|
malla | dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ, hāluḥ, svaruḥ, vaktrakhuraḥ, rudhakaḥ, mallakaḥ, phaṭaḥ  prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti। durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
|
malla | airāvataḥ, śvetahastī, abhramātaṅgaḥ, airāvaṇaḥ, abhramuvallabhaḥ, caturdantaḥ, mallanāgaḥ, indrakuñjaraḥ, hastimallaḥ, sadādānaḥ, sudāmā, śvetakuñjaraḥ, gajāgraṇīḥ, nāgamallaḥ  indrasya gajaḥ yaḥ pūrvadiśaḥ diggajaḥ asti। samudramanthanāt airāvataḥ api prāptaḥ।
|
malla | mallayuddham, bāhuyuddham, niyuddham  mallayoḥ mallānāṃ vā saṃgrāmaḥ। naraśārdūlau mallayuddhe samīyatuḥ।
|
malla | mallabhūmiḥ, mallabhūḥ, akṣapāṭaḥ, akṣavāṭaḥ, raṇasthalī  mallānāṃ bhūmiḥ। dvau mallau mallabhūmau yuddhyete।
|
malla | mallaḥ, bāhuyodhī  mallate dharati vā। atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ codyamānastato bhīmo duḥkhenaivākaromatim।
|
malla | mallayuddhaṃ kṛ, bāhuyuddhaṃ kṛ, saṃlabh  dvayoḥ puruṣayoḥ bāhubhyāṃ yodhanānukūlaḥ vyāpāraḥ। prāṅgaṇe mallāḥ mallayuddhaṃ kurvanti।
|
malla | mallastambhaḥ  mallārthe stambhaḥ। devadattaḥ mallastambhe nekaiḥ prakāraiḥ krīḍati।
|
malla | mallajātiḥ, mallaḥ  dvandvayuddhe nipuṇā ekā prācīnā pañjābajātiḥ। mallajāteḥ yoddhāraḥ atīva vīrāḥ santi।
|
malla | dantaḥ, daśanaḥ, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, chadvaraḥ, dandaṃśaḥ, jambhaḥ, hāluḥ, mallakaḥ, phaṭaḥ  kasyāpi vastunaḥ dantākāro avayavaḥ। asyāḥ keśamārjanyāḥ dantāḥ atīva tīkṣṇāḥ santi।
|
malla | marīcam, mallajam, ullāghaḥuṣaṇam, ūṣaṇam, auṣaṇaśauṇḍī, kaphavirodhi, kṛṣṇaḥ, kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellajam, vellanam, śanijam, śuddham, śyāmam  latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate। kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।
|
malla | skandhamallakaḥ  śvetaḥ cillaḥ। vṛkṣasya śākhāyāṃ ekaḥ skandhamallakaḥ upaviṣṭaḥ asti।
|
malla | pṛthvīmallaḥ  ekaḥ lekhakaḥ । kośeṣu pṛthvīmallaḥ varṇitaḥ
|
malla | pṛthvīmallarājaḥ  ekaḥ lekhakaḥ । kośeṣu pṛthvīmallarājaḥ ullikhitaḥ
|
malla | vijayamallaḥ  ekaḥ puruṣaḥ । rājataraṅgiṇyāṃ vijayamallaḥ varṇyate
|
malla | pṛthvīmallaḥ  ekaḥ lekhakaḥ । kośeṣu pṛthvīmallaḥ varṇitaḥ
|
malla | pṛthvīmallarājaḥ  ekaḥ lekhakaḥ । kośeṣu pṛthvīmallarājaḥ ullikhitaḥ
|
malla | mallaḥ  ekaḥ janasamuhaḥ । mallasya ullekhaḥ mahābhārate vartate
|
malla | mallaḥ, nārāyaṇaḥ  ekaḥ rājā । mallasya ullekhaḥ kośe vartate
|
malla | mallaḥ  ekaḥ arhat । mallaḥ iti ekaḥ bhaviṣyat upasarpiṇyāḥ 21tamaḥ arhat asti
|
malla | mallakaḥ  ekaḥ janasamūhaḥ । mallakasya ullekhaḥ mārkaṇḍeyapurāṇe vartate
|
malla | mallakaḥ  ekaḥ brāhmaṇaḥ । mallakasya ullekhaḥ rājataraṅgiṇyāṃ vartate
