tasyāḥ avaguṇṭhanaṃ vidare veṣṭitam।
|
naga | nāgakanyā  dharmagrantheṣu varṇitā nāgajātīyā kanyā। nāgakanyāḥ rūpavatyaḥ santi iti manyante।
|
naga | mahānagarapālikā  sā saṃsthā yā nagaram adhisevate। rameśaḥ mahānagarapālikāyāṃ kāryarataḥ asti।
|
naga | nāgara-vivāhaḥ  dhārmikabandhanaiḥ vinā nāgarikatā ityeva yogyatāyāḥ ādhāreṇa kṛtaḥ vivāhaḥ। śyāmasya putreṇa nāgara-vivāhaḥ kṛtaḥ।
|
naga | nāgavallī, ahilatā, ahivallī  latāviśeṣaḥ- yasya parṇāni pūgīphalādibhiḥ saha janāḥ adanti। tāmbūlakāreṇa nāgavalleḥ tāmbūlaṃ kṛtvā mahyaṃ pradattam।
|
naga | tāmbūlavallikā, parṇalatā, raṅgavallikā, nāgadeṇṭikā, vīṭiḥ, nāgaparṇī, vīṭī, tīkṣṇamañjarī, ahilatā, gṛhāśrayā  ekā latā yasyāḥ parṇeṣu khadirādīn lepayitvā tāni khādyante। asmin varṣe tāmbūlavallikāyāḥ parṇāni vardhamānāni na santi।
|
naga | jyotiṣmatī, pārāvatāṅghrī, kaṭabhī, piṇyā, pārāvatapadī, nagaṇā, sphuṭabandhanī, pūtitailā, iṅgudī, svarṇalatā, analaprabhā, jyotirlatā, supiṅgalā, dīptā, medhyā, matidā, durjarā, sarasvatī, amṛtā  latāviśeṣaḥ-yasyāḥ bījāt tailaṃ prāpyate tathā ca yā vātakaphahāriṇī asti। jyotiṣmateḥ bījasya tailaṃ bahu upayuktam asti।
|
naga | haridvāram, haridvāranagaram  uttarabhārate gaṅgātaṭe vartamānam ekaṃ prasiddhaṃ tīrtham। mama pitāmahaḥ haridvāraṃ gataḥ।
|
naga | kāliyā, kāliyānāga  paurāṇikasarpanāmaviśeṣaḥ, viśālasarpaḥ yaḥ yamunāyām āsīt। kāliyānāgaḥ kṛṣṇena hataḥ।
|
naga | pratijñā, pratijñānam, samayaḥ, saṃśravaḥ, pratiśravaḥ, vacanam, saṃvid, saṃvit, niyamaḥ, saṃgaraḥ, saṅagaraḥ, saṅketaḥ, abhisaṃdhā, abhisandhā, abhyupagamaḥ, svīkāraḥ, urarīkāraḥ, aṃgīkāraḥ, aṅgīkāraḥ, paripaṇanaṃ, samādhiḥ, āgūḥ, āśravaḥ, sandhā, śravaḥ  kañcit dṛḍhatāpūrvakaṃ kathanaṃ yat idaṃ kāryam aham avaśyaṃ kariṣyāmi athavā kadāpi na kariṣyāmi iti। ādhunike kāle alpīyāḥ janāḥ pratijñāṃ pūrayanti।
|
naga | baṅgalurūnagaram  karnāṭakarājyasya ekaṃ nagaraṃ yā rājadhānī api asti। saḥ adya baṅgalurūnagaram gacchati।
|
naga | vṛścikālī, vṛścipatrī, viṣaghnī, nāgadantikā, sarpadaṃśaṣṭrā, amarā, kālī, uṣṭradhūsarapucchikā, viṣāṇī, netrarogahā, uṣṭrikā, aliparṇī, dakṣiṇāvartakī, kālikā, āgamāvartā, devalāṅgūlikā, karabhī, bhūrīdugdhā, karkaśā, svarṇadā, yugmaphalā, kṣīraviṣāṇikā, bhāsurapuṣpā  kṣupaviśeṣaḥ, yasya tīkṣṇapatrāṇāṃ daṃśaḥ vṛścikavat dāhakaḥ asti (āyurvede asya hṛdraktaśuddhikārīkatvaṃ raktapittavibandhārocakāpahatvam ityādi guṇāḥ proktāḥ); atra vṛścikālī samudbhūtā/
vṛścikālī viṣaghnī tu kāsamārutanāśinī [rājavallabhaḥ]
|
naga | gajadantaḥ, nāgadantaḥ, karidantaḥ, hastidantaḥ, dantidantaḥ, kuñjaḥ  gajamukhasya dvayoḥ bhāgayoḥ nirgatāḥ dantākārāḥ śvetavarṇīyāḥ avayavāḥ yaiḥ bahūnāṃ vastūnāṃ nirmāṇaṃ bhavati। gajadantasya corāḥ ārakṣakena baddhāḥ।
|
naga | atisāraḥ, annagandhiḥ, atīsāraḥ, āmātisāraḥ, sāraṇaḥ, pravāhikā, grahaṇī, virekaḥ, āmaraktaḥ, udarāmayaḥ  sodarapīḍayā bahudravamalaniḥsaraṇarogaḥ। sā atisāreṇa pīḍitā।
|
naga | rājilaḥ, ḍuṇḍubhaḥ, ṭuṇḍubhaḥ, nāgabhṛt, ḍuṇḍuḥ  jale vartamānaḥ alpaviṣaḥ sarpaḥ। mallāhaḥ jālāntargataṃ ḍuṇḍubhaṃ niṣkāsya jale punaḥ kṣiptavān।
|
naga | būndīnagaram  rājasthāne vartamānam ekaṃ nagaram। saḥ būndīnagarasya nivāsī asti।
|
naga | romaḥ, romanagaram  iṭalīdeśasya rājadhānī। yadā romaḥ prājvalat tadā nīro-mahodayaḥ veṇum avādayat।
|
naga | brahmalokaḥ, brahmapurī, brahmanagarī  purāṇānusāreṇa brahmadevasya nagarī। nāradaḥ brahmadevaṃ draṣṭuṃ brahmalokaṃ gataḥ।
|
naga | tīkṣṇagandhakaḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhakaḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamaricaḥ, tīkṣṇaḥ, gandhaḥ, gandhakaḥ, kākṣīvakaḥ, strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukhamodaḥ, cakṣuṣyaḥ, rucirāñjanaḥ  saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate। śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
|
naga | mocakaḥ, śigruḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ  śobhāñjanavṛkṣasya bījaguptiḥ। mātā mocakasya śākaṃ karoti।
|
naga | nāraṅgaḥ, nāgaraṅgaḥ, nāryaṅgaḥ, suraṅgaḥ, tvaggandhaḥ, dantaśaṭhaḥ, airāvataḥ, kirmmīraḥ, colakī, latātaruḥ, nādeyaḥ, bhūmijambukaḥ, rājaphaṇijjhakaḥ  vṛkṣaviśeṣaḥ- jambīrajātīyaḥ madhyamākārakaḥ vṛkṣaḥ। nāraṅgasya phalāni madhurāṇi sugandhitāni rasayuktāni ca santi।
|
naga | catura, caturaka, nipuṇa, niṣṇa, niṣṇāta, viśārada, paṭu, pravīṇa, prājña, vicakṣaṇa, vidagdha, paṭumati, paṭiṣṭha, paṭīyas, peśala, praṇata, pratīta, aṇuka, abhijña, ullāgha, ṛbhu, ṛbhumat, ṛbhuṣṭhira, ṛbhva, ṛbhvan, ṛbhvas, karaṇa, karmaṭha, karmaṇya, kalāpa, kaliṅga, kalya, kārayitavyadakṣa, kuśala, kuśalin, kṛtakarman, kṛtamukha, kṛtin, kṛtnu, kriyāpaṭu, cheka, chekala, chekāla, tūrṇi, tejīyas, dhīvan, dhīvara, dhṛtvan, dhṛṣu, nadīṣṇa, nayaka, nāgara, nāgaraka, nāgarika, nirgranthaka, nirgranthika, proha, prauṇa, bahupaṭa, budha, budhda, matimat, manasvin, marmajña, vijña, viḍaṅga, vidura, vidvala, śikva, sudhī, suvicakṣaṇa, samāpta  yaḥ cāturyeṇa kāryaṃ karoti। catureṇa ārakṣakeṇa aparāddhānāṃ ekaḥ saṅghaḥ gṛhītaḥ।
|
naga | nagaraśulkam  nagare vastūnām ānayanārthe dattaṃ śulkam। sainikaḥ bhāravāhakacālakāt nagaraśulkam gṛhṇāti।
|
naga | nagaraśulkagṛham  nagarāt vahiḥ vartamānaṃ tat sthānaṃ yatra nagaraśulkaṃ gṛhyate। nagaraśulkagṛhasya samīpe cālakāḥ vāhanasya vegaṃ mandāyate।
|
naga | nagarapālikā, mahāpālikā, nagarasabhā  kasyāpi nagarasya vaidhānikādhāreṇa citānāṃ pratinidhīnāṃ saḥ samūhaḥ yaḥ lokopakāriṇāṃ kāryāṇāṃ vyavasthāṃ karoti। bhārate mumbaīnagarasya nagarapālikā bṛhatī asti।
|
naga | nāgājātiḥ  bhāratadeśe pūrvottarabhāge nāgāprānte uṣyamāṇā janajātiḥ। nāgājāteḥ saṃskṛtiḥ rocikā asti।
|
naga | bhīmasenaḥ, bhīmaḥ, vīraveṇu, vṛkodaraḥ, bakajit, kicakajit, kaṭavraṇaḥ, nāgabalaḥ, guṇākaraḥ, jarāsandhajit, hiḍimbajit, jayantaḥ  yudhiṣṭhirasya anujaḥ tathā ca arjunasya agrajaḥ। bhīmasenaḥ balaśālī āsīt।
|
naga | mañjiṣṭhā, vikasā, jiṅgī, samaṅgā, kālameṣikā, maṇḍūkaparṇī, bhaṇḍīrī, bhaṇḍī, yojanavallī, kālameṣī, kālī, jiṅgiḥ, bhaṇḍirī, bhaṇḍiḥ, hariṇī, raktā, gaurī, yojanāvallikā, vaprā, rohiṇī, citralatā, citrā, citrāṅgī, jananī, vijayā, mañjūṣā, raktayaṣṭikā, kṣatriṇī, rāgāḍhyā, kālabhāṇḍikā, aruṇā, jvarahantrī, chatrā, nāgakumārikā, bhaṇḍīralatikā, rāgāṅgī, vastrabhūṣaṇā  latāprakāraḥ yasyāḥ puṣpāṇi pītāni tathā ca laghūni santi। mañjiṣṭhāyāḥ daṇḍāt tathā ca sūlāt raktaḥ varṇaḥ prāpyate।
|
naga | trapuḥ, trapus, trapulam, raṅgam, piccaṭam, svarṇajam, nāgam, kurupyam, prastīram, surebham, āpūṣam, tīraḥ, ālīnakam, kuṭilam, karkaṭī, bārbbaḍhīram  dhātuviśeṣaḥ yaḥ vahniyogena lajjate iva trapate। āyurvede asya vātakaphāpahatvādiguṇāḥ proktāḥ। yathā siṃhaḥ hastigaṇaṃ nihanti tathā trapuḥ akhilamehavargaṃ nihanti।
|
naga | nāgadantakaḥ, niryūhaḥ  dvārādiṣu nikhātaḥ kāṣṭhasya athavā lohasya kīlaḥ। sītā vastralaṅnārthe nāgadantakaṃ nikhātavatī।
|
naga | śaraṇārthī, śaraṇāgataḥ  yaḥ śaraṇam icchati। īśvaraḥ śaraṇārthinaḥ rakṣati।
|
naga | janagaṇanā  kasyacit sthānasya deśasya vā nivāsinānāṃ gaṇanā। janagaṇanayā janasaṃkhyāyāḥ janmārghasya mṛtyvarghasya ca jñānaṃ bhavati।
|
naga | vittakoṣaḥ, dhanāgāraḥ  tat sthānaṃ yatra dhanaṃ nyasyate tathā ca yasmāt ṛṇamapi svīkartuṃ śakyate। saḥ vittakoṣe daśasahastrarūpyakāṇi anyasyata।
|
naga | mumbaīnagaram, mumbaī  mahārāṣṭrarājyasya rājadhānī। mumbaīnagaraṃ bhāratadeśasya audyogikaṃ mahānagaram asti।
|
naga | lakhanaūnagaram  uttarapradeśasya rājadhānī। tasya putraḥ lakhanaūnagare kāryarataḥ asti।
|
naga | amṛtasaranagaram, amṛtasaram  pañjābanagare vartamānaṃ khyātaṃ nagaram। amṛtasaranagaraṃ svarṇamandirārthe khyātam asti।
|
naga | cennaīnagaram  ekaṃ mahānagaraṃ yad tāmiḻanāḍurājyasya rājadhānī asti। cennaīnagaraṃ bhāratasya caturthaṃ mahānagaram asti।
|
naga | anāgas, anagha  śuddhamatiḥ। aparādhinā hyaḥ rātrau anāgaḥ bālakaḥ hataḥ।
|
naga | maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham, vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ  strībhiḥ saha puruṣāṇāṃ ratikriyā। anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।
|
naga | auraga, nāga, hvārya  sarpacalanasadṛśaḥ। auragasya koṣṭhakasya prayogaḥ ādhikyena bījagaṇite bhavati।
|
naga | svarṇābhā, nāgapuṣpā, suvarṇayuthikā, hemapuṣpikā  pītavarṇīyā yuthikā। svarṇābhāyāḥ gandhaḥ udyāne sarvadūraṃ gataḥ।
|
naga | nāgapañcamī  śrāvaṇamāsasya śuklapakṣasya pañcamī tithiḥ। nāgapañcamyāṃ janāḥ nāgebhyaḥ dugdhaṃ yacchanti।
|
naga | paṭanānagaram, pāṭaliputram  vartamānasya bihārarājyasya rājadhānī। paṭanānagaraṃ bauddhakāle pāṭaliputra iti nāmnā khyātam āsīt।
|
naga | kābulanagaram  aphagāṇisthānasya rājadhānī। śekha-rahimaḥ kābulanagaraṃ gataḥ।
|
naga | mahānagaram  bṛhat nagaram। dillī mumbaī ityādīni bhāratasya mahānagarāṇi santi।
|
naga | jammūnagaram  bhāratasya jammūkaśmīraprānte vartamānaṃ nagaram। jammūnagaraṃ parvate vartate।
|
naga | surasā, nāgamātā  rāmāyaṇe varṇitā nāgānāṃ mātā yā samudrollaṅghanakāle hanumantaṃ parīkṣitavatī। hanumantaṃ parīkṣituṃ devāḥ surasām apreṣayan।
|
naga | nāgapuṣpaphalam  śvetavarṇīyaḥ kuṣmāṇḍaprakāraḥ । nāgapuṣpaphalāt miṣṭānnaṃ nirmīyate।
|
naga | pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham  auṣadhopayogī latāviśeṣaḥ। pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
|
naga | porṭableyaranagaram  aṇḍamāna-nikobārarājyasya rājadhānī। mohanaḥ porṭableyaranagare kāryaṃ karoti।
|
naga | iṭānagaram  aruṇācalapradeśasya rājadhānī। iṭānagaraṃ 1974tame saṃvatsare aprailamāsasya 20tame dine saṃjātā aruṇācalapradeśasya rājadhānī।
|
naga | haidarābādanagaram  bhāratadeśe vartamānasya āndhrapradeśasya rājadhānī। haidarābādanagare vartamānaṃ cāramīnāra iti bhavanam āvaśyaṃ prekṣaṇīyam।
|
naga | gāndhīnagaram  gujarātarājyasya rājadhānī। gāndhīnagaraṃ sābaramatīnadyāḥ paścimatīre vartate।
|
naga | paṇajīnagaram  govārājyasya rājadhānī। paṇajīnagaraṃ tu laghu kintu darśanīyaṃ nagaram eva।
|
naga | śilāṅganagaram  meghālayārājyasya rājadhānī evaṃ pramukhaṃ nagaraṃ ca। śilāṅganagaram ekaṃ darśanīyam nagaram eva।
|
naga | imphālanagaram  maṇipurarājyasya rājadhānī। imphālanagare vasati mama ekaḥ suhṛt।
|
naga | sahayāyin, satrāc, sahāyin, samānagati  yātrāyāṃ saha vartamānaḥ। sahayāyinyāḥ mahilāyāḥ vastūni naṣṭāni।
|
naga | nākulaḥ, nākulī, cavikā, sarpagandhā, sugandhā, raktapatrikā, īśvarī, nāgagandhā, ahibhuk, sarasā, sarpādaṃnī, vyālagandhā  kṣupaviśeṣaḥ। nākulasya mūlaṃ śākhā ca auṣadharūpeṇa upayujyete।
|
naga | punnāgaḥ, puruṣaḥ, tuṅgaḥ, keśaraḥ, devavallabhaḥ, kumbhīkaḥ, raktakeśaraḥ, punnāmā, pāṭaladrumaḥ, raktapuṣpaḥ, raktareṇuḥ, aruṇaḥ  vṛkṣaviśeṣaḥ। punnāgasya praśākhāśīrṣeṣu raktapuṣpagucchāḥ bhavanti।
|
naga | anāgataḥ  saṅgīte tālaviśeṣaḥ। saṅgītajñaḥ anāgataṃ viśadīkaroti।
|
naga | anāgamam  āgamanasya abhāvaḥ। tasya anāgamanasya vārtāṃ śrutvā sarve duḥkham anubhavanti।
|
naga | nāgadhvaniḥ  ekā saṃkarā rāgiṇī। nāgadhvaniḥ malhārakedārasāraṅga ityeteṣāṃ yogena bhavati।
|
naga | naganikā  rāgaviśeṣaḥ। naganikā saṅkīrṇarāgasya bhedaḥ asti।
|
naga | satyavatī, matsyagandhā, matsyodarī, yojanagandhā, dāśeyī, mīnagandhā  ekā dhīvarakanyā yasyāḥ vivāhaḥ rājñā śantanunā saha jātaḥ। satyavatyāḥ apekṣāpūrtyarthe bhīṣmaḥ vacanabaddhaḥ āsīt।
|
naga | saptaparṇaḥ, viśālatvak, śāradī, viṣamacchadaḥ, śāradaḥ, devavṛkṣaḥ, dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ, gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ, suparṇakaḥ, bṛhatvak  ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate। saptaparṇasya tvacam oṣadharūpeṇa upayujyate।
|
naga | jayapūranagaram  rājasthānarājyasya rājadhānī। jayapūranagaram ekam paryaṭanasthalam asti।
|
naga | jhāँsīnagaram  uttarapradeśarājyasya ekam aitihāsikaṃ nagaram। jhām̐sīnagaram ekaṃ paryaṭanasthalam asti।
|
naga | pāṣāṇagardabhaḥ  daṃṣṭrārogaviśeṣaḥ। mādhavaḥ pāṣāṇagardabhena pīḍitaḥ।
|
naga | dādara-nāgarahavelī  bhāratasya paścimadiśi vartamānaḥ ekaḥ kendraśāsitaḥ pradeśaḥ। dādara-nāgarahavelī gujarātaprāntasya tathā ca mahārāṣṭrasya sāgare sīmavartini bhāge asti।
|
naga | deharādūnanagaram  bhāratadeśasya uttarāñcalarājyasya rājadhānī। deharādūnanagarasya naisargikaṃ saundaryaṃ paryaṭakān vimohayati।
|
naga | āgrānagaram  uttarapradeśe vartamānam ekaṃ nagaram। tejomahālayasya kāraṇāt āgrānagaraṃ jagati khyātam abhavat।
|
naga | rāsanā, nākulī, surasā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, chatrāhī, suvahā, rasyā, śreyasī, rasanā, rasā, sugandhimūlā, rasāḍhyā, atirasā, droṇagandhikā, sarpagandhā, palaṅkaṣā  latāviśeṣaḥ। rāsanā auṣadharūpeṇa upayujyate।
|
naga | athensanagaram  yavanadeśasya rājadhāniḥ। gatasaṃvatsare athensanagare mahākrīḍāspardhā abhavat।
|
naga | nāgarīkaraṇam  nagare parivartanasya kriyā। nāgarīkaraṇāt saṃyuktāḥ parivārāḥ vibhajyante।
|
naga | amarāvatī, pūṣabhāsā, devapūḥ, mahendranagarī, amarā, surapurī, indralokaḥ, surendralokaḥ, sureśalokaḥ, sudarśanā  indrasya nagarī। amarāvatyāḥ adhipatiḥ bhavati indraḥ।
|
naga | lebanānagaṇarājyam  eśiyāpradeśasya dakṣiṇapaścime sthitaḥ ekaḥ deśaḥ। lebanānagaṇarājyasya kṣetraphalaṃ prāyaḥ sārdhadaśasahastraṃ vargārdhakrośaṃ vartate।
|
naga | ajameranagaram  rājasthānaprāntasya ekaṃ nagaram। ajameraśarīpha़sya darśanāya ajameranagare bahavaḥ janāḥ ekatritāḥ।
|
naga | tajikistānadeśaḥ, tajikistānagaṇarājyam  āgneya-eśiyāmahādvīpasya madhyasthaḥ ekaḥ deśaḥ। tajikistānadeśaḥ api pūrvaṃ soviyatasaḍa़ghe āsīt।
|
naga | māladānagaram, māladā  ekaṃ nagaraṃ yat bhāgalapurasya nikaṭe asti। māladā nagarasya āmrāḥ suprasiddhāḥ।
|
naga | baḍa़्galorīya, baḍa़्galoranagarīya  baḍa़galoreṇa sambaddhaṃ baḍa़galorasya vā। eṣā baḍa़galorīyā śāṭikā।
|
naga | barlinanagaram  śarmaṇyadeśasya rājadhānī। barlinanagaraṃ pūrve śarmaṇyadeśe vartate।
|
naga | manīlānagaram  philipīnsadeśasya rājadhānī। manīlā philipīnsadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | jalakirāṭaḥ, tantunāgaḥ, dṛḍhadaśakaḥ, hāṅgyaraḥ  mīnasya bṛhat prakāraḥ। jalakirāṭaḥ māṃsāharī bhavati।
|
naga | śyenagāmin  rākṣasaviśeṣaḥ। śyenagāminaḥ varṇanaṃ rāmāyaṇe asti।
|
naga | gokarṇī, adrikarṇī, supuṣpā, nagakarṇī, girikarṇā, bhūrilagnā, mahārasā, mahāpuṣpā, śvetagokarṇī, harikrāntā  latāviśeṣaḥ। asmin vṛkṣe gokarṇī abhisarpitā।
|
naga | rañjita, abhirañjita, pratirañjita, rāgānvita, rāgavat, varṇagata, vicitrita, rāgin, varṇin  varṇayuktaṃ varṇaiḥ pūritaṃ vā। kāścana vidhavāḥ rañjitāni vastrāṇi na dhārayanti।
|
naga | aparājitaḥ, adrikarṇī, aśvakhurī, kumārī, gavākṣaḥ, girikarṇā, ghṛṣṭi, chardikā, tailaspandā, dadhipuṣpikā, nagakarṇī, badarā, bhūrilagnā, mahāpuṣpā, mahāśvetā, mahārasā, maheśvarī, vyaktagandhā, supuṣpā, supuṣpī, sumukhī, harīkrāntā, śvetapuṣpā, śvetagokarṇī, śvetadhāman, nīlakrāntā, nīlapuṣpā, nīlagirikarṇikā, nīlādrikarṇikā, nīlādriparājitā, āsphotā, viṣṇukrāntā, kaṭabhī, garddabhī, sitapuṣpī, śvetā, śvetabhaṇḍā, bhadrā, suputrī, gardabhaḥ  bhūmau prakīrṇaḥ vallarīviśeṣaḥ। eṣā bhūmiḥ aparājitena ācchāditā ।
|
naga | kānapuranagaram  uttarapradeśasya ekaṃ pramukham audyogikaṃ nagaraṃ yat ekaṃ maṇḍalam api asti। kānapuranagaram gaṅgāyāḥ taṭe asti।
|
naga | maisūranagaram  bhāratasya karnāṭakarājyasya ekaṃ nagaram। maisūranagaram paryaṭanasthalarūpeṇa aitihāsikasthalarūpeṇa ca prasiddham।
|
naga | indoranagaram, indoram  bhāratasya madhyapradeśasya ekaṃ nagaram। indoranagaraṃ madhyapradeśasya paṇyā rājadhānī vartate।
|
naga | udayapuranagaram, udayapuram  bhāratasya rājasthānasya ekaṃ nagaram। udayapuranagaraṃ jalāśayānāṃ sarovarāṇāṃ ca nagaram asti।
|
naga | ambālānagaram, ambālā  bhāratasya hariyāṇāprāntasya ekaṃ mukhyam aitihāsikaṃ nagaram। ambālānagaraṃ tasya vijñānasāmagryāḥ utpādanārthaṃ miśraṇasya udyogārthaṃ ca suprasiddham।
