Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"madhvam" has 1 results
madhvam: masculine accusative singular stem: madhva
Monier-Williams Search
10 results for madhvam
Devanagari
BrahmiEXPERIMENTAL
madhvamāhātmyan. Name of work View this entry on the original dictionary page scan.
madhvamatan. the doctrine of madhva- View this entry on the original dictionary page scan.
madhvamatakhaṇḍanan. Name of work
madhvamatapradarśanan. Name of work
madhvamataprakaraṇan. Name of work
madhvamatasaṃgrahaṭīkāf. Name of work
madhvamatavidhvaṃsanan. Name of work
madhvamukhabhaṅgam. Name of work View this entry on the original dictionary page scan.
madhvamukhamardanan. Name of work View this entry on the original dictionary page scan.
madhvamuktāvalif. Name of work View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results13 results
agne pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām.
abhikṣattāro abhi ca kṣamadhvam # RV.2.29.2c.
abhi kṣamadhvaṃ yujyāya devāḥ # RV.2.28.3d.
āśrāvayanto ni viṣe ramadhvam # AVś.5.13.5d. See next but one.
ā śrāvayāddho vīrṣe ramadhvam # AVP.8.2.5d. See prec. but one.
iha ramadhvam (śG. ramadhvaṃ svāhā) # VS.8.51; AB.5.22.10; śB.4.6.9.8; Aś.8.13.1; Lś.3.8.12; Apś.21.9.13; śG.3.11.4; PG.3.14.10.
kramadhvam agninā (AVP. agnibhir) nākam # AVś.4.14.2a; AVP.3.38.2a; VS.17.65a; TS.4.6.5.1a; 5.4.7.1; MS.2.10.6a: 138.1; 3.3.9: 41.18; KS.18.4a; 21.9; śB.9.2.3.24; Kauś.68.27. P: kramadhvam agninā Vait.29.17; Kś.18.4.1; Mś.6.2.5.10.
devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu (śś. prathamā dvitīyeṣu parākramadhvam) # KS.38.12; TB.3.7.5.1; śś.4.10.1--2; Apś.4.4.1; 16.1.3. P: devā deveṣu parākramadhvam Apś.20.2.2. See devānāṃ devā devā.
devānāṃ devā devā deveṣv adhidevāḥ parā kramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu # AVP.15.9.5. See devā deveṣu parākramadhvaṃ.
ni ṣū namadhvaṃ bhavatā supārāḥ # RV.3.33.9c.
parā kramadhvaṃ maha ā suvanta # AVP.15.12.8b.
mayi ramadhvam # Lś.3.8.12. See mayi ramasva.
mayi ramasva (JG. adds svāhā) # SMB.1.3.14; 7.11; GG.3.4.25; JG.1.22. See mayi ramadhvam.
Parse Time: 1.585s Search Word: madhvam Input Encoding: IAST: madhvam