|
mahodaya | mahodayaḥ, mahāśayaḥ  śikṣitādīnāṃ kṛte ādarasūcakaḥ śabdaḥ। rāmakṛṣṇāya sarve grāmasthāḥ mahodaya iti sambodhayanti।
|
mahodaya | śāstrīlālabahāduraḥ, lālabahāduraśāstrīmahodayaḥ  bhāratasya bhūtapūrvaḥ pradhānamantrī yasya kāryakālaḥ khristābdasya 1964 ityārabhya 1966 ityetāvatparय़ntam āsīt। śāstrīlālabahāduraḥ kuśalaḥ netā āsīt।
|
mahodaya | mahātmāgāndhīmahodayaḥ, mohanadāsakaramacandagāndhīmahodayaḥ  bhāratadeśasya rāṣṭrapitā yena bhāratadeśasya svatantratāyai mahatvapūrṇaṃ kāryam ūḍham। mahātmāgāndhīmahodayasya janma ākṭobaramāsasya dvitīye dināṅke ekasahastra-aṣṭaśatādhika-navaṣaṣṭitame varṣe abhavat।
|
mahodaya | mahodayaḥ  puruṣāṇāṃ kṛte ādarasūcakaṃ sambodhanam। aparicitena puruṣeṇa ahaṃ pṛṣṭaḥ mahodaya kiṃ bhavataḥ viṣaye ahaṃ jñātuṃ śaknomi iti।
|
mahodaya | javāharalālaneharumahodayaḥ, neharujavāharalālamahodayaḥ  bhāratadeśasya prathamaḥ pradhānamantrī। javāharalālaneharumahodayasya janmadinaṃ bāladivasaḥ iti rūpeṇa ācaryate।
|
mahodaya | subhāṣa-candra-bosamahodayaḥ, netājīḥ  bhāratasya krāntikārī netā। tuma mujhe khūna do maiṃ tumheṃ ājādī dūm̐gā iti subhāṣa-candra-bosamahodayasya udghoṣaṇā āsīt।
|
mahodaya | ālhāmahodayaḥ  pṛthvīrājakālīnaḥ mahobāgrāmasthaḥ ekaḥ vīraḥ। mahobāgrāme devīmandire arcanārthe ālhāmahodayaḥ āgacchati iti manyante।
|
mahodaya | śrīmān, mahodayaḥ, āryaḥ, āryamiśraḥ  puṃsāṃ vyaktināmāt prāk ādarapradarśanārthe upayujyamānā saṃjñā। puruṣāṇāṃ nāmnaḥ pūrvam ārya iti upādhiḥ āgacchati।/ āryacāṇakyena samo nāsti kopi rājanītijñaḥ।
|
mahodaya | lāmāmahodayaḥ  tibbatadeśe bauddhānāṃ dharmācāryaḥ। tibbatadeśe bauddhabhikṣavaḥ lāmāmahodayaṃ samarhayanti।
|
mahodaya | bālagaṃgādharatilakamahodayaḥ  mahārāṣṭrarājyasya ekaḥ prasiddhaḥ svātantryasainikaḥ। svatantratā iti asmākaṃ janmasiddhaḥ adhikāraḥ asti iti bālagaṃgādharatilakamahodayasya ghoṣaṇā nartate।
|
mahodaya | luībrelamahodayaḥ  ekaḥ phreñcadeśavāsī yaḥ brela iti lipyāḥ janakaḥ asti। luībrelamahodayaḥ andhaḥ śikṣakaḥ āsīt।
|
mahodaya | hiṭalaramahodayaḥ, aḍolphahiṭalaramahodayaḥ  śarmaṇyadeśasya ekaḥ ekādhipatiḥ। hiṭalaramahodayaḥ yahūdīṣu atyācāraṃ kṛtavān।
|
mahodaya | mahādajīsindhiyāmahodayaḥ  peśavayāṃ śāsanasya samaye ekaḥ prasiddhaḥ parākramī senāpatiḥ। mahādajīsindhiyāmahodayaḥ na kevalam ekaḥ nipuṇaḥ yoddhā parantu dūradarśī api āsīt।
|
mahodaya | dalāīlāmāmahodayaḥ  pramukhaḥ lāmāmahodayaḥ। dalāīlāmāmahodayaḥ bhāratasya yātrāṃ karoti।
|
mahodaya | vāskoḍigāmāmahodayaḥ, vāskoḍigāmā  ekaḥ purtagālīyaḥ nāgarikaḥ yaḥ samudramārgeṇa prathamataḥ bhāratam āgataḥ। vāskoḍigāmāmahodayena purtagāladeśāt pūrvasyāṃ diśi sāmudrasya mārgasya saṃśodhanaṃ kṛtam।
|