|
naga | kullūnagaram  himācalapradeśasya ekaṃ nagaraṃ yat prasiddhaṃ paryaṭanasthalam asti। kullūnagarasya naisargikī śobhā manaṃ mohayati।
|
naga | gorakhapuranagaram  uttarapradeśasya ekaṃ nagaram। gorakhapuranagare gorakhanāthamahodayasya prasiddhaṃ mandiram asti।
|
naga | gvāliyaranagaram  madhyapradeśasya ekaṃ mukhyaṃ nagaram। gvāliyaranagarasya aitihāsikaṃ mahatvaṃ vartate।
|
naga | guvāhāṭīnagaram  asamarājye vartamānam ekaṃ pramukhaṃ nagaram। guvāhāṭīnagarasya naisargikaṃ saundaryaṃ bhinnameva asti।
|
naga | jabalapuranagaram  bhāratasya madhyapradeśasya ekaṃ nagaram। jabalapuranagaraṃ narmadāyāḥ taṭe asti।
|
naga | jamaśedapuranagaram  jhārakhaṇḍaprāntasya ekam audyogikaṃ nagaram। jamaśedapuranagaraṃ bhāratasya audyogikeṣu nagareṣu ekam asti ।
|
naga | jalagāvanagaram  mahārāṣṭrarājyasya ekaṃ nagaram। jalagāvanagaraṃ kadalī karpāsī rasālī ityeteṣāṃ kṛte prasiddham।
|
naga | jodhapuranagaram  rājasthānasya ekaṃ nagaram। jodhapuranagaraṃ paryaṭanasthalarūpeṇa prasiddham।
|
naga | jāmanagaram  gurjarapradeśasya ekaṃ nagaram। jāmanagaram ārabasamudrasya taṭe asti।
|
naga | dhanabādanagaram  bhārate jhārakhaṇḍaprāntasya ekaṃ nagaram। dhanabādanagaram aṅgārasya khanīnāṃ kṛte prasiddham।
|
naga | phirojābādanagaram  uttarapradeśasya ekaṃ nagaram। phirojābādanagaraṃ valayānāṃ nirmāṇāya prasiddham।
|
naga | pharīdābādanagaram  hariyāṇārājyasya ekaṃ mukhyaṃ nagaram। pharīdābādanagaraṃ tatrasthānām udyogānāṃ kṛte prasiddham।
|
naga | bhopālanagaram  madhyapradeśasya rājadhānī। bhopālanagare jāte vāyudurghaṭanāyāṃ prāyaḥ viṃśatisahastrāṇāṃ janānāṃ mṛtyuḥ abhavat।
|
naga | madurainagaram  tamiḻnāḍurājyasya ekaṃ nagaram। madurainagarasya kāmākṣīmandiraṃ jagati prasiddhatameṣu mandireṣu ekam asti।
|
naga | śimalānagaram  himācalapradeśasya rājadhānī। śimalānagaram ekaṃ prasiddhaṃ yātrāsthalam asti।
|
naga | śilāँganagaram  meghālayarājyasya pramukhaṃ nagaram। śilām̐ganagarasya saundaryaṃ prathame darśane eva manaḥ ākarṣati।
|
naga | śrīnagaranagaram  bhāratasya jammū-kaśmīraprāntasya rājadhānī। śrīnagaranagare naisargikaṃ saundaryaṃ vidyate।
|
naga | silavāsānagaram  arabasāgare sthitasya bhāratasya ekasya kendraśāsitasya dādarā tathā nagara havelī ityasya prāntasya rājadhānī। rameśaḥ silavāsānagare udyogaṃ karoti।
|
naga | koṭānagaram  rājasthānasya ekaṃ nagaram। tasya bālakaḥ koṭānagare paṭhati।
|
naga | dvārakā, abdhinagarī, dvāravatī, dvārakānagarī, dvārakāpurī  kāṭhiyāvāḍaprāntasya prācīnā pavitrā purī। dvārakā hindudharmīyāṇāṃ caturṣu tīrtheṣu ekam।
|
naga | nāgaraḥ, nāgarikaḥ, pauraḥ, paurajanaḥ  yaḥ nagare nivasati। ekaḥ nāgaraḥ mama grāme bhramaṇārtham āgataḥ।
|
naga | nāgakesaraḥ, nāgakeśaraḥ, nāgakeśasara, nāgakiñjalkam  vasantodbhavaḥ pītakṛṣṇaraktavarṇīyapuṣpoṣadhibhedaḥ। nāgakesaraḥ upaskareṣu upayujyate।
|
naga | mahānagarīya  mahānagarasambandhī। dīnānāṃ kṛte mahānagarīyaṃ jīvanam atīva kaṭhinam asti।
|
naga | landananagaram  āṅgladeśasya rājadhānī। landananagaraṃ viśvasya sarvaprasiddheṣu nagareṣu ekam।
|
naga | vaॉśiṅgṭanaḍīsīnagaram, vāśiṅgṭananagaram  amerikādeśasya rājadhānī। mama bhrātā vaॉśiṅgṭanaḍīsīnagare vasati।
|
naga | nyūyārkanagaram  amerikādeśasya prasiddhaṃ nagaram। nyūyaॉrkanagaram amerikādeśasya bahulabahulāviṣṭaṃ nagaram asti।
|
naga | viṇḍahokanagaram  nāmibiyādeśasya rājadhānī। saḥ viṇḍahokanagare ekasmin chātrāvāse vasati।
|
naga | tirānānagaram  alabāniyādeśasya rājadhānī। tirānānagaram alabāniyādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | aljīyarsanagaram  aljīriyādeśasya rājadhānī। aljīyarsanagaram arabaprajātantrasya sammelanaṃ bhaviṣyati।
|
naga | luāṇḍānagaram  aṅgolādeśasya rājadhānī। luāṇḍānagaram aṅgolādeśasya mahiṣṭhaṃ nagaram।
|
naga | senṭa-jaॉnsanagaram  eṇṭīguā-barabūḍā ityasya rājadhānī। senṭa-jaॉnsanagaram ekaṃ naukāsthānam asti।
|
naga | boenasa-erisanagaram  arjaṇṭinādeśasya rājadhānī। boenasa-erisanagaram arjeṇṭinādeśasya paścime sthitam।
|
naga | sophiyānagaram, seraḍikānagaram  bulgāriyādeśasya rājadhānī। sophiyānagaraṃ bulgāriyādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | raṅgūnanagaram  brahmadeśasya rājadhānī। raṅgūnanagaraṃ brahmadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | bujumburānagaram  buruṇḍīdeśasya rājadhānī। bujumburānagaram buruṇḍīdeśasya mahiṣṭhaṃ nagaram asti।
|
naga | phanāma-penhanagaram  kamboḍiyādeśasya rājadhānī। phanāma-penhanagaraṃ kamboḍiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | yāuṇḍenagaram  kemerūnadeśasya rājadhānī। akasmāt saḥ yāuṇḍenagaraṃ gataḥ।
|
naga | bānguīnagaram, bāngīnagaram  madhya-aphrīkādeśasya rājadhānī। bānguīnagaraṃ madhya-aphrīkādeśasya mahiṣṭhaṃ nagaram।
|
naga | kelambonagaram  siṅhaladvīpasya rājadhānī। kolambonagare viśvasya mahiṣṭhaḥ naukāśrayaḥ vartate।
|
naga | naḍajāmenānagaram  cāḍadeśasya rājadhānī। naḍajāmenānagaraṃ cāḍadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | sāntiyāgonagaram  ciledeśasya rājadhānī। sāntiyāgonagaraṃ dakṣiṇa-amerikādeśasya mahatsu nagareṣu anyatamam asti।
|
naga | bījiṅganagaram  cīnadeśasya rājadhānī। bījiṅganagaraṃ cīnadeśasya dvitīyaṃ mahiṣṭhaṃ nagaram asti।
|
naga | taipenagaram  taivānadeśasya rājadhānī। taipenagaraṃ taivānadeśasya uttare sthitam।
|
naga | bagoṭānagaram  kolambiyādeśasya rājadhānī। bagoṭānagaraṃ kolambiyādeśasya madhye sthitaṃ tasya ca bhūmiḥ atīva urvarā asti।
|
naga | sāna-hojenagaram  kosṭā-rīkādeśasya rājadhānī। sāna-hojenagaraṃ kosṭā-rikādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | yāmaussukronagaram  āivarī-kosṭadeśasya rājadhānī। te bhramaṇāya yāmaussukronagaraṃ gatāḥ।
|
naga | gvāṭemālā-siṭīnagaram  gvāṭemālādeśasya rājadhānī। gvāṭemālā-siṭīnagaraṃ gvāṭemālādeśasya mahiṣṭhaṃ nagaram।
|
naga | ṭigusigālpānagaram  hāṇḍūrasadeśasya rājadhānī। ṭigusigālpānagaraṃ hāṇḍūrasadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | saina-salvāḍoranagaram  ela-sālvāḍoradeśasya rājadhānī। saina-salvāḍoranagare punaḥ punaḥ bhūkampasya prakopaḥ bhavati।
|
naga | manāguvānagaram  nikāraguvādeśasya rājadhānī। manāguvānagaraṃ nikāraguvādeśasya mahiṣṭhaṃ nagaram।
|
naga | pānāmā-siṭinagaram  pānāmādeśasya rājadhānī। pānāmā-siṭinagaraṃ pānāmādeśasya mahiṣṭhaṃ nagaram।
|
naga | meksiko-siṭīnagaram  meksikodeśasya rājadhānī। meksiko-siṭīnagaraṃ viśvasya mahiṣṭheṣu nagareṣu ekam।
|
naga | havānānagaram  kyūbāgaṇarājyasya rājadhānī। havānānagaram amerikādeśasya purātaneṣu nagareṣu ekam asti।
|
naga | porṭa-au-prinsanagaram  haiṭīdeśasya rājadhānī। porṭa-au-prinsanagaraṃ haiṭīdeśasya mahiṣṭhaṃ nagaram।
|
naga | sainṭo-ḍomiṅgonagaram  ḍomonikā-gaṇatantrasya rājadhānī। sarvaprathamaṃ sainṭo-ḍomiṅgonagare yuropakhaṇḍasya nivāsinaḥ āgatāḥ।
|
naga | kiṅgasṭananagaram  jamaikādeśasya rājadhānī। kiṅgasṭananagaraṃ jamaikādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | porṭa-ऑpha-spenanagaram  trinidāda-tathā-ṭobaigodeśasya rājadhānī। porṭa-ऑpha-spenanagaraṃ trinidādadvīpasya paścime sāmudre taṭe sthitam।
|
naga | nikosiyānagaram  sāiprasadeśasya rājadhānī। nikosiyānagaraṃ sāiprasadeśasya mahiṣṭhaṃ nagaram।
|
naga | prāganagaram  ceka-gaṇarājyasya rājadhānī। prāganagaraṃ ceka-gaṇarājyasya paścime bhāge sthitam।
|
naga | porṭo-novonagaram  beninadeśasya rājadhānī। porṭo-novonagaraṃ beninadeśasya dakṣiṇe bhāge sthitam।
|
naga | lomenagaram  ṭogodeśasya rājadhānī। lomenagaram gayānādeśasya akhātasya dakṣiṇe sthitam।
|
naga | kopanahegananagaram  ḍenamārkadeśasya rājadhānī। kopanahegananagaraṃ jīlaiṇḍadvīpe sthitam।
|
naga | suvānagaram  phijīdeśasya rājadhānī। suvānagaraṃ phijīdeśasya mahiṣṭhaṃ nagaram asti।
|
naga | helsiṅkīnagaram  phinlaiṇḍadeśasya rājadhānī। helsiṅkīnagaraṃ phinlaiṇḍadeśasya mahiṣṭhaṃ paṇyaṃ tathā sāṃskṛtikaṃ kendram asti।
|
naga | jerusalamanagaram  isreladeśasya rājadhānī। jerusalamanagaraṃ yahūdīnāṃ, khrīṣṭīyānāṃ ca janānāṃ tathā yavanānāṃ pavitraṃ tīrthaṃ matam।
|
naga | kigalīnagaram  ravāṇḍādeśasya rājadhānī। kigalīnagaraṃ ravāṇḍādeśasya mahiṣṭhaṃ nagaram।
|
naga | belagreḍanagaram  yugoslāviyādeśasya athavā sarabiyādeśasya tathā monṭenegrodeśasya rājadhānī। belagreḍanagaraṃ yugoslāviyādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | lyubalyānānagaram  slovīniyādeśasya rājadhānī। lyubalyānānagaraṃ slovīniyādeśasya madhyabhāge sthitam।
|
naga | jāgrebanagaram  kroeśiyādeśasya rājadhānī। tena āgāmini saptāhe jāgrebanagaraṃ gantavyam।
|
naga | oṭavānagaram  kenaḍādeśasya rādhānī। oṭavānagare āṅglabhāṣāyāḥ phrāṃsīsībhāṣāyāḥ ca prayogaḥ bhavati।
|
naga | kanberānagaram  āsṭreliyādeśasya rājadhānī। asmākaṃ kanberānagarasya yātrā sukhapradā āsīt।
|
naga | koloniyānagaram  maikronīśiyādeśasya rājadhānī। koloniyānagarasya janasaṅkhyā 6600 asti।
|
naga | śiraḍīnagaram  mahārāṣṭrarājyasya ekaḥ tīrthaviśeṣaḥ। śiraḍīnagare mahātmanaḥ sāībābāḥmandiram asti।
|
naga | nasaunagaram  bahāmāsadeśasya rājadhānī। nasaunagare bahāmāsadeśasya pramukhaṃ naukāsthānam asti।
|
naga | manāmānagaram  baharainadeśasya rājadhānī। manāmānagaraṃ baharainadeśasya uttarasyāṃ sīmni asti।
|
naga | ḍhākānagaram  vaṅgadeśasya rājadhānī। ḍhākānagaraṃ vaṅgadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | braselsanagaram  beljiyamadeśasya rājadhānī। braselsanagaraṃ beljiyamadeśasya madhye sthitam।
|
naga | gaiboronanagaram  botsavānādeśasya rājadhānī। gaiboronanagarasya janasaṅkhyā prāyaḥ 186000 asti।
|
naga | ḍabalinanagaram  āyaralaiṇḍadeśasya rājadhānī। ḍabalinanagaram āyaralaiṇḍadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | kahirānagaram, kaironagaram  ījipṭadeśasya rājadhānī। kahirānagaram aphrikākhaṇḍasya mahiṣṭhaṃ nagaram।
|
naga | niyāmenagaram  nījedeśasya rājadhānī। niyāmenagaraṃ nījedeśasya mahiṣṭhaṃ nagaram asti।
|
naga | jakārtānagaram  indoneśiyādeśasya rājadhānī। jakārtānagaraṃ jāvānāmake dvīpe sthitam।
|
naga | teharānanagaram  irāṇadeśasya rājadhānī। teharānanagaram irāṇadeśasya uttarasyāṃ sthitam।
|
naga | lāsānagaram  tibbatadeśasya rājadhānī। lāsānagaraṃ lāmāmahodayasya anuyāyināṃ pavitraṃ tīrtham।
|
naga | bagadādanagaram  irākadeśasya rājadhānī। bagadādanagaram ekaṃ vikhyātaṃ nagaram।
|
naga | ṭokiyonagaram  japānasya rājadhānī। ṭokiyonagaram ekaṃ paṇyaṃ kendram asti।
|
naga | amānanagaram  jārḍanadeśasya rājadhānī। amānanagaraṃ jārḍanadeśasya mahiṣṭhaṃ nagaram।
|
naga | nairobīnagaram  kenyādeśasya rājadhānī। nairobīnagaram paryaṭakāṇāṃ kṛte yātrāyāḥ kendram asti।
|
naga | librevilenagaram  gābonadeśasya rājadhānī। librevilenagaraṃ gābonadeśasya mukhyaṃ naukāsthānam asti।
|
naga | bāñjulanagaram  gāmbiyādeśasya rājadhānī। bāñjulanagare naukāsthānaṃ vartate।
|
naga | ekrānagaram  ghānādeśasya rājadhānī। ekrānagaraṃ ghānādeśasya mahiṣṭhaṃ nagaraṃ vartate।
|
naga | seṇṭa-jārjanagaram  grenāḍādeśasya rājadhānī। seṇṭa-jārjanagaraṃ grenāḍādeśasya mahiṣṭhaṃ nagaram।
|
naga | konākrīnagaram  ginīdeśasya rājadhānī। konākrīnagare naukāsthānam asti।
|
naga | bisāunagaram  ginī-bisāudeśasya rājadhānī। bisāunagarasya janasaṅkhyā prāyaḥ 235000 asti।
|
naga | jārjaṭāunanagaram  gayānādeśasya rājadhānī। jārjaṭāunanagaraṃ gayānādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | emsaṭarḍaimanagaram  nīdaralaiṇḍadeśasya rājadhānī। emsaṭarḍaimanagare hīrakāṇāṃ kalpanaṃ kriyate।
|
naga | būḍāpesṭanagaram  haṅgarīdeśasya rājadhānī। būḍāpesṭanagaraṃ haṅgarīdeśasya mahiṣṭhaṃ nagaram asti।
|
naga | rekjāvikanagaram  āisalaiṇḍadeśasya rājadhānī। rekjāvikanagaram āisalaiṇḍadeśasya pramukhaṃ naukāsthānam asti।
|
naga | pyoṅgayāṅganagaram  uttara-koriyādeśasya rājadhānī। pyoṅgayāṅganagaram ekaṃ paṇyaṃ kendram asti।
|
naga | siyolanagaram  dakṣiṇa-koriyādeśasya rājadhānī। siyolanagaram eśiyāmahādvīpasya mahiṣṭhaṃ nagaram।
|
naga | vīyenatiyenanagaram  lāosadeśasya rājadhānī। vīyenatiyenanagarasya bahiḥ visphoṭasya vārtā śrūyate।
|
naga | berūtanagaram  lebanānagaṇarājyasya rājadhānī। berūtanagare bhayaṅkarāṇi vāyavīyāni ākramaṇāni abhavan।
|
naga | maserunagaram  lesothodeśasya rājadhānī। maserunagaraṃ lesothodeśasya vāyavye asti।
|
naga | monaroviyānagaram  lāyabīrīyādeśasya rājadhānī। monaroviyānagare lāyabīrīyādeśasya mukhyaṃ naukāsthānam asti।
|
naga | tripalīnagaram  lībiyādeśasya rājadhānī। tripalīnagaraṃ lībiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | laksambarganagaram  laksambargadeśasya rājadhānī। mayā samārohasya kṛte laksambarganagaraṃ gantavyam।
|
naga | vāḍujanagaram  likṭanasṭainadeśasya rājadhānī। vāḍujanagaraṃ likṭanasṭainadeśasya mahiṣṭhaṃ nagaram।
|
naga | skopajenagaram  maisiḍoniyādeśasya rājadhānī। madaraṭeresāyāḥ janmaḥ skopajenagare abhavat।
|
naga | antananarivonagaram  maḍagāskaradeśasya rājadhānī। antananarivonagaraṃ maḍagāskaradeśasya mahiṣṭhaṃ nagaram।
|
naga | līlāṅegvenagaram  malāvīdeśasya rājadhānī। līlāṅegvenagaraṃ madhyamalāvīdeśasya dakṣiṇasyāṃ diśi asti।
|
naga | bāmakonagaram  mālīdeśasya rājadhānī। bāmakonagaraṃ nāijaranāmikāyāḥ nadyāḥ taṭe sthitam।
|
naga | vaileṭānagaram  mālṭādeśasya rājadhānī। vaileṭānagaraṃ mālṭādeśasya īśānadiśi vartate।
|
naga | nauekacoṭanagaram  māriṭeniyādeśasya rājadhānī। nauekacoṭanagaraṃ māriṭeniyādeśasya paścime vartate।
|
naga | porṭaluisanagaram  mārīśasagaṇarājyasya rājadhānī। porṭaluisanagaraṃ mārīśasagaṇarājyasya vāyudiśi vartate।
|
naga | monākonagaram  monākodeśasya rājadhānī। te monākonagaraṃ gantum icchukāḥ āsan।
|
naga | ulāna-bāṭaranagaram  maṅgoliyāgaṇarājyasya rājadhānī। rāṣṭrapatyuḥ ulāna-bāṭaranagarasya yātrā atīva mahatvapūrṇā āsīt।
|
naga | rabātanagaram  morākodeśasya rājadhānī। rabātanagaram aṭalāṇṭikamahāsāgarasya uttarapaścimetaṭe sthitam।
|
naga | mepūṭonagaram  mojambikadeśasya rājadhānī। mepūṭonagaraṃ mojambikadeśasya mahiṣṭhaṃ nagaram।
|
naga | veliṅgaṭananagaram  nyū-jīlaiṇḍadeśasya rājadhānī। āgāmi-māse veliṅgaṭananagare vallakandukasya krīḍā bhaviṣyati।
|
naga | abūjānagaram  naijīriyādeśasya rājadhānī। abūjānagare sundarīṇāṃ pratiyogitā āyojitā।
|
naga | maskaṭanagaram  omānadeśasya rājadhānī। naṭavarasiṃhamahodayasya maskaṭanagarasya yātrā saphalā abhavat।
|
naga | islāmābādanagaram  pākistānasya rājadhānī। vājapeyīmahodayaḥ mitratāyāḥ saṃdeśasahitam islāmābādanagaraṃ gataḥ।
|
naga | līmānagaram  perudeśasya rājadhānī। unaviṃśatiṃ śatakaṃ yāvat līmānagaraṃ spenīsāmrājyasya rājadhānī āsīt।
|
naga | vārasānagaram  polaiṇḍadeśasya rājadhānī। vārasānagaraṃ polaiṇḍadeśasya madhye sthitam।
|
naga | lisbananagaram  purtagāladeśasya rājadhānī। abūsālemaḥ lisbananagare baddhaḥ।
|
naga | ḍohanagaram  katārasya rājadhānī। ḍohanagare kātārasya mukhyaṃ naukāsthānam asti।
|
naga | bāsṭeranagaram  seṇṭa kīṭsa ityasya tathā ca nīvisa ityasya rājadhānī। bāsṭeranagaraṃ senṭakrisṭopharanāmake dvīpe vartate।
|
naga | kāsṭrīsanagaram  seṇṭa-lūsiyādeśasya rājadhānī। kāsṭrīsanagaraṃ seṇṭa-lūsiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | kiṅgsaṭāunanagaram  seṇṭavinseṇṭa ityasya tathā da grenaiḍinjadeśasya rājadhānī। kiṅgsaṭāunanagarasya janasaṅkhyā 16500 asti ।
|
naga | apiyānagaram  samoādeśasya rājadhānī। apiyānagarasya janasaṅkhyā prāyaḥ 35000 asti।
|
naga | asunasiyānanagaram  peregvāyadeśasya rājadhānī। asunasiyānanagaram parāgvenadyāḥ taṭe vartate।
|
naga | sāo-ṭomanagaram  sāo ṭoma ityasya tathā prīnsipedeśasya rājadhānī। sāo-ṭomanagare mārcamāse tathā ca sitambaramāse varṣā bhavati।
|
naga | riyādhanagaram  saudī-arabagaṇatantrasya rājadhānī। riyādhanagaraṃ saudī-arabagaṇatantrasya mahiṣṭhaṃ nagaram asti।
|
naga | ḍākāranagaram  senegaladeśasya rājadhānī। ḍākāranagaraṃ senegaladeśasya mahiṣṭhaṃ nagaram।
