Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2029 results
WordReferenceGenderNumberSynonymsDefinition
ā3.3.248MasculineSingularprakarṣaḥ, lagnaḥ
abaddhamMasculineSingularanarthakamunmeaning
abādham3.1.83MasculineSingularnirargalam
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, pathyā
abhihāraḥ3.3.176MasculineSingularnyāyyam, varam, balam, sthirāṃśaḥ
abhijanaḥ3.3.115MasculineSingulardhṛtiḥ, buddhiḥ, svabhāvaḥ, brahma, varṣma, yatnaḥ
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhikhyā3.3.164FeminineSingularjanavādaḥ
abhinītaḥ3.3.87MasculineSingularpūtaḥ, vijanaḥ
abhiprāyaḥ3.3.95MasculineSingularcandraḥ, agniḥ, arkaḥ
abhiprāyaḥ2.4.20MasculineSingularāśayaḥ, chandaḥ
abhisaṅgaḥ3.3.29MasculineSingularprādhānyam, nu
abhiṣavaḥ2.7.51MasculineSingularsutyā, savanam
abhivādakaḥ3.1.26MasculineSingularvandāruḥ
abhrakam2.9.101NeuterSingularsauvīram, kāpotāñjanam, yāmunam
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
abhyantaramNeuterSingularantarālamincluded space
abhyavaskandanam2.8.112NeuterSingularabhyāsādanam
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
āḍambaraḥ3.3.176MasculineSingularpiṅgalaḥ, vipulaḥ, nakulaḥ, viṣṇuḥ
āḍhakīFeminineSingularkākṣī, mṛtsnā, tuvarikā, mṛttālakam, surāṣṭrajam
adharaḥ3.3.197MasculineSingularuttamaḥ, dūram, anātmā
ādhiḥ3.3.104MasculineSingularvidhānam, daivam
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
adhyeṣaṇā2.7.35FeminineSingularsaniḥ
ādram3.1.105MasculineSingularuttam, ndram, klinnam, timitam, stimitam, samunnam
agaḥ3.3.24MasculineSingularkramukaḥ, vṛndaḥ
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
āḥ3.3.248MasculineSingularpraśnaḥ, vitarkaḥ
āhāvaḥMasculineSingularnipānampond which is near of a well
āhvayaḥ1.6.8MasculineSingularnāma, ākhyā, āhvā, abhidhānam, nāmadheyamname
airāvataḥMasculineSingularnāgaraṅgaḥ
ajaḥ3.3.36MasculineSingularvalgudarśanaḥ
ajamodāMasculineSingularbrahmadarbhā, yavānikā, ugragandhā
ājiḥ3.3.38FeminineSingularcetanā, hastādyaiḥarthasūcanā
ākāraḥ3.3.170MasculineSingularnavaḥ, dhvāntaḥ, ariḥ
ākarṣaḥ3.3.229MasculineSingularupādānam
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
ākrīḍaḥMasculineSingularudyānam
alakaḥ2.6.97MasculineSingularcūrṇakuntalaḥ
alakṣmīḥ1.9.2FeminineSingularnirṛtiḥmisfortune or misery
alam3.3.260MasculineSingularprabandhaḥ, cirātītam, nikaṭāgāmikam
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alīkam3,.3.12NeuterSingularśūlaḥ, śaṅkaradhan
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, sūryaḥ
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, navāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
amarṣaṇaḥ3.1.30MasculineSingularkrodhanaḥ, krodhī
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
ambūkṛtamMasculineSingularsaniṣṭhevammeaningless
aṃkoṭaḥMasculineSingularnikocakaḥ
aṃkuraḥ2.4.4MasculineSingularabhinavodbhit
āmodin1.5.11MasculineSingularmukhavāsanaḥa perfume for the mouth made up in the form of a camphor pill etc.
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmuktaḥ2.8.66MasculineSingularpratimuktaḥ, pinaddhaḥ, apinaddhaḥ
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
ānāhaḥ2.6.55MasculineSingularvibandhaḥ
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
ānandanam03.04.2007NeuterSingularsabhājanam, āpracchannam
ānartaḥ3.3.70MasculineSingularkāṭhinyam, kāyaḥ
anayaḥ3.3.157MasculineSingularsaṅghātaḥ, sanniveśaḥ
andhakāraḥMasculineSingulartamisram, timiram, tamaḥ, dhvāntamperforated, or full of holes
andham3.3.110NeuterSingularsūryaḥ, vahniḥ
andhuḥ1.10.26MasculineSingularprahiḥ, kūpaḥ, udapānamwell
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
aṅgāradhānikā2.9.30FeminineSingularaṅgāraśakaṭī, hasan, hasa‍nī
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
antaḥpuram2.2.11NeuterSingularavarodhanam, śuddhāntaḥ, avarodhaḥ
antarā2.4.10MasculineSingularantareṇa, antare
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
antikā2.9.29FeminineSingularuddhānam, adhiśryaṇī, culliḥ, aśmantam
antikam3.1.67MasculineSingularnediṣṭam
anubhāvaḥ3.3.217MasculineSingularātmīyaḥ, ghanaḥ
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anuhāraḥ2.4.17MasculineSingularanukāraḥ
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
anupadam3.1.77MasculineSingularanvak, anvakṣam, anugam
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
anurodhaḥ2.8.12MasculineSingularanuvartanam
anuttaraḥ3.3.198MasculineSingularanyaḥ, nīcaḥ
anveṣitam3.1.105MasculineSingularmṛgitam, gaveṣitam, anviṣṭam, mārgitam
apadeśaḥ3.3.224MasculineSingularjñātā, jñānam
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, nīyam, ambu, ghanarasaḥwater
apalāpaḥMasculineSingularnihnavaḥstange quarrey
āpaṇaḥFeminineSingularniṣadyā
āpānam2.10.43MasculineSingularnagoṣṭhikā
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
aparādhaḥ2.8.26MasculineSingularāgaḥ, mantuḥ
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
apratyakṣam3.1.78MasculineSingularatīndriyam
āpūpikaḥ2.9.29MasculineSingularndavikaḥ, bhakṣyakāraḥ
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
ārāmaḥMasculineSingularupavanam
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
argharātraḥMasculineSingularniśīthaḥmid-night
arhitaḥ3.1.102MasculineSingularnamasyitam, namasim, apacāyitam, arcitam, apacitam
ariṣṭaḥ2.4.31MasculineSingularphenilaḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
aritramMasculineSingularkenipātakaḥthe rudder
ārohaṇamNeuterSingularsopānam
arśoghnaḥMasculineSingularśūraṇaḥ, kandaḥ
arthaḥ3.3.92MasculineSingularāsthānī, yatnaḥ
arthyaḥ3.3.168MasculineSingularsundaraḥ, somadaivatam
artiḥ3.3.74FeminineSingularyugaḥ, agnitrayaḥ
