Word Reference Gender Number Synonyms Definition ā 3.3.248 Masculine Singular prakarṣaḥ , lagna ḥ abaddham Masculine Singular ana rthakam unmeaning abhijana ḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yatna ḥ abhijātaḥ 3.3.88 Masculine Singular satyam , sādhuḥ , vidyamāna ḥ , praśastaḥ , abhyarhitaḥ abhikhyā 3.3.164 Feminine Singular jana vādaḥ abhinītaḥ 3.3.87 Masculine Singular pūtaḥ , vijana ḥ abhiṣavaḥ 2.7.51 Masculine Singular sutyā , savana m abhrakam 2.9.101 Neuter Singular sauvīram , kāpotāñjana m , yāmuna m abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stana yitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghana ḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abhyavaskandana m 2.8.112 Neuter Singular abhyāsādana m ācchādana m 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasana m , aṃśukam āḍambaraḥ 3.3.176 Masculine Singular piṅgalaḥ , vipulaḥ , na kulaḥ , viṣṇuḥ ādhiḥ 3.3.104 Masculine Singular vidhāna m , daivam adhīna ḥ 3.1.14 Masculine Singular nighna ḥ , āyattaḥ , asvacchandaḥ , gṛhyakaḥ ādram 3.1.105 Masculine Singular uttam , sāndram , klinna m , timitam , stimitam , samunna m agniḥ Masculine Singular jvalana ḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , ana laḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvāna raḥ , dhana ñjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahana ḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūna pāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhana ḥ , śukraḥ , śuciḥ , vītihotraḥ fire god āḥ 3.3.248 Masculine Singular praśna ḥ , vitarkaḥ āhāvaḥ Masculine Singular nipāna m pond which is near of a well āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhāna m , nāmadheyam name ajaḥ 3.3.36 Masculine Singular valgudarśana ḥ ākāraḥ 3.3.170 Masculine Singular dāna vaḥ , dhvāntaḥ , ariḥ ākarṣaḥ 3.3.229 Masculine Singular upādāna m ākrīḍaḥ Masculine Singular udyāna m alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍana m ālokana m 2.4.31 Neuter Singular nidhyāna m , darśana m , īkṣaṇam , nirvarṇana m amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumana saḥ , āditeyaḥ , aditina ndana ḥ , asvapna ḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dāna vāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal amarṣaṇaḥ 3.1.30 Masculine Singular krodhana ḥ , krodhī aṃkuraḥ 2.4.4 Masculine Singular abhina vodbhit āmodin 1.5.11 Masculine Singular mukhavāsana ḥ a perfume for the mouth made up in the form of a camphor pill etc. āmuktaḥ 2.8.66 Masculine Singular pratimuktaḥ , pina ddhaḥ , apina ddhaḥ anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamāna nā , avajñā , paribhavaḥ , avahelana m disrespect anāhatam 2.6.113 Masculine Singular tantrakam , na vāmbaram , niṣpravāṇi āna ndana m 03.04.2007 Neuter Singular sabhājana m , āpracchanna m andhuḥ 1.10.26 Masculine Singular prahiḥ , kūpaḥ , udapāna m well aṅgam 2.6.71 Neuter Singular apaghana ḥ , pratīkaḥ , avayavaḥ añjana m 2.9.101 Neuter Singular vitunna kam , mayūrakam , tutthāñjana m antaḥpuram 2.2.11 Neuter Singular avarodhana m , śuddhāntaḥ , avarodhaḥ antardhā 1.3.12 Feminine Singular apidhāna m , tirodhāna m , pidhāna m , vyavadhā , ācchādana m , antardhiḥ , apavāraṇam covering or disappearing antarīyam 2.6.118 Neuter Singular paridhāna m , adhoṃśukam , upasaṃvyāna m antikā 2.9.29 Feminine Singular uddhāna m , adhiśryaṇī , culliḥ , aśmantam anubhāvaḥ 3.3.217 Masculine Singular ātmīyaḥ , ghana ḥ anurodhaḥ 2.8.12 Masculine Singular anuvartana m apadeśaḥ 3.3.224 Masculine Singular jñātā , jñāna m āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvana m , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvana m , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vana m , pāthaḥ , ambhaḥ , pānīyam , ambu , ghana rasaḥ water apalāpaḥ Masculine Singular nihna vaḥ stange quarrey āpāna m 2.10.43 Masculine Singular pāna goṣṭhikā apradhāna m 3.1.59 Neuter Singular aprāgryam , upasarjana m arālam 3.1.70 Masculine Singular bhugna m , na tam , jihmam , vakram , kuṭilam , kuñcitam , vṛjina m , vellitam , āviddham , ūrmimat ārāmaḥ Masculine Singular upavana m arhitaḥ 3.1.102 Masculine Singular na masyitam , na masim , apacāyitam , arcitam , apacitam ārohaṇam Neuter Singular sopāna m arthaḥ 3.3.92 Masculine Singular āsthānī , yatna ḥ aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhana m , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumna m , vasu asihetiḥ 2.8.71 Masculine Singular na istriṃśikaḥ āsravaḥ 2.4.29 Masculine Singular kleśaḥ , ādīna vaḥ asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daityaḥ , suradviṣ , śukraśiṣyaḥ , danujaḥ , pūrvadevaḥ , dāna vaḥ , daiteyaḥ giant aṭavī Feminine Singular gahana m , kāna na m , vana m , araṇyam , vipina m ātmajaḥ 2.6.27 Masculine Singular tana yaḥ , sunuḥ , sutaḥ , putraḥ aurvaḥ Masculine Singular vāḍavaḥ , vaḍavāna laḥ submarine fire avadhiḥ 3.3.106 Masculine Singular na daviśeṣaḥ , abdhiḥ , sarit avana tāna tam 3.1.70 Masculine Singular avāgram , āna tam avanāyaḥ 2.4.27 Masculine Singular nipātana m avaśyāyaḥ Masculine Singular tuṣāraḥ , tuhina m , himam , prāleyam , mahikā , nīhāraḥ frost bahumūlyam 2.6.114 Neuter Singular mahādhana m bahupradaḥ 3.1.4 Masculine Singular vadānyaḥ , sthūlalakṣyaḥ , dāna śauṇḍaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghna ḥ , kālindībhedana ḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , āna kadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālaḥ 3.3.213 Masculine Singular patiḥ , śākhī , na raḥ baliśam 1.10.16 Neuter Singular matsyavedhana m goad bandhana m 2.8.26 Neuter Singular uddāna m bāndhavaḥ 2.6.34 Masculine Singular svajana ḥ , sagotraḥ , jñātiḥ , bandhuḥ , svaḥ bandhuram 3.1.68 Masculine Singular unna tāna na m bata 3.3.252 Masculine Singular ārambhaḥ , praśna ḥ , kārtsnyam , maṅgalam , ana ntaram bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjana m , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhayam , bhīṣmam , ghoram , bhīmam , bhayāna kam , dāruṇam , bhayaṅkaram horrer bhakṣitaḥ Masculine Singular glastam , anna m , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bhāṇḍam 2.9.34 Neuter Singular āvapana m , pātram , amatram , bhājana m bhāvaḥ 3.3.215 Masculine Singular janmahetuḥ , ādyopalabdhisthāna m bherī Feminine Singular āna kaḥ , dundubhiḥ a kettle drum bherī 3.3.3 Feminine Singular mārutaḥ , vedhāḥ , bradhna ḥ bhojana m 2.9.56-57 Neuter Singular jemana m , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñāna m , viśvāsaḥ , hetuḥ , randhraḥ , adhīna ḥ , śabdaḥ bhṛṅgāraḥ 2.8.33 Masculine Singular kana kālukā bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratna garbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , ana ntā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūriḥ 3.3.190 Neuter Singular agāram , na garam , mandiram bhūtakeśaḥ 2.9.112 Masculine Singular raktacandana m bodhidrumaḥ 2.4.20 Masculine Singular caladalaḥ , pippalaḥ , kuñjarāśana ḥ , aśvatthaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsana ḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadāna ndaḥ , haṃsavāhana ḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsana ḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhana ḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojana m , niḥsaraṇam , vana bhedaḥ brahmavarcasam 2.7.42 Neuter Singular vṛttādhyayana rdhiḥ buddham 3.1.110 Masculine Singular manitam , viditam , pratipanna m , avasitam , avagatam , budhitam ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upagamaḥ , kutsana m , prākāśyam caityam Neuter Singular āyatana m cakṣuṣyā 2.9.103 Feminine Singular puṣpakam , kusumāñjana m , puṣpaketu calana m 3.1.73 Masculine Singular taralam , lolam , kampana m , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram caṇḍaḥ 3.1.30 Masculine Singular atyantakopana ḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , jana ṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ caṣakaḥ 2.10.43 Masculine Singular pāna pātram caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stena ḥ chandaḥ 3.3.95 Masculine Singular jana vādaḥ chatrā 2.9.38 Feminine Singular vitunna kam , kustumburu , dhānyakam chattrā Feminine Singular aticchatraḥ , pālaghna ḥ chinna m 3.1.104 Masculine Singular chitam , chātam , vṛkṇam , lūna m , kṛttam , dātam , ditam cintā Feminine Singular smṛtiḥ , ādhyāna m recolection cirivilvaḥ 2.2.47 Masculine Singular na ktamālaḥ , karajaḥ , karañjakaḥ cit 2.4.2 Masculine Singular cana cittābhogaḥ Masculine Singular mana skāraḥ cosciousness of pleasure or pain cittam Neuter Singular mana ḥ , cetaḥ , hṛdayam , svāntam , hṛt , māna sam malice cūḍāmaṇiḥ 2.6.103 Masculine Singular śiroratna m daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhāna m , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ dāritaḥ 3.1.101 Masculine Singular bhinna ḥ , bheditaḥ daśana ḥ 2.6.92 Masculine Singular radana ḥ , dantaḥ , radaḥ dāvaḥ Masculine Singular davaḥ , vana hutāśana ḥ forest fire davaḥ 3.3.214 Masculine Singular āhvāna m , adhvaraḥ , ājñā deśaḥ 2.1.8 Masculine Singular viṣayaḥ , upavartana m dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyāsana m , cakram , puram dhamanī Feminine Singular hanuḥ , haṭṭavilāsinī , añjana keśī dhanuḥ 2.8.84 Feminine Singular kārmukam , iṣvāsaḥ , cāpaḥ , dhanva , śarāsana m , kodaṇḍam dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamana ḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , samavartī yama dharmarājaḥ 3.3.37 Masculine Singular jana ḥ , santatiḥ dhātrī 3.3.184 Feminine Singular yogyaḥ , bhājana ḥ dhavaḥ 3.3.214 Masculine Singular nikṛtiḥ , aviśvāsaḥ , apahna vaḥ dhīndriyam 1.5.8 Neuter Singular ghrāṇaḥ , rasanā , tvak , mana ḥ , netram , śrotram an intellectual organ dhruvaḥ Masculine Singular auttāna pādiḥ the polar star dhūḥ 2.8.56 Feminine Singular yāna mukham doṣā 2.4.6 Masculine Singular na ktam dravaḥ 1.7.32 Masculine Singular krīḍā , khelā , na rma , keliḥ , parīhāsaḥ dalliance or blandishnment duhitā 2.6.27 Feminine Singular tana yā , sunū , sutā , putrī , ātmajā durjana ḥ 3.1.46 Masculine Singular piśuna ḥ , khalaḥ durodaraḥ 3.3.179 Neuter Singular camūjaghana m , hastasūtram , pratisaraḥ dūrvā Feminine Singular bhārgavī , ruhā , ana ntā , śataparvikā , sahasravīryā dvijihvaḥ 3.3.141 Masculine Singular brahmā , trilocana ḥ dyauḥ 1.2.1 Feminine Singular vyoma , na bhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gagana m , kham , ākāśam , nākaḥ , antarikṣam sky ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , ana nyavṛttiḥ , ekāyana ḥ , ekasargaḥ , ekāgryaḥ , ekāyana gataḥ evam 2.4.15 Masculine Singular eva , iti , puna ḥ , vā gālavaḥ Masculine Singular mārjana ḥ , śābaraḥ , lodhraḥ , tirīṭaḥ , tilvaḥ gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣṇupadī , bhīṣmasūḥ , jahnutana yā , suranimna gā ganges(river) gandhasāraḥ 1.2.132 Masculine Singular candana ḥ , malayajaḥ , bhadraśrīḥ gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapītana ḥ , supārśvakaḥ garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , panna gāśana ḥ , vaina teyaḥ , khageśvaraḥ a heavanly bird garutmān 3.3.64 Masculine Singular pavana ḥ , amaraḥ garvaḥ Masculine Singular abhimāna ḥ , ahaṅkāraḥ pride gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , na vasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , na icikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gaurī 2.6.8 Feminine Singular na gnikā , anāgatārtavā gāyatrī 2.2.49 Feminine Singular bālatana yaḥ , khadiraḥ , dantadhāvana ḥ ghanāghana ḥ 3.3.117 Masculine Singular na rtakī , dūtī ghasraḥ Masculine Singular dina m , ahaḥ , divasaḥ , vāsaraḥ day ghaṭīyantram 2.10.27 Neuter Singular udghāṭana m gītam Neuter Singular gāna m song gokulam 2.9.59 Neuter Singular godhana m gopī Feminine Singular śārivā , ana ntā , utpalaśārivā , śyāmā goṣṭham Neuter Singular gosthāna kam grāmadhīna ḥ 2.10.9 Masculine Singular grāmādhīna ḥ gṛdhnuḥ 3.1.21 Masculine Singular gardhana ḥ , lubdhaḥ , abhilāṣukaḥ , tṛṣṇakaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bhavana m , niśāntam , veśma , nilayaḥ , mandiram , sadana m , niketana m , udavasitam , nikāyyaḥ gucchaḥ 3.3.35 Masculine Singular jina ḥ , yamaḥ gudam 2.6.74 Neuter Singular pāyuḥ , apāna m gūna m 3.1.95 Masculine Singular hanna m gundraḥ Masculine Singular tejana kaḥ , śaraḥ haṃsaḥ 2.5.26 Masculine Singular cakrāṅgaḥ , māna saukāḥ , śvetagarut harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣṭamāna saḥ himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , na kṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hṛṣṭaḥ 3.1.103 Masculine Singular prītaḥ , mattaḥ , tṛptaḥ , prahlanna ḥ , pramuditaḥ hūtiḥ Feminine Singular ākāraṇā , āhvāna m invocation indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsana ḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandana ḥ , meghavāhana ḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavana ḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , na mucisūdana ḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods ītiḥ 3.3.75 Feminine Singular nāgānāṃna dī , nāgānāṃna garī jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśana m , uraśchadaḥ jagatī Feminine Singular lokaḥ , viṣṭapam , bhuvana m , jagat jana nī 2.6.29 Feminine Singular jana yitrī , prasūḥ , mātā janus Neuter Singular janma , janiḥ , utpattiḥ , udbhavaḥ , jana na m birth jaṭā 3.3.44 Feminine Singular gahana m , kṛcchram jatukā 2.5.28 Feminine Singular ajina pattrā jayaḥ 3.4.12 Masculine Singular jayana m jīmūtaḥ 3.3.65 Masculine Singular yāna pātram , śiśuḥ jīvikā 2.9.1 Feminine Singular ājīvaḥ , vārtā , vṛttiḥ , vartana m , jīvana m kācaḥ 3.3.33 Masculine Singular paridhāna m , añcalam , jalaprāntaḥ kacchaḥ 3.3.35 Masculine Singular dantaḥ(hastina ḥ) kakṣyā 3.3.166 Feminine Singular ātmavān , arthātana petaḥ kakudaḥ 3.3.99 Masculine Singular gosevitam , gopadamāna m kalaṃkaḥ Masculine Singular lakṣma , lakṣaṇam , aṅkaḥ , lāñchana m , cihna m a spot or mark kalāpaḥ 3.3.135 Masculine Singular ācchādana m , anna m kalilam 3.1.84 Masculine Singular gahana m kālindī Feminine Singular śamana svasā , sūryatana yā , yamunā yamuna(river) kāmaṃgāmī 2.8.77 Masculine Singular anukāmīna ḥ kāmukaḥ 3.1.23 Masculine Singular kamana ḥ , kamitā , kāmana ḥ , anukaḥ , abhikaḥ , kamraḥ , kāmayitā , abhīkaḥ kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , markaṭaḥ , vāna raḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , vana ukāḥ karkaśaḥ 3.3.225 Masculine Singular ātmā , māna vaḥ karṇīrathaḥ 2.8.52 Masculine Singular ḍayana m , pravahaṇam karpaṭaḥ 2.6.116 Masculine Singular na ktakaḥ karpūram 1.2.131 Masculine Singular ghana sāraḥ , candrasañjñaḥ , sitābhraḥ , himavālukā kārtikeyaḥ Masculine Singular mahāsena ḥ , kumāraḥ , śikhivāhana ḥ , bāhuleyaḥ , senānīḥ , ṣaḍāna na ḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīna ndana ḥ kaarttik kaukkuṭikaḥ 3.3.17 Masculine Singular madhyaratna m , netā kavikā 2.8.49 Feminine Singular khalīna ḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakuna ḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , na gaukāḥ , viḥ , nīḍodbhavaḥ , na bhasaṅgamaḥ khañjarīṭaḥ 2.5.17 Masculine Singular khañjana ḥ kharvaḥ 2.6.46 Masculine Singular hrasvaḥ , vāmana ḥ kiṃvadantī 1.6.7 Feminine Singular jana śrutiḥ rumour kiṇvam 2.10.42 Masculine Singular na gna hūḥ klīvaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , na puṃsakam , tṛtīyāprakṛtiḥ , śaṇḍhaḥ kokilaḥ 2.5.21 Masculine Singular parabhṛtaḥ , pikaḥ , vana priyaḥ kośaḥ 3.3.226 Masculine Singular preṣaṇam , mardana m koṭiśaḥ 2.9.12 Masculine Singular loṣṭabhedena ḥ kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādana ḥ krandana m 3.3.130 Neuter Singular sampidhāna m , apavāraṇam krīḍā Feminine Singular kūrdana m , khelā a play or game kṛpaṇaḥ 3.1.48 Masculine Singular kadarthaḥ , kṣudraḥ , kiṃpacāna ḥ , mitaṃpacaḥ kṛṣṇapākaphalaḥ 2.2.67 Masculine Singular avigna ḥ , suṣeṇaḥ , karamardakaḥ kṣamam 3.3.150 Masculine Singular ādiḥ , pradhāna ḥ kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijana na ḥ , rājikā , kṛṣṇikā , āsurī kṣudrā 3.3.185 Feminine Singular vāhana m , pakṣam kṣudraśaṃkhaḥ Masculine Singular śaṅkana kāḥ small shell kṣullakaḥ 3.3.10 Masculine Singular kapiḥ , kroṣṭā , śvāna ḥ kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , na ravāhana ḥ , kinna reśaḥ , dhana daḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvyathana m , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kuṇḍalam 2.6.104 Neuter Singular karṇaveṣṭna m kuṅkumam 2.6.124 Neuter Singular lohitacandana m , saṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśuna m , pītana m , agniśikham kūṭam 3.3.43 Masculine Singular jñāna m , akṣi , darśana m kuṭanna ṭam Neuter Singular gona rdam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram labdham 3.1.105 Masculine Singular āsāditam , bhūtam , prāptam , vinna m , bhāvitam lābhaḥ 2.9.81 Masculine Singular na imeyaḥ , nimayaḥ , parīvarttaḥ lakṣma 3.3.131 Neuter Singular salilam , kāna na m lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajana nī , kṣīrodatana yā , indirā , kamalā laxmi, goddess of wealth laśuna m Neuter Singular ariṣṭaḥ , mahākandaḥ , rasona kaḥ , mahauṣadham , gṛñjana ḥ lavaḥ 2.4.24 Masculine Singular lavana m , abhilāvaḥ locana m 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , na yana m lokaḥ 3.3.2 Masculine Singular udyotaḥ , darśana m madaḥ 3.3.98 Masculine Singular sthāna m , lakṣma , aṅghri , vastu , vyavasitiḥ , trāṇam madaḥ 2.8.37 Masculine Singular dāna m madana ḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ana nyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumna ḥ , darpakaḥ , pañcaśaraḥ , mana sijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīna ketana ḥ , ana ṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhucchiṣṭam 2.9.108 Neuter Singular kuna ṭī , golā , manoguptā , manohvā , nāgajihvikā , na ipālī madhūkaḥ 2.4.27 Masculine Singular guḍapuṣpaḥ , madhudrumaḥ , vāna prasthaḥ , madhuṣṭhīlaḥ madhyamam 2.6.80 Neuter Singular madhyaḥ , avalagna m mahāmātraḥ 2.8.5 Masculine Singular pradhāna m maithuna m 3.3.129 Neuter Singular āhvāna m , rodana m malīmasam 3.1.54 Masculine Singular malina m , kaccaram , maladūṣitam māna ḥ Masculine Singular cittasamunna tiḥ anger or indignation excited by jealousy (esp. in women) maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭanna ṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , na ṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojana vallī , samaṅgā , kālameśikā , maṇḍūkaparṇī mantraḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhana na m manuṣyaḥ 2.6.1 Masculine Singular mānuṣaḥ , martyaḥ , manujaḥ , māna vaḥ , na raḥ mānuṣyakam 2.4.42 Neuter Singular bhuvana m , jana ḥ manyuḥ 3.3.161 Masculine Singular sthāna m , gṛham , bham(na kṣatram) , agniḥ marakata 2.9.93 Neuter Singular śoṇaratna m , padmarāgaḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsana m , nihiṃsana m , nirgranthana m , nihāna na m , nirvāpaṇam , pratighātana m , krathana m , piñjaḥ , unmāthaḥ , nikāraṇam , parāsana m , nirvāsana m , apāsana m , kṣaṇana m , viśasana m , udvāsana m , ujjāsana m , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdana m , saṃjñapana m , nistarhaṇam , parivarjana m , māraṇam , pramathana m , ālambhaḥ , ghātaḥ mattaḥ 2.8.36 Masculine Singular prabhinna ḥ , garjitaḥ mauthuna m 2.7.61 Neuter Singular nidhuvana m , ratam , vyavāyaḥ , grāmyadharmaḥ meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , na igamaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , sārthavāhaḥ mekhalā 2.6.109 Feminine Singular kāñcī , saptakī , raśanā , sārasana m meruḥ 1.1.52 Masculine Singular sumeruḥ , hemādriḥ , ratna sānuḥ , surālayaḥ mountain mithyābhiyogaḥ Masculine Singular abhyākhyāna m a groundless demand mṛduḥ 3.3.101 Masculine Singular kāyaḥ , unna tiḥ mṛgaḥ 2.2.9-11 Masculine Singular hariṇaḥ , ajina yoniḥ , kuraṅgaḥ , vātāyuḥ mṛgayā 2.10.24 Neuter Singular mṛgavyam , ākheṭaḥ , ācchodana m mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhana m mud 1.4.26 Feminine Singular śarma , sammadaḥ , harṣaḥ , sukham , āna ndaḥ , āmodaḥ , pramadaḥ , śātam , āna ndathuḥ , pramodaḥ , prītiḥ joy or pleasure mudgaraḥ 2.8.91 Masculine Singular drughaṇaḥ , ghana ḥ muhuḥ 2.4.1 Masculine Singular abhīkṣṇyam , asakṛt , puna ḥpuna ḥ , śaśvat mukham 2.6.90 Neuter Singular vadana m , tuṇḍam , āna na m , lapana m , vaktram , āsyam mūlam Neuter Singular budhna ḥ , aṅghrināmakaḥ mūlyam 2.9.80 Neuter Singular paripaṇaḥ , mūladhana m mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetana m , bhṛtyā na bhaḥ3.3.240 Neuter Singular prabhāvaḥ , dīptiḥ , balam , śukram na bhasyaḥ1.4.17 Masculine Singular prauṣṭhapadaḥ , bhādraḥ , bhādrapadaḥ foggy, misty na ḍaḥ3.5.33 Masculine Singular na ḍaḥMasculine Singular dhamana ḥ , poṭagalaḥ na dhrī2.10.31 Feminine Singular vardhrī , varatrā na dī1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimna gā , srotasvatī , taḍinī , sarit , sarasvatī a river na dī3.5.2 Feminine Singular na dīmātṛkaḥ add devamātṛkaḥ both are different2.1.12 Masculine Singular na dīsarjaḥ2.2.45 Masculine Singular vīrataruḥ , indradruḥ , kakubhaḥ , arjuna ḥ na ḍvalaḥMasculine Singular na ḍvān na ḍyā1.4.168 Feminine Singular na gaḥ3.3.24 Masculine Singular sūryaḥ , pakṣī na gāḥMasculine Plural na gna ḥ3.1.38 Masculine Singular digambaraḥ , avāsāḥ na gnikā2.6.17 Feminine Singular koṭavī na hi2.4.11 Masculine Singular na icikī2.9.68 Feminine Singular na igamaḥ3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bhrāntiḥ na khaḥ3.5.12 Masculine Singular na kraḥMasculine Singular kumbhīraḥ crocodile na kṣatramNeuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣam star na kṣatramālā2.6.106 Feminine Singular nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , na kuleṣṭā , bhujaṅgākṣī , surasā , chatrākī na lakūvaraḥMasculine Singular son of kuber na lamīna ḥMasculine Singular cilicimaḥ sort of spart(one kind of fish) na linīFeminine Singular bisinī , padminī an assemblage of lotus flowers na lvaḥMasculine Singular na maskārīFeminine Singular gaṇḍakālī , samaṅgā , khadirā na na ndā2.6.29 Feminine Singular na ndakaḥMasculine Singular one kind of weapon of krishna na ndana mNeuter Singular the garden of indra na ndīMasculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , na ndikaḥ , na ndikeśvaraḥ , śṛṅgī nandi na nu2.4.14 Masculine Singular na nu3.3.256 Masculine Singular na ptrī2.6.29 Feminine Singular pautrī , sutātmajā nārācaḥ 2.8.87 Masculine Singular prakṣveḍana ḥ na rakabhedāḥ1.9.1 Masculine Plural different types of hell nārakaḥ Masculine Singular na rakaḥ , nirayaḥ , durgatiḥ hell na rtakī1.7.8 Feminine Singular lāsikā a female dancer na ṣṭaḥ2.8.118 Masculine Singular tirohitaḥ na syotaḥ2.9.64 Masculine Singular yugapārśvagaḥ na tanāsikaḥ2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabhraṭaḥ na uḥ1.10.10 Feminine Singular taraṇiḥ , tariḥ a boat na ukādaṇḍaḥMasculine Singular kṣipaṇī the oar na vanītam2.9.53 Neuter Singular na voddhṝtam na yaḥ3.4.9 Masculine Singular nāyaḥ nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhana m nidhana m 3.3.130 Neuter Singular cihna m , pradhāna m nidrā 1.7.36 Feminine Singular śayana m , svāpaḥ , svapna ḥ , saṃveśaḥ sleep nirantaram 3.1.66 Masculine Singular sāndram , ghana m nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsana m , śiṣṭiḥ , ājñā nirṇiktam 3.1.55-56 Masculine Singular ana vaskaram , śodhitam , mṛṣṭam , niḥśodhyam niṣṭhevana m 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvana m , niṣṭhevaḥ nivātaḥ 3.3.91 Masculine Singular āgamaḥ , ṛṣijuṣṭajalam , guruḥ , nipāna m nīvṛt Masculine Singular jana padaḥ nṛpāsana m 2.8.31 Neuter Singular bhadrāsana m nūna m 3.3.258 Masculine Singular vitarkaḥ , paripraśna ḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhāna m , bandhakam , vyasana m nyāyyam 2.8.24 Masculine Singular yuktam , aupayikam , labhyam , bhajamāna m , abhinītam odana m 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , andhaḥ , anna m oṣṭhaḥ 2.6.91 Masculine Singular adharaḥ , radana cchadaḥ , daśana vāsaḥ pādgrahaṇam 2.7.45 Neuter Singular abhivādana m padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , na lina m , ambhoruham , bisaprasūna m , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus pādukā 2.10.30 Feminine Singular pādūḥ , upāna t pākasthāna m 2.9.27 Neuter Singular mahāna sam , rasavatī palaṅkaṣā Feminine Singular gokṣurakaḥ , vana śṛṅgāṭaḥ , ikṣugandhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ paṃkam 1.4.24 Masculine Singular kalmaṣam , pāpmā , aṃhaḥ , vṛjina m , kilbiṣam , duṣkṛtam , agham , kaluṣam , pāpam , duritam , ena ḥ sin parāgaḥ 3.3.26 Masculine Singular saṃhana na m , upāyaḥ , dhyāna m , saṅgatiḥ , yuktiḥ paramparākam 2.7.28 Neuter Singular śamana m , prokṣaṇam parāṅmukhaḥ 3.1.32 Masculine Singular parācīna ḥ paratantraḥ 3.1.14 Masculine Singular nāthavān , parādhīna ḥ , paravān paribarhaḥ 3.3.247 Masculine Singular nirbhartsana m , nindā parighaḥ 