Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"madyam" has 3 results
madyam: neuter accusative singular causative future passive participle (has gerundive formation scheme) stem: madya.
madyam: neuter nominative singular causative future passive participle (has gerundive formation scheme) stem: madya.
madyam: masculine accusative singular causative future passive participle (has gerundive formation scheme) stem: madya.
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
sādhuḥ3.3.108MasculineSingularkṣaudram, madyam, puṣparasaḥ
surā2.10.39FeminineSingularva‍ruṇātmajā, halipriyā, madyam, pari‍srutā, prasannā, para‍srut, kaśyam, ‍‍kādambarī, gandhokṣamā, hālā, madirā, irā
Monier-Williams Search
3 results for madyam
Devanagari
BrahmiEXPERIMENTAL
madyamaṇḍam. yeast, barm, froth View this entry on the original dictionary page scan.
madyamayamf(ī-)n. consisting of intoxicating liquors View this entry on the original dictionary page scan.
akṣāramadyamāṃsādamfn. not eating acrid substances nor (drinking) spirituous liquors nor eating meat View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results1 result
madyam indrāya jabhrire MS.3.11.4d: 145.2. See magham etc.
Wordnet Search
"madyam" has 6 results.

madyam

madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam, madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā   

mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।

saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।

madyam

yavasurā, yavamadyam   

yavaiḥ utpādyamānam ekaṃ madyaṃ yat īṣat mādayati।

yavasurāyāḥ svādaḥ gandhaśca tasyāḥ guṇavattāṃ nirdhārayati।

madyam

okolehāo-madyam   

surāviśeṣaḥ yaḥ rasālasya raseṇa taṇḍulebhyaḥ mahāyāvanālaiḥ ca nirmīyate।

okolehāo-madye madyasārasya mātrā pratiśataṃ 40-45 iti bhavati।

madyam

jinamadyam   

surāviśeṣaḥ।

ekaḥ videśī jinamadyaṃ pibati।

madyam

kārḍiyalamadyam, likyuramadyam   

madhuraḥ vyañjanayuktaḥ surāviśeṣaḥ।

kārḍiyalamadye madyasārasya mātrā adhikā bhavati।

madyam

ṭakīlāmadyam   

maiksikodeśasya surāviśeṣaḥ।

ṭakīlāmadyam agāvenāmakasya kṣupasya rasasya kiṇvanaṃ kṛtvā nirmīyate।

Parse Time: 1.788s Search Word: madyam Input Encoding: IAST IAST: madyam