aruṇaḥ3.3.54MasculineSingularmeṣādiloma, bhruvauantarāāvartaḥ
aryaḥ3.3.154MasculineSingularasākalyam, gajānāṃmadhyamaṃgatam
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
asihetiḥ2.8.71MasculineSingularnaistriṃśikaḥ
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
āsphoṭāFeminineSingularviṣṇukrān, aparājitā, girikarṇī
āsphoṭanī2.10.34FeminineSingularvedhanikā
āsravaḥ2.4.29MasculineSingularkleśaḥ, ādīnavaḥ
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāriḥ, daityaḥ, suradviṣ, śukraśiṣyaḥ, danujaḥ, pūrvadevaḥ, navaḥ, daiteyaḥgiant
aśvaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
aśvayuk1.3.21FeminineSingularaśvinīthe head of aries
ātaṃkaḥ3.3.10MasculineSingularyavānī
aṭavīFeminineSingulargahanam, nanam, vanam, araṇyam, vipinam
atimuktaḥMasculineSingularpuṇḍrakaḥ, vāsan, mādhavīlatā
atipanthāḥMasculineSingularsupanthāḥ, satpathaḥ
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, tīvram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmajaḥ2.6.27MasculineSingulartanayaḥ, ‍sunuḥ, ‍sutaḥ, putraḥ
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
aurvaḥMasculineSingularvāḍavaḥ, vaḍavānalaḥsubmarine fire
auśīraḥ3.3.193MasculineSingularandhatamaḥ, ghātukaḥ
avadhiḥ3.3.106MasculineSingularnadaviśeṣaḥ, abdhiḥ, sarit
avagaṇitam3.1.107MasculineSingularavamatam, avajñātam, avamānitam, paribhūtam
avanatānatam3.1.70MasculineSingularavāgram, ānatam
avanāyaḥ2.4.27MasculineSingularnipātanam
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nin, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, nīhāraḥfrost
āveśikaḥ2.7.36MasculineSingularāgantuḥ, atithiḥ
avyaktaḥ3.3.68MasculineSingularprakaraṇam, prakāraḥ, kārtsnyam, vārtā
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
bāhudāFeminineSingularsaitavāhinīdhavala(river)
bahulaḥ3.3.207MasculineSingularkṣārakaḥ, samūhaḥ, ānāyaḥ, gavākṣaḥ
bahumūlyam2.6.114NeuterSingularmahādhanam
bahupradaḥ3.1.4MasculineSingularvadānyaḥ, sthūlalakṣyaḥ, naśauṇḍaḥ
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ3.3.213MasculineSingularpatiḥ, śākhī, naraḥ
bālamFeminineSingularbarhiṣṭham, udīcyam, keśāmbunāma, hrīberam
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
baliśam1.10.16NeuterSingularmatsyavedhanamgoad
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
ndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, ‍kaulaṭeraḥ, ‍kaulaṭeyaḥ
bandhanam2.8.26NeuterSingularuddānam
ndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ
bandhuram3.1.68MasculineSingularunnatānanam
bata3.3.252MasculineSingularārambhaḥ, praśnaḥ, kārtsnyam, maṅgalam, anantaram
bhadramustakaḥMasculineSingulargundrā
bhagam2.6.77NeuterSingularyoniḥ
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, dāruṇam, bhayaṅkaramhorrer
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhāṇḍam2.9.34NeuterSingularāvapanam, pātram, amatram, ‍bhājanam
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhāvaḥ3.3.215MasculineSingularjanmahetuḥ, ādyopalabdhisthānam
bhayadrutaḥ3.1.41MasculineSingularndiśīkaḥ
bherīFeminineSingularānakaḥ, dundubhiḥa kettle drum
bherī3.3.3FeminineSingularmārutaḥ, vedhāḥ, bradhnaḥ
bhikṣuḥ2.7.45MasculineSingularpārāśarī, maskarī, parivrāṭ, karman
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
bhogavatī3.3.76FeminineSingularchandaḥ, daśamam
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
bhramaḥMasculinePluraljalanirgamaḥa drain
bhrātarau2.6.36MasculineDualbhrā‍tṛbhaginyau
bhrātṛvyaḥ3.3.154MasculineSingularśapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ
bhṛṅgāraḥ2.8.33MasculineSingularkanakālukā
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhrūṇaḥ3.3.51MasculineSingularmaurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anan, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhūriḥ3.3.190NeuterSingularagāram, nagaram, mandiram
bhūtakeśaḥ2.9.112MasculineSingularraktacandanam
bhūtiḥ3.3.76FeminineSingularjagat, chandoviśeṣaḥ, kṣitiḥ
bhūtikam3.3.8NeuterSingularmahendraḥ, guggulu, ulūkaḥ, vyālagrāhī
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijan, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
brahmabandhuḥ3.3.111MasculineSingularmūrkhaḥ, nīcaḥ
brahmavarcasam2.7.42NeuterSingularvṛttādhyayanardhiḥ
bubhukṣā2.9.55FeminineSingularaśanāyā, kṣut
bubhukṣitaḥ3.1.18MasculineSingularaśanāyitaḥ, kṣudhitaḥ, jighatsuḥ
buddham3.1.110MasculineSingularmanitam, viditam, pratipannam, avasitam, avagatam, budhitam
buddhiḥ1.5.1FeminineSingularpratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥunderstanding or intellect
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
caityamNeuterSingularāyatanam
cakram3.3.190NeuterSingularrahaḥ, antikam
cakṣuṣyā2.9.103FeminineSingularpuṣpakam, ku‍sumāñjanam, puṣpaketu
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, pāriplavam, calācalam, kampram
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
caṇḍaḥ3.1.30MasculineSingularatyantakopanaḥ
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
candrikāFeminineSingularjyotsnā, kaumudīmoon-light
cāṅgerīFeminineSingularcukrikā, dantaśaṭhā, ambaṣṭhā, amlaloṇikā
caṣakaḥ2.10.43MasculineSingularnapātram
caurakaḥ2.10.24MasculineSingularparāskan, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
caurikā2.10.25FeminineSingularstainyam, cauryam, steyam
chandaḥ3.3.95MasculineSingularjanavādaḥ
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
chātraḥ2.7.13MasculineSingularantevāsī, śiṣyaḥ
chattrāFeminineSingularaticchatraḥ, pālaghnaḥ
chāyā3.3.165FeminineSingularsajjaḥ, nirāmayaḥ
chinnam3.1.104MasculineSingularchitam, chātam, vṛkṇam, nam, kṛttam, dātam, ditam
churikā2.8.93FeminineSingularśastrī, asiputrī, asidhenukā
