mani
udyogin, prayatnavat, udyukta, karmodyukta, analasa, sayatna, vyavasāyin, karmin, sodyoga, karmani ṣṭha
yaḥ kārye ramate।
mama mātā udyoginī asti।
mani
satyāpita, pramāṇita
yasya satyāpanaṃ kṛtam।
āvedanapatraiḥ saha caritrapramāṇapatrasya satyāpitā pratilipi api upayujyatām।
mani
karamūlam, prakoṣṭhaḥ, maṇibandhaḥ
kaphoṇeḥ adho maṇibandha-paryantaḥ hastabhāgaḥ।
rāmeṇa mama karamūlaṃ dhṛtam। / karāgre vasati lakṣmīḥ karamadhye sarasvatī। karamūle tu govindaḥ prabhāte karadarśanam।
mani
ramya, ramaṇīya, ānandamaya, sukhada, paritoṣajanaka, manorama, manohara, subhaga, nandaka, nandana, ānandana, ānandada, harṣaka, harṣakara, harṣaṇa, prītida, modaka, pramodin, ramaṇa, rāmaṇīyaka
yaḥ ānandayati।
mama yātrā ramyā āsīt।
mani
makṣikā, bhambhaḥ, nācikā, gandhatotupā, pataṅgikā, pattikā, vamanīyā, palaṅkaṣā
kīṭaviśeṣaḥ pṛṣodaraḥ śabdāyamānaḥ kīṭaḥ।
gomaye makṣikāḥ maśanti। /ārṣabhasya rājarṣermanasāpi mahātmanaḥ nānuvartmārhati nṛpo makṣikevagarutvataḥ।
mani
tathyapūrṇa, tathyātmaka, prāmāṇika, sārapūrṇa
yad satyatayā paripūrṇam।
eṣā uktiḥ tathyapūrṇā।
mani
garvita, garvin, sagarva, garvara, garvavat, garvitacitta, sadarpa, darpavān, darpī, mānī, ahaṅkārī, ahaṃyu, sāhaṅkāra, ahamānī, pragalbha, uddhata, uddhatacitta, uddhatamanas, samuddhata, prauḍha, unnaddha, samunnaddha, sāṭopa, āṭopī, utsikta, unnataśiraska, unnatamanaska, samunnatacitta, ūrdhvadṛṣṭi, avalipta, darpaghmāta, sāvahela, pradhṛṣṭa
yaḥ garvaṃ karoti।
rājeśaḥ garvitaḥ।
mani
nirābhimānin, anabhimānin, abhimānarahita, garvahīna, darpahīna, adaṃbhī, adarpī, nirahaṃkārī, ahaṃkārahīna, daṃbhahīna, nirahaṃkara, nirahaṃkṛta, ahaṃkārarahita, garvarahita, madaśūnya, amānin, aparuṣa, abhimānaśūnya
yaḥ abhimānī nāsti।
santāḥ nirābhimāninaḥ santi।
mani
rajjuḥ, pāśaḥ, dāma, dāmanī, dāmā, guṇaḥ, sūtram, śaṇatantuḥ, śaṇasūtram, sandānam, rasanā, śullam, śulvaḥ, vaṭaḥ, varāṭaḥ, varāṭakaḥ, dorakaḥ
kārpāsādibhiḥ vinirmitaṃ dīrghaṃ tathā ca sūtraṃ yat prāyaḥ bandhanārthe upayujyate।
grāmīṇāḥ coraṃ rajjvā badhnanti।
mani
siṃhaḥ, mṛgendraḥ, pañcāsyaḥ, haryakṣaḥ, keśarī, hariḥ, pārīndraḥ, śvetapiṅgalaḥ, kaṇṭhīravaḥ, pañcaśikhaḥ, śailāṭaḥ, bhīmavikramaḥ, saṭāṅkaḥ, mṛgarāṭ, mṛgarājaḥ, marutjlavaḥ, keśī, lamnaukāḥ, karidārakaḥ, mahāvīraḥ, śvetapiṅgaḥ, gajamocanaḥ, mṛgāriḥ, ibhāriḥ, nakharāyudhaḥ, mahānādaḥ, mṛgapatiḥ, pañcamukhaḥ, nakhī, mānī, kravyādaḥ, mṛgādhipaḥ, śūraḥ, vikrāntaḥ, dviradāntakaḥ, bahubalaḥ, dīptaḥ, balī, vikramī, dīptapiṅgalaḥ
vanyapaśuḥ- mārjārajātīyaḥ hiṃsraḥ tathā ca balavān paśuḥ।
asmin kāvye kavinā śivarāyasya tulanā siṃhaiḥ kṛtā।
mani
dhīmān, buddhimān, matimān, medhāvī, manīṣī, subuddhiḥ, medhiraḥ
yasya prajñā medhā ca vartate।
buddhimatāṃ saṅgatyā tvamapi buddhimān bhaviṣyasi।
mani
indradhanuḥ, indracāpaḥ, śakradhanus, indrāyudham, devāyudham, śakraśarāsanam, meghadhanuḥ, suradhanuḥ, maṇidhanuḥ, vāyuphalam, dhanuṣyam, kauśikāyudham, parāmṛtam
saptavarṇayuktam ardhavṛttaṃ yad varṣākāle ākāśe sūryasya prāṅdiśi dṛśyate।
indradhanuṣā varṣākālasya śobhā vardhate।
mani
svābhimānahīna, asvābhimānī, svābhimānaśūnya
yaḥ svābhimānena rahitaḥ।
svābhimānahīnaḥ puruṣaḥ svābhimānam avicintya sarveṣāṃ purataḥ lāṅgulacālanaṃ karoti।
mani
vibhūṣita, alaṅkṛta, puraskṛta, sammānita, satkṛta, upādhita, pūjita, sampūjita, arcita, abhyarcita, sevita, arhita, sevyamāna, niṣevyamāṇa, añcita
padādibhiḥ yasya sammānaḥ jātaḥ।
saḥ bhāratabhūṣaṇa iti upādhyā vibhūṣitaḥ kṛtaḥ।
mani
durgama, abhedya, durjaya, alaṅghanīya, alaṅghya, anākramaṇīya, anākramya, durākrama, durākrāma, agamya
yad bhettuṃ na śakyate।
prācīnakāle rājānaḥ durgamaṃ durgaṃ nirmānti sma।
mani
kṣamya, kṣamārha, kṣamaṇīya, kṣantavya, mraṣṭavya, śodhanīya, mārjanīya, mocanīya, sahanīya
yaḥ kṣantuṃ yogyaḥ।
bhavataḥ aparādhaḥ kṣamyaḥ।
mani
mauktikam, muktā, mauktikā, muktāphalam, śuktijam, śaukteyam, sindhujātaḥ, śuktibījam, muktikā, tautikam, mañjaram, mañjarī, mañjariḥ, induratnam, nīrajaḥ, muktāmaṇiḥ
samudrasthaśukteḥ udare udbhavaḥ ojayuktaḥ ratnaviśeṣaḥ।
śaile śaile na māṇikyaṃ mauktikaṃ na gaje gaje sādhavo na hi sarvatra candanaṃ na vane vane।
mani
gamya, gamanīya, tārya, taraṇīya
gamanayogyaḥ।
eṣaḥ gamyaḥ panthāḥ।
mani
jñāta, saṃjñāta, parijñāta, abhijñāta, vijñāta, vidita, avabuddha, vitta, vinna, budhita, buddha, avagata, pramita, pratīta, mani ta, avasita
yasya jñānaṃ jātam।
mayā jñātam etad।
mani
cāturyam, caturatā, buddhimattā, buddhimānī
buddheḥ satvam।
