laj
kapaṭaprabandhaḥ, ālaj ālam
buddhyā vā svecchayā kṛtaṃ kaitavam।
idānīṃ prativibhāge kapaṭaprabandhaḥ bhavatyeva।
laj
ayaḥ, loham, lohaḥ, āyasam, lauham, lauhaḥ, kṛṣṇāyasam, kālāyasam, kṛṣṇam, kālam, tīkṣṇam, śastrakam, piṇḍam, aśmasāraḥ, girijam, girisāraḥ, śilājam, śilātmajam, niśitam, kāntaḥ, dṛḍham, malīmasaḥ
dhātuviśeṣaḥ- kṛṣṇavarṇīyaḥ dṛḍhaḥ dhātuḥ yaḥ pṛthvigarbhād aśmarūpeṇa labhyate।
ayaḥ manuṣyāṇāṃ bahūpakārakam। / abhitaptam ayopi mārdavaṃ bhajate ।
laj
dugdham, kṣīram, pīyūṣam, udhasyam, stanyam, payaḥ, amṛtam, bālaj īvanam
strījātistananiḥsṛtadravadravyaviśeṣaḥ।
dhāroṣṇaṃ dugdham amṛtatulyam asti।
laj
jalaj īvaḥ, jalacaraḥ
saḥ jīvaḥ yaḥ jale vasati।
kamalādayaḥ jalajīvāḥ santi।
laj
jalaj antuḥ
saḥ jantuḥ yaḥ jale vasati।
mīnaḥ jalajantuḥ asti।
laj
biḍālaj ātīyapaśuḥ
yaḥ biḍālavaṃśyaḥ asti।
sihaḥ biḍālajātīyapaśuḥ asti।
laj
śaṅkhaḥ, kambuḥ, kambojaḥ, abjaḥ, arṇobhavaḥ, pāvanadhvanāḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ, kasruḥ, daram, jalaj aḥ, revaṭaḥ
jantuviśeṣaḥ, samudrodbhavajantuḥ।
śaṅkhaḥ jalajantuḥ asti। / bhaktatūryaṃ gandhatūryaṃ raṇatūryaṃ mahāsvanaḥ saṃgrāmapaṭahaḥ śaṅkhastathā cābhayaḍiṇḍima।
laj
śālīna, laj jāśīla, saṃvigna, hrīṇa, hrīta, hlīku, śārada, palaṅkaṭa, bhīrubhīru
yaḥ svabhāvataḥ lajjāvān asti।
śālīnaḥ lajjāvaśāt svakīyaṃ mataṃ kathayitum asamarthaḥ bhavati।
laj
agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ
tejaḥpadārthaviśeṣaḥ।
parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।
laj
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balaj am, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
laj
pārvatī, ambā, umā, girijā, gaurī, bhagavatī, bhavānī, maṅgalā, mahāgaurī, mahādevī, rudrāṇī, śivā, śailaj ā, himālayajā, ambikā, acalakanyā, acalaj ā, śailasutā, himajā, śaileyī, aparṇā, śailakumārī, śailakanyā, jagadjananī, tribhuvanasundarī, sunandā, bhavabhāminī, bhavavāmā, jagadīśvarī, bhavyā, pañcamukhī, parvatajā, vṛṣākapāyī, śambhukāntā, nandā, jayā, nandinī, śaṅkarā, śatākṣī, nityā, mṛḍa़ाnī, hemasutā, adritanayā, haimavatī, āryā, ilā, vāruṇī
śivasya patnī।
pārvatī gaṇeśasya mātā asti।
laj
kamalam, aravindam, sarasijam, salilaj am, rājīvam, paṅkajam, nīrajam, pāthojam, nalam, nalinam, ambhojam, ambujanma, ambujam, śrīḥ, amburuham, ambupadmam, sujalam, ambhoruham, puṣkaram, sārasam, paṅkajam, sarasīruham, kuṭapam, pāthoruham, vārjam, tāmarasam, kuśeśayam, kañjam, kajam, śatapatram, visakusumam, sahasrapatram, mahotpalam, vāriruham, paṅkeruham