cikkaṇam2.9.47MasculineSingularmasṛṇam, snigdham
cinFeminineSingularsmṛtiḥ, ādhyānamrecolection
cirivilvaḥ2.2.47MasculineSingularnaktamālaḥ, karajaḥ, karañjakaḥ
cit2.4.2MasculineSingularcana
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravan, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
cittābhogaḥMasculineSingularmanaskāraḥcosciousness of pleasure or pain
cittamNeuterSingularmanaḥ, cetaḥ, hṛdayam, svāntam, hṛt, nasammalice
cūḍāmaṇiḥ2.6.103MasculineSingularśiroratnam
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, ‍kārtāntikaḥ, jyautiṣikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
daivam1.4.28NeuterSingularniyatiḥ, vidhiḥ, diṣṭam, bhāgadheyam, bhāgyamdestiny or luck
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
dārakaḥ3.3.22MasculineSingularnidhiḥ, lalāṭāsthi, kambu
darīFeminineSingularkandaraḥ
dāritaḥ3.1.101MasculineSingularbhinnaḥ, bheditaḥ
daśanaḥ2.6.92MasculineSingularradanaḥ, dantaḥ, radaḥ
dāvaḥMasculineSingulardavaḥ, vanahutāśanaḥforest fire
davaḥ3.3.214MasculineSingularāhvānam, adhvaraḥ, ājñā
deśaḥ2.1.8MasculineSingularviṣayaḥ, upavartanam
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhamanīFeminineSingularhanuḥ, haṭṭavilāsinī, añjanakeśī
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhan
dharmaḥ3.3.146MasculineSingularkrāntiḥ
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dharmarājaḥ3.3.37MasculineSingularjanaḥ, santatiḥ
dhātrī3.3.184FeminineSingularyogyaḥ, bhājanaḥ
dhavaḥ3.3.214MasculineSingularnikṛtiḥ, aviśvāsaḥ, apahnavaḥ
dhenukā3.3.15FeminineSingularmukhyaḥ, anyaḥ, kevalaḥ
dhīḥ2.4.25FeminineSingularniṣkramaḥ
dhīndriyam1.5.8NeuterSingularghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotraman intellectual organ
dhruvaḥMasculineSingularauttānapādiḥthe polar star
dhūḥ2.8.56FeminineSingularnamukham
ḍimbhaḥ3.3.142MasculineSingularbherī, akṣedundubhiḥ
naḥ3.1.48MasculineSingularniḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ
dīpakaḥ3.3.11MasculineSingularanvayaḥ, śīlaḥ
dohadam1.7.27NeuterSingularabhilāṣaḥ, lipsā, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
doṣā2.4.6MasculineSingularnaktam
dravaḥ1.7.32MasculineSingularkrīḍā, khelā, narma, keliḥ, parīhāsaḥdalliance or blandishnment
draviṇam3.3.58NeuterSingularsādhakatamam, kṣetram, gātram, indriyam
droṇī1.10.11FeminineSingularkāṣṭhāmbuvāhinīan oval vessel of wood used for holding or pouring out of water
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi
duhitā2.6.27FeminineSingulartanayā, ‍sunū, ‍sutā, putrī, ātmajā
durjanaḥ3.1.46MasculineSingularpiśunaḥ, khalaḥ
durmanā3.1.6MasculineSingularvimanāḥ, antarmanāḥ
durodaraḥ3.3.179NeuterSingularcamūjaghanam, hastasūtram, pratisaraḥ
dūrvāFeminineSingularbhārgavī, ruhā, anan, śataparvikā, sahasravīryā
dvijāFeminineSingularkaun, kapilā, bhasmagandhinī, hareṇū, reṇukā
dvijihvaḥ3.3.141MasculineSingularbrahmā, trilocanaḥ
dvīpam1.10.8NeuterSingularantarīpamisland
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
ekāgraḥ3.1.79MasculineSingularekatālaḥ, ananyavṛttiḥ, ekāyanaḥ, ekasargaḥ, ekāgryaḥ, ekāyanagataḥ
elābālukamNeuterSingularbālukam, aileyam, sugandhi, haribālukam
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
etahi2.4.22MasculineSingularadhunā, sāmpratam, saṃprati, idānīm
evam2.4.15MasculineSingulareva, iti, punaḥ,
gairikam3,.3.12NeuterSingularsāṣṭaṃśataṃsuvarṇam, hema, urobhūṣaṇam, palam, nāraḥ
gajabhakṣyāFeminineSingularsuvahā, hlādinī, surabhī, rasā, maheraṇā, kundurukī, sallakī
gālavaḥMasculineSingularmārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gandharasaḥ2.9.105MasculineSingularnāgasaṃbhavam
gandhasāraḥ1.2.132MasculineSingularcandanaḥ, malayajaḥ, bhadraśrīḥ
gāṅgerukīFeminineSingularnāgabālā, jhaṣā, hrasvagavedhukā
gāṅgeyam3.3.163NeuterSingularpratibimbam, anātapaḥ, sūryapriyā, ntiḥ
garbhāgāramNeuterSingularvāsagṛham, nīyaśālikā
gardabhāṇḍaḥ2.2.43MasculineSingularplakṣaḥ, kandarālaḥ, kapītanaḥ, supārśvakaḥ
garut2.5.38NeuterSingularpakṣaḥ, chadaḥ, pattram, patattram, tanūruham
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garutmān3.3.64MasculineSingularpavanaḥ, amaraḥ
garvaḥMasculineSingularabhimānaḥ, ahaṅkāraḥpride
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, noghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghn, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gaurī2.6.8FeminineSingularnagnikā, anāgatārtavā
gavīśvaraḥ2.9.59MasculineSingular‍gomān, ‍gomī
gāyatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
ghanāghanaḥ3.3.117MasculineSingularnartakī, dūtī
ghanaḥ3.3.117MasculineSingularsravan
gharmaḥMasculineSingularnidāghaḥ, svedaḥsweat
ghasraḥMasculineSingulardinam, ahaḥ, divasaḥ, vāsaraḥday
ghaṭā2.8.108FeminineSingularghaṭanā
ghaṭīyantram2.10.27NeuterSingularudghāṭanam
ghiṣṇyam3.3.163NeuterSingularnāma, śobhā
ghṛtāmṛtam3.3.82MasculineSingularmahābhītiḥ, jīvanāpekṣikarma
gītamNeuterSingularnamsong
glānaḥ2.6.58MasculineSingularglāsnuḥ
gokulam2.9.59NeuterSingular‍godhanam
gopīFeminineSingularśārivā, anan, utpalaśārivā, śyāmā
goṣṭhamNeuterSingulargosthānakam
grāmadhīnaḥ2.10.9MasculineSingulargrāmādhīnaḥ
granthitam3.1.85MasculineSingularsanditam, dṛbdham
gṛdhnuḥ3.1.21MasculineSingulargardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ
gṛhaḥ3.3.246MasculineSingularparicchadaḥ, nṛpārhaḥ, arthaḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gṛhārāmaḥ2.4.1MasculineSingularniṣkuṭaḥ
grīṣmaḥ1.4.19MasculineSingulartapaḥ, ūṣmakaḥ, nidāghaḥ, uṣṇopagamaḥ, uṣṇaḥ, ūṣmāgamaḥsummer
grīvā2.6.89FeminineSingularśirodhiḥ, kandharā
gucchaḥ3.3.35MasculineSingularjinaḥ, yamaḥ
gudam2.6.74NeuterSingularpāyuḥ, apānam