2.8.93 Masculine Singular parighātana ḥ parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , saṃśleṣaḥ , upagūhana m parva 3.3.128 Neuter Singular buddhiḥ , cihna ḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyasana m , aśubhaṃdaivam pāśakaḥ 2.10.45 Masculine Singular akṣaḥ , devana ḥ paśurajjuḥ 2.9.74 Feminine Singular vaiśākhaḥ , manthaḥ , manthāna ḥ , manthāḥ paṭaḥ 2.10.18 Masculine Singular uṣṇaḥ , dakṣaḥ , caturaḥ , peśalaḥ , sūtthāna ḥ patākā 2.8.102 Feminine Singular vaijayantī , ketana m , dhvajam paṭalam 3.3.209 Neuter Singular tuṣāna laḥ , śaṅkubhiḥkīrṇaḥśvabhraḥ pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , vana tiktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī pathikaḥ 2.8.16 Masculine Singular adhvanyaḥ , pānthaḥ , adhvanīna ḥ , adhvagaḥ pattram Neuter Singular dalam , parṇam , chadaḥ , palāśam , chadana m peṭakaḥ 3.3.20 Masculine Singular strīdhana m phalavān Masculine Singular phalina ḥ , phalī piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajana m , kusumbham pīḍā 1.9.3 Feminine Singular amāna syam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābhīlam , duḥkham mental halu piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasana ḥ , karahāṭakaḥ , śalyaḥ , madana ḥ pītana ḥ Masculine Singular āmrātakaḥ , kapītana ḥ pitarau 2.6.37 Masculine Dual prasūjana yitārau , mātāpitarau , mātarapitarau pītasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , sarjakaḥ , asana ḥ pīṭham 1.2.139 Neuter Singular āsana m piṭharam 3.3.196 Neuter Singular kaṭhina ḥ plavagaḥ 3.3.29 Masculine Singular cihna m , śephaḥ prābhṛtam 2.8.27 Neuter Singular pradeśana m pradhāna m 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , ana varārdhyaḥ , varyaḥ , anuttamaḥ pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakramaḥ , uddrāvaḥ , apayāna m , saṃdrāvaḥ , saṃdāvaḥ prājana m 2.9.13 Neuter Singular todana m , tottram prakāraḥ 3.3.170 Masculine Singular abdaḥ , strīstana ḥ prakramaḥ 2.4.26 Masculine Singular abhyādāna m , udghātaḥ , ārambhaḥ , upakramaḥ pralayaḥ 1.7.33 Masculine Singular na ṣṭaceṣṭatāfainting pramādaḥ 1.7.30 Masculine Singular ana vadhāna tā inadvertency or mistake pramītaḥ 2.7.28 Masculine Singular upasaṃpanna ḥ , prokṣitaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmniantagamana m prāṇī Masculine Singular jantuḥ , janyuḥ , śarīrī , cetana ḥ , janmī animal praṇītam 2.9.46 Masculine Singular upasaṃpanna m prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughna ḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhyaḥ prasādaḥ 3.3.98 Masculine Singular nāma , jñāna m , saṃbhāṣā , kriyākāraḥ , ājiḥ prasādaḥ 1.3.16 Masculine Singular prasanna tā purity or brightness prasavaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃvipratana yaḥ pratibhuvaḥ 2.10.44 Masculine Singular lagna kaḥ pratīkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniryātana m pratimā 2.10.36 Masculine Singular pratiyātanā , praticchāyā , pratikṛtiḥ , arcā , pratimāna m , pratinidhiḥ , pratibimbam pratiśrut 1.7.1 Feminine Singular pratidhvāna ḥ an echo pratyagraḥ 3.1.77 Masculine Singular nūtana ḥ , na vaḥ , nūtna ḥ , abhina vaḥ , na vyaḥ , na vīna ḥ pratyāhāraḥ 2.4.16 Masculine Singular upādāna m pratyākhyāna m 2.4.32 Neuter Singular nirākṛtiḥ , nirasana m , pratyādeśaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvyāna m , uttarīyam pravāraṇam 3.2.3 Neuter Singular kāmyadāna m preritaḥ 3.1.86 Masculine Singular kṣiptaḥ , nuttaḥ , nunna ḥ , astaḥ , niṣṭhyūtaḥ , āviddhaḥ pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , matsyaḥ , mīna ḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūḥ Feminine Singular na garī , pattana m , puṭabhedana m , sthānīyam , nigamaḥ , purī pūjā 2.7.36 Feminine Singular na masyā , apacitiḥ , saparyā , arcā , arhaṇā puna rbhavaḥ 2.6.84 Masculine Singular kararuhaḥ , na khaḥ , na kharaḥ purā 3.3.261 Masculine Singular jijñāsā , anuna yaḥ , niṣedhaḥ , vākyālaṅkāraḥ puraḥ 3.3.191 Masculine Singular pradhāna m , siddhāntaḥ , sūtravāyaḥ , paricchadaḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śayana m , āsana m purāṇaḥ 3.1.76 Masculine Singular purātana m , cirantana m , pratana m , pratna m puraskṛtaḥ 3.3.90 Masculine Singular abhidheyaḥ , rāḥ , vastu , prayojana m , nivṝttiḥ purastāt 3.3.254 Masculine Singular anuna yaḥ , āmantraṇam , praśna ḥ , avadhāraṇam , anujñā puruṣaḥ 2.6.1 Masculine Singular pañcajana ḥ , pūruṣaḥ , na raḥ , pumān rājādana m Masculine Singular sanna kadruḥ , dhanuṣpaṭaḥ , piyālaḥ rākṣasaḥ Masculine Singular rakṣaḥ , puṇyajana ḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhāna ḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , na irṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsakaḥ , caṇḍā , dhana harī raktam 3.3.86 Masculine Singular ana vadhiḥ raktotpalam 1.10.41 Neuter Singular kokana dam red lotus rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayāna kaḥ , śṛṅgāraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , syandana ḥ rathī 2.8.77 Masculine Singular rathina ḥ , rathikaḥ ratna m 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kana kam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcana m , jāmbūna dam ratna m 3.3.133 Neuter Singular ūna ḥ , garhyaḥ ravaṇaḥ 3.1.36 Masculine Singular śabdana ḥ revā 1.10.32 Feminine Singular na rmadā , somodbhavā , mekalakanyakā narmada(river) riṅgaṇam Neuter Singular skhalana m creeding or tumbling riṣṭam 3.3.42 Neuter Singular mūlam , lagna kacaḥ rītipuṣpam 2.9.104 Neuter Singular piñjaram , pītana m , tālam , ālam ṛjīṣam 2.9.33 Neuter Singular piṣṭapacana m ṛṇam 2.9.3 Neuter Singular paryudañcana m , uddhāraḥ ṛtuḥ 3.3.68 Masculine Singular śāstram , nidarśana m rugṇam 3.1.90 Masculine Singular bhugna m rūpyādhyakṣaḥ 2.8.7 Masculine Singular na iṣkikaḥ śabdaḥ 1.2.24 Masculine Singular nisvāna ḥ , nirghoṣaḥ , ravaḥ , nina daḥ , virāvaḥ , āravaḥ , nādaḥ , svāna ḥ , dhvāna ḥ , ninādaḥ , saṃrāvaḥ , nisvana ḥ , nirhrādaḥ , svana ḥ , dhvaniḥ , ārāvaḥ sound sacivaḥ 3.3.214 Masculine Singular puṣpam , garbhamocana m , utpādaḥ , phalam sādhīyaḥ 3.3.243 Neuter Singular ādāna m , mūlam , śāpaḥ , patnī , parijana ḥ sagdhiḥ 2.9.56 Feminine Singular sahabhojana m sahaḥ 3.3.240 Neuter Singular nimna gārayaḥ , indriyam sahasradraṃṣṭraḥ Masculine Singular pāṭhīna ḥ sheat fish (one kind of fish) sahiṣṇuḥ 3.1.30 Masculine Singular kṣamitā , kṣamī , sahana ḥ , kṣantā , titikṣuḥ śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāyājīvaḥ , kṛśāśvī , bharataḥ , na ṭaḥ sajjana ḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , mahākulaḥ , kulīna ḥ śakaṭaḥ 2.8.52 Masculine Singular ana ḥ sakhyam 2.8.12 Neuter Singular sāptapadīna m śaktiḥ 3.3.73 Feminine Singular dāna m , avasāna m samādhiḥ 3.3.105 Masculine Singular caraḥ , prārthana m samagram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsna m , sarvam , anūna kam , sakalam , nikhilam , aśeṣam , samam , akhaṇḍam , niḥśeṣam , samastam , viśvam samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthāna m , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samālambhaḥ 2.4.27 Masculine Singular vilepana m samāṃsabhīnā 2.9.73 Feminine Singular āpīna m samastulyaḥ 2.10.37 Neuter Singular samāna ḥ , samaḥ , tulyaḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahāna ṭaḥ , maheśvaraḥ , īśāna ḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocana ḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃkalpaḥ Masculine Singular praṇidhāna m , avadhāna m , samādhāna m determination saṃkṣepaṇam 2.4.21 Neuter Singular samasana m sāṃśayikaḥ 3.1.3 Masculine Singular saṃśayāpanna māna saḥ saṃvāhana m 2.4.22 Neuter Singular mardana m saṃvarttikā Feminine Singular na vadalama new leaf of lotus saṃvatsaraḥ Masculine Singular samāḥ , vatsaraḥ , abdaḥ , hāyana ḥ , śarat a year saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayana m , mārgaṇam saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñāna m , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement santāpitaḥ 3.1.103 Masculine Singular dūna m , santaptaḥ , dhūpitam , dhūpāyitam santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jana na m , santāna ḥ , kulam , abhijana ḥ , anvayaḥ sapītiḥ 2.9.56 Feminine Singular tulyapāna m saptalā Feminine Singular na vamālikā śarābhyāsaḥ 2.8.87 Masculine Singular upāsana m sarasvataḥ 3.3.64 Masculine Singular pāṇiḥ , na kṣatraḥ śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , saṃhana na m , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasana ḥ , kumbhīna saḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , panna gaḥ , pavanāśana ḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihāna ḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvābhisāraḥ 2.8.96 Masculine Singular sarvaughaḥ , sarvasaṃna hana m sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghana ḥ , advayavādī , jina ḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha sarvānnīna ḥ 3.1.20 Masculine Singular sarvānna bhojī śaśādana ḥ 2.5.16 Masculine Singular patrī , śyena ḥ sāsnā 2.9.64 Feminine Singular na stitaḥ śastram 3.3.187 Neuter Singular ācchādana m , yajñaḥ , sadādāna m , vana m śāśvataḥ 3.1.71 Masculine Singular sanātana ḥ , dhruvaḥ , nityaḥ , sadātana ḥ satatam 1.1.66 Neuter Singular ana varatam , aśrāntam , ajasram , santatam , aviratam , aniśam , nityam , anāratam eternal or continually śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatna ḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ saudhaḥ Masculine Singular rājasadana m sauriḥ Masculine Singular śana iścaraḥ saturn sāyakaḥ 3.3.2 Masculine Singular utsaṅgaḥ , cihna ḥ śayyā 1.2.138 Feminine Singular śayanīyam , śayana m śeṣaḥ Masculine Singular ana ntaḥ snake sevana m 03.04.2005 Neuter Singular sīvana m , syūtiḥ śibikā 2.8.53 Feminine Singular yāpyayāna m siddhaḥ 3.1.100 Masculine Singular niṣpanna ḥ , nirvṛtaḥ śīlam 3.3.209 Neuter Singular aurvāna laḥ siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśana ḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcana khaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsyaḥ śiñjitam 1.2.25 Neuter Singular nikvāṇaḥ , nikvaṇaḥ , kvāṇaḥ , kvaṇaḥ , kvaṇana m the tinkling of ornaments śirīṣaḥ 2.2.63 Masculine Singular kapītana ḥ , maṇḍilaḥ śiśna ḥ 2.6.77 Neuter Singular śephaḥ , meḍhram , mehana m śitiḥ 3.3.89 Masculine Singular vṛddhimān , prodyataḥ , utpanna ḥ ślokaḥ 3.3.2 Masculine Singular paṭaham , āna kaḥ śmaśāna m 2.8.119 Neuter Singular pitṛvana m sokapātram 1.10.13 Neuter Singular secana m a bucket srastam 3.1.104 Masculine Singular panna m , cyutam , galitam , dhvastam , bhraṣṭam , skanna m sravaḥ 3.4.9 Masculine Singular sna vaḥ śrāvaṇaḥ Masculine Singular śrāvaṇikaḥ , na bhāḥshraavanah śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattamaḥ , atiśobhana ḥ , śreyān śrīparṇam 3.3.59 Neuter Singular vāntānna m , unna yaḥ stambaghna ḥ 2.4.35 Masculine Singular stambaghana ḥ stambhaḥ 3.3.142 Masculine Singular karakaḥ , mahārajana m stana ṃdhayī 2.6.41 Masculine Singular uttāna śayā , ḍimbhā , stana pā sthāna m 3.3.124 Neuter Singular dāna m , nyāsārpaṇam , vairaśuddhiḥ sthaviraḥ 2.6.42 Masculine Singular jīna ḥ , jīrṇaḥ , jaran , pravayāḥ , vṛddhaḥ sthūlam 3.3.212 Masculine Singular vana m , araṇyavahniḥ sthūlapīvaraḥ 3.1.60 Neuter Singular pīna m , pīva , pīvaram śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjuna ḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śuktaḥ 3.3.89 Masculine Singular jātaḥ , utpanna ḥ , pravṛddhaḥ śuktiḥ Feminine Singular na kham , śaṅkhaḥ , khuraḥ , koladalam sumana saḥ Feminine Plural puṣpam , prasūna m , kusumam sūnā 3.3.120 Feminine Singular javana m , āpyāyana m , pratīvāpaḥ śuṇḍāpāna m 2.10.41 Masculine Singular pāna m , madsthāna m sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucyam , śobhana m , cāru supralāpaḥ 1.6.17 Masculine Singular suvacana m speaking well sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotana ḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghna ḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocana ḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartana ḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapana ḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dina maṇiḥ , ina ḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun śuṣirā Feminine Singular vidrumalatā , kapotāṅghriḥ , na ṭī , na lī sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , samaraḥ , nṛtyasthāna m sūtimāsaḥ 2.6.39 Masculine Singular vaijana na ḥ svam 3.3.219 Masculine Singular