saḥ svasya buddhimattāyāḥ balenaiva kārye saphalatāṃ prāptavān।
mani
ramaṇīya, ramya, manorama, manohara, subhaga, harṣaka, nandaka, prītida, modaka, pramodin, ramaṇa
rantuṃ yogyaḥ।
sarovaratīre uṣitam bhāratīya praudyogika saṃsthā pavaī iti ekaṃ ramaṇīyaṃ sthalam।
mani
saṃyamaḥ, saṃyāmaḥ, viyāmaḥ, viyamaḥ, yāmaḥ, yamaḥ, saṃyamanam, niyamaḥ, ātmani yaṃtraṇam, ātmani grahaḥ
cittādivṛttīnām niyaṃtraṇam।
saṃyamāt ārogyasya rakṣaṇam।
mani
maṇiḥ, kakud, kakudaḥ
uṣṭrasya gaḍuḥ।
utsave uṣṭrārohaṇakāle vayaṃ maṇiṃ dṛḍham agṛhṇīma।
mani
pravālaḥ, prabālaḥ, vidrumaḥ, pravālam, ratnavṛkṣaḥ, mandaṭaḥ, mandāraḥ, raktakandaḥ, raktakandalaḥ, hemakandalaḥ, ratnakandalaḥ, latāmaṇiḥ, aṅgārakamaṇiḥ, māheyaḥ, pārijātaḥ, pāribhadraḥ, krimiśatruḥ, bhaumaratnam, bhomīrāḥ, supuṣpaḥ, raktapuṣpakaḥ
ratnaviśeṣaḥ, māṅgalyārthe paridhīyamāṇaḥ raktavarṇavartulākāraghanagolaviśeṣaḥ;
gauraṃ raṅgajalākrāntaṃ vakrasukṣmaṃ sakoṭaraṃ rūkṣakṛṣṇaṃ laghuśvetaṃ pravālam aśubhaṃ tyajet
mani
keturatnam, vaidūryam, vidūrajam, vaiduryamaṇiḥ, kaitavam, prāvṛṣyam, abhraroham, kharābdāṅkuram
navaratneṣu ekaṃ ratnam।
ketugrahasya prabhāvāt rakṣaṇārthe keturatnaṃ dhārayanti।
mani
māṇikyam, padmarāgam, lohitakaḥ, śoṇaratnam, śoṇitotpalam, śoṇitotpalaḥ, pāṭalopalam, pāṭalopalaḥ, arūṇopalam, arūṇopalaḥ, arkopalaḥ, bhāskarapriyam, lakṣmīpuṣpaḥ, kuruvillaḥ, padmarāgamaṇiḥ, mahāmūlyaḥ, taruṇam, ratnarāṭ, raviratnakam, śṛṅgārī, raṅgamāṇikyam, rāgayuk, śoṇopalaḥ, saugandhikam, lohitakam, kuruvindam
ratnaviśeṣaḥ, raktavarṇīyaṃ ratnam।
śaile śaile māṇikyaṃ na vartate।
mani
indranīlaḥ, aśmasāraḥ, indranallaḥ, mahānallaḥ, maṇiśyāmaḥ, masāraḥ, nallaḥ, nallamaṇiḥ, nallaratnakaḥ, nallāśman, nallopalaḥ, sauriratnam, śanipriyam, śitiratnam
ratnaviśeṣaḥ, nīlavarṇīyaṃ ratnam।
kvacit prabhālepibhiḥ indranīlaiḥ muktāmayī yaṣṭiranuviddhā vā।
mani
paṇḍita, vidvas, jñānin, vidyāvat, vidyāviśiṣṭa, vidyāsampanna, kṛtavidya, vidyālaṅkṛta, abhijña, savidya, labdhavidya, jñānavat, prājña, prajña, prajñāvat, kṛtadhī, adhītin, bahuśruta, manīṣin, buddhīmat, dhīmat, budha, vettṛ
yena vidyā sampāditā।
adya sabhāyāṃ bahavaḥ paṇḍitāḥ janāḥ abhyabhāṣanta।
mani
sūciḥ, sūcī, āvaliḥ, āvalī, anukramaṇikā, parisaṅkhyā, parigaṇanā
viṣayasya mukhyavindunāṃ kramaśaḥ racanāyāḥ sūcanā।
tena krītānāṃ vastūnāṃ sūciḥ kṛtā।
mani
gururatnam, pītamaṇiḥ, pītasphaṭikam, pītāśmaḥ, puṣparāgaḥ, mañjumaṇiḥ, vācaspativallabhaḥ, somālakaḥ
mūlyavat pītaratnam।
tasya aṅguliḥ gururatnena śobhate।
mani
rātriḥ, niśā, rajanī, kṣaṇadā, kṣapā, śarvarī, niś, nid, triyāmā, yāninī, yāmavatī, naktam, niśīthinī, tamasvinī, vibhāvarī, tamī, tamā, tamiḥ, jyotaṣmatī, nirātapā, niśīthyā, niśīthaḥ, śamanī, vāsurā, vāśurā, śyāmā, śatākṣī, śatvarī, śaryā, yāmiḥ, yāmī, yāmikā, yāmīrā, yāmyā, doṣā, ghorā, vāsateyī, tuṅgī, kalāpinī, vāyuroṣā, niṣadvarī, śayyā, śārvarī, cakrabhedinī, vasatiḥ, kālī, tārakiṇī, bhūṣā, tārā, niṭ
dīpāvacchinna-sūryakiraṇānavacchinnakālaḥ।
yadā dikṣu ca aṣṭāsu meror bhūgolakodbhavā। chāyā bhavet tadā rātriḥ syācca tadvirahād dinam।
mani
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
mani
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
mani
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
mani
apramāṇita, anupapanna, aparīkṣita
yad pramāṇitaṃ nāsti।
apramāṇitaṃ pramāṇapatraṃ saṃyojitam ataḥ bhavatām āvedanaṃ na vicārādhīnam।
mani
namanīya, praṇamya
namane arhaḥ।
dhanyā bhāratīyā saṃskṛtiḥ yatra mandire pratiṣṭhāpitaḥ pāṣāṇo'pi praṇamyo bhavati।
mani
dṛḍha, kaṭhora, anamya, anamanīya
yaḥ namyaḥ nāsti।
sikandarasya purataḥ porasaḥ dṛḍhaḥ āsīt।
mani
strī, nārī, narī, mānuṣī, manuṣī, mānavī, lalanā, lalitā, ramaṇī, rāmā, vanitā, priyā, mahilā, yoṣā, yoṣitā, yoṣit, yoṣīt, vadhūḥ, bharaṇyā, mahelā, mahelikā, māninī, vāmā, aṅganā, abalā, kāminī, janiḥ, janī, joṣā, joṣitā, joṣit, dhanikā, parigṛhyā, pramadā, pratīpadarśinī, vilāsinī, sindūratilakā, sīmantinī, subhrūḥ, śarvarī
manuṣyajātīyānāṃ strī-puṃrūpīyayoḥ prabhedadvayayoḥ prathamā yā prajananakṣamā asti।
adhunā vividheṣu kṣetreṣu strīṇām ādhipatyam vartate।
mani
sundara, cāru, rucira, sudṛśya, śobhana, kānta, vāma, surupa, manorama, manojña, sādhu, saumya, śrīyukta, sumukha, abhirāma, suṣama, peśala, rucya, mañju, mañjula, vṛndāra, manohārin, lāvaṇyavat, rūpavat, bhadraka, ramaṇīya, rāmaṇīyaka, bandhūra, bandhura, valgu, hāri, svarūpa, abhirūpa, divya
rūpalāvaṇyasampannaḥ।
bālakaḥ sundaraḥ asti।
mani
suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham
dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।
suvarṇasya mūlyaṃ vardhitam।
mani
tūtaḥ, tūdaḥ, yūpaḥ, kramukaḥ, brahmabhāgaḥ, brāhmaṇeṣṭaḥ, brahmani ṣṭhaḥ, brahmasthānaḥ, surūpaḥ, yūṣaḥ, nūdaḥ, pūṣaḥ
vṛkṣaviśeṣaḥ yasya phalāni miṣṭāni santi।
tūtasya adanārthe vayaṃ tūte ārohāmaḥ।
mani
dhārmika, dharmani ṣṭha, dharmaparāyaṇa
dharmoktamārgeṇa jīvamānaḥ।
dhārmikaḥ vipattau api dharmaviruddhaṃ kim api na ācarati।
mani
sammānita, abhipūjita, āpta
yasya sammānanaṃ kṛtam।
sabhādhyakṣeṇa sabhāyām upasthitāḥ vidvāṃsaḥ puṣpagucchena sammānitāḥ santi।
mani
apamānita, anādṛta, tiraskṛta, avamānita, nindita, adhikṣipta, apanīta, apavādita
yasya apamānaḥ kṛtaḥ।
madyena unmattena aśokena svapitā apamānitaḥ kṛtaḥ।
mani
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
mani
jalaukā, raktapā, jalaukasaḥ, jalūkā, jalākā, jaloragī, jalāyukā, jalikā, jalāsukā, jalajantukā, veṇī, jalālokā, jalaukasī, jalaukasam, jalaukasā, raktapāyinī, raktasandaśikā, tīkṣṇā, vamanī, jalajīvanī, raktapātā, vedhinī, jalasarpiṇī, jalasūciḥ, jalāṭanī, jalākā, jalapaṭātmikā, jalikā, jalālukā, jalavāsinī
jalajantuviśeṣaḥ, yaḥ prāṇināṃ śarīrasthaṃ duṣṭaśoṇitaṃ nirharet।
priyadarśanaḥ jalaukā babhūva।
mani
khadyotaḥ, khajyoti, prabhākīṭaḥ, upasūryakaḥ, dhvāntonmeṣaḥ, tamomaṇiḥ, dṛṣṭibandhuḥ, tamojyotiḥ, jyotiriṅgaḥ, nimeṣakaḥ
kīṭaviśeṣaḥ yaḥ andhakāre prakāśamān bhavati।
bālakāḥ khadyotaṃ grahaṇārthe dhāvanti। /khadyoto dyotate tāvat yāvannodayate śaśī।
mani
svābhimānin, ātmābhimānin, mānin
yaḥ svasya pratiṣṭhāṃ gauravaṃ vā abhimanyate।
rāṇāpratāpaḥ ekaḥ svābhimānī puruṣaḥ āsīt।
mani
maṇikāraḥ
yaḥ ratnasya parīkṣāṃ karoti।
kuśalaḥ maṇikāraḥ ratnaṃ dṛṣṭvā tasya śuddhatāśuddhatāṃ vakti।
mani
kaṇṭhamaṇiḥ
kaṇṭhasya asthi।
kaṇṭhe kaṇṭhamaṇeḥ paritaḥ bhāgaḥ atīva saṃvedanaśīlaḥ asti।
mani
calatamaṇiḥ
kāṣṭhāntaḥsthaṃ sūkṣmacakraṃ tacca rajjusambaddhaṃ bhūtvā kīlakopari parivartate।
kūpopari jalaniṣkāsanārthe calatamaṇiḥ asti।
mani
ayaskāntaḥ, ayomaṇiḥ, lohakāntaḥ, cumbakaḥ
rāsāyanikadhātuviśeṣaḥ, ayassu kāntaḥ prastarabhedaḥ।
ayaskāraḥ ayaskāntena sūkṣmalohakaṇān uñchati।
mani
ramya, ramaṇīya, śobhana
yaḥ śobhate।
adya ṛtuḥ ramyaḥ asti।
mani
śobhā, saundaryam, kāntiḥ, dīptiḥ, ramaṇīyatā, chavi, chaṭā, saundarya, sauṃdarya, kāṃti, kānti, dīpti, ramaṇīyatā, bahāra, sundaratā, indirā
śobhanasya avasthā bhāvo vā।
sūryāstakāle ākāśasya śobhā vardhate।
mani
yamunā, yamunānadī, kālindī, sūryatanayā, śamanasvasā, tapanatanūjā, kalindakanyā, yamasvasā, śyāmā, tāpī, kalindalandinī, yamanī, yamī, kalindaśailajā, sūryasutā, tapanatanayā, aruṇātmajā, dineśātmajā, bhānujā, ravijā, bhānusutā, sūryasutā, sūryajā, yamānujā, arkatanayā, arkasutā, arkajā
bhāratīyanadīviśeṣaḥ sā tu himālayadakṣiṇadeśād nirgatya prayāge gaṅgāyāṃ miśritā।
sarnāṇi hṛdayāsthāni maṅgalāni śubhāni ca। dadāti cepsitān loke tena sā sarvamaṅgalā॥ saṅgamād gamanād gaṅgā loke devī vibhāvyate। yamasya bhaginī jātā yamunā tena sā matā॥
mani
saundarya, sundaratā, ramaṇīyatā, manoharatā, mohakatā, cārutā, abhirāmatā, lālitya, kamanīyatā, kāmyatā, suramyatā
sundarasya avasthā bhāvo vā।
kaśmirasya saundaryaṃ vilobhanīyam।
mani
maṇiḥ, maṇī, ratnam, cāruśīlā, prastaraḥ
aśmajātiviśeṣaḥ, ojayuktaḥ aśma। hīrakamauttikamarakatādayaḥ maṇayaḥ santi।
maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ।(raghu 1.4)
mani
śiromaṇiḥ
yaḥ sarveṣu kāryeṣu sarvottamaḥ asti।
rāmacandraḥ raghukulasya śiromaṇiḥ āsīt।
mani
śiromaṇiḥ
śirasi dhāryamāṇaṃ ratnam।
tasya śirasi śiromaṇiḥ śobhate।
mani
mārgaḥ, pathaḥ, panthāḥ, adhvā, vartma, vartmanī, vartmani ḥ, ayanam, varttanam, varttanī, varttaniḥ, saraṇī, saraṇiḥ, padavī, paddhatiḥ, paddhatī, padyā, padvā, padaviḥ, sṛtiḥ, sañcaraḥ, padvaḥ, upaniṣkramaṇam, ekapadī, ekapād, taraḥ, vīthiḥ, śaraṇiḥ, ekapadī, ekapād, taraḥ, vīthiḥ, mācaḥ, māṭhaḥ, māṭhyaḥ, prapāthaḥ, pitsalam, khullamaḥ
ekasthānād anyasthānaṃ gantum upayujyamānaḥ bhūbhāgaḥ yaḥ gamanasya ādhāro bhavati।
mama gṛham asmin eva mārgasya vāmataḥ vartate।
mani
ramaṇīya, premamaya, premapūrṇa
premṇā yuktaḥ।
ramaṇīye kāle āryasya virahaḥ asahyaḥ।
mani
maṇiḥ
mālāyāṃ vartamānaḥ pratyekaḥ khaṇḍaḥ।
asyāḥ mālāyāḥ pratyekaṃ maṇiḥ bahumūlyavān asti।
mani
dāmam, dāmanīti
ekā rājanīti; tena dāmena śatrupakṣasthāḥ kecit janāḥ svapakṣe samānītāḥ।/
dāmena jayati
mani
nāḍī, dhamanī, sirā, śirā, nāliḥ, nālī, tantukī