gulmaḥ3.3.150MasculineSingularśārivā, niśā
nam3.1.95MasculineSingularhannam
gundraḥMasculineSingulartejanakaḥ, śaraḥ
guruḥ3.3.170MasculineSingulardharādharaḥ, dhanvaḥ
hallakam1.10.36NeuterSingularraktasandhyakamred lotus
haṃsaḥ2.5.26MasculineSingularcakrāṅgaḥ, nasaukāḥ, śvetagarut
hanta3.3.252MasculineSingularanekaḥ, ubhayaḥ
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākhyā, kāñcanī
hariḥ3.3.183MasculineSingularnidrā, pramīlā
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hastaḥ3.3.65MasculineSingularprāṇyantaraḥ, mṛtaḥ
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dan, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hastyārohaḥ2.8.60MasculineSingularādhoraṇaḥ, hastipakaḥ, niṣādī
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
haviḥ2.7.28NeuterSingularnnāyyam
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
hrādinī3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
hṛṣīkamNeuterSingularviṣayi, indriyamorgan of sense
hṛṣṭaḥ3.1.103MasculineSingularprītaḥ, mattaḥ, tṛptaḥ, prahlannaḥ, pramuditaḥ
hūtiḥFeminineSingularākāraṇā, āhvānaminvocation
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, gīrṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
inaḥ3.3.118MasculineSingularvan
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
indrāyudhamNeuterSingularśakradhanuḥ, rohitamrainbow
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchadaḥ
iriṇam3.3.63NeuterSingularagniḥ, utpātaḥ
iṣṭiḥ3.3.45FeminineSingularantarjaṭharam, kusūlam, antargṛham
itaraḥ3.3.200MasculineSingularkṛtāntaḥ, anehāḥ
ītiḥ3.3.75FeminineSingularnāgānāṃnadī, nāgānāṃnagarī
jagaraḥ2.8.66MasculineSingularkaṅkaṭakaḥ, kavacaḥ, tanutram, varma, daṃśanam, uraśchadaḥ
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jagatī3.3.78FeminineSingularyoniḥ, liṅgam
jaivātṛkaḥ3.1.4MasculineSingularāyuṣmān
jalaprāyam2.1.10MasculineSingularanūpam, kacchaḥ
jambīraḥ2.4.24MasculineSingulardantaśaṭhaḥ, jambhaḥ, jambhīraḥ, jambhalaḥ
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
janusNeuterSingularjanma, janiḥ, utpattiḥ, udbhavaḥ, jananambirth
jaṭā3.3.44FeminineSingulargahanam, kṛcchram
jātiḥ1.4.31FeminineSingularjātam, sāmānyamkind
jatukā2.5.28FeminineSingularajinapattrā
jayā2.2.66FeminineSingulartarkārī, kaṇikā, vaijayantikā, jayan, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jayaḥ3.4.12MasculineSingularjayanam
jāyakam2.6.126NeuterSingularkālīyakam, kālānusāryam
jayantaḥMasculineSingularpākaśāsaniḥthe son of indra
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jīmūtaḥ3.3.65MasculineSingularnapātram, śiśuḥ
jīvāntakaḥ2.10.14MasculineSingularśākunikaḥ
jīvanFeminineSingularjīvanī, jīvā, jīvanīyā, madhuḥ, sravā
jīvikā2.9.1FeminineSingular‍ājīvaḥ, vārtā, vṛttiḥ, vartanam, jīvanam
jñātā3.1.29MasculineSingularviduraḥ, vinduḥ
joṣam3.3.259MasculineSingularantikam, madhyaḥ
jyā2.8.86FeminineSingularmaurvī, ‍śiñjinī, guṇaḥ
jyāniḥ3.4.9FeminineSingularnirjīrṇiḥ
kācaḥ3.3.33MasculineSingularparidhānam, añcalam, jalaprāntaḥ
kacchaḥ3.3.35MasculineSingulardantaḥ(hastinaḥ)
kākāṅgīFeminineSingularkākanāsikā
kākenduḥMasculineSingularkulakaḥ, kākapīlukaḥ, kākatindukaḥ
kākodumbarikā2.2.61FeminineSingularphalguḥ, malayūḥ, jaghanephalā
kakṣyā3.3.166FeminineSingularātmavān, arthātanapetaḥ
kakudaḥ3.3.99MasculineSingulargosevitam, gopadamānam
kālaḥ3.3.202MasculineSingularsāmarthyam, sainyam, kākaḥ, sīrī, sthaulyam
kālaḥ1.4.1MasculineSingularsamayaḥ, diṣṭaḥ, anehātime
kalaṃkaḥMasculineSingularlakṣma, lakṣaṇam, aṅkaḥ, lāñchanam, cihnama spot or mark
kalaṅkaḥ3.3.4MasculineSingulartucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam
kalāpaḥ3.3.135MasculineSingularācchādanam, annam
kalaśaḥ2.9.32MasculineSingularkuṭaḥ, nipaḥ, ghaṭaḥ
kalilam3.1.84MasculineSingulargahanam
kālinFeminineSingularśamanasvasā, sūryatanayā, yamunāyamuna(river)
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kaluṣaḥ1.10.14MasculineSingularancchaḥ, āvilaḥturbid water
kalyaḥ3.3.167MasculineSingularnyāyyam
kāmaḥ3.3.146MasculineSingularnāgaraḥ, vaṇik
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, ‍paryāptam, nikāmam
kāmaṃgāmī2.8.77MasculineSingularanukāmīnaḥ
kāmpilyaḥFeminineSingularrocanī, karkaśaḥ, candraḥ, raktāṅgaḥ
kāmukaḥ3.1.23MasculineSingularkamanaḥ, kamitā, kāmanaḥ, anukaḥ, abhikaḥ, kamraḥ, kāmayitā, abhīkaḥ
kāmukī2.6.9FeminineSingularvṛṣasyan
kañcukaḥMasculineSingularnirmokaḥthe skin of a snake
kāṇḍaḥ3.3.49MasculineSingularvinyastaḥ, saṃhataḥ
kandurvā2.9.31Ubhaya-lingaSingularsvedanī
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kaṇṭakaḥ3.3.18MasculineSingularvṛndaḥ
ntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, naraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
kārāFeminineSingularbandhanālayam
karahāṭaḥMasculineSingularśiphākandaḥthe root of a lotus
karakaḥ3.3.6MasculineSingularbhūnimbaḥ, kaṭphalam, bhūstṛṇam
karālaḥ3.3.213MasculineSingularharaḥ, janma
kāraṇāFeminineSingularyātanā, tīvravedanāagony
karaṇam3.3.60NeuterSingularnicitaḥ, aśuddhaḥ
karatoyāFeminineSingularsadānīrākaratoya(river)
kariṇī2.8.37FeminineSingulardhenukā, vaśā
karīraḥMasculineSingularkrakaraḥ, granthilaḥ
karkaśaḥ3.3.225MasculineSingularātmā, navaḥ
karkaśaḥ3.1.75MasculineSingularmūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam
karkayā2.9.31FeminineSingularāluḥ, galantikā
karṇadhāraḥMasculineSingularnāvikaḥthe pilot or helmsman
karṇikā3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
karpaṭaḥ2.6.116MasculineSingularnaktakaḥ
karpūram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajan, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kāśamMasculineSingularikṣugandhā, poṭagalaḥ