ṣaṇḍhaḥ , na puṃsakam svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādyamāsana m svarvaidyau Masculine Dual nāsatyau , aśvina u , dasrau , āśvineyau , aśvinīsutau ashvin śvasana ḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavana ḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , na bhasvān , pavamāna ḥ , sparśana ḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjana ḥ air or wind śvetam 3.3.86 Masculine Singular baddhaḥ , arjuna ḥ śyāmā 3.3.151 Neuter Singular kutsitaḥ , nyūna ḥ talam 3.3.210 Masculine Singular nirṇītam , ekaḥ , kṛtsna m tamonud 3.3.96 Masculine Singular vyañjana m tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lāsyam , nṛtyam , na rtana m , na ṭana mdancing(particularly, the frantic or violent dance of shiva) tanuḥ 3.3.120 Feminine Singular utsāhana m , hiṃsā , sūcana m tarakṣuḥ 2.5.2 Masculine Singular mṛgādana ḥ tarpaṇam 3.2.4 Neuter Singular prīṇana m , avana m tāruṇyam 2.6.40 Neuter Singular yauvana m tātaḥ 2.6.28 Masculine Singular jana kaḥ , pitā tilaparṇī 1.2.133 Feminine Singular rañjana m , raktacandana m , kucandana m , patrāṅgam tilyam 2.9.7 Masculine Singular tailīna m tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , syandana ḥ tīrtham 3.3.93 Neuter Singular sānuḥ , māna m trasaraḥ 2.4.24 Masculine Singular sūtraveṣṭana m tṛṇam Neuter Singular arjuna m tṛṣṇā 3.3.57 Feminine Singular balam , dhana m tu 3.3.250 Masculine Singular puna ḥ , saha tunna ḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , na ndivṛkṣaḥ , kuberakaḥ turuṣkaḥ 1.2.129 Masculine Singular piṇḍakaḥ , sihlaḥ , yāvana ḥ tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghana m , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , yantraḥ tyāgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśana m , vitaraṇam , utsarjana m , apavarjana m , pratipādana m , viśrāṇana m , dāna m , nirvapaṇam , sparśana m , visarjana m , vihāyitam tyaktam 3.1.108 Masculine Singular vidhutam , samujjhitam , dhūtam , utsṛṣṭam , hīna m ucchratāḥ 3.1.69 Masculine Singular uccaḥ , prāṃśuḥ , unna taḥ , udagraḥ , tuṅgaḥ udyāna m 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādana m , nirvartana m ukṣā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , ana ḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāyasārātiḥ , niśāṭana ḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , mena kātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhogantā , khana kaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣakaḥ , unduraḥ unmattaḥ Masculine Singular kana kāhvayaḥ , mātulaḥ , madana ḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ upadhāna m 1.2.138 Neuter Singular upadhāna m upahāraḥ 2.8.28 Masculine Singular upadā , upāyana m , upagrāhyam upanāhaḥ 1.7.7 Masculine Singular nibandhana m the tie upasparśaḥ 2.7.38 Masculine Singular ācamana m uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , na ladam utsādana m 2.6.122 Neuter Singular udvartana m utsedhaḥ 3.3.103 Masculine Singular samarthana m , nīvākaḥ , niyamaḥ uttemana m 2.9.45 Neuter Singular niṣṭhāna m vāhana m 2.8.59 Neuter Singular dhoraṇam , yāna m , yugyam , pattram vaṃśaḥ Masculine Singular tejana ḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ vāṇijyam 2.9.80 Neuter Singular vasna ḥ , avakrayaḥ vanitā 3.3.80 Feminine Singular vṛttiḥ , jana śrutiḥ vanīyakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācāna kaḥ , mārgaṇaḥ varaḥ 3.3.181 Masculine Singular yāpana m , gatiḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vyasana m , aṅghaḥ vārāṅgarūpopetaḥ 3.1.11 Masculine Singular siṃhahana na ḥ vardhana m 03.04.2007 Neuter Singular chedana m varṣma 3.3.130 Neuter Singular sādhana m , avāptiḥ , toṣaṇam vartiṣṇuḥ 3.1.28 Masculine Singular vartāna ḥ vaśā 3.3.225 Feminine Singular divyaḥ , kuḍmalaḥ , khaḍgapidhāna m , arthaughaḥ vaśakriyā 3.2.4 Feminine Singular saṃvana na m vatsādanī Feminine Singular jīvantikā , somavallī , chinna ruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā vegī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javana ḥ , javaḥ , tarasvī vellam Neuter Singular citrataṇḍulā , taṇḍulaḥ , kṛmighna ḥ , viḍaṅgam , amoghā velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattana m , marīcam , kolakam veśaḥ Masculine Singular veśyājana samāśrayaḥ vibhāvasuḥ 3.3.234 Masculine Singular dhana m , devabhedaḥ , ana laḥ , raśmiḥ , ratna m vicāritaḥ 3.1.99 Masculine Singular vinna ḥ , vittaḥ vidheyaḥ 3.1.23 Masculine Singular vina yagrāhī , vacanesthitaḥ , āśravaḥ vidhūna na m 3.2.4 Neuter Singular vidhuvana m vijana ḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , channa ḥ , niḥśalākaḥ vīkāśaḥ 3.3.223 Masculine Singular ekavidhā , avasthāna m vilambhaḥ 2.4.28 Masculine Singular atisarjana m vilāpaḥ 1.6.16 Masculine Singular parivedana m lamentation vināśaḥ 2.4.22 Masculine Singular adarśana m vināyakaḥ Masculine Singular gaṇādhipaḥ , ekadantaḥ , herambaḥ , lambodaraḥ , vighna rājaḥ , gajāna na ḥ , dvaimāturaḥ ganesh vipaṇaḥ 2.9.84 Masculine Singular druvyam , pāyyam , māna m vīrahā 2.7.57 Masculine Singular na ṣṭāgniḥ viśalyā Feminine Singular agniśikhā , ana ntā , phalinī , śakrapuṣpī viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebhabandhana m viṣāṇam 3.3.61 Masculine Singular na daḥ , arṇavaḥ viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdana ḥ , cakrapāṇiḥ , madhuripuḥ , devakīna ndana ḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardana ḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksena ḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchana ḥ , na rakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vana mālī(45) vishnu, the god vitāna m 3.3.120 Masculine Singular avayavaḥ , lāñchana m , śmaśru , niṣṭhāna m viṭapaḥ 3.3.138 Masculine Singular divyagāyana ḥ , antarābhavasattvaḥ vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivina śvaraḥ(vyākaraṇe) , mukhyānuyāyīśiśuḥ , prakṛtasyānuvartana m vivāhaḥ 2.7.60 Masculine Singular pariṇayaḥ , udvāhaḥ , upayāmaḥ , pāṇipīḍana m , upayamaḥ vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjana ḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihīna ḥ , nīcaḥ vrātyaḥ 2.7.58 Masculine Singular saṃskārahīna ḥ vṛjina m 3.3.116 Masculine Singular arthādidarpaḥ , ajñāna m , praṇayaḥ , hiṃsā vṛntam Neuter Singular prasavabandhana m vyāḍāyudham Neuter Singular cakrakārakam , vyāghrana kham , karajam vyāghrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gandharvahastakaḥ , varddhamāna ḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vyagraḥ 3.3.198 Masculine Singular kaṭhina ḥ , nirdayaḥ vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bhāṣitam , vacana m speech vyalīkam 3,.3.12 Neuter Singular śalalaḥ , aina saḥ , dambhaḥ vyañjakaḥ Masculine Singular abhina yaḥ gesture vyāpādaḥ Masculine Singular drohacintana m malice vyomayāna m 1.1.49 Neuter Singular vimāna m the car of indra vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūlyam , dhana m yantā 3.3.66 Masculine Singular pārthivaḥ , tana yaḥ yāsaḥ Masculine Singular durālabhā , kacchurā , dhanvayāsaḥ , samudrāntā , rodanī , duḥsparśaḥ , ana ntā , kunāśakaḥ , yavāsaḥ yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhana ḥ , na ṭī , alpaḥ , veśyā yātrā 2.8.97 Feminine Singular gamana m , gamaḥ , vrajyā , abhiniryāṇam , prasthāna m yāvat 3.3.254 Masculine Singular praśna ḥ , śaṅkā , saṃbhāvanā , garhā , samuccayaḥ yuddham 2.8.107 Neuter Singular āyodhana m , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhana m , āskandana m , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ yugam 3.3.29 Neuter Singular yatna ḥ , arkaḥ , śrīḥ , kīrtiḥ , kāmaḥ , māhātmyam , vīryam devayona yaḥ 1.1.11 Feminine Plural demigods madana ḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ana nyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumna ḥ , darpakaḥ , pañcaśaraḥ , mana sijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīna ketana ḥ , ana ṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva sudarśana ḥ Masculine Singular disc of krishna vyomayāna m 1.1.49 Neuter Singular vimāna m the car of indra sana tkumāraḥ 1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind śvasana ḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavana ḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , na bhasvān , pavamāna ḥ , sparśana ḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjana ḥ air or wind durdina m Neuter Singular a cloudy day citraśikhaṇḍina ḥ Masculine Plural saptarṣayaḥ ursa major lagna m Neuter Singular signs of the zodiac ayana m Neuter Singular a year phālguna ḥ Masculine Singular tapasyaḥ , phālgunikaḥ phalguna āśvina ḥ Masculine Singular āśvayujaḥ , iṣaḥ aashvinah nidāna m Neuter Singular primary cause pradhāna m 1.4.29 Neuter Singular prakṛtiḥ natur jñāna m Neuter Singular knowledge vijñāna m Neuter Singular knowledge of arts ajñāna m Neuter Singular avidyā , ahammatiḥ ignorance śapana m Neuter Singular śapathaḥ an oath praśna ḥ Masculine Singular anuyogaḥ , pṛcchā a question mithyābhiśaṃsana m Neuter Singular abhiśāpaḥ a false acqusition bhartsana m Neuter Singular apakāragīḥ reproach ana kṣaram Masculine Singular avācyam unfit to be uttered solluṇaṭhana m Masculine Singular sotprāsam talkin jest āna ddham Neuter Singular a drum or tympan ghana m 1.7.4 Neuter Singular a wind instrument āna kaḥ Masculine Singular paṭahaḥ a large kettle drum utsāhavardhana ḥ Masculine Singular vīraḥ heroism māna ḥ Masculine Singular cittasamunna tiḥ anger or indignation excited by jealousy (esp. in women) adhobhuvana m Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival gona saḥ 1.8.4 Masculine Singular tilitsaḥ the king of snakes māludhāna ḥ Masculine Singular mātulāhiḥ a variegated serpent pulina m Neuter Singular one formed by alluvion prasanna ḥ Masculine Singular acchaḥ clear transperant water nimna m Masculine Singular gabhīram , gambhīram deep uttāna m Masculine Singular shallow potādhāna m Neuter Singular small fry gauṣṭhīna m 2.1.13 Neuter Singular ayana m 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ śākhāna garam 2.2.1 Neuter Singular prācīna m 2.2.3 Neuter Singular sañjavana m Neuter Singular catuḥśālam āveśana m Neuter Singular śilpiśālā vātāyana m Neuter Singular gavākṣaḥ aṅgana m Neuter Singular catvaram , ajiram pracchanna m Neuter Singular antardvāram gopāna sī Feminine Singular valabhī pramadavana m 2.4.3 Neuter Singular vāna spatyaḥ Masculine Singular vana spatiḥ Masculine Singular indhana m Neuter Singular samit , edhaḥ , idhmam , edhaḥ vāna m 2.4.15 Masculine Singular sumana saḥ Feminine Plural puṣpam , prasūna m , kusumam pītana ḥ Masculine Singular āmrātakaḥ , kapītana ḥ śobhāñjana ḥ Masculine Singular tīkṣṇagandhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ rājādana m Masculine Singular sanna kadruḥ , dhanuṣpaṭaḥ , piyālaḥ rājādana ḥ 2.2.45 Masculine Singular phalādhyakṣaḥ , kṣīrikā rocana ḥ 2.2.47 Masculine Singular kūṭaśālmaliḥ pana saḥ 2.2.61 Masculine Singular kaṇṭakiphalaḥ amlāna ḥ Masculine Singular mahāsahā vitunna kaḥ Neuter Singular tālī , śivā , tāmlakī , jhaṭā , amalā , ajjhaṭā tunna ḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , na ndivṛkṣaḥ , kuberakaḥ kuṭanna ṭam Neuter Singular gona rdam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram laśuna m Neuter Singular ariṣṭaḥ , mahākandaḥ , rasona kaḥ , mahauṣadham , gṛñjana ḥ puna rna vā Feminine Singular śothaghnī vitunna m Neuter Singular suniṣaṇṇakam viṣvaksena priyā Feminine Singular badarā , gṛṣṭiḥ , vārāhī arśoghna ḥ Masculine Singular śūraṇaḥ , kandaḥ śaśādana ḥ 2.5.16 Masculine Singular patrī , śyena ḥ vana makṣikā 2.5.29 Feminine Singular daṃśaḥ mithuna m 2.5.41 Neuter Singular āpanna sattvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , antarvatnī puna rbhūḥ 2.6.23 Feminine Singular didhiṣūḥ kānīna ḥ 2.6.24 Masculine Singular jana nī 2.6.29 Feminine Singular jana yitrī , prasūḥ , mātā stana ṃdhayī 2.6.41 Masculine Singular uttāna śayā , ḍimbhā , stana pā balina ḥ 2.6.45 Masculine Singular balibhaḥ pīna saḥ 2.6.51 Masculine Singular pratiśyāyaḥ glāna ḥ 2.6.58 Masculine Singular glāsnuḥ pāmana ḥ 2.6.59 Masculine Singular kacchuraḥ vasna sā 2.6.66 Feminine Singular snāyuḥ jaghana m 2.6.75 Neuter Singular śiśna ḥ 2.6.77 Neuter Singular śephaḥ , meḍhram , mehana m stana u 2.6.78 Masculine Dual kucau puna rbhavaḥ 2.6.84 Masculine Singular kararuhaḥ , na khaḥ , na kharaḥ daśana ḥ 2.6.92 Masculine Singular radana ḥ , dantaḥ , radaḥ locana m 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , na yana m rodana m 2.6.94 Neuter Singular asru , netrāmbu , asram , aśru lambana m 2.6.105 Neuter Singular lalantikā ācchādana m 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasana m , aṃśukam āprapadīna m 2.6.120 Masculine Singular vitāna m 2.6.121 Masculine Singular ullocaḥ utsādana m 2.6.122 Neuter Singular udvartana m snāna m 2.6.123 Neuter Singular āplāvaḥ , āplavaḥ prabodhana m 2.6.123 Neuter Singular anubodhaḥ haricandana m 1.2.132 Masculine Singular adhivāsana m 1.2.135 Neuter Singular upadhāna m 1.2.138 Neuter Singular upadhāna m vyajana m 1.2.140 Neuter Singular tālavṛntakam sajjana ḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , mahākulaḥ , kulīna ḥ vāna prasthaḥ 2.7.3 Masculine Singular yajamāna ḥ 2.7.9 Masculine Singular vratī , yaṣṭā anūcāna ḥ 2.7.12 Masculine Singular vidhirdarśina ḥ 2.7.18 Masculine Singular trayoऽgna yaḥ 2.7.21 Masculine Plural paramānna m 2.7.26 Neuter Singular pāyasam pitṛdāna m 2.7.33 Neuter Singular nivāpaḥ paryaṭana m 2.7.38 Neuter Singular vrajyā , aṭāṭyā mauna m 2.7.38 Neuter Singular abhāṣaṇam brahmāsana m 2.7.43 Neuter Singular ajina m 2.7.50 Neuter Singular carma , kṛttiḥ mauthuna m 2.7.61 Neuter Singular nidhuvana m , ratam , vyavāyaḥ , grāmyadharmaḥ kana kādhyakṣaḥ 2.8.7 Masculine Singular bhaurikaḥ udāsīna ḥ 2.8.9 Masculine Singular vijana ḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , channa ḥ , niḥśalākaḥ samarthana m 2.8.25 Neuter Singular saṃpradhāraṇā bandhana m 2.8.26 Neuter Singular uddāna m nṛpāsana m 2.8.31 Neuter Singular bhadrāsana m siṃhāsana m 2.8.32 Neuter Singular sajjana m 2.8.33 Neuter Singular uparakṣaṇam pratimāna m 2.8.39 Neuter Singular āsana m 2.8.39 Neuter Singular ālāna m 2.8.41 Neuter Singular javana ḥ 2.8.46 Masculine Singular javādhikaḥ āśvīna m 2.8.47 Masculine Singular vāhana m 2.8.59 Neuter Singular dhoraṇam , yāna m , yugyam , pattram rathakuṭumbina ḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yantā , sūtaḥ , kṣattā , sārathiḥ , niyantā , savyeṣṭhaḥ , prājitā sārasana m 2.8.64 Neuter Singular adhikāṅgaḥ saṃna ddhaḥ 2.8.67 Masculine Singular varmitaḥ , sajjaḥ , daṃśitaḥ , vyūḍhakaṅkaṭaḥ atyantīna ḥ 2.8.77 Masculine Singular sāṃyugīna ḥ 2.8.79 Masculine Singular sthāna pañcakam 2.8.86 Neuter Singular senābhigamana m 2.8.96 Neuter Singular vīrāśaṃsana m 2.8.103 Neuter Singular krandana m 2.8.109 Neuter Singular yodhasaṃrāvaḥ pīḍana m 2.8.112 Neuter Singular avamardaḥ abhyavaskandana m 2.8.112 Neuter Singular abhyāsādana m śmaśāna m 2.8.119 Neuter Singular pitṛvana m jīvana uṣadham Neuter Singular jīvātuḥ maudgīna m 2.9.7 Masculine Singular prājana m 2.9.13 Neuter Singular todana m , tottram satīna kaḥ 2.9.16 Masculine Singular kalāyaḥ , hareṇuḥ , khaṇḍikaḥ prasphoṭana m 2.9.26 Neuter Singular śṛrpam pākasthāna m 2.9.27 Neuter Singular mahāna sam , rasavatī vardhamāna kaḥ 2.9.32 Masculine Singular śarāvaḥ pāna bhājana m 2.9.33 Neuter Singular kaṃsaḥ uttemana m 2.9.45 Neuter Singular niṣṭhāna m odana m 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , andhaḥ , anna m haiyaṅgavīna m 2.9.53 Neuter Singular bhojana m 2.9.56-57 Neuter Singular jemana m , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ pādabandhana m 2.9.59 Neuter Singular āśitaṅgavīna ḥ 2.9.60 Masculine Singular khana ti 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhuryyaḥ , dhaureyaḥ sandāna m 2.9.74 Neuter Singular dāmanī paridāna m 2.9.81 Neuter Singular nyāsaḥ pratidāna m 2.9.82 Neuter Singular satyāpana m 2.9.83 Neuter Singular vikrayaḥ māna m 2.9.86 Neuter Singular ratna m 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kana kam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcana m , jāmbūna dam añjana m 2.9.101 Neuter Singular vitunna kam , mayūrakam , tutthāñjana m rasāñjana m 2.9.102 Neuter Singular gandhikaḥ , saugandhikaḥ mana ḥśilā 2.9.109 Feminine Singular yavāgrajaḥ , pākyaḥ grāmadhīna ḥ 2.10.9 Masculine Singular grāmādhīna ḥ ana dhīna kaḥ 2.10.9 Masculine Singular kauṭatakṣaḥ śuna kaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bhaṣakaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ vraścana ḥ 2.10.33 Feminine Singular patraparaśuḥ upamāna m 2.10.36 Masculine Singular upamā śuṇḍāpāna m 2.10.41 Masculine Singular pāna m , madsthāna m sandhāna m 2.10.42 Neuter Singular abhiṣavaḥ āpāna m 2.10.43 Masculine Singular pāna goṣṭhikā adhīna ḥ 3.1.14 Masculine Singular nighna ḥ , āyattaḥ , asvacchandaḥ , gṛhyakaḥ parānna ḥ 3.1.19 Masculine Singular parapiṇḍādaḥ ādyūna ḥ 3.1.20 Masculine Singular audarikaḥ sarvānnīna ḥ 3.1.20 Masculine Singular sarvānna bhojī śālīna ḥ 3.1.24 Masculine Singular adhṛṣṭaḥ vardhana ḥ 3.1.27 Masculine Singular vardhiṣṇuḥ maṇḍana ḥ 3.1.27 Masculine Singular alaṅkariṣṇuḥ svapna k 3.1.31 Masculine Singular śayāluḥ , nidrāluḥ devāna ñcitaḥ 3.1.32 Masculine Singular āpanna ḥ 3.1.41 Masculine Singular āpatprāptaḥ sanna ddhaḥ 3.1.43 Masculine Singular śiśvidāna ḥ 3.1.44 Masculine Singular akṛṣṇakarmā durjana ḥ 3.1.46 Masculine Singular piśuna ḥ , khalaḥ dīna ḥ 3.1.48 Masculine Singular niḥsvaḥ , durvidhaḥ , daridraḥ , durgataḥ pradhāna m 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , ana varārdhyaḥ , varyaḥ , anuttamaḥ apradhāna m 3.1.59 Neuter Singular aprāgryam , upasarjana m vāmana ḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , nyaṅ avana tāna tam 3.1.70 Masculine Singular avāgram , āna tam calana m 3.1.73 Masculine Singular taralam , lolam , kampana m , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram syanna m 3.1.92 Masculine Singular snutam , rīṇam , srutam gūna m 3.1.95 Masculine Singular hanna m channa ḥ 3.1.97 Masculine Singular chāditaḥ vilīna ḥ 3.1.100 Masculine Singular vidrutaḥ , drutaḥ chinna m 3.1.104 Masculine Singular chitam , chātam , vṛkṇam , lūna m , kṛttam , dātam , ditam sākalyavacana m 3.2.2 Neuter Singular parāyaṇam āsaṅgavacana m 3.2.2 Neuter Singular turāyaṇam avadāna m 3.2.3 Neuter Singular karmavṛttam kāmyadāna m 3.2.3 Neuter Singular vidhūna na m 3.2.4 Neuter Singular vidhuvana m sevana m 03.04.2005 Neuter Singular sīvana m , syūtiḥ sphuṭna m 03.04.2005 Neuter Singular vidaraḥ , bhidā ākrośana m 03.04.2006 Neuter Singular abhīṣaṅgaḥ samūrcchana m 03.04.2006 Feminine Singular abhivyāptiḥ vardhana m 03.04.2007 Neuter Singular chedana m āna ndana m 03.04.2007 Neuter Singular sabhājana m , āpracchanna m āpracchanna m 03.04.2007 Masculine Singular unna yaḥ 3.4.12 Masculine Singular unnāyaḥ vimardana m 3.4.13 Neuter Singular parimalaḥ bandhana m 3.4.14 Neuter Singular prasitiḥ , cāraḥ vighna ḥ 2.4.19 Masculine Singular pratyūhaḥ , antarāyaḥ upaghna ḥ 2.4.19 Masculine Singular antikāśrayaḥ virodhana m 2.4.21 Neuter Singular paryavasthā saṃvāhana m 2.4.22 Neuter Singular mardana m pavana m 2.4.24 Neuter Singular niṣpāvaḥ , pavaḥ prajana ḥ 2.4.25 Masculine Singular upasaraḥ samundana m 2.4.29 Neuter Singular temaḥ , stemaḥ ālokana m 2.4.31 Neuter Singular nidhyāna m , darśana m , īkṣaṇam , nirvarṇana m pratyākhyāna m 2.4.32 Neuter Singular nirākṛtiḥ , nirasana m , pratyādeśaḥ artana m 2.4.32 Neuter Singular ṛtīyā , hṛṇīyā , ghṛṇā pratiśāsana m 2.4.34 Neuter Singular stambaghna ḥ 2.4.35 Masculine Singular stambaghana ḥ javana ḥ 2.4.38 Neuter Singular jūtiḥ niṣṭhevana m 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvana m , niṣṭhevaḥ avasāna m 2.4.38 Neuter Singular sātiḥ jana tā 2.4.42 Feminine Singular khaḍgaḥ , śaraḥ āna rtaḥ 3.3.70 Masculine Singular kāṭhinyam , kāyaḥ ana ntaḥ 3.3.88 Masculine Singular amlaḥ , paruṣaḥ samunna ddhaḥ 3.3.110 Masculine Singular divākaraḥ , raśmiḥ pṛthagjana ḥ 3.3.112 Masculine Singular vahniḥ , barhī pratiyatna ḥ 3.3.114 Masculine Singular candraḥ , agniḥ , arkaḥ sādina ḥ 3.3.114 Masculine Singular keśaḥ vājina ḥ 3.3.114 Masculine Singular arkaḥ , suraśilpī abhijana ḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yatna ḥ hāyana ḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ virocana ḥ 3.3.115 Masculine Singular mūrtaḥ , nirantaraḥ , meghaḥ , mūrtiguṇaḥ vṛjina m 3.3.116 Masculine Singular arthādidarpaḥ , ajñāna m , praṇayaḥ , hiṃsā yatna ḥ 3.3.117 Masculine Singular mṛgāṅkaḥ , kṣatriyaḥ , nṛpaḥ ghanāghana ḥ 3.3.117 Masculine Singular na rtakī , dūtī ghana ḥ 3.3.117 Masculine Singular sravantī abhimāna ḥ 3.3.118 Masculine Singular vajram , taḍit ina ḥ 3.3.118 Masculine Singular vandā vitāna m 3.3.120 Masculine Singular avayavaḥ , lāñchana m , śmaśru , niṣṭhāna m ketana m 3.3.121 Neuter Singular lokavādaḥ , paśvahipakṣiṇāṃyuddham gandhana m 3.3.122 Neuter Singular avakāśaḥ , sthitiḥ ātañcana m 3.3.122 Neuter Singular krīḍādiḥ vyañjana m 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tantram , sanniviṣṭhaḥ kaulīna m 3.3.123 Neuter Singular pratirodhaḥ , virodhācaraṇam udyāna m 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādana m , nirvartana m sthāna m 3.3.124 Neuter Singular dāna m , nyāsārpaṇam , vairaśuddhiḥ devana m 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ utthāna m 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tantvādyaṃśaḥ vyutthāna m 3.3.125 Neuter Singular tithibhedaḥ , kṣaṇaḥ sādhana m 3.3.126 Neuter Singular netracchedaḥ , adhvā niryātana m 3.3.127 Neuter Singular guhyam , akāryam vyasana m 3.3.127 Neuter Singular saṅgatiḥ , ratiḥ kaupīna m 3.3.129 Neuter Singular kulam , nāśaḥ maithuna m 3.3.129 Neuter Singular āhvāna m , rodana m pradhāna m 3.3.129 Neuter Singular śarīram , pramāṇam prajñāna m 3.3.129 Neuter Singular prabhāvaḥ , gṛham , dehaḥ , tviṭ prasūna m 3.3.130 Neuter Singular catuṣpathaḥ , saṃniveśaḥ nidhana m 3.3.130 Neuter Singular cihna m , pradhāna m krandana m 3.3.130 Neuter Singular sampidhāna m , apavāraṇam saṃsthāna m 3.3.131 Neuter Singular svajātiśreṣṭhaḥ ācchādana m 3.3.132 Neuter Singular viralam , stokam ārādhana m 3.3.132 Neuter Singular sat , samaḥ , ekaḥ adhiṣṭhāna m 3.3.133 Neuter Singular khalaḥ , sūcakaḥ ratna m 3.3.133 Neuter Singular ūna ḥ , garhyaḥ vana m 3.3.133 Neuter Singular vegī , śūraḥ talina m 3.3.134 Masculine Singular aparāddhaḥ , abhigrastaḥ , vyāpadgataḥ samāna : 3.3.134 Masculine Singular saṃhataḥ , bhūṣaṇam , barham , tūṇīraḥ piśuna ḥ 3.3.134 Masculine Singular paricchedaḥ , paryuptaḥ , salilasthitaḥ hīna m 3.3.135 Masculine Singular gauṣṭhapatiḥ , godhuk tarasvina ḥ 3.3.135 Masculine Singular haraḥ , viṣṇuḥ abhipanna m 3.3.135 Masculine Singular ana yaḥ 3.3.157 Masculine Singular saṅghātaḥ , sanniveśaḥ sanna yaḥ 3.3.159 Masculine Singular niryāsaḥ nihna vaḥ 3.3.216 Masculine Singular bhabhedaḥ , niścitam , śāśvatam nūna m 3.3.258 Masculine Singular vitarkaḥ , paripraśna ḥ puna ḥ 3.3.261 Masculine Singular svargaḥ , paraḥlokaḥ nūna m 2.4.16 Masculine Singular avaśyam puna ḥ 2.4.18 Masculine Singular stana ḥ 3.5.12 Masculine Singular फ़ेna ḥ 3.5.19 Masculine Singular yojana m 3.5.30 Neuter Singular śatamāna m 3.5.34 Masculine Singular nṛsena m 3.5.40 Masculine Singular