avayavaviśeṣaḥ, yayā nālikayā śarīre raktaṃ tathā raktasahitam śleṣmapittādayaḥ samantataḥ vidhamyante।
nāḍīṃ prabhañjanagatiṃ satataṃ parīkṣeta।
mani
dhamani ḥ
śarīre vartamānā sā tantukī yā śarīre bhinneṣu aṅgeṣu vartamānam aśuddhaṃ śoṇitaṃ hṛdayam ānayati।
dhamaniḥ aśuddhaṃ rudhiraṃ hṛdayaṃ nayati।
mani
sparśamaṇiḥ
ekaḥ kalpitaḥ maṇiḥ।
yadā lohaḥ sparśamaṇiṃ spṛśate tadā tasya suvarṇaṃ bhavati iti manyante।
mani
pramāṇita, pramāṇīkṛta, siddha, sādhita, upapādita
yasya pramāṇaṃ nirdiṣṭam।
etad pramāṇitaṃ bījam asti।
mani
marakatam, rājanīlam, gārutmatam, aśmagarbham, harinmaṇiḥ, rauhiṇeyam, sauparṇam, garuḍodgīrṇam, budharatnam, aśmagarbhajam, garalāriḥ, vāpabolam
haridvarṇamaṇiviśeṣaḥ।
etad marakatasya aṅgulīyam।
mani
dharmaśīlatā, dharmani ṣṭhā, dhārmikatā, dhārmikatvam
dharmaśīlasya bhāvaḥ।
dharmaśīlatayā manuṣyasya unnatiḥ bhavati।
mani
siddha, pramāṇita
tarkeṇa pramāṇena vā jñāpitaḥ।
rāmaḥ svasya nirdoṣatvaṃ siddhaṃ kartuṃ bahu prāyatata।
mani
dharmani rapekṣa
yena rāṣṭreṇa ko'pi dharmaḥ niyatatvena na svīkṛtaḥ।
bhārataḥ ekaḥ dharmanirapekṣaḥ rāṣṭraḥ asti।
mani
ci, vici, saṃci, sañci, ucci, samucci, upaci, apaci, avaci, samānī, saṃgrah, saṅgrah, samāhṛ, samādā, saṃbhṛ, sambhṛ, samākṣip, saṃnidhā, samupādā, piṇḍīkṛ, rāśīkṛ, ekatrīkṛ, parigrah, upasaṃhṛ, praci, samākṛ, samāvah, abhisamas, samūh, samīj, nici
vikīrṇasya vastunaḥ ekatra sthāpanānukūlaḥ vyāpāraḥ।
kṛṣakaḥ vikīrṇān dhānyakaṇān cinoti।
mani
indriyanigrahin, saṃyamī, ātmani grahin
yena indriyāṇi nigrahitāni।
indriyanigrahī puruṣaḥ sukham anubhavati।
mani
himam, himānī
yantrādibhiḥ ghanīkṛtaṃ vā prakṛtyā ghanībhūtaṃ śītajalam।
śītajalārthe saḥ tasmin himaṃ miśrayati।
mani
vidyut, taḍit, vajrasphuliṅgaḥ, śampā, śatahradā, hrādinī, airāvatī, kṣaṇaprabhā, taḍit, saudāminī, cañcalā, capalā, vījā, saudāmnī, cilamīlikā, sarjjūḥ, aciraprabhā, saudāmanī, asthirā, meghaprabhā, aśaniḥ, vajrā
pṛthivyāḥ vāyumaṇḍalasthāyāḥ vaidyutāyāḥ ūrjāyāḥ utsargaḥ yad meghānāṃ gharṣaṇāt prādurbhavati tathā ca ākāśe prakāśaṃ tathā ca ghoṣadhvaniṃ janayati।
ākāśe vidyut dedīpyate।
mani
makṣikā, makṣikaḥ, palaṅkaṣā, mākṣakā, bambharāliḥ, vamanīyā, admasad
uḍḍayane samarthaḥ ekaḥ laghuḥ kīṭaḥ yaḥ prāyaḥ sarvatra bhavati।
svacchatāyāḥ abhāvāt gṛhe makṣikāḥ ḍayante।
mani
madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam, madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā
mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।
saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।
mani
svadeśabhaktaḥ, svadeśahitaparāyaṇaḥ, svadeśābhimānī
yaḥ svadeśasya unnatim icchati tadarthaṃ prayatate ca।
ājādabhagatasiṃhādayaḥ svadeśabhaktāḥ svatantratāyai ātmabalidānam akurvan।
mani
vandanīya, praṇamya, namanīya, namya, abhivandanīya, vandya, abhivandya
nantum arhaḥ।
mātā pitā tathā ca guruḥ vandanīyaḥ asti।
mani
dhamanī
śarīre sthitā sā praṇālī yā hṛdayāt sampūrṇe śarīre śuddhaṃ raktaṃ prāpayati।
dhamanyāṃ śuddhaṃ raktaṃ vahati।
mani
māninī
ekaḥ chandaḥ ;
nanamayayayuteyaṃ mālinī bhogilokaiḥ
mani
ātmani rbhara, svanirbhara
yaḥ svasya āvaśyakatāḥ pūrayituṃ samarthaḥ।
bhāratasya vikāsam anvīkṣya vayaṃ pratyekasmin kṣetre ātmanirbharāḥ bhavema iti bhāti।
mani
ātmani rīkṣaṇam, ātmadarśanam
svasya nirīkṣaṇam।
ātmavikāsāya ātmanirīkṣaṇam āvaśyakam asti।
mani
ātmani rīkṣaka
yaḥ svaṃ nirīkṣate।
ātmanirīkṣakaḥ puruṣaḥ ātmanirīkṣaṇena svasya doṣān apākaroti।
mani
vaimānikaḥ, vaimānikī, vimānacālakaḥ, vimānacālikā
yaḥ vimānaṃ cālayati।
vaimānikaḥ vimānaṃ cālayati।
mani
priyāluḥ, kṣumānī
śuṣkaphalaprakāraḥ।
saḥ svāsthyārthe priyāluṃ bādāmādīn atti।
mani
dāḍimaḥ, kalkaphalaḥ, kucaphalaḥ, parvaruh, piṇḍapuṣyaḥ, piṇḍīraḥ, phalakhaṇḍavaḥ, phalaṣāḍavaḥ, maṇibījaḥ, madhubījaḥ, mukhavallabhaḥ, raktapuṣpaḥ, raktabījaḥ, valkaphalaḥ, śukavallabhaḥ, śukādanaḥ, satphalaḥ, sunīlaḥ, suphalaḥ, hiṇḍīraḥ
vṛkṣaviśeṣaḥ।
mālī udyāne dāḍimaṃ ropayati।
mani
ramaṇī
yā vapurguṇopacāreṇa saubhāgyena kāntaṃ ramayati sā।
ekasyāḥ ramaṇyāḥ premapāśe baddhaḥ kiśoraḥ vināśaṃ prāptaḥ।
mani
maṣikūpī, maṣighaṭī, maṣiprasūḥ, maṣimaṇiḥ, melāndhuḥ, melāndhukaḥ, melāmandā, varṇakūpikā
laghupātraṃ yasmin lekhanārthe upayujyamānā maṣiḥ saṃnidhīyate।
asyāṃ maṣikūpyāṃ kṛṣṇā maṣiḥ vartate।
mani
mahādhamani ḥ
hṛdayāt śarīrasya sarvān avayavān prati yā vāhinī śuddhaṃ raktaṃ nayati।
mahādhamanau paittavasya adhikayā mātrayā hṛdayasya gatiḥ prabhāvitā bhavati।
mani
manīṣin, sudhī
yaḥ samyak cintayati।
cāṇakyaḥ manīṣī puruṣaḥ āsīt।