kaśipu3.3.137MasculineSingularbudhaḥ, manojñaḥ
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaukkuṭikaḥ3.3.17MasculineSingularmadhyaratnam, netā
kaupīnam3.3.129NeuterSingularkulam, nāśaḥ
kavikā2.8.49FeminineSingular‍khalīnaḥ
keśaḥ2.6.96MasculineSingularkacaḥ, śiroruhaḥ, cikuraḥ, kuntalaḥ, bālaḥ
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asiḥ, riṣṭiḥ, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khagaḥ3.3.238MasculineSingularrāhuḥ, dhvāntaḥ, guṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
khañjarīṭaḥ2.5.17MasculineSingularkhañjanaḥ
kharvaḥ2.6.46MasculineSingularhrasvaḥ, vāmanaḥ
kheṭakaḥ3.3.20MasculineSingularbhāvaḥ, vṛndaḥ
kila3.3.262MasculineSingularantardhiḥ, tiryak
kīlaḥ3.3.204Ubhaya-lingaSingularkṛttikāḥ, gauḥ, agniḥ, śitiḥ
kīlālam3.3.208NeuterSingularchadiḥ, netraruk, samūhaḥ
kilmiṣam3.3.231NeuterSingularkārtsnyam, nikṛṣṭaḥ
kiṃvadan1.6.7FeminineSingularjanaśrutiḥrumour
kiñcit2.4.8MasculineSingularīṣat, manāk
kiṇvam2.10.42MasculineSingularnagnahūḥ
kiraṇaḥ1.3.33MasculineSingulardhṛṣṇiḥ, aṃśuḥ, karaḥ, ghṛṇiḥ, mayūkhaḥ, dīdhitiḥ, bhānuḥ, gabhasti, usraḥ, marīciḥray
kirātatiktaḥMasculineSingularbhūnimbaḥ, anāryatiktaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ
kndukaḥ1.2.139MasculineSingulargendukaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
kopanā strī2.6.4FeminineSingularbhāminī
kośaḥ3.3.226MasculineSingularpreṣaṇam, mardanam
koṣṇamNeuterSingularkavoṣṇam, mandoṣṇam, kaduṣṇamwarmth
koṭiḥ2.8.85FeminineSingularaṭanī
koṭiḥ3.3.44FeminineSingularniścitam
koṭiśaḥ2.9.12MasculineSingularloṣṭabhedenaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, lākṣāprasādanaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
krīḍāFeminineSingularkūrdanam, khelāa play or game
kriyā3.3.165FeminineSingularantaḥ, adhamaḥ
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
kṛṣi2.9.2FeminineSingularanṛtam
kṛṣṇaḥMasculineSingularśyāmaḥ, kālaḥ, śyāmalaḥ, mecakaḥ, nīlaḥ, asitaḥblack or dark blue
kṛṣṇapākaphalaḥ2.2.67MasculineSingularavignaḥ, suṣeṇaḥ, karamardakaḥ
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
kṣamam3.3.150MasculineSingularādiḥ, pradhānaḥ
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣavaḥ2.9.20MasculineSingularkṣudhābhijananaḥ, rājikā, ‍kṛṣṇikā, āsurī
kṣīravidārīFeminineSingularmahāśvetā, ṛkṣagandhikā
kṣudrā3.3.185FeminineSingularvāhanam, pakṣam
kṣudraśaṃkhaḥMasculineSingularśaṅkanakāḥsmall shell
kṣullakaḥ3.3.10MasculineSingularkapiḥ, kroṣṭā, śvānaḥ
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kukūlam3.3.211NeuterSingulardanturaḥ, tuṅgaḥ
kulāyaḥ2.5.40MasculineSingularnīḍam
kumudvatī1.10.38FeminineSingularkumudinīa place abounding in water-lillies
kuṇḍalam2.6.104NeuterSingularkarṇaveṣṭnam
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kūpakaḥ2.6.76MasculineDualkukundaram
kuruvindaḥMasculineSingularmeghanāmā, mustā, mustakam
kūṭam3.3.43MasculineSingularjñānam, akṣi, darśanam
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, neyam, paripelavam, plavam, gopuram
kūtuḥ2.9.33FeminineSingularsnehapātram
kuṭumbanī2.6.6FeminineSingular‍purandhrī
labdham3.1.105MasculineSingularāsāditam, bhūtam, prāptam, vinnam, bhāvitam
lābhaḥ2.9.81MasculineSingularnaimeyaḥ, nimayaḥ, parīvarttaḥ
lakṣma3.3.131NeuterSingularsalilam, nanam
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lakṣmīvataḥ3.1.13MasculineSingularśrīmān, lakśmaṇaḥ, śīlaḥ
lambanam2.6.105NeuterSingularlalantikā
lāṅgalīFeminineSingularśāradī, toyapippalī, śakulādanī
lāṅgalikīFeminineSingularagniśikhā
lastakaḥ2.8.86MasculineSingulardhanurmadhyam
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
lavaḥ2.4.24MasculineSingularlavanam, abhilāvaḥ
liṅgam3.3.30NeuterSingularvṛndaḥ, ambhasāṃrayaḥ
locanam2.6.94NeuterSingulardṛṣṭiḥ, netram, īkṣaṇam, cakṣuḥ, akṣiḥ, dṛk, nayanam
lokaḥ3.3.2MasculineSingularudyotaḥ, darśanam
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, vāhadviṣan, kāsaraḥ, sairibhaḥ
lūtā2.2.14FeminineSingularmarkaṭakaḥ, tantuvāyaḥ, ūrṇanābhaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasitiḥ, trāṇam
madaḥ2.8.37MasculineSingularnam
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhan, ātmabhūḥ, manmathaḥ, naketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
madhucchiṣṭam2.9.108NeuterSingular‍kunaṭī, golā, ‍manoguptā, ‍manohvā, nāgajihvikā, naipālī
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, naprasthaḥ, madhuṣṭhīlaḥ
mādhyamMasculineSingularkundam
madhyamam2.6.80NeuterSingularmadhyaḥ, avalagnam
mahāmātraḥ2.8.5MasculineSingularpradhānam
mahāraṇyamNeuterSingulararaṇyānī
mahat3.3.85MasculineSingularrāgi, nīlyādiḥ
mahatī3.3.76FeminineSingularśastram, vahnijvālā, raverarciḥ
maithunam3.3.129NeuterSingularāhvānam, rodanam
makūlakaḥMasculineSingularnikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī
malīmasam3.1.54MasculineSingularmalinam, kaccaram, maladūṣitam
naḥMasculineSingularcittasamunnatiḥanger or indignation excited by jealousy (esp. in women)
mandagāmī2.8.74MasculineSingularmantharaḥ
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
maṇḍapaḥMasculineSingularjanāśrayaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manojavasaḥ3.1.12MasculineSingularpitṛsannibhaḥ
mantraḥ3.3.175MasculineSingularabhiyogaḥ, cauryam, saṃhananam
manuṣyaḥ2.6.1MasculineSingularnuṣaḥ, martyaḥ, manujaḥ, navaḥ, naraḥ
nuṣyakam2.4.42NeuterSingularbhuvanam, janaḥ
manyuḥ3.3.161MasculineSingularsthānam, gṛham, bham(nakṣatram), agniḥ
marakata2.9.93NeuterSingularśoṇaratnam, padmarāgaḥ
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
maruḥMasculineSingulardhan
maruḥ3.3.171MasculineSingularbhaṅgaḥ, nārīruk, bāṇaḥ
