Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
nādeyīFeminineSingularbhūmijambukā
vaṃśakam2.6.127NeuterSingularrājārham, loham, kri, mijam, joṅgakam, aguru
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
bhṛṅgavallabhāf. equals bhūmijambū- View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results1 result
yūthevāpsu samījamāna ūtī # RV.6.29.5d.
Wordnet Search
"mijam" has 2 results.

mijam

aguru, vaṃśikam, rājārham, loham, kṛmijam, joṅgakam, kṛṣṇam, tohākhyam, laghu, pītakam, varṇaprasādanam, anārthakam, asāram, kṛmijagdham, kāṣṭhakam   

kāṣṭhaviśeṣaḥ, sugandhikāṣṭhaviśeṣaḥ, āyurvede asya guṇāḥ tiktatvaṃ, lepe rūkṣatvam,vraṇakaphavāyuvāntimukharoganāsitvādi;

agurū pravaṇaṃ lohaṃ rājārhaṃ yogajam tathā vaṃśikaṃ kṛmijañcāpi kṛmijagdhamanāryakam।

mijam

nāraṅgaḥ, nāgaraṅgaḥ, nāryaṅgaḥ, suraṅgaḥ, tvaggandhaḥ, dantaśaṭhaḥ, airāvataḥ, kirmmīraḥ, colakī, latātaruḥ, nādeyaḥ, bhūmijambukaḥ, rājaphaṇijjhakaḥ   

vṛkṣaviśeṣaḥ- jambīrajātīyaḥ madhyamākārakaḥ vṛkṣaḥ।

nāraṅgasya phalāni madhurāṇi sugandhitāni rasayuktāni ca santi।

Parse Time: 1.636s Search Word: mijam Input Encoding: IAST IAST: mijam