|
malla | mallabhūmiḥ  ekaḥ deśaḥ । mallabhūmeḥ ullekhaḥ rāmāyaṇe vartate
|
malla | śrīmallakarṇiḥ  ekaḥ rājā । śrīmallakarṇeḥ ullekhaḥ viṣṇupurāṇe asti
|
malla | bhaṭṭamallaḥ  ekaḥ lekhakaḥ । kośakāraiḥ bhaṭṭamallaḥ samullikhitaḥ
|
malla | bharatamallaḥ  ekaḥ vaiyākaraṇaḥ । saṃskṛtabhāṣāyāḥ vyākaraṇaparaṃparāyāṃ bharatamallasya sthānam atīva mahatvapūrṇam avartata
|
malla | gajamallaḥ  ekaḥ puruṣaḥ । gajamallasya varṇanaṃ kośe vartate
|
malla | hastimallasenaḥ  ekaḥ lekhakaḥ । hastimallasenasya ullekhaḥ vivaraṇapustikāyām asti
|
malla | mallakoṣṭaḥ, mallakoṣṭhaḥ  ekaḥ puruṣaḥ । rājataraṅgiṇyāṃ mallakoṣṭaḥ samullikhitaḥ
|
malla | mallakoṣṭakaḥ, mallakoṣṭhakaḥ  ekaḥ puruṣaḥ । rājataraṅgiṇyāṃ mallakoṣṭakaḥ samullikhitaḥ
|
malla | malladevaḥ  ekaḥ puruṣaviśeṣaḥ । kośeṣu tathā ca abhilekhane malladevaḥ varṇitaḥ
|
malla | mallanāthaḥ  ekaḥ puruṣaḥ । mallanāthaḥ kośeṣu varṇitaḥ
|
malla | mallapuram  ekaṃ nagaram । kośakāraiḥ mallapuraṃ nāma nagaraṃ varṇitam
|
malla | mallabhaṭṭaḥ  dvau lekhakau । naiṣadha-caritasya ṭīkāyāṃ tathā ca kośeṣu mallabhaṭṭaḥ varṇitaḥ
|
malla | mallamallaḥ  ekaḥ lekhakaḥ । kośeṣu mallamallaḥ suvikhyātaḥ
|
malla | mallayāryaḥ  ekaḥ lekhakaḥ । kośeṣu mallayāryaḥ suvikhyātaḥ
|
malla | mallarājaḥ  ekaḥ lekhakaḥ । kośeṣu mallarājaḥ suvikhyātaḥ
|
malla | mallarāṣṭram  ekaḥ rāṣṭraviśeṣaḥ । mahābhārate tathā ca viṣṇu-purāṇe mallarāṣṭrasya varṇanaṃ vidyate
|
malla | mallavaḥ, ballavaḥ  ekaḥ jātiviśeṣaḥ । mahābhārate mallavaḥ samullikhitaḥ
|
malla | mallavāstu  ekaḥ sthānaviśeṣaḥ । mallavāstu pāṇininā varṇitaḥ
|
malla | mallavenaḥ  ekaḥ lekhakaḥ । kośeṣu mallavenaḥ suvikhyātaḥ
|
malla | kaṭāramallaḥ  ekaḥ puruṣaḥ । kaṭāramallasya ullekhaḥ koṣe asti
|
malla | tṛṇāmallaḥ  ekaṃ mandiram । tṛṇāmallasya ullekhaḥ rasikaramaṇe vartate
|
malla | trimallaḥ  ekaṃ tīrthasthānam । trimallasya ullekhaḥ rasikaramaṇe vartate
|
malla | trimallacandraḥ  ekaḥ rājaputraḥ । trimallacandrasya ullekhaḥ kośe vartate
|
malla | jñeyamallakaḥ  ekaḥ janasamudāyaḥ । jñeyamallakāṇām ullekhaḥ mārkaṇḍeyapurāṇe asti
|
malla | tṛṇāmallaḥ  ekaṃ mandiram । tṛṇāmallasya ullekhaḥ rasikaramaṇe vartate
|
malla | trimallaḥ  ekaṃ tīrthasthānam । trimallasya ullekhaḥ rasikaramaṇe vartate
|
malla | trimallacandraḥ  ekaḥ rājaputraḥ । trimallacandrasya ullekhaḥ kośe vartate
|
malla | dvijamallaḥ  ekaḥ puruṣaḥ । dvijamallasya ullekhaḥ kośe vartate
|
malla | kalyāṇamallaḥ  ekaḥ rājaputraḥ । kalyāṇamallasya nāma kośe vartate
|
malla | nāthamallaḥ  ekaḥ puruṣaḥ । nāthamallasya ullekhaḥ vivaraṇapustikāyām asti
|
malla | nāthamallabrahmacārī  ekaḥ lekhakaḥ । nāthamallabrahmacāriṇaḥ ullekhaḥ koṣe asti
|