|
naga | phrīṭāunanagaram  siyārā-liyonadeśasya rājadhānī। phrīṭāunanagaraṃ siyārā-liyonadeśasya mahiṣṭhaṃ nagaram।
|
naga | hānierānagaram  solomana-dvīpasya rājadhānī। hānierānagarasya janasaṅkhyā prāyaḥ 26000 bhavet।
|
naga | mogādiśūnagaram  somāliyādeśasya rājadhānī। mogādiśūnagarasya naukāsthānaṃ hindamahāsāgare vartate।
|
naga | priṭoriyānagaram  dakṣiṇa-aphrikādeśasya rājadhānī। priṭoriyānagare svarṇaṃ rajataṃ loham ityādīnāṃ khanyaḥ santi।
|
naga | māskonagaram  ruṣyadeśasya rājadhānī। mama bhāgineyaḥ māskonagarāt cikitsāyāḥ adhyayanaṃ kṛtvā āgataḥ।
|
naga | maiḍriḍanagaram  spenadeśasya rājadhānī। maiḍriḍanagaraṃ spenadeśasya mahiṣṭhaṃ nagaram।
|
naga | aṅkārānagaram  turkīdeśasya rājadhānī। prācīnakāle aṅkārānagarasya nāma aṅgorānagaram āsīt।
|
naga | khārtūmanagaram  sūḍānadeśasya rājadhānī। khārtūmanagaraṃ śvetā nāīlanadī tathā nīlā nāīlanadī ityetayoḥ saṅgame sthitam।
|
naga | pārāmāribonagaram  surīnāmadeśasya rājadhānī। pārāmāribonagare surīnāmadeśasya mukhyaṃ naukāsthānam asti।
|
naga | mabābānanagaram  svājīlaiṇḍadeśasya rājadhānī। mabābānanagaraṃ svājīlaiṇḍadeśasya vāyavye sthitam।
|
naga | barnanagaram  sviṭajaralaiṇḍadeśasya rājadhānī। barnanagaraṃ sviṭajaralaiṇḍadeśasya paścime asti।
|
naga | damaskasanagaram  sīriyādeśasya rājadhānī। damaskasanagaraṃ viśvasya prācīnaṃ nagaram।
|
naga | dāra-esa-salāmanagaram  ṭaṃjāniyādeśasya rājadhānī। dāra-esa-salāmanagaraṃ ṭaṃjāniyādeśasya mahiṣṭhaṃ naukāsthānam asti।
|
naga | baṅgakākanagaram  thāilaiṇḍadeśasya rājadhānī। baṅgakākanagaraṃ bauddhakālīnasya śilpasya kṛte prasiddham।
|
naga | ṭunīśanagaram  ṭuniśiyādeśasya rājadhānī। ṭunīśanagare ṭuniśiyādeśasya mukhyaṃ naukāsthānam asti।
|
naga | kampālānagaram  yugāṇḍādeśasya rājadhānī। kampālānagaraṃ yugāṇḍādeśasya mahiṣṭhaṃ nagaram।
|
naga | abū-dhābīnagaram  saṃyukta-araba-amīrātasya rājadhānī। mama bhāgineyaḥ abū-dhābīnagare vasati।
|
naga | mānṭaviḍionagaram  urugvāyadeśasya rājadhānī। mānṭaviḍionagaram dakṣiṇasya amerikādeśasya atīva vyastaṃ naukāsthānam।
|
naga | porṭa-vilānagaram  vānuāṭudeśasya rājadhānī। te dinadvayaṃ porṭa-vilānagare āsan।
|
naga | karākasanagaram  venejvelādeśasya rājadhānī। karākasanagarasya prāṇisaṅgrahālayāt catvāriṃśat paśavaḥ coritāḥ।
|
naga | hanoīnagaram  viyatanāmadeśasya rājadhānī। hanoīnagaraṃ viyatanāmadeśasya uttare sthitam।
|
naga | sānānagaram  yamanadeśasya rājadhānī। āgāminī sabhā sānānagare bhaviṣyati।
|
naga | lusākānagaram  jāmbiyādeśasya rājadhānī। lusākānagaraṃ jāmbiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | harārenagaram  jimbābavedeśasya rājadhānī। harārenagare pracalitāyāḥ spardhāyāḥ adya antimaṃ dinam।
|
naga | jārjaṭāunanagaram  kemainadvīpasya rājadhānī। adhunā te jārjaṭāunanagarasya yātrāyai gataḥ।
|
naga | brijaṭaunanagaram, brijaṭāunanagaram  bārbāḍosadeśasya rājadhānī। brijaṭaunanagare naukāsthānam asti।
|
naga | brātislāvānagaram, presabarganagaram  slovākiyādeśasya rājadhānī। brātislāvānagaraṃ slovākiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | sukrenagaram  boliviyādeśasya rājadhānī। boliviyānagarasya saṃsadaḥ āpatkālikaṃ sammelanaṃ sukrenagare abhavat।
|
naga | belaphāsṭanagaram  uttarasya āyaralaiṇḍasya rājadhānī। belaphāsṭanagaram uttarasya āyaralaiṇḍasya mahiṣṭhaṃ nagaram।
|
naga | eḍinabarānagaram, eḍinabarganagaram  skāṭalaiṇḍadeśasya rājadhānī। saḥ cikitsāyāḥ adhyayanaṃ kartum eḍinabarānagaraṃ gataḥ।
|
naga | minskanagaram  belārusadeśasya rājadhānī। te minskanagare pracalitāyāḥ spardhāyāḥ kṛte gamiṣyanti।
|
naga | kārḍiphanagaram  velsadeśasya rājadhānī। kārḍiphanagaraṃ velsadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | tālinanagaram  esṭoniyādeśasya rājadhānī। tālinanagaram esṭoniyādeśasya mukhyaṃ nagaram asti।
|
naga | rīgānagaram  lāṭviyādeśasya rājadhānī। rīgānagaraṃ lāṭviyādeśasya mahiṣṭhaṃ nagaram।
|
naga | vilaniyasanagaram, vilanānagaram, vilanonagaram  lithuāniyādeśasya rājadhānī। vilaniyasanagaraṃ lithuāniyādeśasya prāgdakṣiṇāyāṃ sthitam।
|
naga | kiśinevanagaram  moldovādeśasya rājadhānī। yuropakhaṇḍasya yātrāyāṃ vayaṃ dinamekaṃ kiśinevanagare yāpayitvā āgatāḥ।
|
naga | kīvanagaram  yūkrenadeśasya rājadhānī। kīvanagaraṃ yūkrenadeśasya paṇyaṃ kendram asti।
|
naga | yerevānanagaram  ārmīniyādeśasya rājadhānī। yerevānanagaram ārmīniyādeśasya mukhyaṃ nagaram।
|
naga | bākūnagaram  ajarbaijānadeśasya rājadhānī। bākūnagare khanijasya tailasya utpādanaṃ bhavati।
|
naga | ṭabalīsīnagaram, tbilisīnagaram  jārjiyādeśasya rājadhānī। ṭabalīsīnagaraṃ jārjiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | astānānagaram  kajākhasthānadeśasya rājadhānī। astānānagaraṃ 1998 tame varṣe deśasya rājadhānīrūpeṇa svīkṛtam।
|
naga | biśkekanagaram  kiragisthānadeśasya rājadhānī। biśkekanagaram ādau phruṃje iti nāmnā vikhyātam।
|
naga | duśānbenagaram  tajikistānadeśasya rājadhānī। duśānbenagaram ādau sṭālinabādam iti nāmnā vikhyātam।
|
naga | aśkhābādanagaram  madhya-eśiyākhaṇḍasya deśaviśeṣasya turuṣkadeśasya rājadhānī। aśkhābādanagaraṃ turuṣkadeśasya mahiṣṭhaṃ nagaram।
|
naga | tāśakantanagaram  ujabekistānadeśasya rājadhānī। tāśakantanagare ghaṭitā vārtā asaphalā abhavat।
|
naga | bilāsapuranagaram  chattīsagaḍharājyasya ekaṃ nagaram। bilāsapuranagare uccanyāyālayaḥ asti।
|
naga | rāyagaḍhanagaram  chattīsagaḍharājyasya ekaṃ nagaram। rāyagaḍhanagarasya śailāṭīyasya rājñaḥ putrī asmābhiḥ saha paṭhati sma।
|
naga | dantevāḍānagaram  chattīsagaḍharājyasya ekaṃ nagaram। dantevāḍānagare bahulaṃ nakṣalavādīnām ākramaṇāni bhavanti।
|
naga | kāṅkeranagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। kāṅkeranagare bahavaḥ ākarāḥ santi।
|
naga | dhamatarīnagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। dhamatarīnagarasya pārśve gaṅgarelanāmakaḥ setuḥ asti।
|
naga | bhilāīnagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ yatra āyasasya kāryaśālā asti। bhilāīnagarasya kāryaśālāyāṃ nirmitasya āyasasya vividheṣu deśeṣu api vikrayaṇaṃ bhavati।
|
naga | rājanāndanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mama sakhī rājanāndanagarasya mahāvidyālaye adhyāpikā asti।
|
naga | mahāsamundanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mahāsamundanagarasya pārśve khallārīmātuḥ mandiram asti।
|
naga | kavardhānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। kavardhānagare purātattvaśāstreṇa sambaddhāḥ bahavaḥ avaśeṣāḥ prāptāḥ।
|
naga | jāñjagīranagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। chattīsagaḍharājyasya prathamaḥ mukhyamantrī jāñjagīranagarasya āsīt।
|
naga | korabānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। korabonagare aṅgārasya khanyaḥ santi।
|
naga | jaśapuranagaram, jaśapuram  chattīsagaḍarājye vartamānaṃ nagaram। dhanikaḥ dīnānāthaḥ jaśapuranagarasya nivāsī asti।
|
naga | koriyānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। koriyānagaraṃ chattīsagaḍharājyasya uttarasyāṃ sīmni asti।
|
naga | akolānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। akolānagagarasya kandarāḥ atīva prasiddhāḥ।
|
naga | amarāvatīnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। amarāvatīnagaram akolānagarasya samīpe asti।
|
naga | ahamadanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। ahamadanagare śarkarānirmāṇasya kāryaśālāḥ santi।
|
naga | usmānābādanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। te usmānābādanagaraṃ gatāḥ।
|
naga | gaḍacirolīnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। gaḍacirolīnagaraṃ chattīsagaḍharājyasya sīmnaḥ nikaṭe vartate।
|
naga | solāpuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। eṣaḥ mārgaḥ solāpuranagarāt gacchati।
|
naga | gondiyānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। gondiyānagaraṃ nāgapuranagarasya pārśve sthitam।
|
naga | candrapuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। candrapuranagaraṃ vidarbhe asti।
|
naga | jālanānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। jālanānagaraṃ mahārāṣṭrarājye sthitam ekaṃ paryaṭanasya sthalam asti।
|
naga | dhulenagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। dhulemaṇḍalasya pradhānakāryālayaḥ dhulenagaram asti।
|
naga | nandūrabāranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। nandūrabāranagare nandūrabāramaṇḍalasya pradhānakāryālayaḥ asti।
|
naga | upanagaram, upaniveśaḥ, upapuram, abhiṣyandiramaṇam, abhiṣyandi, śākhānagarakam, śākhānagaram  mukhyanagarāt bahiḥ prasṛtaḥ āvāsīyaḥ pradeśaḥ.। pavaī mumbaīnagarasya upanagaram asti।
|
naga | bhaṇḍārānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। bhaṇḍārānagaraṃ nāgapūragondiyānagarayoḥ madhye asti।
|
naga | yavatamālanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। yavatamālanagaraṃ vardhānagarasya samīpe asti।
|
naga | ratnāgirīnagaram  mahārāṣṭre vartamānam ekaṃ nagaram। te ratnāgirīnagare āmraphalānāṃ vāṇijyaṃ kurvanti।
|
naga | alibāganagaram  mahārāṣṭre vartamānam ekaṃ nagaram। alibāganagarasya durgam atīva prasiddhaṃ vartate।
|
naga | lātūranagaram  mahārāṣṭre vartamānam ekaṃ nagaram। lātūranagaram marāṭhavāḍā iti kṣetre asti।
|
naga | vardhānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। vardhānagare gāndhīmahodayasya āśramaḥ asti।
|
naga | vāśīmanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। vāśīmanagaramaṃ marāṭhavāḍā iti kṣetre asti।
|
naga | sātārānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sātārānagare sañcalanasya āyojanaṃ kṛtam asti।
|
naga | sāṅgalī-nagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sāṅgalī-nagarasya gaṇeśamandiram atīva prasiddham।
|
naga | kuḍālanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sindhudurgasya mukhyālayaḥ kuḍālanagare asti।
|
naga | ambeḍakaranagaram  uttarapradeṣe vartamānam ekaṃ nagaram। te ambeḍakaranagarasya nivāsinaḥ santi।
|
naga | alīgaḍhanagaram  uttarapradeṣe vartamānam ekaṃ nagaram। alīgaḍhanagarasya muslimaviśvavidyālayaḥ atīva prasiddhaḥ।
|
naga | ājamagaḍhanagaram  uttarapradeṣe vartamānam ekaṃ nagaram। asmākaṃ prativeśī ājamagaḍhanagarasya nivāsī asti।
|
naga | iṭāvānagaram  uttarapradeśe vartamānam ekaṃ nagaram। iṭāvā iti prācīne pāñcāladeśe āsīt yasya prācīnaṃ nāma iṣṭikāpurī āsīt।
|
naga | gājīpūranagaram  uttarapradeśasya nagaraviśeṣaḥ। gaṅgā gājīpūranagarasya kāśīnagarasya ca sīmānaṃ vibhajati।
|
naga | goṇḍānagaram  uttarapradeśe vartamānam ekaṃ nagaram। goṇḍānagarasya grāmasaṅghasya nirvācanaṃ nirastaṃ kṛtam।
|
naga | gautamabuddhanagaram  uttarapradaśe vartamānam ekaṃ nagaram। gautamabuddhanagarasya pratīcī sīmā dehalyā lagnā asti।
|
naga | citrakūṭanagaram  uttarapradeśe vartamānam ekaṃ nagaram। tulasīdāsenarāmacaritamānasam iti granthasya nirmāṇaṃ citrakūṭe kṛtam iti kathyate।
|
naga | jālaunanagaram  uttarapradeśe vartamānam ekaṃ nagaram। jālaunanagaraṃ jhāsī-nagarasya nikaṭe asti।
|
naga | jaunapūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। hyaḥ jaunapūranagarasya nikaṭe ekā relayānasya durghaṭanā abhavat।
|
naga | jyotibāphulenagaram  uttarapradeśe vartamānam ekaṃ nagaram। jyotibāphulenagaraṃ gājiyābāda-nagareṇa lagnam asti।
|
naga | devariyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। itaḥ bhavatā devariyānagaraṃ gantuṃ lokayānaṃ prāpsyate।
|
naga | pīlībhītanagaram  uttarapradeśe vartamānam ekaṃ nagaram। pīlībhītanagaraṃ bhāratasya nepālasya ca sīmāyām asti।
|
naga | phatehapūrasīkarīnagaram  uttarapradeśasasya āgrā-maṇḍalasya ekaṃ nagaram। phatehapūrasīkarīnagaram akabareṇa sthāpitam।
|
naga | phatepūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। phatehapūranagaraṃ hamīdapūranagarasya nikaṭe vartate।
|
naga | pharukhābādanagaram  uttarapradeśe vartamānam ekaṃ nagaram। ayaṃ kaviḥ pharukhābādanagarasya nivāsī।
|
naga | phaijābādanagaram  uttarapradeśasya nagaraviśeṣaḥ। yaṣṭikrīḍāyāḥ pratiyogitāṃ phaijābādanagarasya mahilānāṃ mahāvidyālayam ajayat।
|
naga | badāyūnagaram  uttarapradeśe vartamānam ekaṃ nagaram। badāyūnagare purātanāni smārakāṇi avaśeṣāḥ ca santi।
|
naga | barelinagaram  uttarapradeśe vartamānam ekaṃ nagaram। barelinagarasya udīcī sīmā himālayapradeśena lagnā asti।
|
naga | balarāmapūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। balarāmapūranagaram ekaṃ nirmalaṃ nagaram asti।
|
naga | baliyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। baliyānagaram uttarapradeśasya bihārarājyasya ca sīmni asti।
|
naga | baharaicanagaram  uttarapradeśasya nagaraviśeṣaḥ। baharaicanagare teṣāṃ vastrāṇām āpaṇam asti।
|
naga | bāndānagaram  uttarapradeśe vartamānam ekaṃ nagaram। eṣaḥ mārgaḥ bāndānagaraṃ prāpayati।
|
naga | jyotibāphulenagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। jyotibāphulenagaramaṇḍalasya mukhyālayaḥjyotibāphulenagare asti।
|
naga | jālaunanagaram  uttarapradeśasya maṇḍalaviśeṣaḥ। jālaunamaṇḍalasya mukhyālayaḥ jālaunanagare asti।
|
naga | gautamabuddhanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ gautamabuddhanagare asti।
|
naga | ambeḍakaranagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। ambeḍakaranagaramaṇḍalasya mukhyālayaḥ ambeḍakaranagare asti।
|
naga | ahamadanagaramaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।
|
naga | nāgapurajilhāpradeśaḥ  mahārāṣṭra-prānte ekaḥ jilhāpradeśaḥ; nāgapura-jilhāpradeśasya mukhyālayaḥ nāgapura-nagaryām vartate
|
naga | hiṅgolinagaram  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। hiṅgolimaṇḍalasya mukhyālayaḥhiṅgolinagare asti।
|
naga | hiṅgolinagaram  mahārāṣṭrarājye vartamānam ekaṃ nagaram। śrīrāmaḥ hiṅgolinagare nivasati।
|
naga | anupapūranagaram  bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram। mama mātāmahaḥ anūpapūranagare śikṣakaḥ asti।
|
naga | aśokanagaram  bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram। aśokanagaraṃ pūrvaṃ gunā iti maṇḍale āsīt।
|
naga | aśokanagaramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। aśokanagaramaṇḍalasya mukhyālayaḥ aśokanagare asti।
|
naga | umariyānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। umariyānagaraṃ kaṭanī-nagarasya samīpe asti।
|
naga | kaṭanīnagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। kaṭanīnagare ahaṃ pañcavarṣeṣu yāvat upacaritavyā akaravam।
|
naga | chattarapūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। pitṛvyasya chattarapūranagarāt sthānāntaraṇam abhavat।
|
naga | chindavāḍānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। chindavāḍānagare mama mātṛṣvasā nivasati।
|
naga | jhābuānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ svamitrasya vivāhe upasthātuṃ jhābuā nagaram agacchāma।
|
naga | ṭīkamagaḍhanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। netājīmahodayaḥ ṭīkamagaḍhanagarasya nivāsī āsīt।
|
naga | datiyānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ datiyānagarāt uttarapradeśaṃ prāviśat।
|
naga | damohanagaram  madhyapradeśasya nagaraviśeṣaḥ। mama paitṛśvaseyaḥ damohanagare cikitsakaḥ asti।
|
naga | devāsanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। indauranagarataḥdevāsanagaraparyantasya yātrā atīva kaṣṭapradā āsīt।
|
naga | dhāranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bālyakālasya smaraṇena dhāranagarasya smaraṇaṃ jātam।
|
naga | narasiṃhapūranagaram  madhyapradeśe vartamānam ekaṃ nagaram। mama grāmaḥ narasiṃhapūrāt viṃśati kilomīṭara dūre asti।
|
naga | nīmucanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ayaṃ mārgaḥ nīmucanagaraṃ prati gacchati।
|
naga | pannānagaram, pannānagarī  bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ nagaram। pannānagare akhilabhāratīyachātrasaṅghaṭanāyāḥ sammelanam āsīt।
