mahas
āryaḥ, āryajanaḥ, āryamiśraḥ, sādhuḥ, sajjanaḥ, mahājanaḥ, mahāśayaḥ
kartavyamācaran kāryamakartavyamanācaran , tiṣṭhati prakṛtācāre saḥ।
āryān pūjayet। / yad āryamasyāmabhilāṣi me manaḥ।
mahas
vāmahas taḥ, vāmapāṇiḥ, savyam, vāmabāhuḥ
mānavādīnāṃ śarīrasya dakṣiṇetaraḥ hastaḥ।
tasya vāmahaste vraṇaḥ jātaḥ।
mahas
lalāṭaḥ, lalāṭam, atikam, godhiḥ, mahāśaṅkhaḥ, śaṅkhaḥ, bhālaḥ, kapālakaḥ, alīkam
avayavaviśeṣaḥ, mastakasya agrabhāgaḥ।
rāmasya lalāṭaḥ tejasā ābhāti ।/ unnataiḥ, vipulaiḥ śaṅkhaiḥ lalāṭaiḥ viṣamaiḥ tathā nirdhanā dhanavantaśca ardhdendrasadṛśairnarāḥ।
mahas
mahāyuddham, mahāsaṅgrāmaḥ
mahān saṅgrāmaḥ।
mahābhārate mahāyuddham abhavat।
mahas
buddhaḥ, sarvajñaḥ, sugataḥ, dharmarājaḥ, tathāgataḥ, samantabhadraḥ, bhagavān, mārajit, lokajit, jinaḥ, ṣaḍabhijñaḥ, daśabalaḥ, advayavādī, vināyakaḥ, munīndraḥ, śrīghanaḥ, śāstā, muniḥ, dharmaḥ, trikālajñaḥ, dhātuḥ, bodhisattvaḥ, mahābodhiḥ, āryaḥ, pañcajñānaḥ, daśārhaḥ, daśabhūmigaḥ, catustriṃśatajātakajñaḥ, daśapāramitādharaḥ, dvādaśākṣaḥ, trikāyaḥ, saṃguptaḥ, dayakurcaḥ, khajit, vijñānamātṛkaḥ, mahāmaitraḥ, dharmacakraḥ, mahāmuniḥ, asamaḥ, khasamaḥ, maitrī, balaḥ, guṇākaraḥ, akaniṣṭhaḥ, triśaraṇaḥ, budhaḥ, vakrī, vāgāśaniḥ, jitāriḥ, arhaṇaḥ, arhan, mahāsukhaḥ, mahābalaḥ, jaṭādharaḥ, lalitaḥ
bauddhadharmasya pravartakaḥ yaṃ janāḥ īśvaraṃ manyante।
kuśīnagaram iti buddhasya parinirvāṇasthalaṃ iti khyātam।
mahas
sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ
bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ।
sāgare mauktikāni santi।
mahas
lakṣmīḥ, ramā, kamalā, nārāyaṇī, padmahas tā, śrīḥ, viṣṇupriyā, mā, māyā, haripriyā, padmā, padmālayā, bhārgavī, cañcalā, indirā, abjavāhanā, abjā, abdhijā, ambujāsanā, amalā, īśvarī, devaśrī, padmamālinī, padmaguṇā, piṅgalā, maṅgalā, śriyā, śrīpradā, sindhujā, jaganmayī, amalā, varavarṇinī, vṛṣākapāyī, sindhukanyā, sindhusutā, jaladhijā, kṣīrasāgarasutā, dugdhābdhitanayā, kṣīrasāgarakanyakā, kṣīrodatanayā, lokajananī, lokamātā
dhanasya adhiṣṭhātrī devatā yā viṣṇupatnī asti iti manyate।
dhanaprāptyarthe janāḥ lakṣmīṃ pūjayanti।
mahas