jalajakṣupaviśeṣaḥ yasya puṣpāṇi atīva śobhanāni santi khyātaśca।
bālakaḥ krīḍāsamaye sarovarāt kamalāni lūnāti।
laj
śaṅkhaḥ, ambhojaḥ, kambuḥ, kambojaḥ, ambujaḥ, abjaḥ jalaj aḥ, arṇobhavaḥ, pāvanadhvaniḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ
samudrodbhavaḥ jalajantuḥ yaḥ pavitraḥ manyante tathā ca yasya dhārmikādiṣu anuṣṭhāneṣu nādaḥ kriyate।
paṇḍitaḥ satyanārāyaṇakathāyāṃ śaṅkhasya nādaḥ karoti।
laj
akālaj āta
yaḥ niyat samayāt prāk eva jātaḥ।
adya rugṇālaye akālajātaḥ śiśuḥ ajāyata।
laj
pittam, māyuḥ, palaj valaḥ, tejaḥ, tiktadhātuḥ, uṣmā, agniḥ, analaḥ, śāṇḍilīputraḥ
śarīrasthadhātuviśeṣaḥ yaḥ pittāśaye jāyate tathā ca yaḥ pacanakriyāyāṃ sāhāyyaṃ karoti।
pittaṃ annasya pacanakriyāyāṃ sahāyakam।
laj
vismayakāraka, vismayajanaka, kutuhalaj anaka, vilakṣaṇa, adbhuta
yaḥ jijñāsāṃ utpādayati।
adya ekā vismayakārikā ghaṭanā aghaṭata।
laj
buddhaḥ, sarvajñaḥ, sugataḥ, dharmarājaḥ, tathāgataḥ, samantabhadraḥ, bhagavān, mārajit, lokajit, jinaḥ, ṣaḍabhijñaḥ, daśabalaḥ, advayavādī, vināyakaḥ, munīndraḥ, śrīghanaḥ, śāstā, muniḥ, dharmaḥ, trikālaj ñaḥ, dhātuḥ, bodhisattvaḥ, mahābodhiḥ, āryaḥ, pañcajñānaḥ, daśārhaḥ, daśabhūmigaḥ, catustriṃśatajātakajñaḥ, daśapāramitādharaḥ, dvādaśākṣaḥ, trikāyaḥ, saṃguptaḥ, dayakurcaḥ, khajit, vijñānamātṛkaḥ, mahāmaitraḥ, dharmacakraḥ, mahāmuniḥ, asamaḥ, khasamaḥ, maitrī, balaḥ, guṇākaraḥ, akaniṣṭhaḥ, triśaraṇaḥ, budhaḥ, vakrī, vāgāśaniḥ, jitāriḥ, arhaṇaḥ, arhan, mahāsukhaḥ, mahābalaḥ, jaṭādharaḥ, lalitaḥ
bauddhadharmasya pravartakaḥ yaṃ janāḥ īśvaraṃ manyante।
kuśīnagaram iti buddhasya parinirvāṇasthalaṃ iti khyātam।
laj
nirlaj ja, laj jāhīna, anapatrapa, alaj ja, ahrī, trapāhīna, nirvailakṣya, nirvyapatrapa, nistrapa, vilaj ja, vītavrīḍa, vyapatrapa
lajjārahitaḥ।
saḥ lajjāhīnaḥ vyaktiḥ asti kutrāpi kimapi vadati।
laj
amara, kālaj īta, amartya, ciraṃjīva
mṛtyurahitāḥ।
purāṇaṃ kathayati amṛtapānena jīvaḥ amaraḥ bhavati।
laj
kumāraḥ, yuvajanaḥ, bālaj anaḥ, taruṇaḥ, ruḍhavayaḥ
yaḥ yuvāvasthām anupraviśati।
ekena kumāreṇa dhāvitvā coraṃ pratigrāhitaḥ।
laj
laj jāprada, laj jākara
yena lajjā utpadyate।
strīdhanasya arvācīnaṃ svarūpaṃ samājasya prati ekā lajjāpradā prathā asti।
laj
trap, laj j, vilaj j, saṃlaj j, vrīḍ, hrī