|
naga | bāravāninagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bāravānimaṇḍalasya mukhyālayaḥbāravāninagare asti।
|
naga | bālāghāṭanagaram  madhyapradeśasya nagaraviśeṣaḥ। mama āvuttaḥ bālāghāṭanagare abhiyantā asti।
|
naga | baitulanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama agrajā hākī krīḍāprakāraṃ krīḍituṃ baitulanagaram agacchat।
|
naga | bhiṇḍanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। hyaḥ rātrau bhiṇḍanagarasya uttamarṇasya gṛhe coraiḥ cauryaṃ kṛtam।
|
naga | maṇḍalānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। maṇḍalānagarasya nirmalaḥ ṛtuḥ adyāpi smaryate।
|
naga | maṇḍasauranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ maṇḍasauranagarāt ujjainanagaram agacchāma।
|
naga | murainānagaram  madhyapradeśasya nagaraviśeṣaḥ। murainānagarasya janāḥ luṇṭākānāṃ dvārasya tāḍanena saṃtrastāḥ।
|
naga | ratalāmanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।
|
naga | rājagaḍhanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। durghaṭanayāpīḍitaḥ vyaktiḥ rājagaḍhanagarasya asti।
|
naga | rāyasenanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mukhyamantriṇā rāyasenanagareekaḥ abhinandanasamārohaḥ āyojitaḥ kṛtaḥ।
|
naga | rīvānagaram  madhyapradeśasya nagaraviśeṣaḥ। saḥ rīvānagarasya kendrīye kārāgāre daṇḍaṃ ājīvam sahate।
|
naga | vidiśānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। adya vidiśānagarasya mahāvidyālaye dīkṣāntasamārohaḥ asti।
|
naga | śājāpūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। aham idānīṃ śājāpūranagarāt āgacchan asmi।
|
naga | śahaḍolanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। śahaḍolanagarāt rāyagaḍhanagaraṃ prāptuṃ sandhyāsamayaḥ jātaḥ।
|
naga | śivapūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bhopālanagarataḥ śivapūranagaraparyantasya yātrā atīva sukhadāyikā āsīt।
|
naga | śivapurinagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। yātrāsamaye śivapurinagare ekarātraṃ yāvat virāmaḥ āsīt।
|
naga | sāgaranagaram  madhyapradeśe vartamānam ekaṃ nagaram। sāgaranagarasya mahāvidyālayaḥ uttamaḥ asti।
|
naga | sidhinagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। sidhinagare teṣām ekaṃ laghu gṛham asti।
|
naga | sivaninagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। rāyapūrataḥ sivaninagaraṃ gantuṃ pañca horāḥ āvaśyakāḥ।
|
naga | sivaninagaram  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। sivanimaṇḍalasya mukhyālayaḥ sivaninagare asti।
|
naga | sīhoranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ahaṃ bāskeṭabaॉla iti krīḍāprakārasya spardhāyāṃ bhāgaṃ grahituṃ sīhoranagaram agaccham।
|
naga | haradānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama grāmaḥ haradānagarasya samīpe asti।
|
naga | hośaṅgābādanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama nanānduḥ śvaśuragṛhaṃ hośaṅgābādanagare asti।
|
naga | uḍupīnagaram  karṇāṭakasya nagaraviśeṣaḥ। yadi ḍosāṃ khāditum icchasi tarhi uḍupīnagaraṃ gantavyam।
|
naga | karavāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। uttarakannaḍamaṇḍalasya mukhyālayaḥ karavāranagare asti।
|
naga | maḍikerinagaram  karnāṭakarājye vartamānam ekaṃ nagaram। koḍagumaṇḍalasya mukhyālayaḥ maḍikerinagare asti।
|
naga | koppalanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। koppalanagare vṛṣṭiḥ asti।
|
naga | kolāranagaram  karnāṭakarājye vartamānam ekaṃ nagarakolāranagaramm। kolāranagarasya samīpe naikāḥ suvarṇasya ākarāḥ santi।
|
naga | gaḍaganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। hindusthānīyagāyakasya bhīmasenajośīmahodayasya janma gaḍaganagare abhavat।
|
naga | gulabarganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। gulabarganagarasya samīpe asmākaṃ yānam aparūpaṃ jātam।
|
naga | cāmarājanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। cāmarājanagare krīḍāpratispardhā āyojitā asti।
|
naga | cāmarājanagaramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। cāmarājanagaramaṇḍalasya mukhyālayaḥ cāmarājanagare asti।
|
naga | cikamaṅgalūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। maheśaḥ cikamaṅgalūranagare nivasati।
|
naga | citradurganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। asmākaṃ prativeśī citradurganagarasya nivāsī asti।
|
naga | tumakuranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bhavatī kimarthaṃ tumakuranagaraṃ gantum icchati।
|
naga | dhāravāḍanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। dhāravāḍanagare ekam avasatham agnisāt abhūt iti vārtā asti।
|
naga | maṅgalauranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। maṅgalauranagaraṃ samudrataṭe sthitaḥ asti।
|
naga | bagalakoṭanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। tasmāt bagalakoṭanagaraṃ triṃśat sahastramānaṃ dūre asti।
|
naga | bījāpūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। teṣāṃ janma bījāpūranagare abhavat।
|
naga | bidāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bidāranagaramaṃ haidarābādanagarāt viṃśatyādhikaikaśataṃ sahastramānaṃ dūre asti।
|
naga | bidāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bidāramaṇḍalasya mukhyālayaḥ bidāranagare asti।
|
naga | belagāmanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। yānaṃ belagāmanagaraṃ kadā āyāti।
|
naga | bellārinagaram  karnāṭakarājye vartamānam ekaṃ nagaram। ahaṃ prativarṣam utsavācaraṇaṃ kartuṃ bellārinagaraṃ gacchāmi।
|
naga | maṇḍyānagaram  karnāṭakarājye vartamānam ekaṃ nagaram। tasyāḥ mātṛgṛhaṃ maṇḍyānagare asti।
|
naga | rāyacuranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। mama grāmaḥ gulabargānagarasya rāyacūranagarasya ca madhye asti।
|
naga | śimogānagaram  karnāṭakarājye vartamānam ekaṃ nagaram। śimogānagaraṃ karnāṭakarājyasya ekaṃ mahatvapūrṇam audyogikaṃ vyāpārikañca kendraṃ vartate।
|
naga | hasananagaram  karnāṭakarājye vartamānam ekaṃ nagaram। hasananagarāt vayaṃ belūra-maṭhaṃ draṣṭum agacchan।
|
naga | belūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। belūranagarasya maṭhaḥ atīva prasiddhaḥ।
|
naga | bīkāneranagaram  rājasthānarājye vartamānam ekaṃ nagaram। rājasthānarājyasya darśanīyeṣu nagareṣu bīkāneranagaram ekam।
|
naga | hāverīnagaram  karṇāṭakasya nagaraviśeṣaḥ। kim eṣaḥ hāverīnagarasya mārgaḥ asti।
|
naga | dāvaṇagerenagaram  karṇāṭakasya nagaraviśeṣaḥ। dāvaṇagerenagaraṃ gantuṃ vāhanaṃ na prāptam।
|
naga | guṇṭuranagaram  āndhrapradeśasya nagaraviśeṣaḥ। yadā tava dūravāṇī āgatā tadā vayaṃ sikandarābādanagarāt ārabhya guṇṭuranagarasya mārge āsam।
|
naga | lāhauranagaram  pākistānasya nagaraviśeṣaḥ। svatantratāyāḥ yodhakaiḥ lāhauranagarasya nāma itihāse prasiddhaṃ kṛtam।
|
naga | ādilābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mayā mama ādilābādanagarasya yātrā pratiruddhā।
|
naga | cittūranagaram  āndhrapradeśasya nagaraviśeṣaḥ। cittūranagare mama sadyakālīnaḥ nivāsaḥ asti।
|
naga | bhusāvaळnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ yaḥ jalagāvamaṇḍale vartate। bhusāvaḻanagaraṃ tāpīnadyāḥ taṭe sthitam।
|
naga | kaḍapānagaram  āndhrapradeśasya nagaraviśeṣaḥ। kaḍapānagarasya nirjane mārge vāhanaṃ atīva vegena calati sma।
|
naga | kākīnāḍānagaram  āndhrapradeśasya nagaraviśeṣaḥ। pūrvagodāvarīmaṇḍalasya mukhyālayaḥ kākīnāḍānagare asti।
|
naga | rāñcīnagaram  bhāratasya nagaraviśeṣaḥ yaḥ jhārakhaṇḍarājyasya rājadhānī asti।x; rāñcīnagarasya samantataḥ bahavaḥ kāryaśālāḥ santi।
|
naga | karīmanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mayā namājaṃ kartuṃ karīmanagarasya bṛhantaṃ yavanadevālayaṃ gantavyam।
|
naga | karīmanagara-jilhāpradeśaḥ  āṃdhra pradeśa-prānte ekaḥ jilhāpradeśaḥ; karīmanagara-jilhāpradeśasya mukhyālayaḥ karīmanagara-nagaryām vartate
|
naga | khammamanagaram  āndhrapradeśasya nagaraviśeṣaḥ। tasmin dine āplāvasya kāraṇāt vayaṃ khammamanagaraṃ na prāptāḥ।
|
naga | macilīpaṭananagaram  āndhrapradeśasya nagaraviśeṣaḥ। kṛṣṇāmaṇḍalasya mukhyālayaḥ macilīpaṭananagare asti।
|
naga | kurnūlanagaram  āndhrapradeśasya nagaraviśeṣaḥ। relayānasya apaghātasya kāraṇāt kurnūlanagarāt gamanāgamanaṃ ruddham।
|
naga | mahabūbanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mahabūbanagarasya purātanaṃ nāma rūkmammāreṭā iti tadanantaraṃ pālāmarū iti ca āsīt।
|
naga | mahabūbanagaramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। mahabūbanagaramaṇḍalasya mukhyālayaḥ mahabūbanagare asti।
|
naga | saṅgareḍḍīnagaram  āndhrapradeśasya nagaraviśeṣaḥ। meḍakamaṇḍalasya mukhyālayaḥ saṅgareḍḍīnagare asti।
|
naga | nijāmābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। durghaṭanayā pīḍite vāhane nijāmābādanagarasya janāḥ āsan।
|
naga | nālagoṇḍānagaram  āndhrapradeśasya nagaraviśeṣaḥ। nālagoṇḍānagarasya samantāt yūreniyamam prāptam।
|
naga | nellūranagaram  āndhrapradeśasya nagaraviśeṣaḥ। asmākam ekaḥ sahakārī nellūranagarasya nivāsī asti।
|
naga | oṅgolanagaram  āndhrapradeśasya nagaraviśeṣaḥ। prakāśamamaṇḍalasya mukhyālayaḥ oṅgolanagare vartate।
|
naga | śrīkākulanagaram  āndhrapradeśasya nagaraviśeṣaḥ। ahaṃ śrīkākulanagare kāryaṃ karomi।
|
naga | viśākhāpaṭṭaṇanagaram  āndhrapradeśasya nagaraviśeṣaḥ। viśākhāpaṭṭaṇanagarasya naukāsthānaṃ darśanīyam।
|
naga | vijiyānagaram  āndhrapradeśasya nagaraviśeṣaḥ। vijiyānagaraṃ vīṇānāṃ kṛte prasiddham।
|
naga | vāraṅgalanagaram  āndhrapradeśasya nagaraviśeṣaḥ। vāgaṅgalanagaraṃ ṭrāi-siṭī iti nāmnā api sambodhyate।
|
naga | īrlurunagaram  āndhrapradeśasya nagaraviśeṣaḥ। paścimagodāvarīmaṇḍalasya mukhyālayaḥ īrlurunagare asti।
|
naga | erṇākulanagaram  keralasya nagaraviśeṣaḥ। bhāratasya erṇākulanagare sarve sākṣarāḥ santi।
|
naga | alappujhānagaram  keralasya nagaraviśeṣaḥ। alappujhānagaraṃ tasya saundaryasya kṛte tathā ca tasya śāntasya jalasya kṛte prasiddham।
|
naga | pināvunagaram  keralarājye vartamānam ekaṃ nagaram। idukkīmaṇḍalasya mukhyālayaḥ pināvunagare asti।
|
naga | kunnūranagaram  keralarājye vartamānam ekaṃ nagaram। kunnuranagarasya yātrā atīva sukhadāyikā āsīt।
|
naga | kasārāgoḍanagaram  keralarājye vartamānam ekaṃ nagaram। kasārāgoḍanagare naukāsthānam asti।
|
naga | kojhīkoḍanagaram  keralarājye vartamānam ekaṃ nagaram। kojhīkoḍanagarasya purātanaṃ nāma kālīkaṭanagaram iti āsīt।
|
naga | koṭṭāyam-nagaram  keralarājye vartamānam ekaṃ nagaram। koṭṭāyam-nagarasya samīpe naike jalāśayāḥ santi।
|
naga | kollamanagaram  keralasya nagaraviśeṣaḥ। kollamanagare atīva purātanāt kālāt naukāsthānam asti।
|
naga | trisūranagaram  keralarājye vartamānam ekaṃ nagaram। trisūranagare prasiddhaḥ trisūrapūram iti utsavaḥ ācaryate।
|
naga | patanamatiṭṭānagaram  keralarājye vartamānam ekaṃ nagaram। patanamatiṭṭānagarasya samīpe sabarīmāla iti nāmnā prasiddhaṃ tīrthasthānam asti।
|
naga | patanamatiṭṭānagaram  keralarājye vartamānam ekaṃ maṇḍalam। patanamatiṭṭāmaṇḍalasya mukhyālayaḥ patanamatiṭṭānagare asti।
|
naga | palakkaḍunagaram  keralarājye vartamānam ekaṃ nagaram। palakkaḍunagaram keralarājyasya sāṃskṛtikaṃ kendraṃ vartate।
|
naga | mālappuram-nagaram  keralarājye vartamānam ekaṃ nagaram। mālappuram-nagare mama pitā nivasati।
|
naga | kalapeṭṭānagaram  keralarājye vartamānam ekaṃ nagaram। vāyānadamaṇḍalasya mukhyālayaḥ kalapeṭṭānagare asti।
|
naga | īruḍanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। īruḍanagarasya samīpe kutrāpi samudrataṭaḥ nāsti।
|
naga | nāgarakoīlanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। kanyākumārīmaṇḍalasya mukhyālayaḥ nāgarakoīlanagare asti।
|
naga | kaḍalūranagaram  tamilanāḍoḥ nagaraviśeṣaḥ। kaḍalūranagare api sunāmyāḥ prabhāvaḥ abhavat।
|
naga | karuranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। karuranagarasya samīpe kāverīnadī pravahati।
|
naga | kṛṣṇagirinagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। kṛṣṇagirinagarasya nāma purvam ariyālura iti āsīt।
|
naga | koyambatūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। cennaīnagarāt anantaraṃ koyambatūranagaraṃ tamilanāḍurājyasya dvitīyaṃ bṛhad nagaram asti।
|
naga | diṇḍakalanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। diṇḍakalanagaram ekaṃ audyogikaṃ nagaraṃ vartate।
|
naga | tanjāvuranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। prasiddhaḥ gaṇitajñaḥ rāmānujam-mahodayaḥ tanjāvuranagare jātaḥ।
|
naga | tricirāpallīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। mama mitrasya putrī tricirāpallīnagarasya rāṣṭrīya- praudyogika-saṃsthāne paṭhati।
|
naga | tirunellavelīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। dakṣiṇī-tamilanāḍurājyasya tirunellavelīnagarāt ī-patraṃ preṣitam āsīt।
|
naga | tiruvannāmalaīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvannāmalaīnagare aruṇācaleśvaramandiram asti।
|
naga | tiruvaruranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvaruranagare tyāgarājasya mandiram asti।
|
naga | tiruvallūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvallūranagaraṃ śrīvaidyavīrarāghavasvāmīmandirasya kāraṇāt prasiddham asti।
|
naga | tūtukuḍīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tūtukuḍīnagare naukāsthānasya vartamānatvāt udyogānāṃ kṛte protsāhanaṃ prāpyate।
|
naga | tenīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tenīnagaraṃ gantuṃ tena lokayānam svīkṛtam।
|
naga | dharmapurīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tasya pitṛvyaḥ dharmapurīnagare nivasati।
|
naga | nāmakkalanagaram  tamilanāḍoḥ nagaraviśeṣaḥ। nāmakkalanagarāt dugdhasya utpādanāni tathā ca kukkuṭāḥ ityādi anyebhyaḥ rājyebhyaḥ preṣyante।
|
naga | nāgāpaṭṭinam-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। nāgāpaṭṭinam-nagaraṃ samudrataṭe sthitaḥ asti।
|
naga | nāgāpaṭṭinam-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। nāgāpaṭṭinam-maṇḍalasya mukhyālayaḥ nāgāpaṭṭinam-nagare asti।
|
naga | nīlagirinagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tasya mātulaḥ nīlagirinagare nivasati।
|
naga | pudukoṭṭenagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। teṣāṃ pudukoṭṭenagarasya gṛhe api āpātaḥ kṛtaḥ।
|
naga | perambalūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। asmākaṃ perambalūranagarasya yātrā asmābhiḥ avaruddhā।
|
naga | maduraīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। maduraīnagaraṃ tatra vartamānānāṃ prācīnānāṃ hindumandirāṇāṃ kṛte viśve prasiddham asti।
|
naga | rāmanāthapuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। rāṣṭrapatiabdulakalāmamahodayena rāmanāthapuram-nagarasya śavārṭajavidyālaye uccaśikṣaṇaṃ prāptam।
|
naga | virudhunagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। virudhunagaraṃ tailasya tathā ca kārpāsavastrāṇāṃ kāryaśālānāṃ kṛte prasiddhaḥ vartate।
|
naga | virudhunagaramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। virudhunagaramaṇḍalasya mukhyālayaḥ virudhunagare asti।
|
naga | vilupuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। śyāmena vilupuram-nagare ekaṃ nūtanaṃ gṛhaṃ krītam।
|
naga | vellūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। te vellūranagarasya kārāgṛhe sthāpitāḥ āsan।
|
naga | śivagaṅgānagaram  tamilanāḍoḥ nagaraviśeṣaḥ। śivagaṅgānagare mama pitṛvyasya gṛhe asmābhiḥ ānandānubhavaḥ kṛtaḥ।
|
naga | selamanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। selamanagarasya āyasasya pātrāṇi atīva prasiddhāni santi।
|
naga | āṅgulanagaram  uḍīsārājye vartamānam ekaṃ nagaram। āṅgulanagaraṃ uḍīsārājyasya audyogikī rājadhānī kathyate।
|
naga | kaṭakanagaram  uḍīsārājye vartamānam ekaṃ nagaram। adya kaṭakanagare krikeṭa iti krīḍāprakārasya spardhā asti।
|