mahodayaḥ, mahāśayaḥ
śikṣitādīnāṃ kṛte ādarasūcakaḥ śabdaḥ।
rāmakṛṣṇāya sarve grāmasthāḥ mahodaya iti sambodhayanti।
mahas
yakṛt, kālakhaṇḍam, kālakhañjam, kāleyam, kālakam, karaṇḍā, mahāsnāyu
avayavaviśeṣaḥ, kukṣerdakṣiṇabhāgasthamāṃsakhaṇḍaḥ।
tridoṣasaṃśritaṃ yakṛt।
mahas
rajatam, rūpyam, raupyam, śvetam, śvetakam, sitam, dhautam, śuklam, śubhram, mahāśubhram, kharjūram, kharjuram, durvarṇam, candralauham, candrahāsam, rājaraṅgam, indulohakam, tāram, brāhmapiṅgā, akūpyam
śvetavarṇīyaḥ dīptimān dhātuḥ tathā ca yasmāt alaṅkārādayaḥ nirmīyante।
sā rajatasya alaṅkārān dhārayati।
mahas
jalavṛścikaḥ, bṛhacchalkaḥ, mahāśalkaḥ
nadyādiṣu dṛśyamānaḥ matsyaprakāraḥ।
tena ekakilogrāmaparimāṇaṃ yāvat jalavṛścikaḥ krītaḥ।
mahas
praśānta-mahāsāgaraḥ
āśiyā-amerīkā-khaṇḍayoḥ madhye vartamānaḥ mahāsāgaraḥ।
pṛthivyāṃ vartamāneṣu mahāsāgareṣu praśānta-mahāsāgaraḥ viśālaḥ asti।
mahas
sikatā, vālukā, mahāsūkṣmā, pravāhī, karparāśaḥ, iṣṭagandhaḥ
śilāyāḥ tat cūrṇaṃ yad varṣāyāḥ jalāt nadītaṭam āgacchati tathā ca marusthalādisthāne dṛśyate।
marusthale sikatāyāḥ girayaḥ dṛśyante।
mahas
mahāsāgaraḥ, mahāsamudraḥ, mahāsindhuḥ, mahodadhiḥ
jalasamūhasthānam।
hindamahāsāgaraḥ viśve tṛtīyaḥ viśālaḥ mahāsāgaraḥ asti।
mahas
mahāśuktiḥ, sindhujā
śaṅkhādiṣu uṣyamāṇaḥ jalajantuḥ।
mahāśuktiḥ jale mandaṃ mandam agre gacchati।
mahas
mahāśaṅkhaḥ
ekasya agre ekonaviṃśatiśūnyalekhanena prāptā saṅkhyā।
śataśaṅkhaiḥ ekaḥ mahāśaṅkhaḥ bhavati।
mahas
mahāśayaḥ, mahānubhāvaḥ, śiṣṭaḥ, sādhujanaḥ, mahājanaḥ, āryaḥ, āryamiśraḥ, bhāvamiśraḥ, sujanaḥ, āyavṛttaḥ
sadvicārayuktaḥ uccavicārayuktaḥ vā janaḥ।
mahāśayānāṃ saṅgatiḥ lābhadāyikā bhavati।
mahas
mahāsacivaḥ
mukhyaḥ sacivaḥ।
rāmapratāpamahodayaḥ asyāḥ saṃsthāyāḥ mahāsacivaḥ iti pade niyuktaḥ।
mahas
āryaḥ, āryamiśraḥ, mahāśayaḥ, śiṣṭaḥ, āryajanaḥ, sādhujanaḥ, sujanaḥ, mahānubhāvaḥ
yasya cauryakapaṭayuktam ācaraṇaṃ nāsti।
vayaṃ yaṃ puruṣam āryam iti amanyanta saḥ tu coraḥ āsīt।
mahas
maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham, vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ
strībhiḥ saha puruṣāṇāṃ ratikriyā।
anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।
mahas
hindamahāsāgaraḥ
bhāratadeśasya samīpasthaḥ ekaḥ mahāsāgaraḥ।
hindamahāsāgaraḥ jagati tṛtīyaḥ viśālaḥ mahāsāgaraḥ asti।
mahas
aṭalāṇṭikamahāsāgaraḥ
paścimadiśi uttara-amerikā tathā ca dakṣiṇa-amerikā pūrvadiśi yūropamahādvīpaṃ tathā ca āphrikāmahādvīpaṃ yena vibhajyate saḥ mahāsāgaraḥ।
aṭalāṇṭikamahāsāgaraḥ jagati dvitīyaḥ viśālaḥ mahāsāgaraḥ asti।
mahas
ārkaṭikamahāsāgaraḥ
pṛthivyāḥ uttaradhruve sthitaḥ ekaḥ mahāsāgaraḥ yaḥ himācchāditaḥ asti।
ārkaṭikamahāsāgaraḥ sarveṣu mahāsāgareṣu laghuttamaḥ mahāsāgaraḥ asti।
mahas
pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham
auṣadhopayogī latāviśeṣaḥ।
pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
mahas
viplavaḥ, saṃtrāsaḥ, santrāsaḥ, trāsaḥ, samudvegaḥ, mahāsādhvasam, ākasmikabhayam
yat janeṣu bhayaṃ janayati yena tāvān mahān tumulaḥ। viplavaḥ, saṃtrāsaḥ, santrāsaḥ, trāsaḥ, samudvegaḥ, mahāsādhvasam, ākasmikabhayam;
yadā lohasuṣyāḥ sīsakagolikā nisṛtā tadā paṇyavīthikāyāṃ viplavaḥ jātaḥ।
mahas
mahāsāntapanam.
vrataviśeṣaḥ।
mahāsāntapane pañcadināni yāvat pañcagavyaṃ ṣaṣṭhe dine kuśajalaṃ pītvā saptame dine upavāsaṃ kurvanti।
mahas
mahāsūtavādyam
prācīnakālīnaṃ vādyam।
mahāsūtavādyam yuddhakṣetre vādyate sma।
mahas
aparājitaḥ, adrikarṇī, aśvakhurī, kumārī, gavākṣaḥ, girikarṇā, ghṛṣṭi, chardikā, tailaspandā, dadhipuṣpikā, nagakarṇī, badarā, bhūrilagnā, mahāpuṣpā, mahāśvetā, mahārasā, maheśvarī, vyaktagandhā, supuṣpā, supuṣpī, sumukhī, harīkrāntā, śvetapuṣpā, śvetagokarṇī, śvetadhāman, nīlakrāntā, nīlapuṣpā, nīlagirikarṇikā, nīlādrikarṇikā, nīlādriparājitā, āsphotā, viṣṇukrāntā, kaṭabhī, garddabhī, sitapuṣpī, śvetā, śvetabhaṇḍā, bhadrā, suputrī, gardabhaḥ
bhūmau prakīrṇaḥ vallarīviśeṣaḥ।
eṣā bhūmiḥ aparājitena ācchāditā ।
mahas
mahāsamundanagaram
chattīsagaḍharājyasya nagaraviśeṣaḥ।
mahāsamundanagarasya pārśve khallārīmātuḥ mandiram asti।
mahas
mahāsamundamaṇḍalam
chattīsagaḍharājye vartamānam ekaṃ maṇḍalam।
mahāsamundamaṇḍalasya mukhyālayaḥ mahāsamundanagare asti।
mahas