marunmālāFeminineSingularsamudrān, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
mātrā3.3.185FeminineSingularnideśaḥ, granthaḥ
mattaḥ2.8.36MasculineSingularprabhinnaḥ, garjitaḥ
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, barhī
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
mekhalā2.6.109FeminineSingularkāñcī, saptakī, raśanā, sārasanam
meruḥ1.1.52MasculineSingularsumeruḥ, hemādriḥ, ratnasānuḥ, surālayaḥmountain
midhyādṛṣṭiḥFeminineSingularnāstikatāheterodox or kerssry
mithyābhiyogaḥMasculineSingularabhyākhyānama groundless demand
mogham3.1.80MasculineSingularnirarthakam
moraṭam2.9.111NeuterSingular‍pippalīmūlam, granthikam
mṛduḥ3.3.101MasculineSingularkāyaḥ, unnatiḥ
mṛdvīkāFeminineSingulargostanī, drākṣā, svādvī, madhurasā
mṛgaḥ3.3.24MasculineSingularsnānīyam, rajaḥ, kausumaḥreṇuḥ
mṛgaḥ2.2.9-11MasculineSingularhariṇaḥ, ajinayoniḥ, kuraṅgaḥ, vātāyuḥ
mṛgayā2.10.24NeuterSingularmṛgavyam, ākheṭaḥ, ācchodanam
mṛtasnātaḥ3.1.18MasculineSingularapasnātaḥ
mṛtsāFeminineSingularmṛtsnā
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
mud1.4.26FeminineSingularśarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītiḥjoy or pleasure
mudgaraḥ2.8.91MasculineSingulardrughaṇaḥ, ghanaḥ
muhuḥ2.4.1MasculineSingularabhīkṣṇyam, asakṛt, punaḥpunaḥ, śaśvat
mūkaḥ3.3.22MasculineSingularindriyam
mukhamNeuterSingularnissaraṇam
mukham2.6.90NeuterSingularvadanam, tuṇḍam, ānanam, lapanam, vaktram, āsyam
muktiḥ1.5.6FeminineSingularśreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇambeatitude
mūlamNeuterSingularbudhnaḥ, aṅghrināmakaḥ
mūlyam2.9.80NeuterSingularpa‍ripaṇaḥ, mūladhanam
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍tiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
mūrtiḥ3.3.73FeminineSingularpīḍā, dhanuṣkoṭiḥ
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
mūṣā2.10.33FeminineSingulartaijasāvartanī
nabhaḥ3.3.240NeuterSingularprabhāvaḥ, dīptiḥ, balam, śukram
nabhasyaḥ1.4.17MasculineSingularprauṣṭhapadaḥ, bhādraḥ, bhādrapadaḥfoggy, misty
nābhiḥ3.5.9FeminineSingular
nābhiḥ2.8.57FeminineSingularpiṇḍikā
naḍaḥ3.5.33MasculineSingular
naḍaḥMasculineSingulardhamanaḥ, poṭagalaḥ
nādeyīFeminineSingularbhūmijambukā
nadhrī2.10.31FeminineSingularvardhrī, varatrā
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravan, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatīa river
nadī3.5.2FeminineSingular
nāḍī3.3.49FeminineSingularsthūlaḥ, pragāḍham, śaktaḥ
nāḍī2.9.22FeminineSingularnālam
nāḍī2.6.65FeminineSingulardhamaniḥ, sirā
nāḍībraṇaḥ2.6.54MasculineSingular
nāḍikā2.9.35FeminineSingularkaḍambaḥ, kalambaḥ
nadīmātṛkaḥ add devamātṛkaḥ both are different2.1.12MasculineSingular
nadīsarjaḥ2.2.45MasculineSingularvīrataruḥ, indradruḥ, kakubhaḥ, arjunaḥ
naḍvalaḥMasculineSingularnaḍvān
naḍyā1.4.168FeminineSingular
nagaḥ3.3.24MasculineSingularsūryaḥ, pakṣī
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, kāyaḥ
nāgāḥMasculinePluralkādraveyāḥgreat darkness or dulusion of the mind
nagāḥMasculinePlural
nāgaram3.3.196MasculineSingularadhastāt
nāgasīsaḥ2.9.106NeuterSingulartrapu, raṅgam, vaṅgam
nagnaḥ3.1.38MasculineSingulardigambaraḥ, avāsāḥ
nagnikā2.6.17FeminineSingular‍koṭavī
nahi2.4.11MasculineSingular
naicikī2.9.68FeminineSingular
naigamaḥ3.3.147MasculineSingularceṣṭā, alaṅkāraḥ, bhrāntiḥ
nākaḥ3.3.2MasculineSingularcipiṭaḥ, arbhakaḥ
nakhaḥ3.5.12MasculineSingular
nakraḥMasculineSingularkumbhīraḥcrocodile
nakṣatramNeuterSingularbham, tārā, tārakā, uḍuḥ, ṛkṣamstar
nakṣatramālā2.6.106FeminineSingular
nākulīFeminineSingularrāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī
nālāFeminineSingularnālamthe stalk of a water llily
nalakūvaraḥMasculineSingularson of kuber
nalamīnaḥMasculineSingularcilicimaḥsort of spart(one kind of fish)
nalinīFeminineSingularbisinī, padminīan assemblage of lotus flowers
nalvaḥMasculineSingular
nāma3.3.259MasculineSingularniścayaḥ, niṣedhaḥ
namaskārīFeminineSingulargaṇḍakālī, samaṅgā, khadirā
nānā3.3.255MasculineSingularardham, jugupsā
nanan2.6.29FeminineSingular
nandakaḥMasculineSingularone kind of weapon of krishna
nandanamNeuterSingularthe garden of indra
nanMasculineSingularbhṛṅgī, riṭiḥ, tuṇḍī, nandikaḥ, nandikeśvaraḥ, śṛṅgīnandi
nāndīvādī3.1.36MasculineSingularnāndīkaraḥ
nanu2.4.14MasculineSingular
nanu3.3.256MasculineSingular
nāpitaḥ2.10.10MasculineSingularkṣurī, muṇḍī, divākīrttiḥ, antāvasāyī
naptrī2.6.29FeminineSingularpautrī, sutātmajā
nārācaḥ2.8.87MasculineSingularprakṣveḍanaḥ
nārācī2.10.32MasculineSingulareṣaṇikā
nāradaḥ1.1.50MasculineSingulara divine sage
narakabhedāḥ1.9.1MasculinePluraldifferent types of hell
nārakaḥMasculineSingularnarakaḥ, nirayaḥ, durgatiḥhell
nārikelaḥ1.4.168MasculineSingularlāṅgalī
nartakī1.7.8FeminineSingularlāsikāa female dancer
nāsā2.2.13FeminineSingular
nāsā2.6.90FeminineSingulargandhavahā, ghoṇā, nāsikā, ghrāṇam
nāsāmalam2.6.68NeuterSingularsiṅghāṇam
naṣṭaḥ2.8.118MasculineSingulartirohitaḥ
nasyotaḥ2.9.64MasculineSingularyugapārśvagaḥ
natanāsikaḥ2.6.45MasculineSingularavaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ
nauḥ1.10.10FeminineSingulartaraṇiḥ, tariḥa boat
naukādaṇḍaḥMasculineSingularkṣipaṇīthe oar
navanītam2.9.53NeuterSingularnavoddhṝtam
nāvyamNeuterSingularnavigable
nayaḥ3.4.9MasculineSingularnāyaḥ
nāyakaḥ3.3.19MasculineSingulargrāmaḥ, phalakaḥ
nemiḥFeminineSingulartrikāthe land near to the well
nemiḥ2.8.56FeminineSingularpradhiḥ
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
netram3.3.188NeuterSingularviṣayaḥ, kāyaḥ
nicolaḥ2.6.117MasculineSingularpracchadapaṭaḥ
niculaḥ2.2.61MasculineSingularambujaḥ, hijjalaḥ
nidānamNeuterSingularprimary cause
nidhanam3.3.130NeuterSingularcihnam, pradhānam
nidigdhikāFeminineSingularrāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakārikā, spṛśī
nidrā1.7.36FeminineSingularśayanam, svāpaḥ, svapnaḥ, saṃveśaḥsleep
nigādaḥ3.4.12MasculineSingularnigadaḥ
nigālaḥ2.8.48MasculineSingulargaloddeśaḥ
nigamaḥ3.3.147MasculineSingularalasaḥ, kuṭilaḥ
nigāraḥ2.4.37MasculineSingular
nighaḥ2.4.36MasculineSingular
nigrahaḥ3.4.13MasculineSingularnirodhaḥ
niḥ3.3.261MasculineSingularvārtā, sambhāvyam
nihākāFeminineSingulargodhikāa worm
nihnavaḥ3.3.216MasculineSingularbhabhedaḥ, niścitam, śāśvatam
niḥṣamam2.4.14MasculineSingularduḥṣamam
nijaḥ3.3.38MasculineSingularkhalatiḥ, duṣcarmā, maheśvaraḥ
nikāraḥ3.4.15MasculineSingularviprakāraḥ
nikāraḥ2.4.36MasculineSingularutkāraḥ
nikaṣaḥ2.10.32MasculineSingularkaṣaḥ, śāṇaḥ
nikāyaḥ2.5.44MasculineSingular
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nikṛtaḥ3.1.40MasculineSingularviprakṛtaḥ
nikṛtaḥ3.1.45MasculineSingularanṛjuḥ, śaṭhaḥ
nikuñjaḥ2.3.8MasculineSingularkuñjaḥ
nīlakaṇṭhaḥ3.3.46MasculineSingularatiyuvā, alpaḥ
nīlāmbujanmaNeuterSingularindīvaramblue lotus
nīlaṅguḥ2.2.15MasculineSingularkrimiḥ
nīlīFeminineSingulardolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
nimnamMasculineSingulargabhīram, gambhīramdeep
nīpaḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
nirākariṣṇuḥ3.1.28MasculineSingularkṣipnuḥ
nirākṛtiḥ2.7.58MasculineSingularasvādhyāyaḥ
nirantaram3.1.66MasculineSingularndram, ghanam
nirastaḥ2.8.89MasculineSingular
nirastam1.6.20MasculineSingulartvaritoditamsputtered
nirdeśaḥ2.8.25MasculineSingularavavādaḥ, nideśaḥ, śāsanam, śiṣṭiḥ, ājñā
nirhāraḥ2.4.17MasculineSingularabhyavakarṣaṇam
nirmadaḥ2.8.36MasculineSingularudvāntaḥ
nirmuktaḥMasculineSingularmuktakañcukaḥa snake that has cast his slough
nirṇayaḥ1.5.3MasculineSingularniścayaḥdecision
nirṇiktam3.1.55-56MasculineSingularanavaskaram, śodhitam, mṛṣṭam, niḥśodhyam
nirvādaḥ3.3.97MasculineSingulargoṣṭhādhyakṣaḥ
nirvāṇaḥ3.1.95MasculineSingular
nirveśaḥ3.3.223MasculineSingulartṛṣṇā, āyatā
nirvyūhaḥ3.3.244MasculineSingularvṛndaḥ
niryāṇam2.8.38NeuterSingular
niryāsaḥ3.5.13MasculineSingular
niryātanam3.3.127NeuterSingularguhyam, akāryam
niśā3.5.40MasculineSingular
niśā3.5.2FeminineSingular
niṣadvaraḥ1.10.9MasculineSingularjambālaḥ, paṅkaḥ, śādaḥ, kardamaḥmud or clay
nīśāraḥ2.6.119MasculineSingular
niṣkaḥ3.3.14MasculineSingularkṛtiḥ, yātanā
niṣkalā2.6.22FeminineSingularvigatārtavā
niṣkāsitaḥ3.1.38MasculineSingularavakṛṣṭaḥ
niṣkuhaḥMasculineSingularkoṭaram
niṣpakvam3.1.94MasculineSingularkathitam
niṣprabhaḥ3.1.99MasculineSingularvigataḥ, ārokaḥ
niśreṇiḥFeminineSingularadhirohaṇī
niṣṭhā3.3.47FeminineSingulargolā, ikṣupākaḥ
niṣṭhāFeminineSingularnirvahaṇamthe catasthrope
niṣṭhevanam2.4.38NeuterSingularniṣṭhyūtiḥ, niṣṭhīvanam, niṣṭhevaḥ
niṣṭuramMasculineSingularparuṣamharsh
nitambaḥ2.6.75MasculineSingular
nītivedināṃ trivargaḥ2.8.19MasculineSingular
nīvākaḥ2.4.23MasculineSingularprayāmaḥ
nivāryaḥ3.1.11MasculineSingularsattvasampattiḥ
nivātaḥ3.3.91MasculineSingularāgamaḥ, ṛṣijuṣṭajalam, guruḥ, nipānam
nīvī2.9.81FeminineSingularadhikam, ‍phalam
nīvī3.3.220FeminineSingularvaiśyaḥ, manujaḥ
nivītam2.7.54NeuterSingular
nivītam2.6.114NeuterSingularprāvṛtam
nīvṛtMasculineSingularjanapadaḥ
niyamaḥ2.7.53MasculineSingular
niyamaḥ2.7.41MasculineSingularvratam
niyāmakaḥMasculineSingularpotavāhaḥthe crew
niyuddham2.8.108NeuterSingularbāhuyuddham
niyutam3.5.24NeuterSingular
nṛgavādyā3.1.49MasculineSingularjarāyujaḥ
nṛpalakṣma2.8.32NeuterSingular
nṛpasabham3.5.27NeuterSingular
nṛpāsanam2.8.31NeuterSingularbhadrāsanam
nṛśaṃsaḥ3.1.47MasculineSingularpāpaḥ, dhātukaḥ, krūraḥ
nṛsenam3.5.40MasculineSingular
nṛtyaḥNeuterSingularthe name of low spped regarding dance
nu3.3.256MasculineSingularsaha, samīpam
nūdaḥ2.2.41MasculineSingularbrahmadāru, tūlam, yūpaḥ, kramukaḥ, brahmaṇyaḥ
nūnam2.4.16MasculineSingularavaśyam
nūnam3.3.258MasculineSingularvitarkaḥ, paripraśnaḥ
nūpuraḥ2.6.110MasculineSingularpādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ
nyagrodhaḥ3.3.103MasculineSingularcetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam
nyagrodhaḥ2.4.32MasculineSingularvaṭaḥ, bahupāt
nyakṣam3.3.233MasculineSingulartarkaṇaḥ, varṣam
nyastaḥ3.1.87MasculineSingularnisṛṣṭam
nyāyaḥ2.8.23MasculineSingularabhreṣaḥ, kalpaḥ
nyāyyam2.8.24MasculineSingularyuktam, aupayikam, labhyam, bhajamānam, abhinītam
nyubjaḥ2.6.61MasculineSingular
nyuṅkhaḥ3.5.17MasculineSingular
odanam2.9.49MasculineSingulardīdiviḥ, ‍bhissā, ‍bhaktam, andhaḥ, annam
oṣṭhaḥ2.6.91MasculineSingularadharaḥ, radanacchadaḥ, daśanavāsaḥ
pacitaḥ3.1.87MasculineSingularnidagdhaḥ
pādaḥ3.3.96MasculineSingularanurodhaḥ
pādaḥMasculinePluralpratyantaparvataḥ
padam3.3.100NeuterSingularmūḍhaḥ, alpapaṭuḥ, nirbhāgyaḥ
padāyatā2.10.31FeminineSingularanupadīnā
pādgrahaṇam2.7.45NeuterSingularabhivādanam
padmakam2.8.40NeuterSingularbindujālakam
padmam1.10.39-40MasculineSingularpaṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruhama lotus
pādukā2.10.30FeminineSingularpādūḥ, upānat
pākasthānam2.9.27NeuterSingularmahānasam, rasavatī
pakṣaḥ3.3.228MasculineSingularvārtā, karīṣāgniḥ, kulyā
pakṣatiḥ3.3.79FeminineSingularyoṣit, janitātyarthānurāgāyoṣit
palāṇḍuḥMasculineSingularsukandakaḥ
palaṅkaṣāFeminineSingulargokṣurakaḥ, vanaśṛṅgāṭaḥ, ikṣugandhā, śvadaṃṣṭrā, svādukaṇṭakaḥ, gokaṇṭakaḥ
pālaṅkīFeminineSingularmukundaḥ, kundaḥ, kunduruḥ
paṃkam1.4.24MasculineSingularkalmaṣam, pāpmā, aṃhaḥ, vṛjinam, kilbiṣam, duṣkṛtam, agham, kaluṣam, pāpam, duritam, enaḥsin
paṇḍitaḥ3.3.107MasculineSingularstrī, jāyā, snuṣā
parāgaḥ2.4.17MasculineSingularsumanorajaḥ
parāgaḥ3.3.26MasculineSingularsaṃhananam, upāyaḥ, dhyānam, saṅgatiḥ, yuktiḥ