mani
himasaṃhatiḥ, himānī
himasya nadī।
bhāratadeśacīnadeśayoḥ sīmni himasaṃhatiḥ vidyate।
mani
śrīrāmaḥ, rāmacandraḥ, śrīrāmacandraḥ, rāghavaḥ, raghuvīraḥ, raghupatiḥ, raghunāthaḥ, raghunandanaḥ, raghuvaraḥ, rāghavendraḥ, jānakīnāthaḥ, jānakīvallabhaḥ, rāghavendraḥ, rāvaṇāriḥ, sītāpatiḥ, raghuvaṃśatilakaḥ, raghuvaṃśamaṇiḥ, raghunāyakaḥ, jānakīramaṇaḥ
raghukulotpannasya rājñaḥ daśarathasya putraḥ yaḥ bhagavataḥ viṣṇoḥ avatāraḥ iti manyante।
pratyekaḥ hindudharmīyaḥ janaḥ śrīrāmaṃ pūjayati।
mani
dhūmani rgamanam
gṛhādiṣu dhūmasya nirgamanārthe vartamānaḥ mārgaḥ।
kāryaśālāyāḥ dhūmanirgamanāt bhūri dhūmaḥ āgacchati।
mani
maṇiḥ, liṅgāgram, śiśnāgram
śarīrāvayavaviśeṣaḥ, puṃsaḥ śiśnasya streḥ yoniliṅgasya vā agrabhāgaḥ।
ādhunikāḥ mānavaśarīravijñānaśāstrajñāḥ maṇeḥ sambhogād anantaram anyat kāryaṃ jñātum icchanti।
mani
maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham, vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ
strībhiḥ saha puruṣāṇāṃ ratikriyā।
anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।
mani
pramāṇīkṛ, pramāṇaya, samarthaya, satyākṛ, satyāpaya, nirṇī
viṣayaviśeṣasya satyatāyāḥ asatyatāyāḥ vā nirṇayanānukūlaḥ vyāpāraḥ।
vaijñānikāḥ kṛṣṇavivarasya viṣaye satyatāṃ pramāṇīkurvanti।
mani
dharmani ṣṭhaḥ, śraddhāvān
yasya niṣṭhā dharme vartate।
ṭhākuraḥ śraddhāvān asti।
mani
dhamanī
vaṃśalohādīnām aṅgārebhyaḥ phūtkāreṇa agniprajvalanārtham upayujyamānā nalikā।
lohakāraḥ dhamanyā aṅgārān prajvalayati।
mani
cūḍāmaṇiḥ, śiroratnam
śirasi dhriyamāṇaḥ strīṇām ābharaṇaviśeṣaḥ।
sītādevī aśokavāṭikāyāṃ svasya cūḍāmaṇiṃ niṣkāsya hanumate dattavatī।
mani
pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham
auṣadhopayogī latāviśeṣaḥ।
pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
mani
gajamuktā, gajamaṇiḥ
gajamastakāt prāptaḥ maṇiḥ।
gajamuktā kālpinikī asti।
mani
maṇipūram
bhāratadeśe īśānyadiśi vartamānaḥ।
lārḍa-irvina-mahodayena kathitaṃ yad maṇipūraṃ bhāratadeśasya sviṭjaralaiṃḍadeśaḥ eva asti।
mani
maṇipurī
maṇipurarājye bhāṣitā bhāṣā।
tau maṇipuryāṃ vadataḥ।
mani
śamī, saktuphalā, śivā, śaktuphalā, śaktuphalī, śāntā, tuṅgā, kacaripuphalā, keśamathanī, īśānī, lakṣmīḥ, tapanatanayā, iṣṭā, śubhakarī, havirgandhā, medhyā, duritadamanī, śaktuphalikā, samudrā, maṅgalyā, surabhiḥ, pāpaśamanī, bhadrā, śaṅkarī, keśahantrī, śivāphalā, supatrā, sukhadā, jīvaḥ
vṛkṣaviśeṣaḥ।
śamyāḥ kāṣṭhasya upayogaḥ pūjākāryeṣu bhavati।
mani
jarmanīdeśaḥ
yuropakhaṇḍe vartamānaḥ ekaḥ deśaḥ।
hiṭalaraḥ jarmanīdeśasya nivāsī āsīt।
mani
laṅghanīya, atikramaṇīya
atikrāntuṃ yogyaḥ।
eṣā rītiḥ laṅghanīyā asti।
mani
kacchapī, duliḥ, kamaṭhī, ḍuliḥ, kūrmī, kūrmaramaṇī
strītvaviśiṣṭaḥ kūrmaḥ।
kacchapī jale tarati।
mani
añjanakeśī, haṭṭavilāsinī, dhamanī, hanuḥ, vyāghranakham, nakham, nakharī
gandhadravyaviśeṣaḥ yaḥ jalaśukteḥ athavā mahāśaṅkhasya jāteḥ jantoḥ mukhāvaraṇasya pidhānaṃ bhavati।
añjanakeśī kadācit golākārikā vā nakhavat ardhacandrākārikā vā bhavati।
mani
jatumaṇiḥ
rogaviśeṣaḥ।
jatumaṇau śarīre cihnāni bhavanti।
mani
anādṛta, asammānita
yasya sammānaḥ na kṛtaḥ।
anādṛtaḥ kaviḥ sammelanāt nirgacchati।
mani
maṇipuracakra
yoge mānavaśarīrasya ṣaṣṭhaḥ cakraḥ;
maṇipuracakraḥ nābhipradeśe asti
mani
candrakāntaḥ, indumaṇiḥ, śaśāṅkopalaḥ
ekaṃ kalpitaṃ ratnam।
candrakāntaḥ yadā candramasaḥ agre āgacchati tadā galati iti manyate।
mani
trāyamāṇā, vārṣikam, trāyantī, balabhadrikā, trāyamāṇikā, balabhadrā, sukāmā, vārṣikī, girijā, anujā, māṅgalyārhā, devabalā, pālinī, bhayanāśinī, avanī, rakṣaṇī, trāṇā, subhadrāṇī, bhadranāmikā
ekā latā yasyāḥ bījaṃ auṣadhaṃ bhavati।
trāyamāṇāyāḥ bījaṃ śītalaṃ tridoṣanāśakaṃ ca bhavati।
mani
kaṇṭhamaṇiḥ
kaṇṭhasya ābhūṣaṇam।
gītā kaṇṭhamaṇiṃ dhārayati।
mani
anukramaṇikā
kātyāyanena racitaḥ ekaḥ granthaḥ।
saḥ granthālayaḥ anukramaṇikāṃ paśyati।
mani
bhīṣmamaṇiḥ
maṇiviśeṣaḥ yaḥ himālayasya uttaradiśi prāpyate।
bhīṣmamaṇiḥ kalyāṇārthe dhāryate।
mani
maṇipuṣpakaḥ
bhīmasya bhrātuḥ sahadevasya śaṅkhaḥ।
sahadevasya samīpe maṇipuṣpakaḥ śaṅkhaḥ āsīt।
mani
maṇikarṇikā
ratnajaḍitaḥ alaṅkāraḥ।
maṇikarṇikā karṇe dhāryate।
mani
maṇipurīya
maṇipurasya nivāsī।
śvaḥ mahāvidyālaye maṇipurīyānāṃ vaidyānāṃ dalam āgacchati।
mani
pāpī, pātakī, pātakarmī, mlecchaḥ, enasvī, pāpakartā, pāpācārī, pāpātmā, pāpinī, pātakinī, pātakarmiṇī, mlecchā, enasvinī, pāpakartrī, pāpācāriṇī, pāpātmanī
yaḥ pāpaṃ karoti athavā yaḥ pāpaṃ kṛtavān।
pāpināṃ jīvane aśāṃtiḥ vartate।
mani
omānīya