māṣaparṇī, hayapucchī, kāmbojī, mahāsahā, siṃhapucchī, ṛṣiproktā, kṛṣṇavṛntā, pāṇḍulomaśaparṇinī, ārdramāṣā, māṃsamāṣā, maṅgalyā, hayapucchikā, haṃsamāṣā, aśvapucchā, pāṇḍurā, māṣaparṇikā, kalyāṇī, vajramūlī, śāliparṇī, visāriṇī, ātmodbhavā, bahuphalā, svayambhūḥ sulabhā, ghanā, siṃhavinnā, viśācikā
vanamāṣaḥ।
māṣaparṇyāḥ upayogaḥ bheṣajarūpeṇa bhavati।
mahas
mahāśirāḥ
daityaviśeṣaḥ।
mahāśirāḥ bhagavataḥ śivasya anucaraḥ āsīt।
mahas
mahāśīrṣaḥ
śivasya gaṇaviśeṣaḥ।
mahāśīrṣasya varṇanaṃ purāṇeṣu asti।
mahas
mahāśīlaḥ
janamejayasya putraviśeṣaḥ।
mahāśīlasya varṇanaṃ purāṇeṣu asti।
mahas
mahāśaktiḥ
kṛṣṇasya putraviśeṣaḥ।
mahāśakteḥ varṇanaṃ purāṇeṣu asti।
mahas
mahāsvanaḥ
asuraviśeṣaḥ।
mahāsvanasya varṇanaṃ purāṇeṣu asti।
mahas
mahāsuraḥ
asuraviśeṣaḥ।
mahāsurasya varṇanaṃ purāṇeṣu asti।
mahas
nāgabalā, gāṅgerukī, hrasvagavedhukā, gāṅgeruhī, gorakṣataṇḍulā, bhadrodanī, kharagandhā, catuḥpalā, mahodayā, mahāpatrā, mahāśākhā, mahāphalā, viśvadevā, aniṣṭā, devadaṇḍā, mahāgandhā, ghaṇṭā
auṣadhīyaḥ kṣupaviśeṣaḥ।
nāgabalā puruṣasya kāmaśaktiṃ vardhayati।
mahas
suvinīta, mahāśālīna
atyadhikaḥ namraḥ।
tasya suvinītasya manuṣyasya sarve sammānaṃ kurvanti।
mahas
māhāsāgarīya, māhāsāmudrika
mahāsāgareṇa sambaddhaḥ।
keṣucit māhāsāgarīyeṣu bhāgeṣu vāyoḥ bhāraḥ nyūnaḥ asti।
mahas
mahādhiveśanam, mahāsammelanam
bṛhat adhiveśanam।
kāṃgresa iti pakṣasya mahādhiveśane mahāntaḥ netāraḥ bhāgaṃ grahiṣyati।
mahas
bhāratīya-vāṇijya-tathā-udyoga-mahāsaṅghaḥ
bhāratadeśesya vāṇijyasaṅghānāṃ saṃsthā।
bhāratīya-vāṇijya-tathā-udyoga-mahāsaṅghasya mukhyālayaḥ dehalyām asti।
mahas
mahāśivarātriḥ, śivarātriḥ
māghamāsasya caturdaśī।
mahāśivarātryāṃ saṅgame snānaṃ kṛtvā bhagavataḥ śivasya pūjanena sukhaṃ samṛddhiḥ ca labhate।
mahas
mahāsahā
kṣupanāma viśeṣaḥ ।
naikeṣāṃ kṣupāṇāṃ nāma mahāsahā iti asti
mahas
kroḍacūḍā, mahāśrāvanikā
ekaḥ vṛkṣakaḥ ।
kroḍacūḍāyāḥ varṇanaṃ kośe vidyate
mahas
kroḍacūḍā , mahāśrāvanikā
ekaḥ kṣupaḥ ।
kroḍacūḍāyāḥ varṇanaṃ kośe vidyate
mahas
pitāmahas arāḥ
ekaṃ puṇyakṣetram ।
pitāmahasarasaḥ ullekhaḥ mahābhārate asti
mahas
nāradīyamahāsthānam
ekaṃ sthānam ।
nāradīyamahāsthānasya ullekhaḥ vivaraṇapustikāyām asti