paraḥ3.3.199MasculineSingularsvacchandaḥ, mandaḥ
paraidhitā2.10.17MasculineSingular‍‍parācitaḥ, pariskandaḥ, parajātaḥ
parākramaḥ3.3.146MasculineSingularcāru, sitaḥ, balaḥ(balarāmaḥ), nīlaḥ
paramparākam2.7.28NeuterSingularśamanam, prokṣaṇam
parāṅmukhaḥ3.1.32MasculineSingularparācīnaḥ
paratantraḥ3.1.14MasculineSingularnāthavān, parādhīnaḥ, paravān
paribarhaḥ3.3.247MasculineSingularnirbhartsanam, nin
pāribhadraḥMasculineSingularnimbataruḥ, mandāraḥ, pārijātakaḥ
paridānam2.9.81NeuterSingularnyāsaḥ
parighaḥ2.8.93MasculineSingularparighātanaḥ
parigrahaḥ3.3.245MasculineSingulararkaḥ, agniḥ, induḥ
parikṣiptam3.1.87MasculineSingularnivṛttam
parirambhaḥ2.4.30MasculineSingularpariṣvaṅgaḥ, saṃśleṣaḥ, upagūhanam
paritaḥ2.4.12MasculineSingularsamantataḥ, sarvataḥ, viṣvak
parivyādhaḥ2.4.30MasculineSingularvidulaḥ, nādeyī, ambuvetasaḥ
parjanyaḥ3.3.154MasculineSingulardīrghadveṣaḥ, anutāpaḥ
parva3.3.128NeuterSingularbuddhiḥ, cihnaḥ
paryāyaḥ3.3.155MasculineSingularvipat, vyasanam, aśubhaṃdaivam
pāśakaḥ2.10.45MasculineSingularakṣaḥ, devanaḥ
paścād3.3.251MasculineSingularharṣaḥ, anukampā, vākyārambhaḥ, viṣādaḥ
paścāttāpaḥ1.7.25MasculineSingularanutāpaḥ, vipratīsāraḥrepeantance
paśurajjuḥ2.9.74FeminineSingularvaiśākhaḥ, manthaḥ, manthānaḥ, manthāḥ
paṭaḥ2.10.18MasculineSingularuṣṇaḥ, dakṣaḥ, caturaḥ, ‍‍‍peśalaḥ, sūtthānaḥ
patākā2.8.102FeminineSingular‍vaijayan, ketanam, ‍‍dhvajam
patākī2.8.73MasculineSingular‍vaijayantikaḥ
paṭalam3.3.209NeuterSingulartuṣānalaḥ, śaṅkubhiḥkīrṇaḥśvabhraḥ
pāṭaliḥ2.2.54MasculineSingularkuberākṣī, pāṭalā, amoghā, kācasthālī, phaleruhā, kṛṣṇavṛn
pāṭhāFeminineSingularpāpacelī, śreyasī, ambaṣṭhā, vanatiktikā, ekāṣṭhīlā, sthāpanī, prācīnā, rasā, viddhakarṇī
pāṭhaḥ2.4.29MasculineSingularnipāṭhaḥ, nipaṭhaḥ
pāṭhīMasculineSingularcitrakaḥ, vahnisañjñakaḥ
pathikaḥ2.8.16MasculineSingularadhvanyaḥ, nthaḥ, adhvanīnaḥ, adhvagaḥ
pātram3.3.187NeuterSingularpatnī, śarīram
pattramNeuterSingulardalam, parṇam, chadaḥ, palāśam, chadanam
pauruṣam3.3.231NeuterSingularnṛtyam, īkṣaṇam
pavanam2.4.24NeuterSingularniṣpāvaḥ, pavaḥ
payodharaḥ3.3.171MasculineSingularajātaśṛṅgaḥgauḥ, kāleऽpiaśmaśruḥnā
pelavam3.1.66MasculineSingularviralam, tanu
peśalaḥ3.3.213MasculineSingularmantrī, sahāyaḥ
peṭakaḥ3.3.20MasculineSingularstrīdhanam
phalam2.9.13NeuterSingularkuṭakam, phālaḥ, kṛṣakaḥ, nirīśam
phalavānMasculineSingularphalinaḥ, phalī
phālgunaḥMasculineSingulartapasyaḥ, phālgunikaḥphalguna
piccaṭam2.9.106NeuterSingularvahniśikham, ‍mahārajanam, ku‍sumbham
pīḍā1.9.3FeminineSingularamānasyam, prasūtijam, kaṣṭam, bādhā, kṛcchram, vyathā, ābhīlam, duḥkhammental halu
piṇḍītakaḥ2.2.52MasculineSingularmaruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
pipāsā2.9.56FeminineSingularudan, tṝṭ, tarṣaḥ
pītadruḥMasculineSingularpacampacā, dāruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī
pītanaḥMasculineSingularāmrātakaḥ, kapītanaḥ
pitarau2.6.37MasculineDualprasūjanayitārau, mātāpitarau, mātarapitarau
pītasālakaḥ2.2.43MasculineSingularbandhūkapuṣpaḥ, priyakaḥ, jīvakaḥ, sarjakaḥ, asanaḥ
pīṭham1.2.139NeuterSingularāsanam
piṭharam3.3.196NeuterSingularkaṭhinaḥ
pitṛdānam2.7.33NeuterSingularnivāpaḥ
plavagaḥ3.3.29MasculineSingularcihnam, śephaḥ
potaḥ3.3.66MasculineSingularbhūmidharaḥ, nṛpaḥ
prabhavaḥ3.3.218MasculineSingularparipaṇam, strīkaṭīvastrabandhaḥ
prābhṛtam2.8.27NeuterSingularpradeśanam
prabodhanam2.6.123NeuterSingularanubodhaḥ
pracchannamNeuterSingularantardvāram
pradhānam3.1.58NeuterSingularagryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ
pradoṣaḥ1.4.6MasculineSingularrajanīmukhamevening
pradrāvaḥ2.8.116MasculineSingular‍vidravaḥ, dravaḥ, apakramaḥ, uddrāvaḥ, apayānam, saṃdrāvaḥ, saṃ‍dāvaḥ
pragāḍham3.3.50NeuterSingularatisūkṣmam, dhānyaṃśam
pragalbhaḥ3.1.24MasculineSingularpratibhānvitaḥ
praghāṇaḥ2.2.12MasculineSingularalindaḥ, praghaṇaḥ
praiṣaḥ3.3.227MasculineSingularcakram, vyavahāraḥ, kaliḥ, indriyam, drumaḥ, dyūtāṅgam, karṣaḥ
prājanam2.9.13NeuterSingulartodanam, tottram
prajñuḥ2.6.47MasculineSingularpragatanāsikaḥ
prakāṇḍaḥ2.4.10MasculineSingularskandhaḥ
prakāraḥ3.3.170MasculineSingularabdaḥ, strīstanaḥ
prakramaḥ2.4.26MasculineSingularabhyādānam, udghātaḥ, ārambhaḥ, upakramaḥ
pralayaḥ1.7.33MasculineSingularnaṣṭaceṣṭatāfainting
pramādaḥ1.7.30MasculineSingularanavadhānatāinadvertency or mistake
pramāṇam3.3.60NeuterSingularkramaḥ, nimnorvī, prahvaḥ, catuṣpathaḥ
pramītaḥ2.7.28MasculineSingularupasaṃpannaḥ, prokṣitaḥ
praṇayaḥ3.3.159MasculineSingularbhūmniantagamanam
prāṇīMasculineSingularjantuḥ, janyuḥ, śarīrī, cetanaḥ, jananimal
praṇītam2.9.46MasculineSingularupasaṃpannam
prapañcaḥ3.3.33MasculineSingularvipraḥ, aṇḍajaḥ, dantaḥ
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
prasādaḥ3.3.98MasculineSingularnāma, jñānam, saṃbhāṣā, kriyākāraḥ, ājiḥ
prasādaḥ1.3.16MasculineSingularprasannatāpurity or brightness
prasavaḥ3.3.216MasculineSingularśastraḥ, śūdrāyāṃvipratanayaḥ
praśnaḥMasculineSingularanuyogaḥ, pṛcchāa question
prasūnam3.3.130NeuterSingularcatuṣpathaḥ, saṃniveśaḥ
prathamaḥ3.3.152MasculineSingularnilayaḥ, apacayaḥ
pratibhuvaḥ2.10.44MasculineSingularlagnakaḥ
pratigrahaḥ2.8.81MasculineSingularsainyapṛṣṭhaḥ
pratīhāraḥ3.3.178MasculineSingularanyaśubhadveṣaḥ, anyaśubhadveṣavat, kṛpaṇaḥ
pratīkāraḥ2.8.112MasculineSingularvairaśuddhiḥ, vairaniryātanam
pratimā2.10.36MasculineSingularpratiyātanā, praticchāyā, pratikṛtiḥ, arcā, pratimānam, pratinidhiḥ, pratibimbam
pratisīrā2.6.121FeminineSingularjavanikā, tiraskariṇī
pratiśrut1.7.1FeminineSingularpratidhvānaḥan echo
pratiyatnaḥ3.3.114MasculineSingularcandraḥ, agniḥ, arkaḥ
pratyādiṣṭaḥ3.1.39MasculineSingularnirastaḥ, pratyākhyātaḥ,