naga | kāndhāmalanagaram  uḍīsārājye vartamānam ekaṃ nagaram। kāndhāmalanagaraṃ bhuvaneśvaranagarāt ekādaśādhika-dviśataṃ kilomīṭaraṃ parimāṇaṃ yāvat dūre asti।
|
naga | kāndhāmalanagaram  uḍīsārājye vartamānam ekaṃ maṇḍalam। kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।
|
naga | phūlabānīnagaram  uḍīsārājye vartamānam ekaṃ nagaram। kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।
|
naga | bhavānīpaṭanānagaram  uḍīsārājye vartamānam ekaṃ nagaram। kālāhaṇḍīmaṇḍalasya mukhyālayaḥ bhavānīpaṭanānagare asti।
|
naga | kendujharanagaram  uḍīsārājye vartamānam ekaṃ nagaram। teṣāṃ grāmaḥ kendujharanagarasya samīpe eva asti।
|
naga | kendrapāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। kendrapāḍānagaram uḍīsārājyasya pūrvasyāṃ diśi asti।
|
naga | khurdānagaram  uḍīsārājye vartamānam ekaṃ nagaram। asmābhiḥ rātrau daśavādane khurdānagarāt yānaṃ svīkṛtam।
|
naga | chatrapūranagaram  uḍīsārājye vartamānam ekaṃ nagaram। gañjāmamaṇḍalasya mukhyālayaḥ chatrapūranagare asti।
|
naga | jagatasiṃhapūranagaram  uḍīsārājye vartamānam ekaṃ nagaram। jagatasiṃhapūranagarasya saralāmandiram atīva prasiddham asti।
|
naga | jājapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। jājapuranagaraṃ kaṭakanagarāt dvinavati-kilomīṭaraṃ yāvat dūre asti।
|
naga | jhārasuguḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। jhārasuguḍānagaraṃ uḍīsārājyasya pratīcyāṃ diśi asti।
|
naga | devagaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। vayaṃ devagaḍhanagarāt sambalapuranagaram aprāpnuvan।
|
naga | dhekanālanagaram  uḍīsārājye vartamānam ekaṃ nagaram। dhekanālanagaram uḍīsārājyasya madhyabhāge asti।
|
naga | malkānagirinagaram  uḍīsārājye vartamānam ekaṃ nagaram। malkānagirinagaram uḍisārājyasya dakṣiṇataṭaḥ asti।
|
naga | navaraṅgapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। navagaṅgapuranagaram uḍīsārājyasya naiṛtyadiśi asti।
|
naga | nayāgaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। nayāgaḍhanagaram itaḥ kiyat dūre asti।
|
naga | nuāpaḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। nuāpaḍāmaṇḍalasya mukhyālayaḥ nuāpaḍānagare asti।
|
naga | bīrapāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। mayūrabhañjamaṇḍalasya mukhyālayaḥ bīrapāḍānagare asti।
|
naga | bāragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। baragaḍhanagarasya purātanaṃ nāma bāgharakoṭā iti āsīt।
|
naga | bāleśvaranagaram  uḍīsārājye vartamānam ekaṃ nagaram। bāleśvaranagaram api jalaplāvanena trastam asti।
|
naga | balāṅgiranagaram  uḍīsārājye vartamānam ekaṃ nagaram। balāṅgiranagaraṃ pūrvaṃ paṭanārājyasya rājadhānīnagaram āsīt।
|
naga | bauḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। bauḍhanagaraṃ sonapuranagarasya samīpe syāt।
|
naga | bhadrakanagaram  uḍīsārājye vartamānam ekaṃ nagaram। bhadrakanagaraṃ prāptum vilambaḥ jātaḥ।
|
naga | rāyagaḍhānagaram  uḍīsārājye vartamānam ekaṃ nagaram। rāyagaḍhānagarasya upamahānirīkṣakaḥ gulikayā āhataḥ।
|
naga | sambalapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sambalapuranagaraṃ bāragaḍhadevagaḍhanagarayoḥ madhye asti।
|
naga | sundaragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। sundaragaḍhanagarāt teṣāṃ sthānāntaraṇam abhavat।
|
naga | sonapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sonapuranagarāt bhāṭakayānaṃ kṛtvā vayaṃ baṃlāgiranagaraṃ aprāpnuvan।
|
naga | bārāsātanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। uttaracaubīsaparaganā maṇḍalasya mukhyālayaḥ bārāsātanagare asti।
|
naga | rāyagañjanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।
|
naga | bāluraghāṭanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।
|
naga | bārīpāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। mayūrabhañjamaṇḍalasya mukhyālayaḥ bārīpāḍānagare asti।
|
naga | kūcabihāranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। adya prabhāte kūcabihāranagare dvayoḥ lokayānayoḥ saṃpātaḥ jātaḥ।
|
naga | jalapāīguḍīnagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। nirdhāritakālāt triṃśat nimeṣāt pūrvameva relayānaṃ jalapāīguḍūnagaraṃ prāptam।
|
naga | alipuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।
|
naga | kṛṣṇanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। nādiyāmaṇḍalasya mukhyālayaḥ kṛṣṇanagare asti।
|
naga | puruliyānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। puruliyānagaraṃ jhārakhaṇḍapaścimabaṅgālarājyayoḥ sīmni asti।
|
naga | medinīpuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। medinīpuranagaraṃ pūrvapaścimabhāgayoḥ vibhaktam asti।
|
naga | bākurānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। saḥ bākurānagarasya maṇḍalamukhyālayasya saṅketaḥ pṛcchan āsīt।
|
naga | sūrīnagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। bīrabhūmamaṇḍalasya mukhyālayaḥ sūrīnagare asti।
|
naga | iṅgaliśabājāranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। māladāmaṇḍalasya mukhyālayaḥ iṅgaliśabājāranagare asti।
|
naga | murśidābādanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādanagaraṃ kauśeyasya kṛte prasiddham asti।
|
naga | beharāmapuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādamaṇḍalasya mukhyālayaḥ beharāmapuranagare asti।
|
naga | hāvaḍānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। hāvaḍānagaraṃ gacchantaṃ relayānaṃ rāyapuranagaram avaśyameva avatiṣṭhate।
|
naga | cinsurāhanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। hugalīmaṇḍalasya mukhyālayaḥ cinsurāhanagare asti।
|
naga | vardhamānanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। te viṃśativarṣaṃ yāvat vardhamānanagare nivasanti।
|
naga | silacaranagaram  asamarājye vartamānam ekaṃ nagaram। kacaramaṇḍalasya mukhyālayaḥ silacaranagare asti।
|
naga | diphūnagaram  asamarājye vartamānam ekaṃ nagaram। karbī-āṅgalāṅgamaṇḍalasya mukhyālayaḥ diphūnagare asti।
|
naga | gvālapāḍānagaram  asamarājye vartamānam ekaṃ nagaram। gvālapāḍānagarasya sevikānāṃ praśikṣaṇaṃ pracalati।
|
naga | karīmagañjanagaram  asamarājye vartamānam ekaṃ nagaram। karīmagañjanagaraṃ meghālayarājyasya samīpe asti।
|
naga | jorahaṭanagaram  asamarājye vartamānam ekaṃ nagaram। jorahaṭa nagarāt kājīraṅgāaraṇyaṃ gantuṃ lokayānam asti।
|
naga | ḍibrūgaḍhanagaram  asamarājye vartamānam ekaṃ nagaram। ḍibrūgaḍhanagare ulphā iti nāmnyāḥ ātaṅkavādīsaṅghaṭanāyāḥ ātaṅkaḥ asti।
|
naga | tinasukiyānagaram  asamarājye vartamānam ekaṃ nagaram। tinasukiyānagare soniyāgāndhīmahodayayā ekā sabhā sambodhitā।
|
naga | maṅgaladāīnagaram  asamarājye vartamānam ekaṃ nagaram। darāṅgamaṇḍalasya mukhyālayaḥ maṅgaladāīnagare asti।
|
naga | dhubarīnagaram  asamarājye vartamānam ekaṃ nagaram। dhubarīnagarasya saḥ prāṇātipātaḥ mayā na vismaryate।
|
naga | dhemājīnagaram  asamarājye vartamānam ekaṃ nagaram। dhemājīnagare jalaplāvanasya prakopaḥ sarvādhikaḥ asti।
|
naga | nalabāḍīnagaram  asamarājye vartamānam ekaṃ nagaram। hindībhāṣakāṇāṃ viruddhaṃ kṛtāyāḥ hiṃsāyāḥ vārtā nalabāḍīnagarāt āgatā।
|
naga | nāgāvanagaram  asamarājye vartamānam ekaṃ nagaram। nāgāvanagaraṃ prati gamanāt pūrvam ahaṃ taṃ militum icchāmi।
|
naga | nāgāvamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। nāgāvamaṇḍalasya mukhyālayaḥ nāgāvanagare asti।
|
naga | bārapeṭānagaram  asamaprāntasya ekaṃ nagaram। bārapeṭānagare asvīkāravādin apākartuṃ ārakṣikaiḥ daṇḍaprayogaḥ avalambitaḥ।
|
naga | boṅgāīgāvanagaram  asamarājye vartamānam ekaṃ nagaram। kiṃ bhavānapi boṅgāīgāvanagaraṃ gamiṣyati।
|
naga | hāphalāँganagaram  asamarājye vartamānam ekaṃ nagaram। uttarakacarahilsamaṇḍalasya mukhyālayaḥ hāphalām̐ganagare asti।
|
naga | lakhimapuranagaram  asamarājye vartamānam ekaṃ nagaram। itaḥ lakhimapuranagaraṃ gantum kiyān samayaḥ apekṣyate।
|
naga | sibasāgaranagaram  asamarājye vartamānam ekaṃ nagaram। sibasāgaranagaraṃ nāgālam̐ḍarājyasya sīmni asti।
|
naga | śoṇitapuranagam  asamarājye vartamānam ekaṃ nagaram। śoṇitapuranagare kadācit vāṇāsurasya rājyam āsīt।
|
naga | hailākāṇḍīnagaram  asamarājye vartamānam ekaṃ nagaram। te svasya hailākāṇḍīnagare vartamāne nivāsasthāne na militāḥ।
|
naga | golāghāṭanagaram  asamarājye vartamānam ekaṃ nagaram। golāghāṭanagare boḍo iti nāmnyāḥ ekasyāḥ ātaṅkavādī-saṅghaṭanāyāḥ ātaṅkaḥ bhavati।
|
naga | bāgapatanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। saḥ bāgapatanagarasya mahānagarādhyakṣaḥ asti।
|
naga | bārābaṅkīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। bārābaṅkīnagare mama mātṛśvasā nivasati।
|
naga | bijanauranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। parīkṣāṃ likhituṃ mayā bijanauranagaraṃ gantavyam।
|
naga | bulandaśaharanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। bulandaśaharanagaram dehalyāḥ catuṣṣaṣṭi-sahastramānaṃ yāvat dūre uttarapradeśarājyasya pratīcyāṃ diśi asti।
|
naga | gautamabuddhanagaramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।
|
naga | noeḍānagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।
|
naga | hamīrapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। gāyakamahodayaḥ hamīrapuranagarasya nivāsī asti।
|
naga | haradoīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। asmākaṃ gṛhe hyaḥ eva pitṛvyaḥ pitṛvyapatnī ca āgatau।
|
naga | mahāmāyānagaramaṇḍalam  uttarapradeśe vartamānaṃ nagaram। mahāmāyānagaramaṇḍalasya mukhyālayaḥ mahāmāyānagare vartate।
|
naga | mahāmāyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। mahāmāyānagare kākāhātharasīmahodayaḥ ajāyata।
|
naga | kuśīnagaramaṇḍalam  uttarapradeśe vartamānaṃ ekaṃ maṇḍalam। kuśīnagaramaṇḍalaṃ pūrvaṃ devariyāmaṇḍalasya bhāgaḥ āsīt।
|
naga | lalitapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। rameśasya pitṛvyaḥ lalitapuranagare nivasati।
|
naga | mahārājagañjanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। saḥ daśavarṣaṃ yāvat mahārājagañjanagare eva nivasati।
|
naga | mahobānagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। mahobānagare mohanena ekaṃ bhavyaṃ gṛhaṃ nirmitam।
|
naga | mainapurīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। mama nagaraṃ mainapurīnagareṇa lagnam asti।
|
naga | mujaphpharanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mujaphpharanagaramaṇḍalasya mukhyālayaḥ mujaphpharanagare vartate।
|
naga | mujaphpharanagaram  uttarapradeśe vartamānam ekaṃ nagaram। mujaphpharanagare guḍasya bṛhad hāṭaḥ vartate।
|
naga | maūnagaram  uttarapradeśe vartamānam ekaṃ nagaram। maūnagaraṃ ghāgharānadyaḥ taṭe vartate।
|
naga | rāyabarelīnagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। rāyabarelīmaṇḍalasya mukhyālayaḥ rāyabarelīnagare vartate।
|
naga | rāyabarelīnagaram  uttarapradeśe vartamānam ekaṃ nagaram। soniyāgāndhīmahodayā nirvācanārthe rāyabarelīnagaram avṛṇot।
|
naga | śrāvastīnagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। śrāvastīmaṇḍalasya mukhyālayaḥ śrāvastīnagare vartate।
|
naga | śrāvastīnagaram  uttarapradeśe gaṅgātaṭe vartamānam ekaṃ nagaram। buddhayugasya pramukheṣu kendreṣu ekaṃ śrāvastīnagaram asti।
|
naga | santakabīranagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। santakabīranagaramaṇḍalasya mukhyālayaḥ santakabīranagare vartate।
|
naga | santaravidāsanagaram  uttarapradeśe vartamānam ekaṃ nagaram। saḥ santaravidāsanagarasya nivāsī asti।
|
naga | siddhārthanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। siddhārthanagaramaṇḍalasya mukhyālayaḥ navagaḍhe vartate।
|
naga | siddhārthanagaram  uttarapradeśe vartamānam ekaṃ nagaram। siddhārthanagarasya nagarapālikāyāḥ nirvācanaṃ ḍisembaramāsasya ekādaśadināṅke bhavati।
|
naga | ahamadābādanagaram  gujarātaprānte vartamānam ekaṃ nagaram। ahamadābādanagaraṃ gujarātaprāntasya bṛhat nagaram asti। |
naga | bhāvanagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; bhāvanagara-jilhāpradeśasya mukhyālayaḥ bhāvanagara-nagaryām vartate
|
naga | bhāvanagaram  gujarātaprānte vartamānam ekaṃ nagaram। bhāvanagaraṃ āplāvanena pīḍitam asti । |
naga | āhavānagaram  gujarātaprānte vartamānam ekaṃ nagaram। ḍāṅgamaṇḍalasya mukhyālayaḥ āhavānagare vartate।
|
naga | gāndhīnagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; gāndhīnagara-jilhāpradeśasya mukhyālayaḥ gāndhīnagara-nagaryām vartate
|
naga | jāmanagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; jāmanagara-jilhāpradeśasya mukhyālayaḥ jāmanagara-nagaryām vartate
|
naga | jūnāgaḍhamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। jūnāgaḍhamaṇḍalasya mukhyālayaḥ jūnāgaḍhe vartate।
|
naga | jūnāgaḍhaḥ  gujarātaprānte vartamānam ekaṃ nagaram। narasīmehatāmahodayaḥ jūnāgaḍhe jātaḥ।
|
naga | kheḍānagaram  gujarātaprānte vartamānam ekaṃ nagaram। kheḍānagare aniścatakālaṃ yāvat janāvarodhaḥ ghoṣitaḥ। |
naga | mehasānānagaram  gujarātaprānte vartamānam ekaṃ nagaram। adhunā mukhyamantrī mehasānānagare vartate। |
naga | bhujanagaram  gujarātaprānte vartamānam ekaṃ nagaram। kacchamaṇḍalasya mukhyālayaḥ bhujanagare vartate। |
naga | rājapipalānagaram  gujarātaprānte vartamānam ekaṃ nagaram। narmadāmaṇḍalasya mukhyālayaḥ rājapipalānagare vartate। |
naga | navasārīnagaram  gujarātaprānte vartamānam ekaṃ nagaram। navasārīlagarasya samīpe naikāḥ buddhamūrtayaḥ prāptāḥ।
|
naga | godharānagaram  gujarātaprānte vartamānam ekaṃ nagaram। pañcamahalamaṇḍalasya mukhyālayaḥ godharānagare vartate।
|
naga | pāṭananagaram  gujarātaprānte vartamānam ekaṃ nagaram। saḥ pāṭananagare kāryaṃ karoti।
|
naga | porabandaranagaram  gujarātaprānte vartamānam ekaṃ nagaram। gāndhīmahodayaḥ porabandaranagare jātaḥ।
|
naga | rājakoṭanagaram  gujarātaprānte vartamānam ekaṃ nagaram। rājakoṭanagare bhārataśrīlaṅkayoḥ madhye jāte daivasikāyāṃ spardhāyāṃ bhārataḥ ajayat।
|
naga | himmatanagaram  gujarātaprānte vartamānam ekaṃ nagaram। sābarakāṇṭhāmaṇḍalasya mukhyālayaḥ himmatanagare vartate।
|
naga | surendranagaram  gujarātaprānte vartamānam ekaṃ nagaram। ahaṃ surendranagare vasāmi।
|
naga | surendranagaramaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। surendranagaramaṇḍalasya mukhyālayaḥ surendranagare vartate।
|
naga | vaḍodarānagaram  gujarātaprānte vartamānam ekaṃ nagaram। vaḍodarānagare utpātena bahavaḥ janāḥ hatāḥ ।
|
naga | alavaranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। alavaranagaram arāvalīparvate vartate।
|
naga | jāloranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jālonagare vartamānaṃ bhavanaṃ sāmānyam āsīt।
|
naga | jaisalameranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jaisalameranagare vartamānaṃ durgam adhunā pihitam। |
naga | jhālāvāranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jhālāvāranagaraṃ candrabhāgāyāḥ taṭe vartate। |
naga | nagānikāchandaḥ  varṇavṛttaviśeṣaḥ। nagānikāchandasaḥ pratyekasmin caraṇe catvāri akṣarāṇi bhavanti।
|
naga | karācīnagaram  pākistānadeśe vartamānam ekaṃ nagaram। bhāratapākistānayoḥ ekadivasīyā spardhā karācīnagare bhaviṣyati।
|
naga | śaharīkṛta, nagarīkṛta  yaḥ nagararūpeṇa vikasitaḥ kṛtaḥ। adhunā api kānicana śaharīkṛteṣu grāmeṣu jalādīnāṃ samasyā asti eva।
|
naga | māunṭaābūnagaram, arbudanagaram  rājasthānaprānte vartamānam ekaṃ parvatīyasthalam। māunṭaābūnagaram rājasthānaprānte vartamānam ekameva parvatīyasthalam asti।
|
naga | nāgauramaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। nāgauramaṇḍalasya mukhyālayaḥ nāgauranagare asti।
|
naga | nāgauranagaram  rājasthānarājye vartamānaṃ nagaram। nāgauranagarasya ullekhaḥ mahābhārate asti।
|
naga | bāḍameranagaram  rājasthānarājye vartamānaṃ nagaram। bāḍameranagarasya nivāsī bholāmahodayaḥ hinduḥ san api yavanadharme uktānāṃ niyamānāṃ pālanaṃ karoti।
|
