Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"mahya" has 4 results
mahya: Gerund (-ya)mah
mahya: Gerund (-ya)mah
mahya: Gerund (-ya)mahī
mahya: Gerund (-ya)maṃh
Monier-Williams Search
2 results for mahya
Devanagari
BrahmiEXPERIMENTAL
mahyamfn. (prob.) highly honoured (equals mahat-, ) View this entry on the original dictionary page scan.
mahyam. plural Name of a people View this entry on the original dictionary page scan.
Macdonell Vedic Search
1 result
mahyam má-hyam, prs. prn. D. to me, x. 34. 1. 2 [cp. Lat. mihi].
Macdonell Search
2 results
mahya fp. highly honoured.
mahyam d. of ahám, I.
Bloomfield Vedic
Concordance
2 results0 results49 results
mahya yajantu (AVś.AVP.KS. -tāṃ) mama yāni havyā (AVś.AVP.KS. yānīṣṭā) RV.10.128.4a; AVś.5.3.4a; AVP.5.4.4a; TS.4.7.14.2a; KS.40.10a.
mahya yajamānāya tiṣṭha TS.3.5.5.3d. See yajamānāya tiṣṭhatu.
mahya vācaṃ niyachatāt HG.1.5.11d.
mahya vātaḥ pavatāṃ (KS. -te) kāme asmin (AVś. kāmāyāsmai) RV.10.128.2d; AVś.5.3.3d; AVP.5.4.3d; TS.4.7.14.1d; KS.40.10d.
mahya viśaḥ samanamanta daivīḥ KS.40.9c.
mahya śivatamās kṛdhi AVś.19.8.6d.
mahya śriyaṃ vada RVKh.10.151.6d.
mahya ṣaḍ urvīr ghṛtam ā vahantu AVś.9.2.11d.
mahya sūro abharaj jyotiṣe kam AVś.6.61.1b. See mahyaṃ jyotir.
mahya gṛhṇāmi tvām aham ApMB.2.5.22d. See mayi etc.
mahya gopataye paśūn TB.3.7.4.18d; Apś.4.3.6d.
mahya jyaiṣṭhyāya pīpihi (Apś. pavate) TA.4.10.2; 5.8.6; Apś.12.15.8. See asyai viśe mahyaṃ.
mahya jyotir abharat sūryas tat KS.40.9b. See mahyaṃ sūro.
mahya tejase brahmavarcasāya PB.6.6.17.
mahya tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāya JB.1.84.
mahya tvaṣṭā vajram atakṣad āyasam RV.10.48.3a.
mahya tvādād bṛhaspatiḥ RVKh.10.85.6b; AVś.14.1.52b; PG.1.8.19b; ApMB.1.8.9b.
mahya tvādur gārhapatyāya devāḥ RV.10.85.36d; AVś.14.1.50d; SMB.1.2.16d; PG.1.6.3d; ApMB.1.3.3d; HG.1.20.1d; MG.1.10.15f; JG.1.21d; VārG.14.13d.
mahya tvā dyāvāpṛthivī AVP.2.35.5a; 2.90.5a. See next but one.
mahya tvā madhyaṃ bhūmyāḥ AVś.6.89.3c; AVP.2.35.5c.
mahya tvā mitrāvaruṇau AVś.6.89.3a. See prec. but one.
mahya tvā yaśase 'nnādyāya brahmavarcasāya JG.1.19.
mahya tvendraś cāgniś ca AVP.2.90.5c.
mahya dattvā vrajata (Tā. prajātuṃ) brahmalokam AVś.19.71.1e; Tā.10.36d.
mahya dadatu puṣṭaye AVś.10.6.29b.
mahya dadātu sominaḥ RVKh.5.87.19d.
mahya devaṃ yaja Mś.1.4.1.26.
mahya devaḥ savitā vyaco dhāt AVś.6.61.1d; KS.40.9d.
mahya devā uta viśve tapojāḥ AVś.6.61.1c.
mahya devā draviṇam ā yajantām AVP.5.4.5a. See mayi etc.
mahya devān (sc. yaja) Mś.1.4.1.26.
mahya devī sarasvatī AVś.6.89.3b; AVP.2.35.5b; 2.90.5b.
mahya dhukṣva yajamānāya kāmān TB.1.2.1.27d; 3.7.6.4d; Apś.4.5.1d. Cf. sā me dhukṣva.
mahya dhehi śacīpate AVś.6.82.3d.
mahya namantāṃ pradiśaś catasraḥ RV.10.128.1c; AVś.5.3.1c; 9.2.11c; AVP.5.4.1c; TS.4.7.14.1c; MS.1.4.1c: 47.2; KS.4.14c; 40.10c; Kś.2.1.3c.
mahyam annam atho śriyam SMB.2.4.10d.
mahyam amuṣyāt śś.4.12.10.
mahyam āpo madhumad erayantām (KS. airayanta) AVś.6.61.1a; KS.40.9a; Kauś.133.2. P: mahyam āpaḥ Kauś.9.2; 41.14; 59.10.
mahyam āyur ghṛtaṃ payaḥ AVś.20.48.3c.
mahyam āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasva KA.2.140.
mahyam id vaśam ā nayāt ApMB.2.22.10d. See mahyaṃ punar, and mahyaṃ muktvā-.
mahyam indro niyachatu TA.3.11.7c.
mahyam audumbaro maṇiḥ AVś.19.31.6c; AVP.10.5.6c.
mahya pavitram odanam AVP.9.22.2c.
mahya punar udājatu HG.1.14.4d. See under mahyam id.
mahya prajām āyuś ca vājin dhehi Vait.6.1b.
mahya bhavyaṃ viduṣī kalpayāti Kauś.101.2d.
mahya muktvāthānyam ānayet PG.3.7.3d. See under mahyam id.
mahya medhāṃ vada RVKh.10.151.6c.
Vedabase Search
2 results
mahya noun (masculine) [gramm.] substitute for asm
Frequency rank 61963/72933
mahya noun (masculine) name of a people (Monier-Williams, Sir M. (1988))

Frequency rank 61964/72933
Parse Time: 1.540s Search Word: mahya Input Encoding: IAST: mahya