omānadeśena sambaddham omānadeśasya vā।
aphjalaḥ omānīyāyām udyogasaṃsthāyāṃ kāryaṃ karoti।
mani
anāmani vāsī
anāmarājyasya nivāsī।
ahaṃ tam anāmanivāsīṃ sādhurupeṇa jānāmi।
mani
maṇigrīvaḥ
kuberasya ekaḥ putraḥ।
maṇigrīvaḥ nalakūbarasya bhrātā āsīt।
mani
rumānīāmraḥ
ekaḥ āmraprakāraḥ;
sā rumānīāmram khādati
mani
rumānīāmraḥ
rumānīāmrasya vṛkṣaḥ;
udyāne rumānīāmrāḥ santi
mani
saudāmanī, saudāminī
ekā apsarāḥ।
saudāmanyāḥ varṇanaṃ purāṇeṣu vartate।
mani
saudāmanī, saudāminī
ekā rāgiṇī।
gāyakaḥ saudāmanīṃ gāyati।
mani
brāhmaṇī
brāhmaṇasya patnī।
brāhmaṇe saha brāhmaṇī api devālaye pūjām akarot।
mani
kamānī-āmram
āmrāṇām ekaḥ prakāraḥ।
asyāṃ kakṣāyāṃ kamānī-āmrāṇi sajjīkartuṃ sthāpitāni।
mani
kamānī-āmraḥ
kamānīnāmakānām āmrāṇāṃ vṛkṣaḥ।
kamānī-āmrasya śākhāḥ evaṃ mā namayatu।
mani
manīlānagaram
philipīnsadeśasya rājadhānī।
manīlā philipīnsadeśasya mahiṣṭhaṃ nagaram asti।
mani
manīlā-āmram
āmrāṇām ekaḥ prakāraḥ।
manīlā-āmraṃ śīghraṃ sajjaṃ bhavati।
mani
manīlā-āmraḥ
manīlā iti nāmakānām āmrāṇāṃ vṛkṣaḥ।
manīlā-āmraḥ philipīnsadeśe vardhyate।
mani
grāmaṇīḥ
gandharvaviśeṣaḥ।
devavatī grāmaṇyaḥ mātā āsīt।
mani
maṇibhadraḥ
śivasya pradhānaḥ gaṇaḥ।
maṇibhadrasya varṇanaṃ śivapurāṇe vartate।
mani
maṇibhadraḥ
ekaḥ yakṣaḥ।
maṇibhadrasya varṇanaṃ purāṇeṣu vartate।
mani
aprāmāṇika
yat pramāṇena siddhaṃ na bhavati।
aprāmāṇike vaktavye kaḥ viśvasiti।
mani
apramāṇita, asiddha
yaḥ pramāṇena siddhaḥ na bhavati।
apramāṇitaḥ aparādhaḥ kathaṃ daṇḍanīyaḥ।
mani
abhimānī, garvitaḥ, avaliptaḥ, sagarvaḥ, sadarpaḥ, utsiktaḥ, sāṭopaḥ, sāhaṃkāraḥ, ahaṃmānī, mattaḥ, samunnaddhaḥ, dhṛṣṭaḥ, pratibhāvān, garvitacittaḥ, madoddhataḥ, darpādhmātaḥ, smayākulaḥ, ahaṃkṛtaḥ, abhimāninī, garvitā, avaliptā, sagarvā, sadarpā, utsiktā, sāṭopā, sāhaṃkārī, ahaṃmāninī, mattā, samunnaddhā, dhṛṣṭā, pratibhāvatī, garvitacittā, madoddhatā, darpādhmātā, smayākulā, ahaṃkṛtā
yasya abhimānaḥ vartate।
ahaṃ tasya abhimāninaḥ chāyāyāḥ api dūraṃ sthātum icchāmi।
mani
yogacūḍa़ाmaṇi-upaniṣad, yogacūḍa़ाmaṇiḥ
ekā upaniṣad;
yogacūḍa़āmaṇi-upaniṣad sāmavedena sambandhitā।
mani
sumaṇiḥ
skandasya ekaḥ pārṣadaḥ।
sumaṇeḥ varṇanaṃ purāṇeṣu vartate।
mani
aṅkasūciḥ, aṅkānukramaṇikā
sā sūciḥ yasyāṃ khelāyāṃ pratispardhibhiḥ prāptāḥ aṅkāḥ likhyante।
triṣu spardhāsu nava aṅkān prāpya bhārataḥ aṅkasūcyāṃ sarvottamaḥ jātaḥ।
mani
brāhmaṇī
ekā paurāṇikī nadī।
brāhmaṇyāḥ varṇanaṃ mahābhārate vartate।
mani
mārgaḥ, panthāḥ, ayanam, vartma, sṛtiḥ, padyā, vartaniḥ, śaraṇiḥ, paddhatī, vartaniḥ, adhvā, vīthiḥ, saraṇiḥ, paddhatiḥ, padaviḥ, padavī, padvā, pitsalam, pracaraḥ, prapathaḥ, mācaḥ, māthaḥ, māruṇḍaḥ, rantuḥ, vahaḥ, prapātha peṇḍaḥ, amani ḥ, itam, emā, evā, gantuḥ
yena gatvā gantavyaṃ prāpyate।
vimānasyāpi viśiṣṭaḥ mārgaḥ asti।
mani
ratnākaraḥ, maṇibhūmiḥ
maṇeḥ ākaraḥ।
asya kṣetrasya uttaradiśi ratnākaraḥ asti।
mani
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmani dhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
mani
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
mani
brāhmaṇī-nadī
ekā nadī;
brāhmaṇī orisā tathā ca bihāraprānte asti
mani
romanībhāṣā, jipsībhāṣā
jipsijanānāṃ bhāṣā।
śyāmā romanībhāṣāṃ jānāti।
mani
tṛṇamaṇiḥ
ratnaviśeṣaḥ।
tṛṇamaṇeḥ varṇaḥ svarṇimaḥ bhavati।
mani
vīramaṇiḥ
purāṇeṣu varṇitaḥ prācīnaḥ rājā।
vīramaṇiḥ devapurarājyasya rājā āsīt।
mani
medā, medodbhavā, jīvanī, śreṣṭhā, maṇicchidrā, vibhāvarī, vasā, svalpaparṇikā, medaḥsārā, snehavatī, medinī, madhurā, snigdhā, medhā, dravā, sādhvī, śalyadā, bahurandhrikā, puruṣadantikā, jīvanī
auṣadhiviśeṣaḥ।
medā jvarasya nivāraṇārtham upayuktā bhavati।
mani
sumānikā
varṇavṛttaviśeṣaḥ।
sumānikāyāṃ sapta varṇāḥ bhavanti।
mani
sāndramaṇiḥ
paurāṇikaḥ ṛṣiviśeṣaḥ।
sāndramaṇeḥ varṇanaṃ naikeṣu dhārmikeṣu grantheṣu prāpyate।
mani
maṇimañjarī
chandoviśeṣaḥ।
maṇimañjaryāḥ pratyekasmin caraṇe navadaśa varṇāḥ santi।
mani
āvāsanirmāṇika
āvāsa-nirmāṇa-kārya-sambandhī।
āvāsanirmāṇikaḥ dāruḥ saṃghātakaṭhinam eva astu।
mani
idānīntana, sāmaprata, upasthita, vidyamāna, āsthita, vārtamānika, saṃstha, saṃsthānavat, āvitta, āvinna, etatkālīna
yad idānīm asti।
yāvat idānīntanīyāḥ samasyāḥ na dūrīkriyante tāvat na kiñcid api bhavituṃ śaknoti ।
mani
sūryakāntaḥ, sūryamaṇiḥ, sūryāśmā, dahanopamaḥ, tapanamaṇiḥ, tāpanaḥ, ravikāntaḥ, dīptopalaḥ, agnigarbhaḥ, jvalanāśmā, arkopalaḥ
sphaṭikaviśeṣaḥ।
manaharaḥ sūryakāntena yuktam aṅgulīyakam akrīṇāt।
mani
