Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for mitadru
Devanagari
BrahmiEXPERIMENTAL
mitadrumfn. (mit/a-) strong-legged, running well View this entry on the original dictionary page scan.
mitadrum. (perhaps fr. 2. mita-,"having a measured course") the sea, ocean View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results2 results
tmanā deveṣu vivide mitadruḥ # RV.7.7.1d.
pari tmanā mitadrur eti hotā # RV.4.6.5a.
Wordnet Search
"mitadru" has 1 results.

mitadru

sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ   

bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ।

sāgare mauktikāni santi।

Parse Time: 1.648s Search Word: mitadru Input Encoding: IAST: mitadru