lajjāprakaṭīkaraṇānukūlavyāpāraḥ।
abhyāgatāt trapate sā।
laj
kālaj ihva
yasya mukhāt āgatā aśubhā vārtā satyā bhavati।
yad aśubhaṃ vadati tad bhavati eva ataḥ janāḥ vadanti rohanaḥ kālajihvaḥ asti।
laj
kalākāraḥ, kalābharaḥ, kalājñaḥ
yaḥ kalāyuktaṃ kāryaṃ karoti।
saṅgītasandhyāsamaye upasthitebhyaḥ kalākārebhyaḥ puṣpāṇi dattāni।
laj
śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalaj ivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ
grāmyapaśuḥ vṛkajātīyaḥ paśuḥ।
kukkurasya bhaṣaṇāt na suptaḥ aham।
laj
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailaj ā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
laj
jalaukā, raktapā, jalaukasaḥ, jalūkā, jalākā, jaloragī, jalāyukā, jalikā, jalāsukā, jalaj antukā, veṇī, jalālokā, jalaukasī, jalaukasam, jalaukasā, raktapāyinī, raktasandaśikā, tīkṣṇā, vamanī, jalaj īvanī, raktapātā, vedhinī, jalasarpiṇī, jalasūciḥ, jalāṭanī, jalākā, jalapaṭātmikā, jalikā, jalālukā, jalavāsinī
jalajantuviśeṣaḥ, yaḥ prāṇināṃ śarīrasthaṃ duṣṭaśoṇitaṃ nirharet।
priyadarśanaḥ jalaukā babhūva।
laj
khagolaśāstrajñaḥ, khagolaj ñaḥ, khagolavid, khavid, khagolavaijñānikaḥ
khagolavijñānasya jñātā।
varāhamihiraḥ ekaḥ khyātaḥ khagolaśāstrajñaḥ āsīt।
laj
āvirbhū, prādurbhū, udbhā, udbhid, prakāś, pratyakṣībhū, laj
prakaṭanānukūlaḥ vyāpāraḥ।
naṭaḥ mañce āvirbhavati।
laj
hrepaya, vrīḍaya, laj jaya
lajjāpreraṇānukūlaḥ vyāpāraḥ।
saḥ mām sarveṣāṃ purataḥ hrepayati।
laj
vidvattallaj aḥ, paṇḍitaprakāṇḍaḥ
yaḥ atīva vidvān asti।
kālidāsaḥ saṃskṛtasya vidvattallajaḥ āsīt।
laj
caṣakaḥ, śarāvaḥ, kuntalaḥ, kuśayaḥ, śālājiraḥ
kaṣāyādipānārtham upayuktaṃ mṛddhātvādibhiḥ vinirmitaṃ pātram।
hastāt patitvā caṣakaḥ chinnaḥ।
laj
yamunā, yamunānadī, kālindī, sūryatanayā, śamanasvasā, tapanatanūjā, kalindakanyā, yamasvasā, śyāmā, tāpī, kalindalandinī, yamanī, yamī, kalindaśailaj ā, sūryasutā, tapanatanayā, aruṇātmajā, dineśātmajā, bhānujā, ravijā, bhānusutā, sūryasutā, sūryajā, yamānujā, arkatanayā, arkasutā, arkajā
bhāratīyanadīviśeṣaḥ sā tu himālayadakṣiṇadeśād nirgatya prayāge gaṅgāyāṃ miśritā।
sarnāṇi hṛdayāsthāni maṅgalāni śubhāni ca। dadāti cepsitān loke tena sā sarvamaṅgalā॥ saṅgamād gamanād gaṅgā loke devī vibhāvyate। yamasya bhaginī jātā yamunā tena sā matā॥
laj
jalaj a, jalīya
yaḥ jale utpannaḥ।
śaivāla iti ekaḥ jalajaḥ kṣupaḥ।
laj
laj jita, hrīṇa, hrīta