naga | bharatapuranagaram  rājasthānarājye vartamānaṃ nagaram। śītakāle bharatapuranagarasya abhayāraṇye sāiberiyātaḥ bhinnāḥ pakṣiṇaḥ āgacchanti।
|
naga | bhīlavāḍānagaram  rājasthānarājye vartamānaṃ nagaram। bhīlavāḍānagaraṃ vastrodyogasya kṛte khyātaḥ asti।
|
naga | rājasamandanagaram  rājasthānaprānte vartamānam ekaṃ nagaram। rājasamandanagaram āśiyāprānte mahiṣṭhasya śvetaśailahaṭṭasya kṛte khyātam asti।
|
naga | savāīmodhāpuranagaram, savāīmodhāpuram  rājasthānarājye vartamānaṃ nagaram। cambalanadī savāīmādhopuranagarāt vahati।
|
naga | hanumānagaḍamaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। hanumānagaḍamaṇḍalasya mukhyālayaḥ hanumānagaḍanagare asti।
|
naga | hanumānagaḍhanagaram  rājasthānarājye vartamānaṃ nagaram। hanumānagaḍhanagaraṃ bīkāneranagarāt catuścatvāriṃśatyādhikaikaśatam ardhakrośaḥ prāguttarasyāṃ diśi sthitaḥ asti।
|
naga | kumbhalagaḍhanagaram  rājasthānarājye vartamānaṃ nagaram। kumbhalagaḍhanagaraṃ rāṇākumbhā sthāpitam।
|
naga | nāgauradurgaḥ  rājasthānarājye vartamānaḥ durgaḥ। anyeṣāṃ durgāṇām iva nāgauranadurgaḥ parvate nāsti api tu samatale bhāge sthitaḥ asti।
|
naga | karnālanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। kalpanācāvalāmahodayāyāḥ pālanaṃ karnālanagare jātam।
|
naga | kurukṣetram, kurukṣetranagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। mahābhāratasya yuddhaṃ kurukṣetre jātam iti manyate।
|
naga | kaithalanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mama sakhī kaithalanagare nivasati।
|
naga | guḍagāvanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। guḍagāvanagaraṃ dehalyāḥ samīpe asti।
|
naga | jīndanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। jīndanagare vidyutaḥ aghoṣitāt paricchedāt bālakānām adhyayanaṃ prabhāvitam।
|
naga | jhajjaranagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। navābapaṭaudīḥ jhajjaranagarasya kārāgṛhe ātmasamarpaṇam akarot।
|
naga | pañcakulānagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। maṇḍalastarīyā krīḍāpratiyogitā pañcakulānagare bhaviṣyati।
|
naga | pānīpatanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। durghaṭanāgrastaḥ manuṣyaḥ pānīpatanagarasya nivāsī āsīt।
|
naga | phatehābādanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mukhyamantriṇaḥ omaprakāśacauṭālāmahodayasya phatehābādanagare vyākhyānam asti।
|
naga | bhivānīnagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। bhivānīnagarasya relasthānakaṃ sarvābhiḥ ādhunikābhiḥ suvidhābhiḥ yuktaṃ bhaviṣyati।
|
naga | mahendragaḍhanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mātulaḥ mahendragaḍhanagarasya maṇḍalādhikārī asti।
|
naga | naranaulanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। mahendragaḍhamaṇḍalasya mukhyālayaḥ nagaranaulanagare asti।
|
naga | yamunānagaramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। yamunānagaramaṇḍalasya mukhyālayaḥ yamunānagare asti।
|
naga | yamunānagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। yogarājamahodayaḥ yamunānagarasya nivāsī asti।
|
naga | revāḍīnagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। revāḍīnagarasya lokayānasthānake dvau mahāprabandhakau staḥ।
|
naga | rohatakanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। rohatakanagare upabhoktāsaṃrakṣaṇakendrasya nirmāṇaṃ bhaviṣyati।
|
naga | sirasānagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। sirasānagare samāgamasya āyojanaṃ kṛtam asti।
|
naga | sonīpatanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। sonīpatanagare vidyālayīyānāṃ chātrāṇāṃ lokayānaṃ kulyām apatat।
|
naga | hisāranagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। hisāranagarasya kārāgṛhe sañjīvāya soniyāyai dehadaṇḍaḥ dāsyate।
|
naga | bilāsapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। tena bālyakālaḥ bilāsapuranagare yāpitaḥ।
|
naga | cambānagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। maṅgalā cambānagare nivasati।
|
naga | hamīrapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। hamīrapuranagare janāvarodhaḥ pracalati।
|
naga | kāṅgarānagaram  himācalaprānte vartamānam ekaṃ nagaram। kāṅgarānagarasya gurukulaṃ khyātam asti।
|
naga | kelāganagaram  himācalapradeśe vartamānam ekaṃ nagaram। lāhaulanagarasya tathā spītīmaṇḍalasya mukhyālayaḥ kelāganagare vartate।
|
naga | lāhaulanagaram  himācalapradeśe vartamānam ekaṃ nagaram। lāhaulanagare atīva himavṛṣṭiḥ bhavati।
|
naga | spītīnagaram  himācalapradeśevartamānam ekaṃ nagaram। spītīnagaraṃ parvate vartate।
|
naga | rekāgapeonagaram  himācalapradeśe vartamānam ekaṃ nagaram। kinnauramaṇḍalasya mukhyālayaḥ rekāgapeonagare vartate।
|
naga | maṇḍīnagaram  himācalapradeśe vartamānaṃ nagaram। maṇḍīnagare adhikāḥ janāḥ hindudharmāvalambinaḥ santi ca tatrasthāni bahūni mandirāṇi khyātāni santi।
|
naga | siramauranagaram  himācalapradeśe vartamānaṃ nagaram। siramauranagare ārdrakam alpamūlyena prāpyate।
|
naga | sonalanagaram  himācalapradeśe vartamānaṃ nagaram। sonalanagare śreṣṭhinaḥ gṛhe āpātaḥ abhavat।
|
naga | bhaṭiṇḍānagaram  pañjābaprānte vartamānam ekaṃ nagaram। ahaṃ sākṣātkārārthe bhaṭiṇḍānagaraṃ gacchāmi।
|
naga | pharīdakoṭanagaram  pañjābaprānte vartamānam ekaṃ nagaram। saḥ sainikaḥ pharīdakoṭānagarāt āgataḥ।
|
naga | phategaḍhasāhibanagaram  pañjābaprānte vartamānam ekaṃ maṇḍalam। phategaḍhasāhibamaṇḍalasya mukhyālayaḥ phategaḍhasāhibanagare vartate।
|
naga | phategaḍhasāhibanagaram  pañjābaprānte vartamānam ekaṃ nagaram। phategaḍhasāhibanagarasya ekasmin mandire umāmaheśvarayoḥ tathā ca gaṇeśasya pratimāḥ santi।
|
naga | gurudāsapuranagaram  pañjābarājye vartamānaṃ nagaram। ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।
|
naga | hośiyārapuranagaram  pañjābarājye vartamānaṃ nagaram। ārakṣakāḥ hośiyārapuranagarāt āgacchantaṃ kārayānam arundhan।
|
naga | jālandharanagaram  pañjābarājye vartamānaṃ nagaram। jalandharanagare navativarṣīyāyāḥ mahilāyāḥ hatyā jātā।
|
naga | kapūrathalānagaram  pañjābarājye vartamānaṃ nagaram। saḥ kapūrathalānagarasya rājakulena sambaddhaḥ asti।
|
naga | ludhiyānānagaram  pañjābarājye vartamānaṃ nagaram। mama grāmaṃ ludhiyānānagarasya samīpe asti।
|
naga | mānasānagaram  pañjābarājye vartamānaṃ nagaram। mānasānagare āyojitāyāṃ melāyām atīva saṃnayaḥ āsīt।
|
naga | mogānagaram  pañjābarājye vartamānaṃ nagaram। mogānagare kavisammelanam āyojitam।
|
naga | muktasaranagaram  pañjābarājye vartamānaṃ nagaram। muktasaranagarasya janasaṅkhyā kati।
|
naga | navānagaram  pañjābarājye vartamānaṃ nagaram। sīmā navānagare nivasati।
|
naga | paṭiyālānagaram  pañjābarājye vartamānaṃ nagaram। paṭiyālānagaram siddhoḥ paitṛkaṃ nagaram asti।
|
naga | rūpanagaramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। rūpanagaramaṇḍalasya mukhyālayaḥ rūpanagare asti।
|
naga | rūpanagaram  pañjābarājye vartamānaṃ nagaram। rūpanagarasya pratiśataṃ pañcāśataḥ matadātṛbhyaḥ ātmatāpatrāṇi dattāni।
|
naga | saṅgaruranagaram  pañjābarājye vartamānaṃ nagaram। asvīkāravādināṃ kṛṣakāṇāṃ netāraḥ saṅgaruranagarasya kārāgṛhe sthāpitāḥ।
|
naga | nahānanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। siramauramaṇḍalasya mukhyālayaḥ nahānanagare asti।
|
naga | anantanāgamaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। anantanāgamaṇḍalasya mukhyālayaḥ anantanāganagare asti।
|
naga | anantanāganagaram  bhāratasya kaśmīre vartamānaṃ nagaram। anantanāganagare ātaṅkavādināṃ bhayam asti।
|
naga | baḍagāmanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। baḍagāmanagare ātaṅkavādibhiḥ visphoṭaḥ kṛtaḥ।
|
naga | varāhamūlanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। varāhamūlanagaraṃ idānīṃ bārāmulā iti nāmnā ucyate।
|
naga | ḍoḍānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। ḍoḍānagare jātasya ghātasya sarvaiḥ nindā kṛtā।
|
naga | kāragilanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। kāragilanagare asyāḥ udyogasaṃsthāyāḥ kāryesya hāniḥ jātā।
|
naga | kaṭhuānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। saḥ kaṭhuānagarasya paṇḍitaḥ asti।
|
naga | kupavāḍānagaram  bhārate kaśmīre vartamānaṃ maṇḍalam। nirvāsitānāṃ kaścana samūhaḥ kupavāḍānagare sthitaḥ asti।
|
naga | lehanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। jagati prāgre aunnatye sthitam asti lehanagaram।
|
naga | puñchanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। puñchanagaram pākistānasya sīmni vartate।
|
naga | pulavāmānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। pulavāmānagaraṃ paryaṭakān ākarṣayati।
|
naga | rajaurīnagaram  bhāratasya kaśmīre vartamānaṃ nagaram। tasya sthānāntaraṇaṃ rajaurīnagare jātam।
|
naga | śrīnagaramaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। śrīnagaramaṇḍalasya mukhyālayaḥ śrīnagaranagare asti।
|
naga | udhamapuranagaram  bhāratasya kaśmīre vartamānaṃ nagaram। asmākam udhamapuranagarasya yātrā sukhadāyikā manohāriṇī ca jātā।
|
naga | almoḍānagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। almoḍānagarasya saundaryaṃ manoharam asti।
|
naga | camolīnagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। saḥ camolīnagare mahāvidyālaye prādhyāpakaḥ asti।
|
naga | gopeśvaranagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। camolīmaṇḍalasya mukhyālayaḥ gopeśvaranagare asti।
|
naga | campāvatanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। mama mātulaḥ campāvatanagare nivasati।
|
naga | nainītālanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। grīṣmakāle nainītālanagare bahavaḥ paryaṭakāḥ āgacchanti।
|
naga | pauḍīnagaram  uttarāñcalaprānte vartamānaṃ nagaram। pauḍīnagarasya nāgarikāṇāṃ matena teṣāṃ nagarasya upekṣā bhavati।
|
naga | naīṭiharīnagaram  uttarāñcalaprānte vartamānaṃ nagaram। ṭiharīgaḍhavālamaṇḍalasya mukhyālayaḥ ṭiharīnagare vartate।
|
naga | pithauragaḍanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। dīnānāthamahodayaḥ pithauragaḍanagarasya nivāsī asti।
|
naga | udhamasiṃhanagaramaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। udhamasiṃhanagaramaṇḍalasya mukhyālayaḥ udhamasiṃhanagare asti।
|
naga | udhamasiṃhanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। saḥ udhamasiṃhanagarāt āgacchat।
|
naga | uttarakāśīnagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। gateṣu bahuṣu dineṣu uttarakāśīnagare pāṣāṇānām avaskhalanāt bhavaneṣu hāniḥ jātā।
|
naga | kāranikobāranagaram  bhāratasya andamāna-nikobārarājye vartamānaṃ nagaram। nikobāramaṇḍalasya mukhyālayaḥ kāranikobāranagare asti।
|
naga | havāīnagaram  aruṇācalaprānte vartamānaṃ nagaram। añjāmaṇḍalasya mukhyālayaḥ havāīnagare vartate।
|
naga | cāṅgalāṅganagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। cāṅgalāṅganagare sākṣarāṇāṃ saṅkhyā adhikā vartate।
|
naga | khonsānagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। tirapamaṇḍalasya mukhyālayaḥ khonsānagare asti।
|
naga | tejūnagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। lohitamaṇḍalasya mukhyālayaḥ tejūnagare asti।
|
naga | anīnīnagaram  aruṇācalaprānte vartamānaṃ nagaram। ūparīdibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ anīnīnagare vartate।
|
naga | roiṅganagaram  aruṇācalaprānte vartamānaṃ nagaram। nicalī dibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ roiṅganagare vartate।
|
naga | sepānagaram  aruṇācalaprānte vartamānaṃ nagaram। pūrvakāmeṅgamaṇḍalasya mukhyālayaḥ sepānagare vartate।
|
naga | bomaḍilānagaram  aruṇācalaprānte vartamānaṃ nagaram। paścimakāmeṅgamaṇḍalasya mukhyālayaḥ bomaḍilānagare vartate।
|
naga | tavāṅganagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। tavāṃganagare tibbatadeśīyānām āśramaḥ asti।
|
naga | yupiānagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। papumapāremaṇḍalasya mukhyālayaḥ yupiānagare asti।
|
naga | ḍaporijonagaram  aruṇācalaprānte vartamānaṃ nagaram। ūparisubanasirīmaṇḍalasya mukhyālayaḥ ḍaporijonagare vartate।
|
naga | jīronagaram  aruṇācalaprānte vartamānaṃ nagaram। nicalīsubanasirīmaṇḍalasya mukhyālayaḥ jīronagare vartate।
|
naga | arariyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya ārambhikī śikṣā arariyānagare abhavat।
|
naga | bāṃkānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bāṃkebihārīmahodayaḥ bāṃkānagarasya nivāsī asti।
|
naga | begusarāyanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। begusarāyanagare dvayoḥ bālakayoḥ apaharaṇaṃ jātam।
|
naga | baksaranagaram  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। baksaramaṇḍalasya mukhyālayaḥ baksaranagare asti।
|
naga | baksaranagaram.  bhāratadeśasya bihārarājye vartamānaṃ nagaram। baksarayuddham ākṭobaramāsasya 1764 tame varṣe baksaranagarasya samīpe isṭa- iṃḍiyā-kaṃpanī iti tathā mughalanavābāḥ ityetayoḥ madhye jātam।
|
naga | ārānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bhojapuramaṇḍalasya mukhyālayaḥ ārānagare asti।
|
naga | auraṅgābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bihārarājye vartamānam auraṅgābādanagaraṃ mahārāṣṭrarājyastham auraṅgābādanagaram iva prasiddhaṃ nāsti।
|
naga | darabhaṅgānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bāgamatīnadyāḥ taṭe darabhaṅgānagaraṃ sthitam asti।
|
naga | gopālagañjanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। gopālagañjanagare mahilānāṃ saṅkhyā puruṣāṇām apekṣayā adhikā vartate।
|
naga | jumaīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sā viṃśateḥ varṣebhyaḥ jumaīnagare nivasati।
|
naga | jahānābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। jahānābādanagare sthitiḥ ātatiyuktā asti ataḥ bhavān tatra mā gacchatu।
|
naga | khagaḍiyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। itaḥ khagaḍiyānagaraṃ gantuṃ kaḥ mārgaḥ asti।
|
naga | kiśanagañjamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। kiśanagañjamaṇḍalasya mukhyālayaḥ kiśanagañjanagare asti।
|
naga | kiśanagañjanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। kiśanagañjanagare rāṣṭrarakṣāyajñaḥ kṛtaḥ।
|
naga | bhabhuānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। kaimuramaṇḍalasya mukhyālayaḥ bhabhuānagare asti।
|
naga | kaṭiharanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। ahaṃ bhavantaṃ kaṭiharanagarasya sthānake meliṣyāmi।
|
naga | lakhīsarāyanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sīmāyāḥ śvaśuragṛham lakhīsarāyanagare asti।
|
naga | madhubanīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। madhubanīnagare citrakalāyāḥ pradarśanam asti।
|
naga | muṅgeranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। muṅgeranagaram gaṅgātaṭe sthitam asti।
|
naga | madhepurānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya bhrātā madhepurānagare kasmiñcit mahāvidyālaye prādhyāpakaḥ asti।
|
naga | mujaphpharapuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। idaṃ relayānaṃ begusarāyanagarāt mujaphpharapuranagarāt ca gacchati।
|
naga | bihāraśarīphanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। nālandāmaṇḍalasya mukhyālayaḥ bihāraśarīphanagare asti।
|
naga | navādānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। navādānagare paṭasūtrasya utpādanaṃ bhavati।
|
naga | pūrṇiyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। pūrṇiyānagare śīghrameva vimānasevāyāḥ ārambhaḥ bhaviṣyati।
|
naga | sāsārāmanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। rohatāsamaṇḍalasya mukhyālayaḥ sāsārāmanagare asti।
|
naga | saharasānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। saharasānagarāt rājadhānīṃ gantuṃ relayānam ārabdham।
|
naga | samastīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। samastīpuranagare kṛṣakāṇāṃ sammelanasya āyojanaṃ kṛtam asti।
|