mahodaya | vinobābhāvemahodayaḥ, ācāryavinobābhāve  ekaḥ mahāpuruṣaḥ yaḥ gāndhīmahodayasya uttarādhikārī mataḥ yasya janma mahārāṣṭre abhavat। vinobābhāvemahodayaḥ tryaśītyādhikanavadaśe śatake bhārataratnena sammānitaḥ।
|
mahodaya | sara-āijākanyūṭanavaryaḥ, sara-āijākanyūṭanamahodayaḥ, āijākanyūṭanaḥ  āṅgladeśasya ekaḥ suprasiddhaḥ gaṇitaśāstrajñaḥ bhautikaśāstrajñaḥ ca। sara-āijākanyūṭanavaryeṇa gurutvākarṣaṇaśakteḥ niyamaḥ pratipāditaḥ।
|
mahodaya | krisṭopharamahodayaḥ, santa-krisṭopharaḥ  khrīṣṭīyaḥ mahātmāviśeṣaḥ। krisṭopharamahodayaḥ tṛtīye śatake jātaḥ।
|
mahodaya | sṭelinamahodayaḥ, josephasṭelinamahodayaḥ  ekaḥ prasiddhaḥ ruṣyadeśīyaḥ netā। leninamahodayasya mṛtyoḥ anantaraṃ sṭelinamahodayaḥ tasya uttarādhikārī abhavat।
|
mahodaya | leninamahodayaḥ, vlādimīra-ilica-ulyānāphamahodayaḥ  ekaḥ ruṣyadeśīyaḥ netāviśeṣaḥ yaḥ soviyatasaṅghasya saṃsthāpakaḥ mataḥ। leninamahodayaḥ ekaḥ nipuṇaḥ samājaśāstrajñaḥ āsīt।
|
mahodaya | mahātmā-phule-mahodayaḥ, mahātmā-jotīrāva govindarāva-phule-mahodayaḥ, mahātmā-jyotibā-phule-mahodayaḥ, jyotibā-phule-mahodayaḥ  ekonaviṃśatitame śatake mahārāṣṭrarājye jātaḥ ekaḥ manīṣī samājasudhārakaḥ। mahātmā-phule-mahodayaḥ 1873 śatābdyāṃ satyaśodhaka iti ekasyāḥ sāmājikasaṃsthāyāḥ sthāpanām akarot।
|
mahodaya | vināyakadāmodarasāvarakaramahodayaḥ, sāvarakaramahodayaḥ, vīrasāvarakaramahodayaḥ  mahārāṣṭrarājye jātaḥ svatantratāyāḥ ekaḥ suprasiddhaḥ senānīḥ। vināyakadāmodarasāvarakaramahodayaḥ na kevalaṃ svatantratāyāḥ ekaḥ suprasiddhaḥ senānīḥ āsīt kintu ekaḥ nipuṇaḥ lekhakaḥ vaktā samājasevakaḥ api āsīt।
|
mahodaya | śeksapiyaramahodayaḥ, viliyamaśeksapiyaramahodayaḥ  ekaḥ suprasiddhaḥ āṅladeśīyaḥ kaviḥ nāṭakakartā ca। śeksapiyaramahodayena prāyaḥ 37 nāṭakāḥ racitāḥ।
|
mahodaya | mehatānarasiṃhamahodayaḥ, mehatānarasiṃhaḥ  sūradāsakālīnaḥ khyātaḥ mahātmā। mehatānarasiṃhamahodayaracitā ekā stutiḥ gāndhīmahodayāya rocate sma।
|
mahodaya | sumitrānandanapantamahodayaḥ  hindībhāṣāyāḥ suprasiddhaḥ kaviḥ। sumitrānandanapantamahodayasya janma kausānau abhavat।
|
mahodaya | viṣṇuvāmanaśiravāḍakaramahodayaḥ, śiravāḍakaravāmanaviṣṇuḥ, kusumāgrajaḥ  marāṭhībhāṣāyāḥ sāhityikaḥ। viṣṇuvāmanaśiravāḍakaramahodayaḥ marāṭhībhāṣāyāḥ śreṣṭhaḥ kaviḥ āsīt।
|
mahodaya | dādāsāhebaphālakemahodayaḥ  bhāratīyasya calacitrasya janakaḥ। dādāsāhebaphālakemahodayasya janma tryambakeśvaranagare 30 eprilamāse 1860 śatābdau jātam।
|
mahodaya | saradāravallabhabhāīpaṭelamahodayaḥ  bhāratadeśasya svātantryasaṅgrāmasya senānīḥ yaḥ svatantrasya bhāratadeśasya prathamaḥ gṛhamantrī tathā ca upapradhānamantrī āsīt। saradāravallabhabhāīpaṭelamahodayasya janma gujarātarājyasya naḍiyādanagare abhavat।
|