arjanīya, upārjya, arjitavya, labhya, adhigantavya, adhigamanīya, adhigamya, āsādayitavya, āsādya, gamya, prāpaṇīya, prāpya, lambhanīya, samāsādya, samprāpya, samprāpaṇīya, samprāptavya
prāptum yogyaḥ।
arjanīyasya dhanasya abhilāṣayā eva saḥ tat kāryam akarot।
mani
pramāṇikā
chandoviśeṣaḥ।
pramāṇikāyāḥ pratyekasmin caraṇe jagaṇaḥ ragaṇaḥ laghugurū ca bhavataḥ।
mani
alaṅghya, alaṅghanīya, duratikramaṇīya
yad laṅghayitum aśakyam asti।
alaṅghyaṃ sāgaraṃ laṅghayituṃ prayāsaḥ nāma mūrkhatā eva।
mani
maṇḍūkaparṇī, mañjiṣṭhā, brāhmaṇī
brāhmīvṛkṣeṇa samānaḥ vṛkṣaviśeṣaḥ।
bhavān yaṃ brāhmīti manyate sā tu maṇḍūkaparṇī asti।
mani
maṇiguṇaḥ
varṇavṛttaviśeṣaḥ।
maṇiguṇasya pratyekasmin caraṇe krameṇa catvāraḥ nagaṇāḥ sagaṇaśca bhavati।
mani
maṇicūḍaḥ
ekaḥ vidyādharaḥ।
maṇicūḍasya varṇanaṃ purāṇeṣu prāpyate।
mani
maṇijalānadī
paurāṇikī nadī।
maṇijalāyāḥ varṇanaṃ mahābhārate prāpyate।
mani
maṇibandhaḥ
varṇavṛttaviśeṣaḥ।
maṇibandhasya pratyekasmin caraṇe bhagaṇaḥ magaṇaḥ sagaṇaḥ ca bhavati।
mani
cintāmaṇiḥ
kalpitaratnaviśeṣaḥ।
cintāmaṇiḥ icchāpūrtiṃ karoti iti manyate।
mani
pramāṇī
aṣṭabhiḥ varṇaiḥ yuktaḥ varṇavṛttaviśeṣaḥ।
pramāṇyāḥ pratyekasmin caraṇe jagaṇaḥ ragaṇaḥ tathā ekaḥ guruvarṇaḥ ca bhavati।
mani
skandhamaṇiḥ
mantragaṇḍakaviśeṣaḥ।
manaharaḥ skandamaṇiṃ dhārayati।
mani
syamantakamaṇiḥ
saḥ paurāṇikaḥ maṇiḥ yaḥ sūryeṇa satrājitaḥ upāsanayā prasadya tasmai dattaḥ।
ekavāraṃ syamantakamaṇiḥ kṛṣṇena hṛtaḥ iti janāḥ nininduḥ।
mani
bhīṣmakamaṇiḥ
pītavarṇīyaḥ maṇiḥ।
bhīṣmakamaṇiḥ dviprakārakaḥ mohinībhīṣmakaḥ tathā ca kāmadevabhīṣmakaḥ asti।
mani
mohinī-bhīṣmaka-maṇiḥ, amṛta-maṇiḥ
bhīṣmakamaṇeḥ prakārayoḥ ekaḥ prakāraḥ।
mohinī-bhīṣmaka-maṇiḥ ratnasadṛśaḥ asti।
mani
kāmadeva-bhīṣmaka-maṇiḥ
bhīṣmaka-maṇeḥ prakārayoḥ ekaḥ prakāraḥ।
kāmadeva-bhīṣmaka-maṇiḥ svacchaḥ śobhanīyaḥ ca asti।
mani
maṇiḥ
aśmajātīyaratnaviśeṣaḥ yasmin chedaṃ kartuṃ śakyate।
sīmā maṇīnāṃ mālāṃ dhārayati।
mani
dyu-maṇiḥ
vaidyakapaddhatyā śodhitaṃ tāmram।
dyumaṇiḥ naikāṇāṃ rogāṇāṃ upacāreṣu upayujyante।
mani
ākramaṇīya
ākramitum arhaḥ।
rāṣṭrasya ākramaṇīyā sthitiḥ āntarikayā asthiratayā udbhavati।
mani
ānumānika
anumānena sambaddham।
asmin varṣe dhānyasya ānumānikam utpādanaṃ śataṃ lakṣadhānyaṃ yāvat bhaviṣyati iti manyate।
mani
maṇibhadrakaḥ
nāgaviśeṣaḥ।
nāgapañcamī iti utsavasamaye maṇibhadraka-sadṛśāḥ nāgāḥ prāṇibhyaḥ abhayadānaṃ yacchanti।
mani
maṇimālā
varṇavṛttaviśeṣaḥ।
maṇimālāyāḥ pratyekasmin caraṇe krameṇa tayatayagaṇāḥ santi।
mani
maṇimālā
kāmakrīḍāyāṃ kapole jātaḥ vartulākāraḥ dantakṣataḥ।
kāntā kapole sthitāṃ maṇimālāṃ saṃchādayayati।
mani
maṇimeghaḥ
ekaḥ paurāṇikaḥ parvataḥ।
purāṇānām anusāreṇa maṇimeghaḥ dakṣiṇabhārate vartate।
mani
maṇiskandhaḥ
nāgaviśeṣaḥ।
maṇiskandhasya varṇanaṃ purāṇeṣu prāpyate।
mani
ātmani rbharatā, svanirbharatā
ātmanirbharasya avasthā।
bālakeṣu bālyāvasthāyāḥ eva ātmanirbharatāyāḥ abhyāsaḥ bhavet।
mani
vaimānikaḥ
yaḥ vimānayānena yātrāṃ karoti vimānayānaṃ cālayati vā।
śaṅkanīyaḥ vaimānikaḥ vimānayānāt avatāritaḥ।
mani
maṇikarṇaḥ
himācale pārvatīnadyāḥ taṭe sthitaṃ dhārmikaṃ sthānam।
śivasya ramaṇīyā bhūmiḥ maṇikarṇaḥ।
mani
rāṣṭrīya-vaimānikī-tathā-antarikṣa-prabandhanam
saṃyukta-rājya-amerīkādeśasya saṅghīyasya śāsanasya saṃsthā yā antarikṣasya kāryakramāṇām anuyogādhīnatāṃ vahati।
rāṣṭrīya-vaimānikī-tathā-antarikṣa-prabandhanena antarikṣe vānanirīkṣaṇī prakṣepitā yā jagataḥ naikān rahasyān udghāṭayanti।
mani
sphaṭikaprabha, maṇimaya
yasya varṇākārādayaḥ guṇāḥ sphaṭikam iva bhavanti।
sphaṭikaprabhāḥ padārthāḥ adhikayā śīghratayā prasāritāḥ bhavanti।
mani
vikramani dhiḥ
ekaḥ yoddhā ।
vikramanidheḥ varṇanaṃ kathāsaritsāgare asti
mani
vidagdhacūḍāmaṇiḥ
mantritaḥ śukaḥ ।
kathāsaritsāgare vetāla-pañcaviṃśatikāyāṃ ca vidagdhacūḍāmaṇiḥ varṇitaḥ asti
mani
cintāmaṇiḥ
granthaprakāraviśeṣaḥ ।
naikeṣu śāstreṣu likhitaḥ cintāmaṇiḥ upalabdhaḥ asti
mani
cintāmaṇiḥ
ekā gaṇikā ।
cintāmaṇyāḥ ullekhaḥ kośe vartate
mani
vaidyacintāmaṇiḥ
ekaḥ lekhakaḥ ।
vaidyacintamaṇeḥ ullekhaḥ vivaraṇapustikāyām asti
mani
pramāṇī
vṛttaviśeṣaḥ ।
pramāṇyā ullekhaḥ kośe vartate
mani
brāhmaṇī
ekā nadī ।
brāhmaṇyāḥ ullekhaḥ mahābhārate vartate
mani
śabdacintāmaṇiḥ
aṣṭādhyāyyāḥ ṭīkāgranthaḥ ।
śabdacintāmaṇeḥ ullekhaḥ koṣe asti
mani
śabdamaṇiparicchedālokaḥ
ekaḥ ṭīkāgranthaḥ ।
śabdamaṇiparicchedālokasya ullekhaḥ koṣe asti
mani
śabdamaṇivyākhyā
ekaḥ ṭīkāgranthaḥ ।
śabdamaṇivyākhyāyāḥ ullekhaḥ koṣe asti
mani
maṇikāraḥ
lekhakanāmaviśeṣaḥ ।
maṇikāraḥ iti naikeṣāṃ lekhakānāṃ nāma asti