naga | śivaharanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। salamāyāḥ mātṛgṛhaṃ śivaharanagare asti।
|
naga | śekhapurānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya mātulaḥ śekhapurānagare nivasati।
|
naga | chaparānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। saranamaṇḍalasya mukhyālayaḥ chaparānagare asti।
|
naga | sītāmaḍhīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sītāmaḍhīnagare sītā pṛthivyāṃ samāhitā iti kathyate।
|
naga | supaulanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। asmin varṣe grīṣmakāle vayaṃ supaulanagare āsma।
|
naga | sīvānanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasmai sīvānanagaraṃ na rocate।
|
naga | hājīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। vaiśālīmaṇḍalasya mukhyālayaḥ hājīpuranagare asti।
|
naga | biṣṇupuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। śvaḥ biṣṇupuranagare asmākam adhiṣṭhānaṃ bhaviṣyati।
|
naga | curācāndapuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। kathañcit saḥ curācāndapuranagaram prāpnot।
|
naga | senāpatinagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। sabhāyāḥ vaktā senāpatinagarāt āgacchat।
|
naga | thaubalanagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। thaubalanagare matadānaṃ pracalati।
|
naga | catarānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। saḥ grāmaṃ tyaktvā catarānagare nivasati।
|
naga | devagharanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। devagharanagaraṃ bābādhāma iti nāmnā api ucyate।
|
naga | dumakānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। dumakānagaraṃ jhārakhaṇḍarājyasya uparājadhānī vartate।
|
naga | gaḍhavānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। gaḍhavānagarasya kaścit ārakṣakaḥ ātmānaṃ gulikayā ahan।
|
naga | girīḍīhanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। vṛttihīnatayā girīḍīhanagare aparādhānāṃ saṅkhyā vardhate।
|
naga | goḍḍānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। tasya pitṛvyaḥ goḍḍānagare śikṣakaḥ asti।
|
naga | gumalānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। gumalānagare sāmūhikaḥ vivāhaḥ āyojitaḥ।
|
naga | hajārībāganagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। upadraveṇa hajārībāganagarasya holikotsavaḥ prabhāvitaḥ।
|
naga | koḍaramānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। koḍaramānagaraṃ gantuṃ kimapi yānaṃ na dṛśyate।
|
naga | loharadaggānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। loharadaggānagare ugravādinām ātaṅkaḥ asti।
|
naga | pākuranagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। pākuranagarasya āśrame gāyatrīyajñasya āyojanam asti।
|
naga | palāmunagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। saḥ palāmunagare nivasituṃ na icchati।
|
naga | sāhibagañjanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। sāhibagañjanagarasya samīpe relayānasya durghaṭanā jātā।
|
naga | jāmatāḍānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। asya abhiyogaḥ jāmatāḍānagarasya nyāyālaye bhaviṣyati।
|
naga | lātehāranagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। lātehāranagare aviratā varṣā bhavati।
|
naga | simaḍegānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। mantrimahodayaḥ simaḍegānagare āyojitasya samārohasya udghāṭanaṃ kariṣyati।
|
naga | khaṇḍavānagaram  bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram। sā khaṇḍavānagare nivasati।
|
naga | gunānagaram  bhāratadeśasya madhyapradeśarājye vartamanaṃ nagaram। vijayārājemahodayayā gunānagare sabhā sambodhitā।
|
naga | kharagonanagaram  bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram। asmākaṃ pakṣasya samāgamaḥ kharagonanagare jātaḥ।
|
naga | noṅgapohanagaram  bhāratasya meghālayarājye vartamānaṃ nagaram। rībhoīmaṇḍalasya mukhyālayaḥ noṅgapohanagare asti।
|
naga | camphāīnagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। saḥ prāyaḥ camphāīnagaraṃ gacchati।
|
naga | kolāsibanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। kolāsibanagare tasya vastrāpaṇāḥ santi।
|
naga | mamitanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। asmākaṃ prādhyāpakaḥ mamitanagaram agacchat।
|
naga | saihānagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। saihānagare mama mātāmahasya gṛham asti।
|
naga | serachipanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। asmākam agrīmam adhiṣṭhānaṃ serachipanagare asti।
|
naga | phekanagaram  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram। phekanagare adhyetuṃ saḥ vyamanyata।
|
naga | vokhānagaram  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram। idānīṃ vokhānagare nivāsaḥ mahyaṃ na rocate।
|
naga | karāīkalanagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। cennaīnagarāt karāīkalanagaraṃ gantuṃ kimapi kaṣṭaṃ na anubhūtam।
|
naga | mahenagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। mahenagare ṭeresāyāḥ girajāgṛham asti।
|
naga | paṇḍicerīnagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। paṇḍicerīnagare sthitaḥ aravindāśramaḥ prasiddhaḥ vartate।
|
naga | yamananagaram  bhāratasya paṇḍicerīrājye vartamānaṃ nagaram। yamananagaram baṅgālasya samudrakakukṣyāṃ sthitam asti।
|
naga | nāmacīnagaram  bhāratasya sikkimarājye vartamānaṃ maṇḍalam। dakṣiṇasikkimamaṇḍalasya mukhyālayaḥ nāmacīnagare asti।
|
naga | gejiṅganagaram  bhāratadeśasya sikkimarājye vartamānaṃ nagaram। paścimasikkimamaṇḍalasya mukhyālayaḥ gejiṅganagare asti।
|
naga | ambāsānagaram  bhāratasya tripurārājye vartamānaṃ nagaram। dhalāīmaṇḍalasya mukhyālayaḥ ambāsānagare asti।
|
naga | kailānagaram  bhāratasya tripurārājye vartamānaṃ nagaram। uttaratripurāmaṇḍalasya mukhyālayaḥ kailānagare asti।
|
naga | maṃgananagaram  bhāratasya sikkimarājye vartamānaṃ nagaram। uttarasikkimamaṇḍalasya mukhyālayaḥ maṃgananagare asti।
|
naga | nāgadantā  ekā apsarāḥ। nāgadantāyāḥ varṇanaṃ rāmāyaṇe asti।
|
naga | cittauḍanagaram  bhāratasya rājasthānarājye vartamānaṃ nagaram। cittauḍanagarasya durgasya darśanena vinā rājasthānarājyasya yātrā apūrṇā eva।
|
naga | jāpharābādanagaram  mahārāṣṭrarājye jālanāmaṇḍale vartamānaṃ nagaraṃ yad upamaṇḍalam api asti। mahamūdena jāpharābādanagare vastrāpaṇaḥ udghāṭitaḥ।
|
naga | kinnauranagaram  bhāratadeśasya himācalapradeśe vartamānaṃ nagaram। abdulena kinnauranagare āpaṇaḥ udghāṭitaḥ।
|
naga | khajurāhonagaram  madhyapradeśarājye vartamānaṃ pramukhaṃ nagaram। khajurāhonagarasya prācīnāni madhyakālīnāni ca mandirāṇi jagati prasiddhāni।
|
naga | pṛthivī, bhūḥ, bhūmiḥ, acalā, anantā, rasā, viśvambharā, sthirā, dharā, dharitrī, dharaṇī, kṣauṇī, jyā, kāśyapī, kṣitiḥ, sarvasahā, vasumatī, vasudhā, urvī, vasundharā, gotrā, kuḥ, pṛthvī, kṣmā, avaniḥ, medinī, mahī, dharaṇī, kṣoṇiḥ, kṣauṇiḥ, kṣamā, avanī, mahiḥ, ratnagarbhā, sāgarāmbarā, abdhimekhalā, bhūtadhātrī, ratnāvatī, dehinī, pārā, vipulā, madhyamalokavartmā, dhāraṇī, gandhavatī, mahākāntā, khaṇḍanī, girikarṇikā, dhārayitrī, dhātrī, acalakīlā, gauḥ, abdhidvīpā, iḍā, iḍikā, ilā, ilikā, irā, ādimā, īlā, varā, ādyā, jagatī, pṛthuḥ, bhuvanamātā, niścalā, śyāmā  martyādyadhiṣṭhānabhūtā। pṛthivī pañcamam bhūtam
|
naga | bāṇagaṅgānadī  rājasthānarājye vartamānā nadī yasyāḥ prabhavaḥ jayapuranagarasya samīpasya parvatāt asti। bāṇagaṅgānadī ante āgrāyāṃ yamunānadīṃ milati।
|
naga | sirohīnagaram  rājasthānarājye vartamānaṃ nagaram। vayaṃ sirohīnagarāt jayapūram agacchan।
|
naga | pālīnagarī, pālī  bhāratadeśasya rājasthānarājye vartamānā ekā nagarī। pālīnagarī paṭarañjanārthe prasiddhā।
|
naga | nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ  nagaravāsinaḥ। puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।
|
naga | mahānagarī, mahāmagaraṃ  mahānagaravāsinaḥ। vidyutajalādīnāṃ abhāvāt samagrā mahānagarī virodham akarot।
|
naga | haidarābādanagaram  pākistānadeśasya dakṣiṇadiśi vartamānaṃ nagaram। haidarābādanagaraṃ sindhunadyāḥ taṭe sthitam asti।
|
naga | uranagaram, ūranagaram  dakṣiṇamesopoṭāmiyā ityatra vartamānaṃ nagaram। uranagare itihāse jñātāyāḥ saṃskṛteḥ vikāsaḥ jātaḥ।
|
naga | parvatākāra, mālyavat, mahīdharavat, śailavat, adrivat, girivat, acalākāra, nagavat, nagākāra, bhīdharavat, bhūdharākāra, pārvata, pārvatīya, samahīdhara  tat yat parvatam iva mahat parvatākārakaṃ vā asti। hanumataḥ śarīraṃ parvatākāraṃ babhūva।/ sāgarataṭe parvatākārāḥ ullolāḥ dṛśyante।
|
naga | paurasenā, nāgarasenā, nāgarikasenā  atiriktā senā yasyāṃ yuddhatantram adhītavantaḥ paurāḥ sainikatvena kāryaṃ kurvanti। yadi āvaśyakaṃ cet śāsanaṃ paurasenām āhvayiṣyati।
|
naga | nagaraprāntaḥ  nagarāt bahiḥ vartamānaḥ bhāgaḥ। dehalyāḥ nagaraprānte tasya kāryaśālā asti।
|
naga | dehalīnagarīya, dillīnagarīya  dehalīnagarasya tena sambaddhaḥ vā। asmākaṃ dehalīnagarīyena pitṛvyena dehalīnagarīyāṇi vastūni ānītāni।
|
naga | gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇa-, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, padmī, lambakarṇaḥ, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, mahāmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ  vanyapaśuḥ , yasya vakṣo atha kakṣāvalayaḥ,ślathāśca lambodarasaḥ tvagbṛhatīgalaśca pecakena saha sthūlā kukṣiḥ asti। tathā ca yaḥ śuṇḍāvān asti। hayā jiheṣire harṣād gambhīraṃ jagajuḥ gajāḥ।
|
naga | vānaraḥ, kapiḥ, plavaṅgaḥ, plavagaḥ, śākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, kīśaḥ, vanaukāḥ, markaḥ, plavaḥ, pravaṅgaḥ, pravagaḥ, plavaṅgamaḥ, pravaṅgamaḥ, golāṅgulaḥ, kapitthāsya, dadhikṣoṇaḥ, hariḥ, tarumṛgaḥ, nagāṭanaḥ, jhampī, jhampārukalipriyaḥ, kikhiḥ, śālāvṛkaḥ  puṃjātiviśiṣṭavānaraḥ। saḥ manuṣyaḥ vānaraṃ vānarīṃ ca nartayati।
|
naga | kulābānagaram  mumbayyāṃ vartamānam ekam upanagaram। mama mitraṃ kulābānagare nivasati।
|
naga | nāgadantī  ekā rākṣasī। nāgadantyāḥ varṇanaṃ purāṇeṣu asti।
|
naga | naganikā  varṇavṛttaviśeṣaḥ। naganikāyāḥ pratyekasmin caraṇe yagaṇaḥ tathā guruśca bhavati।
|
naga | hastināpuram, nāgāhvaḥ, hāstinam, gajāhvayam, gajāhvam, gajasāhvayam, hastinīpuram  paurāṇikaṃ nagaraṃ yad idānīntanīyāyāḥ dehalyāḥ pañcāśatkilomīṭaraparimitaṃ dūraṃ vartate। hastināpuraṃ rājñā hastinā sthāpitam āsīt।
|
naga | śvetagajaḥ, śvetakuñjaraḥ, pāṇḍuḥ, pāṇḍunāgaḥ  śvetavarṇīyaḥ gajaḥ। jantuśālāyāṃ vayaṃ śvetagajam apaśyāma।
|
naga | mattamātaṅagalīlākaraḥ  daṇḍakavṛttabhedaḥ। mattamātaṅgalīlākarasya pratyekasmin caraṇe nava ragaṇāḥ bhavanti।
|
naga | tāśakandaḥ, tāśakandanagaram  ujabekistānadeśe vartamānaṃ nagaram। tāśakande bhāratapākistānadeśayoḥ madhye śāntatāviṣayakaṃ pratijñānaṃ jātam।
|
naga | istāmbulaḥ, istāmbulanagaram  turkistānasya bṛhat nagaram। istāmbulaḥ tarkistānasya ārthikī rājadhānī asti।
|
naga | orachānagaram  jhām̐sīnagarāt 16 kilomīṭaraṃ yāvat dūre madhyapradeśarājye sthitam aitihāsikaṃ nagaram। prācīne kāle orachānagaraṃ bundelakhaṇḍasya rājadhānī āsīt।
|
naga | oralaiṇḍonagaram  madhyaphloriḍādeśe vartamānaṃ nagaram। saḥ oralaiṇḍonagare nivasati।
|
naga | śiśunāgaḥ  rākṣasaviśeṣaḥ। śiśunāgasya varṇanaṃ purāṇeṣu prāpyate।
|
naga | thimpūnagaram, thimpū  bhūtānarājyasya rājadhānī। thimpūnagaram ekaṃ prekṣaṇīyaṃ sthalam asti।
|
naga | raṇathambhauranagaram, raṇathambhauraḥ  rājasthānarājye vartamānam aitihāsikaṃ nagaram। raṇathambhauranagaraṃ paryaṭanadṛṣṭyā api mahatvapūrṇam asti।
|
naga | bāṃsavāḍānagaram  rājasthānarājye vartamānaṃ nagaram। manoharaḥ bāṃsavāḍānagare nivasati।
|
naga | sīkaranagaram, sīkaraḥ  bhāratadeśasya rājasthānarājye vartamānaṃ pramukhaṃ nagaram। saḥ sīkaranagare paṭhati।
|
naga | jhuñjhununagaram  bhāratadeśasya rājasthānarājye vartamānaṃ nagaram। asmākaṃ lokayānam ekavādane jhuñjhununagare prāptam।
|
naga | gaṅgānagaramaṇḍalam, gaṅgānagaram  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। gaṅgānagaramaṇḍalasya dakṣiṇadiśi bīkāneramaṇḍalam vartate।
|
naga | gaṅgānagaram  rājasthānarājye vartamānaṃ nagaram। gaṅgānagaraṃ darśanīyam asti।
|
naga | bahāvalapuranagaram, bahāvalapuram  pākistānadeśe vartamānaṃ nagaram। bahāvalapuranagare mama mitraṃ nivasati।
|
naga | kāṇḍalānagaram  gujarātarājye vartamānaṃ nagaram। saḥ kāṇḍalānagare sthite vidyālaye paṭhati।
|
naga | māṇḍūnagaram  madhyapradeśarājye vartamānaṃ nagaram। māṇḍūnagaraṃ paryaṭanasthānam asti।
|
naga | bhīnamālanagaram, bhīnamālam  rājasthānarājyasya jālauramaṇḍale vartamānaṃ nagaram। bhīnamālanagaram aitihāsikaṃ nagaram asti।
|
naga | jammūtavīnagaram  kaśmīre vartamānaṃ nagaram। jammūtavīnagaram bhāratasya naikaiḥ nagaraiḥ relamārgeṇa yojitam asti।
|
naga | paṭhāṇakoṭanagaram, paṭhāṇakoṭaḥ  pañjābarājye vartamānaṃ nagaram। maheśaḥ paṭhāṇakoṭanagare nivasati।
|
naga | kāṭhagodāmaḥ, kāṭhagodāmanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। dehalyāḥ kāṭhagodāmaḥ relamārgeṇa saṃyujyate।
|
naga | kālakānagaram  hariyāṇārājye vartamānaṃ rājyam। kālakānagaraṃ bhāratadeśasya naikaiḥ nagaraiḥ yojitam asti।
|
naga | siliguḍīnagaram  bhāratadeśasya baṅgālarājye vartamānaṃ nagaram। saḥ siliguḍīnagare nivasati।
|
naga | annāmalāīnagaram  tamilanāḍurājye vartamānaṃ nagaram। annāmalāīnagaraṃ prekṣaṇīyam asti।
|
naga | venisanagaram  veneṭorājye vartamānam ekaṃ nagaram। venisanagaraṃ sundaram asti।
|
naga | nāgapadaḥ  ratibandhaprakāraḥ। kecana janāḥ kāmakrīḍāyāṃ nāgapadasya upayogaṃ kurvanti।
|
naga | nagaṇaḥ  chandaḥśāstrānusāreṇa ekaḥ gaṇaḥ। nagaṇe trayaḥ laghuvarṇāḥ bhavanti।
|
naga | nāgabalā, gāṅgerukī, hrasvagavedhukā, gāṅgeruhī, gorakṣataṇḍulā, bhadrodanī, kharagandhā, catuḥpalā, mahodayā, mahāpatrā, mahāśākhā, mahāphalā, viśvadevā, aniṣṭā, devadaṇḍā, mahāgandhā, ghaṇṭā  auṣadhīyaḥ kṣupaviśeṣaḥ। nāgabalā puruṣasya kāmaśaktiṃ vardhayati।
|
naga | koṇārkanagaram  uḍīsārājye vartamānaṃ nagaram। koṇārkanagare prasiddhaṃ sūryamandiram asti।
|
naga | bokākhāṭanagaram  asamarājye vartamānaṃ nagaram। prasiddhaṃ kājīraṅgārāṣṭriyodyānaṃ bokākhāṭanagarāt kiñcideva dūre asti।
|
naga | keśarājaḥ, bhṛṅgarājaḥ, bhṛṅgaḥ, pataṅgaḥ, mārkaraḥ, mārkavaḥ, nāgamāraḥ, pavaruḥ, bhṛṅgasodaraḥ, keśarañjanaḥ, keśyaḥ, kuntalavardhanaḥ, aṅgārakaḥ ekarajaḥ, karañjakaḥ, bhṛṅgarajaḥ, bhṛṅgāraḥ, ajāgaraḥ, bhṛṅgarajāḥ, makaraḥ  vanaspativiśeṣaḥ। keśarājasya upayogaḥ auṣadharūpeṇa kriyate।
|
naga | nāgarathaḥ  dhṛtarāṣṭraputraḥ। nāgarathasya varṇanaṃ purāṇeṣu prāpyate।
|
naga | avijñāta, ajñāta, aparicita, anāgata, avidita  yat samyak prakāreṇa na jñātam। prakṛtau naikāni avijñātāni tattvāni santi।
|
naga | garuḍaḥ, garutmān, tārkṣyaḥ, vainateyaḥ, khageśvaraḥ, nāgāntakaḥ, viṣṇurathaḥ, suparṇaḥ, pannagāśanaḥ, mahāvīraḥ, pakṣisiṃhaḥ, uragāśanaḥ, śālmalī, harivāhanaḥ, amṛtāharaṇaḥ, nāgāśanaḥ, śālmalisthaḥ, khagendraḥ, bhujagāntakaḥ, tarakṣī, tārkṣyanāyakaḥ  purāṇeṣu varṇitaṃ bhagavataḥ viṣṇoḥ vāhanam। garuḍaḥ bhagavataḥ viṣṇoḥ paramaḥ bhaktaḥ asti।
|
naga | ahikṣetranagaram  dakṣiṇapāñcālasya rājadhānī। ahikṣetranagare pāñcālībhāṣām ityukte kannaujībhāṣāṃ vadanti।
|
naga | nāgarikaśāstram, pauranītiḥ  tat sāmājikaśāstraṃ yasmin prajāyāḥ hitasambandhaviṣayasya vivecanam asti। saḥ nāgarikaśāstrasya vidyārthī asti।
|
naga | mohenajodaḍonagaram  2600 varṣapūrvaṃ sindhutaṭasthaṃ bṛhat nagaraṃ yad idānīṃ pākistānadeśasya sindhapradeśe asti। prācīneṣu nagareṣu mohenajodaḍonagaram ekam।
|
naga | āmeranagaram  rājasthānarājyasya jayapuranagarasya upanagaraṃ yad pūrvaṃ jayapurarājyasya rājadhānī āsīt। āmeranagarasya sthāpanā mīṇā-rājā-ālana-siṃhena kṛtā।
|
naga | ṇagaṇaḥ  chandaḥśāstrānusāreṇa pañcānāṃ mātrāṇām ekaḥ gaṇaḥ। ṇagaṇe dve mātre staḥ।
|
naga | saṃsaraṇam, gamanāgamanam  punaḥ punaḥ janmamṛtyoḥ kriyā। saṃsāre jīvasya saṃsaraṇasya antaḥ mokṣeṇa eva bhavati।
