 |
mahyaṃ | yajantu (AVś.AVP.KS. -tāṃ) mama yāni havyā (AVś.AVP.KS. yānīṣṭā) RV.10.128.4a; AVś.5.3.4a; AVP.5.4.4a; TS.4.7.14.2a; KS.40.10a. |
 |
mahyaṃ | yajamānāya tiṣṭha TS.3.5.5.3d. See yajamānāya tiṣṭhatu. |
 |
mahyaṃ | vācaṃ niyachatāt HG.1.5.11d. |
 |
mahyaṃ | vātaḥ pavatāṃ (KS. -te) kāme asmin (AVś. kāmāyāsmai) RV.10.128.2d; AVś.5.3.3d; AVP.5.4.3d; TS.4.7.14.1d; KS.40.10d. |
 |
mahyaṃ | viśaḥ samanamanta daivīḥ KS.40.9c. |
 |
mahyaṃ | śivatamās kṛdhi AVś.19.8.6d. |
 |
mahyaṃ | śriyaṃ vada RVKh.10.151.6d. |
 |
mahyaṃ | ṣaḍ urvīr ghṛtam ā vahantu AVś.9.2.11d. |
 |
mahyaṃ | sūro abharaj jyotiṣe kam AVś.6.61.1b. See mahyaṃ jyotir. |
 |
mahyaṃ | gṛhṇāmi tvām aham ApMB.2.5.22d. See mayi etc. |
 |
mahyaṃ | gopataye paśūn TB.3.7.4.18d; Apś.4.3.6d. |
 |
mahyaṃ | jyaiṣṭhyāya pīpihi (Apś. pavate) TA.4.10.2; 5.8.6; Apś.12.15.8. See asyai viśe mahyaṃ. |
 |
mahyaṃ | jyotir abharat sūryas tat KS.40.9b. See mahyaṃ sūro. |
 |
mahyaṃ | tejase brahmavarcasāya PB.6.6.17. |
 |
mahyaṃ | tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāya JB.1.84. |
 |
mahyaṃ | tvaṣṭā vajram atakṣad āyasam RV.10.48.3a. |
 |
mahyaṃ | tvādād bṛhaspatiḥ RVKh.10.85.6b; AVś.14.1.52b; PG.1.8.19b; ApMB.1.8.9b. |
 |
mahyaṃ | tvādur gārhapatyāya devāḥ RV.10.85.36d; AVś.14.1.50d; SMB.1.2.16d; PG.1.6.3d; ApMB.1.3.3d; HG.1.20.1d; MG.1.10.15f; JG.1.21d; VārG.14.13d. |
 |
mahyaṃ | tvā dyāvāpṛthivī AVP.2.35.5a; 2.90.5a. See next but one. |
 |
mahyaṃ | tvā madhyaṃ bhūmyāḥ AVś.6.89.3c; AVP.2.35.5c. |
 |
mahyaṃ | tvā mitrāvaruṇau AVś.6.89.3a. See prec. but one. |
 |
mahyaṃ | tvā yaśase 'nnādyāya brahmavarcasāya JG.1.19. |
 |
mahyaṃ | tvendraś cāgniś ca AVP.2.90.5c. |
 |
mahyaṃ | dattvā vrajata (Tā. prajātuṃ) brahmalokam AVś.19.71.1e; Tā.10.36d. |
 |
mahyaṃ | dadatu puṣṭaye AVś.10.6.29b. |
 |
mahyaṃ | dadātu sominaḥ RVKh.5.87.19d. |
 |
mahyaṃ | devaṃ yaja Mś.1.4.1.26. |
 |
mahyaṃ | devaḥ savitā vyaco dhāt AVś.6.61.1d; KS.40.9d. |
 |
mahyaṃ | devā uta viśve tapojāḥ AVś.6.61.1c. |
 |
mahyaṃ | devā draviṇam ā yajantām AVP.5.4.5a. See mayi etc. |
 |
mahyaṃ | devān (sc. yaja) Mś.1.4.1.26. |
 |
mahyaṃ | devī sarasvatī AVś.6.89.3b; AVP.2.35.5b; 2.90.5b. |
 |
mahyaṃ | dhukṣva yajamānāya kāmān TB.1.2.1.27d; 3.7.6.4d; Apś.4.5.1d. Cf. sā me dhukṣva. |
 |
mahyaṃ | dhehi śacīpate AVś.6.82.3d. |
 |
mahyaṃ | namantāṃ pradiśaś catasraḥ RV.10.128.1c; AVś.5.3.1c; 9.2.11c; AVP.5.4.1c; TS.4.7.14.1c; MS.1.4.1c: 47.2; KS.4.14c; 40.10c; Kś.2.1.3c. |
 |
mahyam | annam atho śriyam SMB.2.4.10d. |
 |
mahyam | amuṣyāt śś.4.12.10. |
 |
mahyam | āpo madhumad erayantām (KS. airayanta) AVś.6.61.1a; KS.40.9a; Kauś.133.2. P: mahyam āpaḥ Kauś.9.2; 41.14; 59.10. |
 |
mahyam | āyur ghṛtaṃ payaḥ AVś.20.48.3c. |
 |
mahyam | āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasva KA.2.140. |
 |
mahyam | id vaśam ā nayāt ApMB.2.22.10d. See mahyaṃ punar, and mahyaṃ muktvā-. |
 |
mahyam | indro niyachatu TA.3.11.7c. |
 |
mahyam | audumbaro maṇiḥ AVś.19.31.6c; AVP.10.5.6c. |
 |
mahyaṃ | pavitram odanam AVP.9.22.2c. |
 |
mahyaṃ | punar udājatu HG.1.14.4d. See under mahyam id. |
 |
mahyaṃ | prajām āyuś ca vājin dhehi Vait.6.1b. |
 |
mahyaṃ | bhavyaṃ viduṣī kalpayāti Kauś.101.2d. |
 |
mahyaṃ | muktvāthānyam ānayet PG.3.7.3d. See under mahyam id. |
 |
mahyaṃ | medhāṃ vada RVKh.10.151.6c. |