na the dental nasal (found at the beginning of words and before or after dental consonants as well as between vowels;subject to conversion into ṇa - ). na ind. not, no, nor, neither (nā - , ) etc. etc. (as well in simple negation as in wishing, requesting and commanding, except in prohibition before an imperative or an augmentless Aorist [ see a. mā - ];in successive sentences or clauses either simply repeated exempli gratia, 'for example' ;or strengthened by another particle, especially at the second place or further on in the sentence exempli gratia, 'for example' by u - [ see no - ], ut/a - , api - , cā pi - , vā - , vā pi - or atha vā - ;it may even be replaced by ca - , vā - , api ca - , api vā - ,etc. alone, as ;often joined with other particles, beside those mentioned above especially with a following tu - , tv eva - , tv eva tu - , ce d - q.v , khalu - q.v , ha - [ see gaRa cā di - and ] etc.;before round or collective numbers and after any numeral in the instrumental case or ablative it expresses deficiency exempli gratia, 'for example' ekayā na viṃśati - ,not 20 by 1 id est 19 ; pañcabhir na catvāri śatāni - ,395 ;with another na - or an a - privative it generally forms a strong affirmation[ see ] exempli gratia, 'for example' ne yaṃ na vakṣyati - ,she will most certainly declare ; nā daṇḍyo 'sti - ,he must certainly be punished ;it may also, like a - ,form compounds [ see below]) na ind. that not, lest, for fear lest (with Potential ) na ind. like, as, as it were (only in veda - and later artificial language, exempli gratia, 'for example' gauro na tṛṣitaḥ piba - ,drink like [lit."not" id est "although not being"] a thirsty deer;in this sense it does not coalesce metrically with a following vowel). [ confer, compare Greek ; Latin ne8-; Anglo-Saxon ne,"not"; English no,etc.] -2. na mfn. ( ) thin, spare na mfn. vacant, empty na mfn. identical na mfn. unvexed, unbroken na m. band, fetter na m. jewel, pearl na m. war na m. gift na m. welfare na m. Name of buddha - na m. Name of gaṇe śa - na m. equals prastuta - na m. equals dviraṇḍa - (?) na bh cl.1 A1. n/abhate - , to burst, be torn or rent asunder ; imperfect tense P. n/abhas - , to break or destroy (?), (see ) ; cl.4.9. P. nabhyati - , nabhnāti - ( ) , to hurt, injure (perfect tense A1. nebhe - ) : Causal nabhayati - , to cause to burst, tear open na bhf. or m. injury ( ) or injurer (only accusative plural n/abhas - ;but see 1. nabh - above ). na bham. (rather fr. nabh - denoting"bursting forth"or"expanding"than fr. nah - "connecting", scilicet heaven and earth) the sky, atmosphere (equals nabhas - ) na bham. the month śrāvaṇa - na bham. Name of a son of manu - svārociṣa - or of the 3rd manu - (together with nabhasya - ) na bham. of one of 7 sages of the 6th manv -antara - na bham. of a demon (son of vipra -citti - by siṃhikā - ) na bham. of a son of nala - (niṣadha - ) and father of puṇḍarīka - (see nabhas - ) na bhāf. a spitting-pot (?) na bhāf. Name of the city of the sun na bhagam. Name of a son of manu - vaivasvata - (see nabhāga - , nābhāga - ). na bhāgam. Name of a son of manu - vaivasvata - (see nabha -ga - , nābhāga - ). na bhaḥin compound for bhas - . na bhaḥketana m. "sky-banner", the sun na bhaḥkrānta m. "sky-walker"(from the lion-like shape of certain clouds), a lion na bhaḥkrāntinm. "sky-walker"(from the lion-like shape of certain clouds), a lion na bhaḥpāntham. "sky-traveller", the sun na bhaḥprabheda m. Name of a descendant of virūpa - and author of na bhaḥprabhedana m. Name of a descendant of virūpa - and author of na bhaḥprāṇam. "sky-breath", air, wind na bhaḥśabdamayamf(ī - )n. consisting of the word nabhas - na bhaḥsadm. "sky-dweller", a god na bhaḥsadm. a planet na bhaḥsarasn. "sky-lake", the clouds na bhaḥsaritf. "sky-river", the milky way or = next na bhaḥsenāf. Name of a woman na bhaḥsindhuf. the celestial Ganges na bhaḥsindhuputram. patronymic of bhīma - , na bhaḥspṛśmfn. "sky-touching", attaining heaven na bhaḥśritmfn. reaching to the sky na bhaḥsthamfn. "sky-staying", aerial, celestial na bhaḥsthalamfn. "sky-residing"(said of śiva - ) na bhaḥsthalan. ( ) and f(ī - ). ( ) the celestial vault, firmament. na bhaḥsthitamfn. equals -stha - na bhaḥsthitam. Name of a hell na bhaḥśvāsam. equals -prā ṇa - na bhākam. Name of the author of ( -v/at - , nabhāka - 's hymn ; nabhākavat -v/at -ind. like nabhāka - ) na bhākan. equals nabhas - , or tamas - na bhakāna na m. plural Name of a people na bhākavatind. nabhāka na bhanum. na bhanūf. a spring (literally equals next) na bhanyamfn. springing forth (as a hymn, horse etc.) na bhaśin compound for bhas - . na bhasn. (see nabha - ) mist, clouds, vapour (especially of the soma - ) na bhasn. the sky or atmosphere (dual number heaven and earth ) etc. na bhasn. ether (as an element) na bhasm. ( ) Name of a month in the rainy season (equals śrāvaṇa - ,July-August) na bhasm. the sun na bhasm. period of life, age na bhasm. clouds, rainy season na bhasm. the nose or smell (equals ghrāṇa - ) na bhasm. a rope made of lotus fibres na bhasm. a spitting-pot na bhasm. Name of a prince (son of nala - and father of puṇḍarīka - ) [ confer, compare Greek , ; Latin ne8bula; Slavonic or Slavonian nebo; German ne0bul,ne0bel,Nebel; Anglo-Saxon nifol,"dark."] na bhasamfn. vapoury, misty na bhasam. sky, atmosphere na bhasam. the rainy season na bhasam. the ocean na bhasam. Name of a ṛṣi - of the 10th manv -antara - na bhasam. of a dānava - (varia lectio rabhasa - and raśmisa - ) na bhasam. of a son of nala - , na bhasaṃgamam. ,"sky-goer", a bird na bhaścakṣusn. "eye of the sky", the sun na bhaścamasam. "goblet of the sky", the moon na bhaścamasam. a kind of cake na bhaścamasam. magic, conjuring na bhaścaramf(ī - )n. "sky-going", aerial, celestial na bhaścaram. a god na bhaścaram. a vidyādhara - na bhaścaram. a bird na bhaścaram. a cloud na bhaścaram. the wind na bhaścyutamfn. fallen from the sky na bhasmayamf(ī - )n. vaporous, misty, hazy na bhastalan. "sky-surface", firmament etc. na bhastalan. Name of the 10th solar mansion na bhastasind. from the sky na bhasvatmfn. idem or 'mf(ī - )n. vaporous, misty, hazy ' na bhasvatmfn. young na bhasvatm. wind etc. na bhasvatm. Name of a son of naraka - bhauma - na bhasvatind. like vapour na bhasvatīf. Name of the wife of antar -dhāna - and mother of havir -dhāna - na bhasyamfn. foggy, misty na bhasyam. Name of a month in the rainy season (equals bhādra - ,August-September) etc. na bhasyam. of a son of manu - svārociṣa - or of the 3rd manu - na bhasyam. of śiva - na bhaukasm. inhabiting the sky or atmosphere na bhim. a wheel na bhītamfn. not afraid, fearless na bhīta na -bhrāj - etc. See 2. n/a - . na bhītavatind. na bhoin compound for bhas - . na bhodam. Name of one of the viśve - devā - s na bhodhūmam. a cloud na bhodhvajam. a cloud na bhodṛṣṭimfn. "sky-looking", blind na bhodṛṣṭimfn. looking up to heaven na bhoduham. a cloud na bhodvīpam. a cloud na bhogam. "sky-goer", a planet na bhogam. Name of a ṛṣi - of the 10th manvantara - na bhogajam. "sky-elephant", a cloud na bhogatif. "sky-going", soaring, flying na bhojāmfn. produced from vapour na bhojūmfn. impelling the clouds na bholayam. "sky-dissolved", smoke na bholihmfn. "sky-licking", lofty, towering na bhomadhyan. "sky-centre", the zenith na bhomaṇḍalan. "sky-circle", firmament na bhomaṇḍaladīpam. "firmament-lamp", the moon na bhomaṇim. "sky-jewel", the sun na bhombupam. "drinking sky-water or rain"the cātaka - bird na bhomudrāf. a particular position of the fingers na bhona bhasyatvan. the state of the rainy months nabhas - and nabhasya - na bhona dīf. "sky-river", the celestial Ganges na bhoṅgaṇan. celestial vault, firmament, na bhorajasn. "sky-dust", darkness na bhoreṇuf. "sky-dust", fog, mist na bhorūpamfn. (n/a - ) "cloud-coloured", gloomy, dark na bhorūpam. (rūp/a - ) Name of a mythic. being na bhovaṭam. "sky-expanse", atmosphere na bhovidmfn. knowing the sky, abiding in it na bhovīthīf. "sky-road", the sun's path na bhoyonim. "sky-born", Name of śiva - na bhrājm. (Nominal verb ṭ - ) Name of a divine soma - -keeper na bhrājm. a cloud na bhyamfn. foggy, moist, cloudy na bhyan. the centre part of a wheel, the nave etc. na bhyan. the middle ( nabhyastha -stha - mfn. standing in the middle) na bhyamfn. (according to gaRa gav -ādi - fr. nābhi - ) belonging to or fit for a nave na bhyasthamfn. nabhya na cārthavāda(?) m. Name of work na ciketa(metric.) (n/a - - ) m. ( 4. cit - ) Name of a man na ciketa na -cira - etc. See under 2. na - , p.523. na ciketas(n/a - - ) m. ( 4. cit - ) Name of a man na ciramfn. not long (in time) na cirakālamind. equals ram - na ciramind. not long, for a short time na cirātind. idem or 'ind. idem or 'ind. not long, for a short time' , shortly, soon' , shortly, soon na cirāyaind. idem or 'ind. idem or 'ind. idem or 'ind. not long, for a short time' , shortly, soon' , shortly, soon' , shortly, soon na cireṇaind. idem or 'ind. not long, for a short time' , shortly, soon na ḍ cl.10 P. nāḍayati - , to fall in (see naṭ - ). na ḍin compound and word-formation for naḍa - . na d cl.1 P. ( ) n/adati - (Epic also te - ; perfect tense nanāda - , nedur - , nedire - ; Aorist anā dīt - grammar ; future nadiṣyati - , ditā - ) to sound, thunder, roar, cry, howl etc. (also with nād/am - , śabdam - , svanam - etc.) etc. etc.: Passive voice nadyate - : Causal nad/ayati - , te - , to make resound or vibrate ; nādayati - , te - , to make resonant, fill with noises or cries etc. ; Aorist anīnadat - grammar ; Passive voice nādyate - : Desiderative ninadiṣati - grammar : Intensive 3. plural n/ānadati - , parasmE-pada n/ānadat - ; 3. sg. nānadyate - , parasmE-pada dyamāna - to vibrate or sound violently, to roar, howl, cry, neigh etc. na ḍa m. ( also n. ) a species of reed, Arundo Tibialis or Karka na ḍam. Name of a prince with the patronymic Naishidhs (= nala - naiṣadha - Scholiast or Commentator ) na ḍam. of a nāga - na ḍam. of a particular tribe whose employment is making a sort of glass bracelet (see nala - ). na dam. a roarer, bellower, thunderer, crier, neigher etc. (as a cloud, horse, bull, met. a man, ) na dam. Name of (beginning with nadam - ) na dam. a river (if thought of as male in fine compositi or 'at the end of a compound' ind( -nadam - ). ; see nadī - ) etc. na dam. equals naḍa - , reed na da according to to some also,"the penis". na ḍabhaktamfn. inhabited by naḍa - (?) gaRa aiṣukāry -ādi - (varia lectio nada - - ). na dabhaktaSee naḍa -bh - . na dabhartṛm. "lord of rivers", the ocean na dadhramfn. (for dhara - ?) possessing rivers na ḍāgāran. reeds-hut na dāgirim. (gaRa kiṃ -śulakā di - ) Name of an elephant na ḍahamfn. lovely, beautiful (prob. wrong reading for laḍaha - ). na ḍakan. the hollow of a bone na ḍakīyamfn. abounding in reeds na ḍakūbaram. Name of a son of kubera - (see nala - - ). na dālan. a potsherd (see kumbhī - - additions ) na ḍamayamf(ī - )n. consisting or made of reeds na ḍamīna m. "reeds-fish", a kind of sprat na dana mfn. sounding na dana dī(in compound ) the male and female rivers na dana dībhartṛm. "id.", the ocean na dana dīpatim. "lord of male and female rivers", Name of the sindhu - na dana dīpatim. of the ocean na ḍanerif. (in music) a kind of dance. na danimanmfn. humming, murmuring na ḍantikāf. "reed-destroying", Name of a river (see naṭā nt - ). na danum. noise, din na danum. the sound of approbation na danum. war, battle na danum. a cloud (nad/anu - ) na danum. a lion na danum. a cloud, na danumatmfn. roaring, thundering na ḍaprāyamfn. abounding in reeds na daramfn. gaRa aśmā di - . na darājam. idem or 'm. "lord of rivers", the ocean ' na darājasutāf. Name of śrī - na ḍasamfn. idem or 'mfn. abounding in reeds ' gaRa tṛṇā di - . na ḍasaṃhatif. "id." na dasyaNom. A1. śyate - to roar na datmf(antī - )n. sounding, resounding, roaring na datm. Name of an āṅgirasa - na dathum. noise, clamour, din na ḍavana n. "reeds-thicket" na ḍavana n. Name of a place na ḍbhuvakam. Name of a poet na dbhyasSee 2. n/ah - . na ddhamfn. ( nah - ) bound, tied, bound on or round, put on, fastened to (compound ) etc. na ddhamfn. joined, connected, covered, wound, inlaid, interwoven (with instrumental case or in fine compositi or 'at the end of a compound' ) na ddhamfn. obstructed or impeded (oṣṭhābhyām - ,by the lips, said of a faulty pronunciation) na ddhan. tie, band, fetter, knot, string, trace na ddhavimokṣam. the getting loose or breaking of a trace na ddhavimokṣam. deliverance from fastenings or fetters na ddhavyamfn. to be bound or tied etc. na ddhif. binding, fastening (see barsa - - ). na ddhrīf. a strip of leather na deyī wrong reading for nādeyī - q.v na dhitamfn. oppressed, needy, suppliant na dīf. See nad/ī - . na dim. a crier, caller (equals stuti - ) na dimfn. in fine compositi or 'at the end of a compound' See nadī - . na dīf. flowing water, a river (commonly personified as a female;butSee nad/a - above ) etc. (in fine compositi or 'at the end of a compound' nadikā - ; see ku -nadikā - and giri - - ; ind. -nadi - ; see upa -nadi - [beside -nadam - ,fr. nad/a - ]) na dīf. Name of 2 kinds of metre na dīf. of particular fem. stems ending in ī - or ū - (as nadī - itself) na dībhallātakam. a kind of plant (= bhojanaka - ) na dībhavan. "river-born", river-salt. na dīdattam. "river-given", Name of a bodhi -sattva - . na dīdharam. "bearer of the river (Ganges)", Name of śiva - na dīdoham. river-toll or tribute na dijam. (for dī - - ) Lablab Vulgaris na dījamfn. river-born, coming from a river (horses) na dījam. patronymic of bhīṣma - na dījam. Name of plants (Terminalia Arjuna, Barringtonia Acutangula, Lablab Vulgaris, or a species of reed equals yāvanāla -śara - ) na dījam. antimony na dījāf. equals next na dījan. a lotus na dījātam. Premna Spinosa or Longifolia na dījñamfn. knowing the course of river na dikāSee next. na dīkadambam. Name of a plant na dīkāntam. "lover of rivers", the ocean na dīkāntam. Vitex Negundo or Barringtonia Acutangula na dīkāntāf. Eugenia Jambolana or Leea Hirta na dīkāntāf. a creeper (equals latā - ) na dīkāśyapam. Name of a contemporary of śākya -muni - na dīkṣetrādimāhātmyan. Name of chapter of na dīkūlan. bank of a river na dīkūlapriyam. Calamus Rotang na