mahaka
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
mahaka
mahākāya, atikāya, bṛhatkāya, viśālakāya, bhīmakāya, vikarāla
yasya śarīraṃ ativiśālam।
hanumān surasārākṣasīṃ mahākāyaṃ rūpam adarśayat।
mahaka
sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ
bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ।
sāgare mauktikāni santi।
mahaka
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
mahaka
bilvam, kapītanaḥ, karkaṭāhvaḥ, karkoṭakam, gandhaphalam, goharītakī, trijaṭā, mahākapitthaḥ, mahāphalam, maheśabandhuḥ, māṅgalyam, lakṣmīphalam, śrīphalam, śāṇḍilyaḥ
bilvavṛkṣasya phalaṃ yad rasayuktam asti।
bilvasya peyam udarasya kṛte upakāri asti।
mahaka
laśunam, rasunaḥ, mahauṣadham, gṛñjanaḥ, ariṣṭaḥ, mahākandaḥ, rasonakaḥ, rasonaḥ, mlecchakandaḥ, bhūtaghnaḥ, ugragandhaḥ
ekaḥ kṣupaḥ yad vyañjanarūpeṇa upayujyate asya guṇāḥ ūnatvam, gurutvam, uṣṇatvam, kaphavātanāśitvam, aśrucitvam, krimihṛdrogaśohaghnatvam rasāyanatvañca ।
tiktikāṃ nirmātuṃ saḥ kṣetrāt haritaṃ laśunaṃ aunmūlayat।
mahaka
laśunam, raśunam, laśūnam, lasunam, rasunam, rasonaḥ, rasonakaḥ, gṛñjanaḥ, mahauṣadham, mahākandaḥ, ariṣṭaḥ, sonahaḥ, ugragandhaḥ, dīrghapatraḥ, granthamūlam, śrīmastakaḥ, mukhadūṣaṇaḥ, rāhūcchiṣṭam, taritā
kandaviśeṣaḥ- yaḥ upaskare upayujyate।
sītā sāgārthe maricalaśunādīnāṃ khaṇḍanaṃ karoti।
mahaka
mahākāvyam
sāhityaśāstrānusāraṃ sargabandhaṃ kāvyaṃ yatra prāyaḥ sarveṣāṃ rasāṇām āviṣkāraḥ asti tathāpi śṛṅgārarasasya vīrarasasya vā prādhānyaṃ kalpitaṃ tat ca ṛtūṇām utsavānāṃ ca varṇanena yuktaṃ bhavitum arhati।
rāmāyaṇaṃ mahākāvyam asti।
mahaka
pañca, pāṇḍavaḥ, śivāsyam, indriyam, svargaḥ, vratāgniḥ, mahāpāpam, mahābhūtam, mahākāvyam, mahāmakhaḥ, purāṇalakṣaṇam, aṅgam, prāṇāḥ, vargaḥ, indriyārthaḥ, bāṇaḥ
ekādhikaṃ catvāri।
pañcādhikaṃ pañca āhatya daśa bhavanti।
mahaka
palāṇḍuḥ, sukandakaḥ, mukandakaḥ, dudrumaḥ, mukhakandakaḥ, latārkaḥ, gṛñjanaḥ, mukhagandhakaḥ, mukhadūṣaṇaḥ, tīkṣṇakandaḥ, mahākandaḥ, nīcabhojyaḥ
kṣupaviśeṣaḥ yasya kandaḥ tathā ca parṇāni janāḥ adanti asya guṇāḥ kaphapittavāntidoṣanāśitvam।
tena kṛṣīkṣetrāt ekaḥ palāṇḍuḥ avachinnaḥ।
mahaka
mahākārtikī
rohiṇīnakṣatre vartamānā kārtikamāsasya paurṇimā।
rākeśaḥ mahākārtikyāṃ jātaḥ।
mahaka
mahākapolaḥ
śivasya gaṇaḥ।
mahākapolasya varṇanaṃ śivapurāṇe asti।
mahaka
sumahākapiḥ
ekaḥ asuraḥ।
sumahākapeḥ varṇanaṃ purāṇeṣu vartate।
mahaka
pṛthivī, bhūḥ, bhūmiḥ, acalā, anantā, rasā, viśvambharā, sthirā, dharā, dharitrī, dharaṇī, kṣauṇī, jyā, kāśyapī, kṣitiḥ, sarvasahā, vasumatī, vasudhā, urvī, vasundharā, gotrā, kuḥ, pṛthvī, kṣmā, avaniḥ, medinī, mahī, dharaṇī, kṣoṇiḥ, kṣauṇiḥ, kṣamā, avanī, mahiḥ, ratnagarbhā, sāgarāmbarā, abdhimekhalā, bhūtadhātrī, ratnāvatī, dehinī, pārā, vipulā, madhyamalokavartmā, dhāraṇī, gandhavatī, mahākāntā, khaṇḍanī, girikarṇikā, dhārayitrī, dhātrī, acalakīlā, gauḥ, abdhidvīpā, iḍā, iḍikā, ilā, ilikā, irā, ādimā, īlā, varā, ādyā, jagatī, pṛthuḥ, bhuvanamātā, niścalā, śyāmā
martyādyadhiṣṭhānabhūtā।
pṛthivī pañcamam bhūtam
mahaka
mahākapālaḥ
daityaviśeṣaḥ।
mahākapālasya varṇanaṃ purāṇeṣu prāpyate।
mahaka
mahākanyaḥ
gotrapravartakaḥ ṛṣiḥ।
mahākanyasya varṇanaṃ purāṇeṣu prāpyate।
mahaka
bṛhat, mahat, vipula, bṛhatkāya, mahākāya
yad pramāṇād atyadhikam asti।
mantrīmahodayena asmin varṣe bṛhad arthasaṅkalpaḥ prastutaḥ।
mahaka
vistīrṇa, vistṛta, mahākāra, viśāla, pṛthu, paryāpta, bahala
yad laghu nāsti।
mahānagareṣu etādṛśī vistīrṇā samabhūmiḥ na dṛśyate।
mahaka
kacchaḥ, nandī, nandivṛkṣaḥ, kacchapaḥ, kuṭherakaḥ, tuṇiḥ, tunnakaḥ, samāsavān, kāntalakaḥ, kuberaḥ, kuberakaḥ, mahākacchaḥ, tunnakaḥ, kuṇiḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktaṃ pāke kaṭugrāhī vātalaṃ kaphapittajit ।
tatra bahavaḥ kacchāḥ santi
mahaka
mahākanyaḥ
ekaḥ puruṣaḥ ।
mahākanyasya ullekhaḥ kośe vartate
mahaka
mahākālaḥ
ekaḥ ācāryaḥ ।
mahākālasya ullekhaḥ kośe vartate
mahaka
mahākālaḥ
ekaḥ kośaḥ ।
jainānāṃ navakośeṣu ekaḥ mahākālaḥ vartate
mahaka
mahākālaḥ
ekaḥ adbhūtaḥ parvataḥ ।
mahākālasya ullekhaḥ kāraṇḍavyūhe vartate
mahaka
sumahākapiḥ
ekaḥ daityaḥ ।
sumahākapeḥ ullekhaḥ harivaṃśe mahābhārate ca vartate
mahaka
mahaka ḥ
ekaḥ puruṣaḥ ।
mahakaḥ vanaṃ agacchat
mahaka
mahaka ḥ
viṣṇoḥ ekaḥ nāmaviśeṣaḥ ।
hindūdaivataśāstre mahakaḥ nāmnā viṣṇoḥ ullekhaḥ prāpyate