|
naga | nagarahāranagaram  bhāratadeśasya vāyavyadiśi vartamānaṃ prācīnaṃ nagaraṃ yasya varṇanaṃ cīnadeśīyena yātrikeṇa hvenasāṅgamahodayena kṛtam। nagarahāranagaraṃ rājñaḥ kapiśasya adhīne āsīt।
|
naga | ऑksaphorḍanagaram, ākspharḍanagaram  iṅglaṇḍadeśasya landananagarasya vāyavyāṃ diśi vartamānaṃ nagaram। ऑksaphorḍanagarasya viśvavidyālayaḥ prasiddhaḥ asti।
|
naga | hāṅgakāṅganagaram  cīnadeśasya khyātaṃ nagaram। hāṅgakāṅganagaraṃ viśvasya prasiddhaṃ paṇyaṃ kendram asti।
|
naga | vittakoṣaḥ, dhanāgāraḥ  yā saṃsthā vṛddhau ādhāritasya dhanasya ādānaṃ pradānañca karoti। adhyayanārtham api vittakoṣāt ṛṇaṃ prāpyate।
|
naga | philāḍelphiyānagaram  amerikādeśe vartamānaṃ bṛhat nagaram। philāḍelphiyānagaraṃ ḍelāveyaranadyāḥ taṭe sthitam asti।
|
naga | rāvalapiṇḍīnagaram  pākistānadeśe vartamānaṃ nagaram। rahīmaḥ rāvalapiṇḍīnagare nivasati।
|
naga | siḍanīnagaram  āsṭreliyādeśasya bṛhat nagaram। pramukheṣu darśanīyeṣu nagareṣu siḍanīnagaram ekam।
|
naga | honolūlūnagaram  havāīrājyasya rājadhānī। saḥ aṭanārthaṃ honolūlūnagaram agacchat।
|
naga | melabarnanagaram  āsṭreliyādeśasya vikṭorikārājyasya rājadhānīnagaraṃ yat āsṭreliyādeśasya dvitīyakramāṅkasya bṛhat nagaram asti। mumbaīnagaram iva melabarnanagaram api āsṭreliyādeśasya vittīyaṃ vyāpārikaṃ ca kendram asti।
|
naga | puṇyanagarīyaḥ, puṇyanagarīyā  puṇyapattanasya mūlanivāsī। puṇyanagarīyāḥ caturāḥ santi।
|
naga | sīsam, sīsakam, nāgam  aṅkanyāṃ vartamānam ekaṃ vastu yena likhyate। sīsaṃ nirmātuṃ mṛttikāṃ kaukileyaṃ ca militvā cūrṇīkṛtya jale nimajyate।
|
naga | nāgapurīya  nāgapūreṇa sambaddhaḥ। nāgapūrīyāḥ picchilāḥ prasiddhāḥ santi।
|
naga | kepaṭāunanagaram  dakṣiṇa-āphrikādeśasya vaidhānikā rājadhānī। janasaṅkhyāyāḥ anusāreṇa kepaṭāunanagaraṃ dakṣiṇa-āphrikādeśasya dvitīyakramāṅkasya bṛhad nagaram।
|
naga | lāsavegasanagaram  amerikādeśe vartamānaṃ nagaram। manojasya anujaḥ lāsavegasanagare nivasati।
|
naga | kveṭānagaram  balūcistānadeśasya rājadhānī। rahīmaḥ kveṭānagare nivasati।
|
naga | śaṅghāīnagaram  cīnadeśasya bṛhad nagaram। bālakāḥ grīṣmakālasya avakāśe śaṅghāīnagaraṃ gatavantaḥ।
|
naga | hirośimānagaram  jāpānadeśe vartamānam ekaṃ nagaraṃ yatra dvitīye viśvayuddhe amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ। hirośimānagare paramāṇu-prasphoṭena anumānataḥ ekalakṣapañcaśatsahastrajanāḥ mṛtāḥ।
|
naga | nāgāsākīnagaram  jāpānadeśe vartamānam ekaṃ nagaram yasya arthaḥ dīrghaḥ dvīpakalpaḥ iti asti tathā ca yatra dvitīye viśvayuddhasya samaye amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ। nāgāsākīnagare 1945tame khristābde agastamāsasya navame dināṅke paramāṇu-prasphoṭaḥ pātitaḥ yena pañcāśatsahastrajanāḥ mṛtāḥ।
|
naga | alekjenḍriyānagaram  ījiptadeśasya dvitīyakramāṅkasya bṛhat nagaraṃ yad deśasya bṛhat naukāsthānakam asti। alekjenḍriyānagarasya janasaṅkhyā ekacatvāriṃśat lakṣaṃ yāvat asti।
|
naga | asavānanagaram  nāilanadyāḥ taṭe sthitam ījiptadeśasya ekaṃ prācīnaṃ nagaram। asavānanagarasya setuḥ prasiddhaḥ asti।
|
naga | jubānagaram  dakṣiṇasuḍānadeśasya rājadhānī। jubānagaraṃ nīlanadyāḥ taṭe sthitam asti।
|
naga | mūndaḍānagaram  gujarātarājyasya kacchamaṇḍale vartamānaṃ sthānam। saḥ mūndaḍānagare nivasati।
|
naga | ākalaiṇḍanagaram, ऑkalaiṇḍanagaram  nyūjīlaiṇḍadeśe sthiteṣu nagareṣu bṛhat nagaram। paryaṭanārtham ākalaiṇḍanagaram uttamam asti।
|
naga | myūnikhanagaram  jarmanīdeśe vartamānam ekaṃ bṛhad nagaram। myūnikhanagaraṃ baveriyārājyasya rājadhānī api asti।
|
naga | śikāgonagaram  amerikādeśasya iliyānarājyasya bṛhad nagaraṃ yasya janasaṅkhyā trīṇidaśalakṣaṃ yāvat asti। śikāgonagaram amerikādeśasya tṛtīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।
|
naga | laॉsaenjelesanagaram  amerikādeśasya kailiphorniyārājyasya ekaṃ nagaram। laॉsaenjelesanagaram amerikādeśasya dvitīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।
|
naga | haimabarganagaram, hamabarganagaram  jarmanīdeśasya dvitīyakramāṅkasya bṛhad nagaram। rameśaḥ haimabarganagare aṭanārthaṃ gataḥ।
|
naga | misarātānagaram  libiyādeśasya ekam ādhunikaṃ nagaram। misarātānagarasya adhikārāḥ sarvakārasya virodhikaiḥ gṛhītāḥ।
|
naga | sainaḍiegonagaram  dakṣiṇakailiphorniyādeśe vartamānam ekaṃ ramyaṃ nagaram। sainaḍiegonagarasya prākṛtikī śobhā manohāriṇī।
|
naga | kāndhāranagaram, kandhāranagaram  aphagāṇisthānadeśasya ekam aitihāsikaṃ nagaram। kāndhāranagaram aphagāṇisthānadeśasya ekaṃ pramukhaṃ vaṇik kendam asti।
|
naga | tobarūkanagaram  ījiptadeśasya sīmni sthitaṃ lībiyādeśasya ekaṃ nagaram। tobarūkanagare gaddāphyaḥ ekaṃ smārakam asti।
|
naga | benagājīnagaram  lībiyādeśasya dvitīyakramāṅkasya bṛhat nagaram। benagājīnagare vipakṣasya sattā vartate।
|
naga | bīīdānagaram  lībiyādeśasya tṛtīyakramāṅkasya bṛhat nagaram। bīīdānagaraṃ yavanavidrohiṇaiḥ yavanarājyaṃ ghoṣitam।
|
naga | mosulanagaram, mosūlanagaram  irākadeśe vartamānam ekaṃ nagaram। rameśaḥ mosulanagare nivasati।
|
naga | kirakukanagaram  irākarājyasya uttaradiśi vartamānam ekaṃ nagaram। amerikādeśīyaiḥ sainikaiḥ kirakukanagare vimānākramaṇaṃ kṛtam।
|
naga | lubaॉkanagaram  amerikādeśasya ṭeksāsarājye vartamānam ekaṃ nagaram। lubaॉkanagarāt aldāvasārī baddhaḥ।
|
naga | nagara-vikāsa-vibhāgaḥ  nagarasya vikāsārthe kāryarataḥ uttaradāyī ca vibhāgaḥ। nagara-vikāsa-vibhāgena nagarasya svacchatāyāḥ kṛte nirdeśāḥ dattāḥ।
|
naga | hamabanṭoṭānagaram  śrīlaṅkādeśe vartamānam ekaṃ nagaram। adyatanīyā krikeṭakrīḍā hamabanṭoṭānagarasthe krīḍāṅgaṇe bhaviṣyati।
|
naga | jenevānagaram  svijaralaiṇḍadeśe vartamānam ekaṃ nagaram। asmākaṃ pitā jenevānagaram agacchat।
|
naga | phaisalābādanagaram  pākistānadeśasya pañjābarājyasya ekaṃ nagaram। phaisalābādanagare ekasmin kārayāne visphoṭaḥ jātaḥ।
|
naga | sikandariyānagaram  ijiptadeśasya dvitīyatamaṃ bṛhad nagaram। sikandariyānagarasya janasaṅkhyā pañcatriṃśat lakṣam iti asti।
|
naga | mināmisomānagaram  jāpānadeśe vartamānam ekaṃ nagaram। sunāmī iti naisargikena saṅkaṭena mināmisomānagaraṃ dhvastaṃ jātam।
|
naga | anagaram  tad kṣetraṃ yasya vikāsaḥ pūrṇatayā nagaram iva na jātaḥ tathāpi grāmāpekṣayā adhikaṃ vikasitam asti। mārgaṃ paritaḥ anagarasya nirmāṇaṃ kadā bhavati iti na jñāyate।
|
naga | anagarīya  anagareṇa sambaddhaḥ। rameśaḥ anagarīye kṣetre ekām udyogasaṃsthām udghāṭayitum icchati।
|
naga | ṭoronṭonagaram, ṭoranṭonagaram  kanāḍādeśasya ekaṃ bṛhad nagaram। ṭoronṭonagaram onṭāriyoprāntasya rājadhānī asti।
|
naga | mahānagaraṭelīphonanigamalimiṭeḍam  yā udyogasaṃsthā antarjālasya sevāṃ pradadāti। saḥ mahānagaraṭelīphonanigamalimiṭeḍe kāryaṃ karoti।
|
naga | soharanagaram  omānarāṣṭrasya ekaṃ vikasitaṃ nagaraṃ yad prācīne kāle tasya rājadhānī āsīt। soharanagaraṃ sindabādasya janmasthānam asti।
|
naga | saina-phrāṃsiskonagaram  amerikādeśasya kailiphorniyārājye vartamānam naukāśrayayuktam ekaṃ nagaram। amerikādeśasya audyogikakendreṣu parivahanakendreṣu ca ekaṃ pramukhaṃ saina-phrāṃsiskonagaram।
|
naga | śarmaalaśekhanagaram  ījiptadeśe vartamānam ekaṃ nagaram। mubārakaḥ śarmaalaśekhanagare baddhaḥ āsīt।
|
naga | alekjāṇḍriyānagaram  ījiptadeśe vartamānam ekaṃ nagaram। asmākam ekaṃ mitram alekjāṇḍriyānagare nivasati।
|
naga | jāviyānagaram  lībiyādeśasya ekaṃ pramukhaṃ nagaram। jāviyānagare vidrohinyaḥ ghaṭanāḥ jāyamānāḥ santi।
|
naga | herātanagaram  aphagaṇistānadeśe vartamānam ekaṃ nagaram। herātanagaram aphagaṇistānadeśasya vāyavye sthitam asti।
|
naga | rāsalānuphanagaram  libiyādeśasya ekaṃ nagaram। gaddāphīsamarthitayā senayā rāsalānuphanagaraṃ svādhikāre kṛtam।
|
naga | kaṭabhī, analaprabhā, kukundanī, pārāpatapadī, pītatailā, kanakaprabhā, gīrlatā, jyotirlatā, jyotiṣkā, tejasvinī, tejohvā, tiktakā, niphalā, paṇyā, pārāvatapadī, piṇyā, pūtitailā, bahurasā, lagaṇā, nagaṇā, latā, latāpuṭakī, lavaṇakiṃśukā, śleṣmaghnī, sārasvatī, supiṅgalā, sphuṭaraṅgiṇī, sphuṭavalkalī, sumedhā, suvarṇalatā, suvegā, svarṇalatā, dīptaḥ, lavaṇaḥ, śṛṅgī, nagnaḥ  kṣupaviśeṣaḥ । kaṭabhyāḥ varṇanaṃ suśrutena kṛtam
|
naga | śālaparṇī, śālaparṇaḥ, triparṇī, triparṇikā, sarivanā, śāliparṇī, dhavaniḥ, śālapatrā, tṛṇagandhā, pītinī, pītanī, rudrajaṭā, saumyā, śālānī, dīrghamūlā, niścalā, vātaghnī, dhruvā, granthaparṇī, kukuraḥ, pīlumūlaḥ, pīvarī, śālikā, śubhapatrikā, nīlapuṣpaḥ, parṇī, astamatī, pālindī, pālindhī  ekaḥ kṣupaḥ । śālaparṇī bheṣajyarūpeṇa upayujyate
|
naga | viśālanagaram  nagaraviśeṣaḥ । vivaraṇapustikāyāḥ viśālanagarasya ullekhaḥ asti
|
naga | viśvanagaraḥ  nāṭake varṇitaḥ puruṣasya nāmaviśeṣaḥ । dhūrtasamāgamam iti nāṭake viśvanagarasya ullekhaḥ asti
|
naga | tīkṣṇagandhā  kṣupanāmaviśeṣaḥ । tīkṣṇagandhā iti naikeṣāṃ kṣupāṇāṃ nāma vartate
|
naga | kusumanagaḥ  ekaḥ parvataḥ । kusumanagasya ullekhaḥ varāhamihireṇa bṛhatsaṃhitāyāṃ kṛtaḥ
|
naga | kṛtsnāgataḥ  ekaḥ adbhutaparvataḥ । kṛtsnāgatasya varṇanaṃ kośe vartate
|
naga | bhujanagaram  ekaṃ nagaram । bhujanagarasya ullekhaḥ kośe vartate
|
naga | balanagaram  ekaṃ nagaram । bauddhasāhitye balanagaraṃ varṇitaṃ dṛśyate
|
naga | śaivanagaram  ekaṃ nagaram । śaivanagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | kusumanagaḥ  ekaḥ parvataḥ । kusumanagasya ullekhaḥ varāhamihireṇa bṛhatsaṃhitāyāṃ kṛtaḥ
|
naga | kṛtsnāgataḥ  ekaḥ adbhutaparvataḥ । kṛtsnāgatasya varṇanaṃ kośe vartate
|
naga | vajraḥ, nāgarī, vajrā, śataguptā, snuh, netrāriḥ, bahuśākhaḥ, bahuśālaḥ, vajravṛkṣaḥ, śuklaḥ, sihuṇḍaḥ, peṣaṇaḥ, mahātaruḥ, tīkṣṇatailaḥ, bāhuśālaḥ, sudhā  kṣupaviśeṣaḥ । vajraḥ kaṇṭakayuktaḥ vartate
|
naga | śauryanagaram  ekaṃ nagaram । śauryanagarasya ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
|
naga | śrīdākṣinagaram  ekaṃ nagaram । śrīdākṣinagarasya ullekhaḥ bauddhasāhitye asti
|
naga | śrīdharolanagaram  ekaṃ nagaram । śrīdharolanagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | ṣaṇṇagarikaḥ  ekaḥ vidyālayaḥ । ṣaṇṇagarikasya ullekhaḥ bauddhasāhitye asti
|
naga | ṣaṇṇagarikaḥ  ekaḥ vidyālayaḥ । ṣaṇṇagarikasya ullekhaḥ bauddhasāhitye asti
|
naga | sanagaḥ  ekaḥ śikṣakaḥ । sanagasya ullekhaḥ śatapathabrāhmaṇe asti
|
naga | brahmanāgaḥ  dvau kavī । kośeṣu brahmanāgau samullikhitau
|
naga | brahmāvādanagaram  ekā nagarī । siṃhāsana-dvātriṃśikāyāṃ vikramāditya-caritre vā brahmāvādanagaram samullikhitam
|
naga | bhadrānagaram  ekaṃ nagaram । kośakāraiḥ bhadrānagaraṃ varṇitam
|
naga | bharehanagarī  ekā nagarī । kośeṣu bharehanagarī samullikhitā
|
naga | bhavanāgaḥ  ekaḥ lekhakaḥ । kośeṣu bhavanāgasya nirdeśaḥ asti
|
naga | siddhanāgārjunaḥ  ekaḥ lekhakaḥ । siddhanāgārjunasya ullekhaḥ gaṇaratna-mahodadhi iti granthe asti
|
naga | gaṇagāriḥ  ekaḥ śikṣakaḥ । gaṇagāreḥ varṇanaṃ vivaraṇapustikāyāṃ vartate
|
naga | gāṇagāriḥ  ekaḥ śikṣakaḥ । gāṇagāriḥ āśvalāyana-śrauta-sūtre varṇitaḥ asti
|
naga | gopanagaram  ekaṃ nagaram । gopanagarasya ullekhaḥ kośe vartate
|
naga | cakradantī, dantī, śīghrā, śyenaghaṇṭā, nikumbhī, nāgasphotā, dantinī, upacitrā, bhadrā, rūkṣā, recanī, anukūlā, niḥśalyā, viśalyā, madhupuṣpā, eraṇḍaphalā, taruṇī, eraṇḍapatrikā, aṇurevatī, viśodhanī, kumbhī, uḍumbaradalā  ekaḥ kṣupaḥ asyā guṇāḥ kaṭutvam uṣṇatvam śūlāmatvagdoṣārśovraṇāśmarī-śalyaśodhanatvam dīpanatvañca । cakradantī kośe varṇitā asti
|
naga | hṛdayanagarapatiḥ  ekaḥ rājā । hṛdayanagarapateḥ ullekhaḥ praśastyām asti
|
naga | siddhanāgārjunaḥ  ekā kṛtiḥ । siddhanāgārjunasya ullekhaḥ koṣe asti
|
naga | puṇyānagaram  ekaṃ nagaram । puṇyānagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | palāśanagaram  ekaṃ nagaram । palāśanagarasya ullekhaḥ vikramādityasya caritre asti
|
naga | kaṭanagaram  bhāratasya pūrvasyāṃ diśi vartamānam ekaṃ sthānam । kaṭanagarasya ullekhaḥ kāśikā-vṛttau asti
|
naga | uṣṇagandhā  ekaḥ kṣupaḥ । uṣṇagandhāyāḥ ullekhaḥ koṣe asti
|
naga | pannāgāraḥ  ekaḥ puruṣaḥ । pannāgārasya ullekhaḥ koṣe asti
|
naga | padmakhaṇḍanagaram  ekaṃ nagaram । padmakhaṇḍanagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti
|
naga | candrasthalanagaram  ekaṃ nagaram । candrasthalanagarasya varṇanaṃ campaka-śreṣṭhi-kathānake vartate
|
naga | camatkāranagaram  ekaṃ nagaram । camatkāranagarasya varṇanaṃ kośe vartate
|
naga | vṛddhanagaram  ekaṃ nagaram । vṛddhanagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | vṛndāvananagaram  ekaṃ nagaram । vṛndāvananagarasya ullekhaḥ koṣe asti
|
naga | jambīranagaram  ekaṃ nagaram । jambīranagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti
|
naga | jājanāgaḥ  ekaḥ puruṣaḥ । jājanāgasya ullekhaḥ śatruñjaya-māhātmye asti
|
naga | nagarabhaumaḥ  nagarabhaumasya putraḥ । nagarabhaumasya ullekhaḥ bhāgavatapurāṇe asti
|
naga | dākṣinagaram  ekaṃ sthānam । dākṣinagarasya ullekhaḥ kośe vartate
|
naga | kāntipuram, kāntīnagarī  ekaṃ nagaram । kāntipuraṃ nepāladeśe vartate
|
naga | kāmārthinagara  ekaṃ nagaram । kāmārthinagarasya ullekhaḥ kośe vartate
|
naga | nagarī  ekaḥ puruṣaḥ । nagariṇaḥ ullekhaḥ aitareya-brāhmaṇe asti
|
naga | nagāhvayaḥ  ekaḥ puruṣaḥ । nagāhvayasya ullekhaḥ mahābhārate asti
|
naga | naranagaram  ekaṃ nagaram । naranagarasya ullekhaḥ koṣe asti
|
naga | narendranagarīḥ  ekaḥ vaiyākaraṇaḥ । narendranagaryaḥ ullekhaḥ vivaraṇapustikāyām asti
|
naga | nāgakaḥ  ekaḥ puruṣaḥ । nāgakasya ullekhaḥ rājataraṅgiṇyām asti
|
naga | nāgadāśakaḥ  ekaḥ rājaputraḥ । nāgadāśakasya ullekhaḥ bauddhasāhitye asti
|
naga | nāgakaḥ  ekaḥ puruṣaḥ । nāgakasya ullekhaḥ rājataraṅgiṇyām asti
|
naga | nāgakaḥ  ekaḥ rājaputraḥ । nāgakasya ullekhaḥ daśakumāracarite asti
|
naga | nāgapaiyaḥ  ekaḥ kaviḥ । nāgapaiyasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | nāgabuddhaḥ  ekaḥ prācīnaḥ śikṣakaḥ । nāgabuddhasya ullekhaḥ bauddhasāhitye asti
|
naga | nāgabuddhaḥ  ekaḥ vaidyakaviṣayasya lekhakaḥ । nāgabuddheḥ ullekhaḥ koṣe asti
|
naga | nāgabodhaḥ  ekaḥ lekhakaḥ । nāgabodhasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | nāgabodhī  ekaḥ lekhakaḥ । nāgabodhinaḥ ullekhaḥ vivaraṇapustikāyām asti
|
naga | nāgabhūṣaṇaḥ  ekaḥ lekhakaḥ । nāgabhūṣaṇasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | nāgayyaḥ  ekaḥ lekhakaḥ । nāgayyasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | nāgaraṭṭaḥ  ekaḥ puruṣaḥ । nāgaraṭṭasya ullekhaḥ rājataraṅgiṇyām asti
|
naga | nāgarasenaḥ  ekaḥ rājaputraḥ । nāgarasenasya ullekhaḥ harṣacarite asti
|
naga | nāgarājaḥ  ekaḥ lekhakaḥ । nāgarājasya ullekhaḥ koṣe asti
|
naga | nāgarikapuram  ekaṃ nagaram । nāgarikapurasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | nāgarikā  ekā dāsī । nāgarikāyāḥ ullekhaḥ mālavikāgnimitre asti
|
naga | nāgalatā  ekā strī । nāgalatāyāḥ ullekhaḥ rājataraṅgiṇyām asti
|
naga | nāgalekhā  ekā strī । nāgalekhāyāḥ ullekhaḥ koṣe asti
|
naga | nāgavanam  ekaṃ sthānam । nāgavanasya ullekhaḥ koṣe asti
|
naga | nāgavardhanaḥ  puruṣanāmaviśeṣaḥ । nāgavardhanaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe asti
|
naga | nāgavarmā  puruṣanāmaviśeṣaḥ । nāgavarmā iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe asti
|
naga | nāgaśataḥ  ekaḥ parvataḥ । nāgaśatasya ullekhaḥ mahābhārate asti
|
naga | nāgaśūraḥ  ekaḥ puruṣaḥ । nāgaśūrasya ullekhaḥ kathāsaritsāgare asti
|
naga | nāgaśrī  ekā rājakanyā । nāgaśryāḥ ullekhaḥ koṣe asti
|
naga | nāgasenaḥ  āryāvartasya ekaḥ rājā । nāgasenasya ullekhaḥ praśastyām asti
|
naga | nāgasvāmī  ekaḥ puruṣaḥ । nāgasvāminaḥ ullekhaḥ kathāsaritsāgare asti
|
naga | nāgārjunaḥ  ekaḥ prācīnaḥ bauddhaśikṣakaḥ । nāgārjunasya ullekhaḥ koṣe asti
|
naga | tālitanagaram  ekaṃ nagaram । tālitanagarasya ullekhaḥ koṣe asti
|
naga | dhīranāgaḥ  ekaḥ kaviḥ । dhīranāgasya ullekhaḥ vivaraṇapustikāyām asti
|