ḍilamfn. reedy, covered with reeds gaRa kāśā di - . na dīmārgam. course of a river na dīmātṛkamfn. "river-nourished", well watered na dīmātṛkatāf. na dīmukhan. mouth of a river na dīmukhan. a kind of grain (see nandī -m - ) na dīna mfn. not small or insignificant na dīna m. (dī na - ) "lord of river", the ocean na dīna m. Name of varuṇa - na dīna m. of a son of saha -deva - and father of jagat -sena - na dīna dam. plural ( ) or n. sg. ( ) equals nada -nadī - (above) . na dīnāmamf(ā - )n. having the name of a river, na dīnātham. "lord of river", the ocean na ḍinīf. a reed bed gaRa puṣkarā di - . na dīniṣpāvam. Lablab Vulgaris na dīpaṅkam. or n. "river-mud", the marshy bank of a river na dīpatim. lord of flowing waters na dīpatim. the ocean na dīpatim. sea-water na dīpūram. "river-flood", a swollen river na dīrayam. the current of a river na dīśa(dī śa - ) m. "lord of the river", the ocean na dīsaṃtāram. crossing a river na dīsarjam. Terminalia Arjuna. na dīsīsaa mass of foam, na dīṣṇamfn. ( snā - ) familiar with (literally bathing in) river na dīṣṇamfn. skilful, experienced, clever (see ati -n - additions ) na dītaramfn. crossing a river na dītaram. swimming across a river na dītarasthalan. landing-place, ferry na dītarasthāna n. landing-place, ferry na dītaṭam. equals -kūla - na dītīran. equals -kūla - na dīvakran. na dīvaṅkam. the bend or arm of a river na dīvapram. n. a high river-bank, na dīvāsam. standing in a river (a form of penance) na dīvaṭam. a kind of tree (equals vaṭī - ) na dīvegam. equals -raya - na dīvelāf. the current or tide of a river na dīvṛtmfn. stream-obstructing (vṛtra - ) na dīyam. or n. Name of a locality na dṛśyamfn. invisible na dṛśyatvan. na dūṣitamfn. uncorrupted na dūṣitadhīmfn. of uncorrupted mind na ḍuvāham. Name of a poet (for naḍ -v - ,or naḍa -v - ?). na ḍvābhū(?) f. equals kuṭṭima - na ḍvalamf(ā - )n. equals -vat - , na ḍvalan. a quantity of river, river-bed na ḍvalāf. idem or 'n. a quantity of river, river-bed ' na ḍvalan. Name of the wife of manu - cākṣuṣa - (varia lectio navalā - ; see nāḍvaleya - ). na ḍvatmfn. covered with reeds na ḍyāf. a reed bed na dyambujīvana mfn. (country) thriving by river-water na dyāmram. a kind of plant na gam. See n/aga - . na gam. "not moving" (see /a -ga - ), a mountain (in fine compositi or 'at the end of a compound' f(ā - ). ; see sa -naga - ) etc. etc. na gam. the number 7 (because of the 7 principal mountains; see kula -giri - ) na gam. any tree or plant etc. na gam. a serpent na gam. the sun na gabhidm. "rock-splitter", ( ) an axe na gabhidm. a crow na gabhidm. indra - na gabhidm. a kind of plant. na gabhūmfn. equals -ja - na gabhūm. a kind of plant na gādhipam. equals ga -pati - na gādhirājam. idem or 'm. equals ga -pati - ' na gāgran. mountain-top na gāhvayam. Name of a man na gajamfn. mountain-born, mountaineer na gajam. elephant na gajāf. a kind of plant na gakarṇīf. Clitoria Ternatea na gālikāSee nagānikā - . na gālikāf. a kind of metre na gamūrdhanm. "mountain-crest" na gaṇāf. Cardiospemum Halicacabum (varia lectio nagnā - ). na gana dīf. "mountain-river", Name of a river na gana ndinīf. "mountain-daughter", Name of durgā - (daughter of himā laya - ) na gānī f. a kind of metre na gānikā f. a kind of metre na ganimna gāf. "mountain-river", torrent na gāpagāf. equals ganimnagā - na gapatim. "mountain-chief", the himā laya - na garan. (m. only ; in fine compositi or 'at the end of a compound' f(ā - ). ;prob. not fr. naga - + ra - ,but see gaRa aśamā di - ;the n - cannot be cerebralized gaRa kṣubhnā di - ) a town, city, Name of several cities na garabāhum. "town-arm", Name of a man na garabāhyamfn. situated without the town na garābhyāśam. neighbourhood of a town na garacatuṣpatham. or n. meeting of 4 ways in a town na garadaivatan. presiding deity of a town na garadaivatavatind. na garadhana saṃghārāmam. Name of a Buddhist monastery. na garadhana vihāra m. Name of a Buddhist monastery. na garādhikṛta( ) m. town-chief, head police-officer. na garādhipa ( ) m. town-chief, head police-officer. na garādhipati( ) m. town-chief, head police-officer. na garādhyakṣa( ) m. town-chief, head police-officer. na garadvāran. town-gate na garadvārakūṭakan. a kind of fence on a town-gate na garagāminmfn. (road) going or leading to a town na garaghātam. "town-destroying", (also -ka - ), an elephant na garahāra"town-taking", Name of a kingdom na garajana m. plural townsfolk sg. a citizen na garakākam. "a town-crow", a term of contempt na garakhaṇḍaName of chapter of the na garakoṭiName of a town (Nagar-kot), and of another place na garamālinmfn. garlanded with cities na garamaṇḍanāf. "town-ornament", a courtezan, na garamardinm. "town-crusher", Name of a man gaRa bāhv -ādi - . na garamoṣam. the sacking of a town, na garamustāf. equals ro ttha - . na garandhrakaram. "mountain-splitter"Name of kārttikeya - na garapatim. town-chief. na garapradakṣiṇāf. carrying an idol round a town in procession na garaprāntam. the outskirts of a town na garapuran. Name of a town na gararakṣādhikṛtam. the chief of the town-guard na gararakṣinm. town-watchman na garasammitamfn. equal to a town na garastham. equals -vāsin - na garasvāminm. "town-chief", Name of a man na garaukasm. equals ra -vāsin - na garauṣadhif. Musa Sapientum na garavāsinmfn. "town-dwelling", a citizen na garavāyasam. equals -kāka - na garavṛddham. town-senior na garāyaNom. A1. yate - , to look like a town na gārim. Name of a man na garīf. See below. na garīf. equals ra - na garībakam. "town-crane", a crow na garinm. lord of a town na garinm. Name of a man na garīnirodham. Name of chapter of na garīrakṣinm. town-watchman na garīyamfn. belonging to a town, civic, urban na garīyuktif. Name of chapter of the yukti -kalpa -taru - . na garopāntan. equals ra -prā nta - na garotthāf. a kind of plant na garyanna n. food given by the lord of a town na gāśmanm. a piece of rock na gāśrayamfn. living in mountains na gāśrayam. a kind of plant na gaśreṣṭham. the finest tree na gasvarūpiṇīf. a kind of metre na gāṭana m. "tree-wanderer", monkey na gaukasm. "mountain- or tree-dweller", ( ) lion na gaukasm. the fabulous animal śarabha - na gaukasm. a crow (see agau kas - ) na gaukasm. any bird. na gavāhana m. "mountain-borne", Name of śiva - na gāvāsam. "tree-dweller", a peacock na gavatmfn. abounding in mountains or trees na gavṛttikam. (and f(kā - ). ) a kind of plant na gendram. "mountain-lord", Name of himā laya - na gendram. of kailāsa - na gendram. of niṣadha - na geśam. idem or 'm. of niṣadha - ' , Name of a particular mountain na geśam. of kailāsa - or of śiva - na gesvaram. idem or 'm. of kailāsa - or of śiva - ' , Name of himā laya - na ghamāraand naghā -riṣ/a - m. Name of the plant kuṣṭha - = Costus Speciosus (see nakh/a - ). na ghuṣam. Name of a man equals nahuṣa - na ghuṣan. Tabernaemontana Coronaria na gna See under naj - below. na gna mf(/ā - )n. naked, new, bare, desolate, desert etc. na gna m. a naked mendicant (especially a bauddha - , but also a mere hypocrite) na gna m. a bard accompanying an army na gna m. Name of śiva - na gna m. of a poet na gnāf. a naked (wanton) woman na gna m. a girl before menstruation (allowed to go naked) na gna m. Cardiospermum Halicacabum (confer, compare nagaṇā - ); equals vāc - (varia lectio for nan/ā - ) [ confer, compare Zend maghnafor naghna - ; Lithuanian nugas; Slavonic or Slavonian nagu8; Gothic nagaths; Anglo-Saxon nacod; English naked; German nackt.] na gna bhūpatigraham. Name of a drama. na gna caryāf. vow to go naked na gnācāryam. a bard (see nagn/a - above) . na gna dharam. Name of Scholiast or Commentator on na gna hu(or hū - ) m. ferment, a drug used for fermenting spirituous liquor na gna jitm. Name of a prince of the gandhāra - s (father of one of kṛṣṇa - 's wives) na gna jitm. of a writer on architecture (?) na gna jitm. of a poet na gna kamf(ikā - )n. naked, wanton na gna kam. a naked mendicant na gna kam. a bard na gna kam. a girl before menstruation na gna kṣapaṇakam. a naked mendicant na gna kṣapaṇakamfn. (place) containing (only) naked mendicants na gna mbhaviṣṇumfn. ( ) equals -m -bh/āvuka - mfn. ( ) becoming naked, uncovering one's self in a shameless manner na gna ṃkaraṇamf(ī - )n. making naked na gna muṣitamfn. stripped bare gaRa rājadantā di - . na gna nīlapaṭādikan. nick-name of kaṇā da - 's works. na gna śramaṇa( ) ( ) m. a naked ascetic. na gna śravaṇa( ) m. a naked ascetic. na gna tā(gn/a - - ) f. ( ) nakedness. na gnāṭa m. a naked wanderer, (especially ) a or mendicant na gnāṭakam. a naked wanderer, (especially ) a or mendicant na gna tvan. ( ) nakedness. na gna vratadharamfn. observing the vow of a naked mendicant (śiva - ) na gna vṛttif. Name of commentator or commentary on na gnīin compound for na - . na gnikāf. a naked or wanton woman na gnīkaraṇan. stripping, undressing na gnīkṛto render naked na gnīkṛtamfn. converted into a naked mendicant na gocchrāyam. mountain-elevation na godaran. mountain-rift na gotsaṅgam. a mountaintop, na h cl.4 P. A1. ( ) n/ahyati - , te - (Potential -nahet - ; nahyur - ; parasmE-pada A1. n/ahyamāna - [also with pass. meaning] etc.; perfect tense nanāha - , nehe - ; future natsyati - , naddhā - [ confer, compare ]; Aorist , anātsīt - , ; anaddha - ; ind.p. naddhvā - grammar ; -n/ahya - etc.; infinitive mood -naddhum - ) to bind, tie, fasten, bind on or round or together ; (A1. ) to put on (as armour etc.), arm one's self. etc. etc.: Passive voice nahyate - , parasmE-pada hyamāna - (See above) : Causal nāhayati - (Aorist anīnahat - grammar ) to cause to bind together : Desiderative ninatsati - , te - grammar : Intensive nānahyate - , nānaddhi - . [Prob. for nagh - ; confer, compare Latin nectere, German Nestel(?).] na h(only in n/adbihyas - ;but see akṣā -n/ah - ) a bond, tie. na hasran. bolt, nail, crotchet na hasran. bond, fetter (see un -n - ) na hasran. putting on, girding round na hiSee na -h/i - . na hi(n/a -h/i - and ) ind. (gaRa cā di - ) for not, surely not, by no means, not at all (often strengthened by other particles, as aṅg/a - , n/u - , sma - ) (nahikam - gaRa cā di - ). na himātram. or n. a particular high number (varia lectio mantra - ) (see na -māsra - under 2. n/a - ). na ḥkṣudraSee under 3. n/as - . na ḥkṣudramf(ā - )n. small-nosed na husm. neighbour, fellow-creature, man, (compound huṣ -ṭara - ,nearer than a nearer, ) na husm. (collect., also plural ) neighbourhood, mankind (see ) . na huṣam. equals n/ahus - na huṣam. (prob.) Name of a man, na huṣam. of a son of manu - and author of na huṣam. of an ancient king (son of āyu - or āyus - [ see ]and father of yayāti - ;he took possession of indra - 's throne but was afterwards deposed and changed into a serpent etc.