mani
maṇibandhaḥ
ekaḥ miśravaṃśaḥ ।
maṇibandhasya ullekhaḥ kośe vartate
mani
maṇibhadrakaḥ
ekaḥ vaṃśaḥ ।
maṇibhadrakasya ullekhaḥ kośe vartate
mani
maṇimeghaḥ
ekaḥ parvataḥ ।
maṇimeghasya ullekhaḥmārkaṇḍeyapurāṇe vartate
mani
śiromaṇibhaṭṭaḥ
lekhakaviśeṣaḥ ।
śiromaṇibhaṭṭaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
mani
śiromaṇibhaṭṭācāryaḥ
lekhakanāmaviśeṣaḥ ।
śiromaṇibhaṭṭācāryaḥ iti nāmakānāṃ naikeṣāṃ lekhakānāṃ varṇanaṃ vivaraṇapustikāyām asti
mani
prāyaścittacintāmaṇiḥ
ekā kṛtiḥ ।
saṃskṛta-vāṅmaye prāyaścittacintāmaṇiḥ iti khyātā racanā
mani
māṇikyaḥ
ekaḥ puruṣaḥ ।
māṇikyasya ullekhaḥ rājataraṅgiṇyāṃ vartate
mani
māṇikyaḥ
ekaḥ lekhakaḥ ।
māṇikyasya ullekhaḥ kośe vartate
mani
śeṣacintāmaṇiḥ
ekaṃ kāvyam ।
śeṣacintāmaṇeḥ ullekhaḥ koṣe asti
mani
bṛhaccintāmaṇiṭīkā
ekā ṭīkā ।
bṛhaccintāmaṇi iti racanāyām uparī bṛhaccintāmaṇiṭīkā suvikhyātā
mani
bṛhaccintāmaṇiṭīkā
ekā ṭīkā ।
bṛhaccintāmaṇi iti racanāyām uparī bṛhaccintāmaṇiṭīkā suvikhyātā
mani
kṣetrayamānikā, kṣetravacā
ekaḥ vṛkṣakaḥ ।
kṣetrayamānikāyāḥ varṇanaṃ kośe vartate
mani
śrāmaṇī
ekaḥ vṛkṣaḥ ।
śrāmaṇyāḥ ullekhaḥ koṣe asti
mani
śrīrājacūḍāmaṇidīkṣitaḥ
ekaḥ lekhakaḥ ।
śrīrājacūḍāmaṇidīkṣitasya ullekhaḥ vivaraṇapustikāyām asti
mani
śleṣacūḍāmaṇiḥ
kāvyanāmaviśeṣaḥ ।
śleṣacūḍāmaṇiḥ iti nāmakāni kāvyāni santi
mani
sandarbhacintāmaṇiḥ
śiśupālavadham iti mahākāvyasya ṭīkāgranthaḥ ।
sandarbhacintāmaṇeḥ racayitā candraśekharaḥ asti
mani
brahmāṇī, brāhmaṇī
ekā nadī ।
mahābhārate brahmāṇī nirdiṣṭā
mani
brahmāṇī
strīmūrtarupā brahmadevasya śaktiḥ tathā ca brahmadevasya patnī ।
brahmāṇī purāṇeṣu varṇitā dṛśyate
mani
brahmāṇī
ekaṃ sugandhadravyam ।
kośeṣu brahmāṇī samullikhitā
mani
brahmāṇī
ekaḥ kāṃsyaprakāraḥ ।
kośeṣu brahmāṇī samullikhitā
mani
sarvānukramaṇīvṛttiḥ
ekaḥ ṭīkāgranthaḥ ।
sarvānukramaṇīvṛtteḥ ullekhaḥ koṣe asti
mani
sarvārthacintāmaṇiḥ
kṛtiviśeṣaḥ ।
sarvārthacintāmaṇiḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
mani
sāndramaṇiḥ
ekaḥ puruṣaḥ ।
sāndramaṇeḥ ullekhaḥ saṃskārakaustubhe vartate
mani
sumānikā
dvau chandasau ।
sumānikā nāmnā dvau chandasau staḥ
mani
vaidyacintāmaṇiḥ
kṛtiviśeṣaḥ ।
vaidyacintāmaṇiḥ iti nāmakānāṃ naikeṣāṃ kṛtīnām ullekhaḥ vivaraṇapustikāyām asti
mani
kṣetrayamānikā , kṣetravacā
ekaḥ kṣupaḥ ।
kṣetrayamānikāyāḥ varṇanaṃ kośe vartate
mani
gaṇitatattvacintāmaṇiḥ
sūryasiddhānte likhitā ṭīkā ।
gaṇitatattvacintāmaṇeḥ ullekhaḥ kośe vartate
mani
grāmaṇīyaḥ
ekaḥ janasamūhaḥ ।
grāmaṇīyānāṃ varṇanaṃ mahābhārate ullikhitāḥ santi
mani
cakracūḍāmaṇiḥ
ekaḥ granthaḥ ।
cakracūḍāmaṇi kośe ullikhitaḥ dṛśyate
mani
cakravālātmanī
ekā devatā ।
cakravālātmanyāḥ ullekhaḥ brahma-purāṇe vartate
mani
haracaritacintāmaṇiḥ
ekaṃ kāvyam ।
haracaritacintāmaṇeḥ ullekhaḥ koṣe asti
mani
manīṣāpañcakam
dve kṛtī ।
manīṣāpañcakaṃ saṃskṛtasāhitye vikhyātam
mani
manīṣī
ekaḥ rājā ।
viṣṇu-purāṇe manīṣī ullikhitaḥ
mani
trailokyacintāmaṇirasaḥ
ekaṃ miśraṇam ।
trailokyacintāmaṇirasasya ullekhaḥ kośe vartate
mani
ojomānī
ekaḥ kṣupaḥ ।
ojomānyāḥ ullekhaḥ kauśika-sūtre asti
mani
upamānacintāmaṇiḥ
ekā tarkavidyāsambandhinī kṛtiḥ ।
upamānacintāmaṇeḥ ullekhaḥ koṣe asti
mani
ādhmānī
ekā tvak ।
ādhmānyāḥ ullekhaḥ koṣe asti
mani
padmahemamaṇiḥ
ekaḥ śikṣakaḥ ।
padmahemamaṇeḥ ullekhaḥ vivaraṇapustikāyām asti
mani
nṛmaṇiḥ
ekaḥ rākṣasaḥ yaḥ bālakān balena gṛhṇāti ।
nṛmaṇeḥ ullekhaḥ pāraskara-gṛhya-sūtre asti
mani
cāturyacintāmaṇiḥ
ekaḥ ṭīkāgranthaḥ ।
cāturyacintāmaṇiḥ vopadevena viracitaḥ
mani
vīramāṇikyaḥ
ekaḥ rājā ।
vīramāṇikyasya ullekhaḥ prasannarāghave asti
mani
vīramānin
ekaḥ nāyakaḥ ।
vīramāninaḥ ullekhaḥ vikramāṅkadeva-carite asti
mani
jaganmaṇiḥ
ekaḥ lipikāraḥ ।
jaganmaṇeḥ ullekhaḥ koṣe asti
mani
trailokyacintāmaṇirasaḥ
ekaṃ miśraṇam ।
trailokyacintāmaṇirasasya ullekhaḥ kośe vartate
mani
daśamānikaḥ
ekaḥ janasamūhaḥ ।
daśamānikasya ullekhaḥ vāyupurāṇe vartate
mani
devadamani kā
ekā strī ।
devadamanikāyāḥ ullekhaḥ pañcadaṇḍacchattra-prabandhe vartate
mani
devadamanī
ekā strī ।
devadamanyaḥ ullekhaḥ pañcadaṇḍacchattra-prabandhe vartate
mani
deśamānika
ekaḥ janasamūhaḥ ।
deśamānikasya ullekhaḥ viṣṇupurāṇe vartate
mani
devadamani kā
ekā strī ।
devadamanikāyāḥ ullekhaḥ pañcadaṇḍacchatraprabandhe asti
mani
devadamanī
ekā strī ।
devadamanyāḥ ullekhaḥ pañcadaṇḍacchatraprabandhe asti
mani
deśamānikaḥ
ekaḥ janasamudāyaḥ ।
deśamānikānām ullekhaḥ viṣṇupurāṇe asti
mani
nāmani dhānam
ekā śabdāvalī ।
nāmanidhānasya ullekhaḥ koṣe asti