(see );according to he is a son of ambarīṣa - and father of nabhāga - ) na huṣam. of a serpent-demon na huṣam. of a marut - na huṣam. of viṣṇu -kṛṣṇa - na huṣacarita" nahuṣa - 's life", Name of chapter of the na huṣākhyan. the flower of Tabernaemontana Coronaria na huṣātmajam. Name of king yayāti - (see above) na huṣyamfn. relating to man, human na huṣyamfn. descended from nahuṣa - (?), na i vṛddhi - form of ni - in compound na ibaddhakamfn. gaRa varāhā di - . na ibhṛtyan. stillness, silentness na ibhṛtyan. modesty, na ibiḍyan. closeness, compactness, continuity na ibiḍyan. (in music) a particular quality (prob. fulness) of a blown sound. na ibukan. Name of particular rites to be performed at full moon na icakyam. patronymic fr. nicaka - na icāśākham. prob. Name of pramagandha - (patronymic fr. nīcā -ś - ?) na icāśākhan. Name of a town na icikan. the head of an ox na icikīf. an excellent cow (see nīcaka - , kin - ). na icityam. a prince of the nicita - s na icudāramfn. made of the tree Nicudara na iculamfn. coming from the nicula - tree (Barringtonia Acutangula) na idāghamf(ī - )n. (n/ai - - ) relating to the hot season, summer-like, scorching (also ghika - ghīya - ) na idāgham. the hot season (gh/a - ) etc. na idāghīf. Name (also title or epithet) of a summer month, na idāna m. an etymologist na idāna m. a pathologist na ideśikam. "executing orders", a servant na idhana mfn. (fr. 2. ni -dhana - ) subject to death, perishable, deadly, funereal, final etc. na idhana mfn. (in astrology with or sc. gṛha - ) the 8th house, the house of death na idhāna mf(ī - )n. (a boundary) indicated by putting down various objects (see gaRa saṃkalā di - ). na idhānyan. gaRa brāhmaṇā di - na idheya( ) patronymic fr. ni -dhi - na idhruva(also plural ) patronymic fr. -dhruva - . na idhruvi(n/ai - - ) patronymic fr. -dhruva - . na idramf(ī - )n. (fr. ni -drā - f. ) sleepy, somniferous na idramf(i - )n. closed (like the petals of a lotus) na igamamf(ī - )n. relating to the veda - or Vedic words or quotations (a N. given to the collection of 278 separate words occurring in the nigama - or veda - and commented on by yāska - ;they are arranged in one chapter of three sections), Vedic na igamam. an interpreter of the sacred writings na igamam. an upaniṣad - na igamam. equals dṛti - na igamam. a way, means, expedient na igamam. prudent conduct na igamam. a citizen, townsman na igamam. a trader, merchant etc. na igamam. Name of an ancient teacher na igamābhidhāna n. Name of work na igamagameyam. See sub voce, i.e. the word in the Sanskrit order na igamagamikamfn. relating to the veda - , Vedic on na igamakāṇḍam. or n. Name of the three chapters of the nirukta - where the nigama - s or Vedic words are explained by yāska - na igameṣam. Name of a demon with the head of a ram (supposed to seize or injure children) (see prec. and nejameṣa - ). na igameyam. a form of skanda - (considered also as his son and play-fellow) (see next) . na igeyam. (fr. nega - ) Name of a school of the sāma -veda - , na ighaṇṭukamfn. mentioned by the way or incidentally na ighaṇṭukam. author of a glossary na ighaṇṭukan. Name of the 3 chapters or collections of Vedic words commented upon by yāska - na ighaṇṭukaikādhyāyam. Name of a glossary by bāhlikeyamiśra - . na igutam. destroyer of enemies (or of nigut - ) na iḥ vṛddhi - form of niḥ - (for nis - ) in compound na ihāramfn. (fr. nī -hāra - ) produced by mist or fog na iḥsaṅgyan. absence of attachment, indifference na iḥsargikamfn. cast off, put off na iḥsargikamfn. Name of particular transgressions punished with the confiscation of something belonging to the transgressor na iḥsnehyan. absence of love or affection na iḥspṛhyan. absence of longing for anything na iḥśreyasamf(ī - )n. leading to happiness or future beatitude (sika - , ) na iḥśreyasan. Name of a wood in the world of viṣṇu - na iḥsvabhāvyan. (fr. niḥ -svabhāva - ) na iḥsvyan. (fr. nih -sva - ) absence of property, destitution, poverty na ijamfn. own, one's own na ijameṣamfn. consecrated to nejameṣa - na ikamf(ā - )n. not one, more than one, various, manifold, numerous, many (also plural ) etc. na ikamfn. plural his family na ikabhāvāśrayamfn. "not abiding in one condition", changeable, fickle, unsteady na ikabhedamfn. of many kinds, various, manifold na ikacaramf(ī - )n. going in troops, gregarious (animal) na ikadhāind. manifoldly, in various ways or parts etc. na ikadharmam. plural several properties, na ikadravyoccayavatmfn. furnished with plenty of various goods na ikadṛśm. "many-eyed", Name of a son of viśvāmitra - na ikamāyamfn. using many artifices or stratagems na ikamukhamfn. many-faced, na ikapṛṣṭham. plural "many-backed", Name of a people (varia lectio ṣṭa - ) na ikapuṭamfn. showing many rents or gaps, torn (cloud) na ikarṣim. (for -ṛṣi - ) Name of a man na ikarūpamf(ā - )n. multiform, various na ikaśasind. repeatedly, often na ikaśastramayamf(ī - )n. consisting of various missiles (rain) na ikaṣeyam. a rākṣasa - (varia lectio seya - ). na ikaṣīf. Name of rāvaṇa - 's mother (see ni -kaṣa - ). na ikatamfn. (fr. naikatī - f. Name of a village in the north of India) gaRa palady -ādi - . na ikaṭikamfn. near, neighbouring (see ) . na ikātmanmfn. of manifold nature (śiva - ) na ikatyan. nearness, neighbourhood na ikavarṇamfn. many-coloured na ikavidhamfn. idem or 'mfn. manifold, various ' na ikavikalpamfn. manifold, various na ikhānyamfn. liable to be buried na ikṛtika( ) mfn. dishonest, fallacious, low, vile. na ikṛtin( ) mfn. dishonest, fallacious, low, vile. na ilakaṇṭhim. patronymic fr. nīlakaṇṭha - na ilakaṇṭhīyamfn. composed by nīlakaṇṭha - (under chapters or books) . na ilāyanim. patronymic fr. nīla - gaRa tikā di - . na ilīna kamfn. (fr. ni -lina - ) na ilyan. (fr. nīla - ) dark-blue (the colour) na imagna kamfn. gaRa varāhā di - . na imantraṇakan. a banquet, feast na imayam. a trader, merchant na imbamfn. relating to or coming from the Nimba tree (Azadirachta Indica) na imeyam. equals ni -maya - , barter, exchange na imiśa( ) equals miṣa - na imiṣamf(ī - )n. momentary, transient na imiṣan. Name of a forest and a sacred tīrtha - (where sauti - related the ,and so called because in it an army of asura - s was destroyed in a twinkling) etc. na imiṣam. plural the inhabitants of the naimiṣa - wood na imiṣakāna na n. the naimiṣa - wood na imiṣakuñjan. Name of a tīrtha - na imiṣanṛpam. a king of naimiṣa - na imiṣāraṇyan. the naimiṣa - wood na imiṣāyana mfn. living in naimiṣa - (ṣāyaṇa - ?) na imiṣeyamfn. equals prec. na imiṣim. gaRa taulvaly -ādi - na imiśīya( ) equals ṣīya - . na imiṣīyamfn. relating to or being in naimiṣa - na imiṣīyam. plural the inhabitants of naimiṣa - na imiśrim. patron. fr. ni -miśri - gaRa taulvaly -ādi - . na imiṣyam. plural equals ṣīya - na imittamfn. (fr. ni -mitta - ) relating to or explanatory of signs gaRa ṛgayanā di - na imittam. an interpreter of prognostics, fortune-teller (also ttaka - ) na imittikamf(ī - )n. produced by any or by some particular cause, occasional, special, accidental (opp. to nitya - ) etc. ( naimittikatva -tva - n. ) na imittikam. equals prec. m. gaRa ukthā di - na imittikan. an effect (See nimitta -n - ) na imittikan. equals next na imittikakarmann. na imittikakriyāf. an occasional or periodical ceremony or rite (as observed on the birth of a child etc.) na imittikaprakaraṇan. Name of work na imittikaprayoga m. Name of work na imittikaprayogaratnākaram. Name of work na imittikaśrāddhan. special funeral rite na imittikatvan. naimittika na ināra m. Name of an author na inārācāryam. Name of an author na ipamf(ī - )n. (fr. nīpa - ) coming from the Nauclea Cadamba na ipālamf(ī - )n. produced etc. an Nepal na ipālam. a species of sugar-cane na ipālam. a species of Nimba tree na ipālam. Name of several plants (Arabian jasmine, Jasminum Sambac, Nyctanthes Arbor Tristis, and the indigo plant) na ipālīf. red arsenic na ipālikamfn. equals prec. mfn. na ipālikan. copper na ipālikābdaa year of the Newar era (which begins on the 20th October, D. 879). na ipālīyamfn. equals prec. mfn. na ipālīyadevatāf. a particular deity na ipālīyadevatākalyāṇapañcaviṃśatikāf. Name of a Buddhist work na ipathyasavana varia lectio for nep - q.v na ipātikamfn. only mentioned incidentally or by the way na ipātitham. (fr. nipā tithi - ) Name of sāman - s na ipātyan. gaRa brāhmaṇā di - . na ipuṇamfn. equals nipuṇa - (in fine compositi or 'at the end of a compound' ) na ipuṇan. equals next. na ipuṇyan. (see gaRa brāhmaṇā di - ) dexterity, experience in (genitive case or compound ), skill or anything which requires skill na ipuṇyan. completeness, totality ( naipuṇyena yena - ind. totally, exactly) na ipuṇyena ind. naipuṇya na ipyan. patronymic fr. nīpa - na ir vṛddhi - form of nir - (for nis - ) in compound na irākāṅkṣyan. absence of need of supplying a word or sentence na irañjanāf. Name of a river (Nilajan) falling into the Ganges in magadha - (Behar) na irañjanāf. Name (also title or epithet) of a river, na irantaryan. uninterruptedness, close succession, continuousness, compactness ( nairantaryeṇa yeṇa - ind. uninterruptedly, continually ) na irantaryan. immediate consequence na irantaryeṇaind. nairantarya na irapekṣamfn. = (prob. wrong reading for) nir -ap - na irapekṣan. wrong reading for next. na irapekṣyan. disregard, indifference na irapekṣyan. complete independence na irarthyan. meaninglessness, nonsense na irāśyan. hopelessness, non-expectancy, despair at (prati - or compound ) na irāsyam. Name of a magical formula pronounced over weapons na irātman. wrong reading for next. na irātmyan. (fr. nir -ātman - ) (see ) . na irayikamfn. hellish, an inhabitant of hell na irbādhyamfn. equals nir -b - na irdaśyan. getting over the first ten days (said of a new-born child), surmounting any dangerous time or bad influence na irdeśikamf(ī - )n. (fr. nir -deśa - ) na irdhanyan. want of property, poverty na irgandhyan. absence of smell, inodorousness, on na irghṛṇyan. pitilessness, cruelty na irgranthyan. (fr. nir -grantha - ) na irguṇyan. absence of qualities or properties na irguṇyan. want of good qualities or excellencies na irguṇyamfn. having no connection with qualities na irhastamfn. (a weapon) intended for handless demons na irjaramf(ī - )n. divine na irjharamfn. belonging to a waterfall, to be found there na irlajjyan. shamelessness, impudence na irmalyan. stainlessness (literally and figuratively ), purity na irmāṇikamfn. miraculous na irṛtamf(/ī - )n. belonging or consecrated to nirṛti - (q.v ) etc. na irṛtamf(/ī - )n. south-western etc. na irṛtamf(/ī - )n. belonging to the rākṣasa - s (See m. ) na irṛtamf(/ī - )n. relating to the lunar mansion nairṛta - (mūla - ) na irṛtam. a child of nirṛti - , a rākṣasa - or demon etc. ( nairṛtakanyā -kanyā - f. a rākṣasa - girl ; nairṛtarāja -rāja - m. the rākṣasa - -king ) na irṛtam. Name of one of the loka -pāla - s (the ruler of the south-west quarter ; see ) na irṛtam. of a rudra - (Calcutta edition nir -ṛti - ) na irṛtam. plural Name of a people na irṛtan. the lunar mansion mūla - na irṛtakanyāf. nairṛta na irṛtarājam. nairṛta na irṛteyamf(ā - )n. descended from or belonging to nirṛti - na irṛtīf. (with or sc. diś - ) the south-west quarter na irṛtīf. Name of durgā - na irṛtim. Name of a demon na irṛtim. a rākṣasa - na irṛtyamfn. belonging or consecrated to nirṛti - na irṛtyamfn. south-western na irūhikamfn. (fr. 1. nir -ūha - ) purging, cleaning out na irujyan. (fr. nī -ruja - ) health on na iruktamfn. based on etymology, explained etymologically na iruktamfn. relating to the nirukta - (q.v ), explaining it gaRa ṛgayanā di - na iruktam. (also -uktika - gaRa ukthā di - ) a knower of the derivation of words, an etymologist na irvāhikamfn. conducting or leading out, carrying (water etc.) out na irvāhikan. (with dvāra - ) a sluice na irvāṇikamf(ī - )n. relating to nirvāṇa - , where nirvāṇa - takes place etc. na irvāṇikamārgāvataraṇan. entering the path of nirvāṇa - (one of the 4 vaiśāradyani - or subjects of confidence of a buddha - ) na irvedhikamfn. piercing, penetrating na irvedhikaprajñamfn. having a penetrating mind, sagacious na iryāṇikamf(ī - )n. treating of the manner of dying (Name of chapter of ) na iryāṇikamf(ī - )n. conducive to emancipation (see ) na iryāṇikatāf. na iś vṛddhi - form of niś - (for nis - ) in compound na iṣ vṛddhi - form of niṣ - (for nis - ) in compound na is vṛddhi - form of nis - in compound na iśamf(ī - )n. (fr. niśā - ) relating to night, happening at night, nightly, nocturnal etc. na iśamf(ī - )n. walking or studying at night na iṣam. Name of a country na iṣādamf(ī - )n. belonging to the niṣāda - s na iṣādam. a naimiṣa - na iṣādam. a hunter or bird-catcher na iṣādam. plural the niṣāda - people na iṣādakan. gaRa kulālā di - na iṣādakarṣukamfn. na iṣādakim. patronymic fr. ni -ṣāda - (iv, 1, 97 Va1rtt. 1 ) na iṣādāyana m. (gaRa haritā di - ) patronymic fr. ni -ṣāda - na iṣadhamf(ī - )n. relating to niṣadha - na iṣadham. a species of grain ( naiṣadhaka -ka - m. ) na iṣadham. a prince of the niṣadha - s (especially Name of nala - ) etc. na iṣadham. plural Name of a people (equals niṣadha - ) na iṣadham. of a dynasty na iṣadhan. Name of an artificial epic poem by śrī -harṣa - (treating of nala - 's adventures). na iṣadhacaritan. equals prec. n. na iṣadhakam. naiṣadha na iṣadhakāvya n. equals prec. n. na iṣadhāna ndanāṭakan. Name of a drama. na iṣadhaprakāśam. Name of commentator or commentary on na iṣadhīyamfn. relating to nala - naiṣadha - na iṣadhīyan. equals next. na iṣadhīyacaritan. equals naiṣadha - n. na iṣadhīyaprakāśam. equals dha -pr - . na iṣadhyamfn. belonging or peculiar to the niṣadha - s na iṣadhyam. niṣadha - prince na iṣādim. a prince of niṣāda - na iṣadyikam. (with ) Name of one of the 12 dhūta -guṇa - s or ascetic practices na iśākaramf(ī - )n. (fr. niśā -kara - ) caused by or belonging to the moon etc. na isargamfn. innate, natural na isargikamfn. idem or 'mfn. innate, natural ' na isargikamfn. wrong reading for naiḥ -s - q.v na isargikadaśakan. Name of work na isarpam. (fr. unused ni -s - ) Name of one of the 9 treasures (with jaina - s). na iścalyan. fixedness, immovableness na iścintyan. freedom from anxiety, absence of care na iścityam. determination, certainty na iścityam. a fixed ceremony or festival (as a birth, investiture, marriage etc.)