lajjāvyāpārāśrayaḥ।
saḥ svasya kāryeṇa lajjitaḥ asti।
laj
pūyam, pūyaraktam, pūyaśoṇitam, malaj am, kṣatajam, prasitam, avakledaḥ
pakvavraṇādisambhavaghanībhūtaśuklavarṇavikṛtaraktam।
tasya vraṇāt pūyam āgacchati।
laj
kukkuṭaḥ, caraṇāyudhaḥ, nakhāyudhaḥ, svarṇacūḍaḥ, tāmracūḍaḥ, tāmraśikhī, śikhī, śikhaṇḍī, śikhaṇḍikaḥ, kṛkavākuḥ, kalavikaḥ, kālaj ñaḥ, uṣākaraḥ, niśāvedī, rātrivedī, yāmaghoṣaḥ, rasāsvanaḥ, suparṇaḥ, pūrṇakaḥ, niyoddhā, viṣkiraḥ, nakharāyudhaḥ, vṛtākṣaḥ, kāhalaḥ, dakṣaḥ, yāmanādī, kāhalaḥ
narakukkuṭī।
prātaḥ kukkuṭasya dhvaniṃ śrutvā ahaṃ jāgṛtaḥ।
laj
laj j, vrīḍ, hrī, trap
svasya pāpakarmaṇaḥ kāraṇāt [utpannā]lajjānukūlaḥ vyāpāraḥ।
steye nigṛhīte śyāmaḥ alajjata।
laj
laj jā, mandākṣam, hrīḥ, trapā, vrīḍā, mandāsyam, laj yā, vrīḍaḥ, vrīḍanam
antaḥkaraṇavṛttiviśeṣaḥ doṣasaṅkocādivaśāt vaktuṃ vā draṣṭuṃ na śakyate।
lajjayā sā vaktuṃ na śaknoti।
laj
laj jāśīlatā, kātaryam, bhīrutā, laj jāvattvam
lajjāyuktā avasthā bhāvaḥ vā।
lajjāśīlatāyāḥ kāraṇāt sā kenāpi saha spaṣṭatayā vaktuṃ na śaknoti।
laj
laghukaṇṭakī, alambuṣā, laj jinī
kaṇḍakayuktaḥ laghuḥ kṣupaḥ।
sparśāt laghukaṇṭakyāḥ parṇāḥ ākuñcanti।
laj
mallaj ātiḥ, mallaḥ
dvandvayuddhe nipuṇā ekā prācīnā pañjābajātiḥ।
mallajāteḥ yoddhāraḥ atīva vīrāḥ santi।
laj
śailaj aḥ, śailaj am
jale vardhamānaṃ tṛṇam।
taḍāge vardhitāt śailajāt tatra plāvane kāṭhinyaṃ bhavati।
laj
jalaj īvaśālā, matsyālayaḥ
tat sthānaṃ yatra jalajīvāḥ sthāpyante।
jalajīvaśālāyāṃ vividhāḥ matsyāḥ jalakeśāḥ ca draṣṭuṃ śakyate।
laj
kṛṣṇajīraḥ, kuñcikā, kuñjikā, kāravī, jaraṇaḥ, jaraṇā, sthūlakaṇā, sthūlaj īrakaḥ
vyañjane upayujyamānaṃ kṛṣṇavarṇīyaṃ gandhayuktaṃ bījam।
maṭharī iti padārthe kṛṣṇajīreṇa ruciḥ vardhate।
laj
candelaj ātiḥ
kṣatriyāṇāṃ jātiḥ।
tasya putrasya vivāhaḥ candelajātiyena saha abhavat।
laj
apatrapiṣṇu, anūḍhamāna, vrīḍita, savrīḍa, hrīmat, hlīka, hrīṇa, savyapatrapa, laj jāvat, laj jāśīla, laj jālu
trapā iti śīlaṃ yasya।
mohanaḥ atīva apatrapiṣṇuḥ asti।
laj
śutudrī, śitadruḥ, satalaj anadī
pañjābaprānte vartamānā ekā nadī।
pañjābaprānte vartamāneṣu pañcasu nadīṣu ekā śutudrī asti।
laj
śilājatuḥ, gaireyam, arthyam, girijam, aśmajam, śilājam, agajam, śailam, adrijam, śaileyam, śītapuṣpakam, śilāvyādhiḥ, aśmottham, aśmalākṣā, aśmajatukam, jatvaśmakam
parvatajaḥ kṛṣṇavarṇīyaḥ pauṣṭikaḥ upadhātuviśeṣaḥ yaḥ auṣadharūpeṇa upayujyate।
vaidyaḥ tasmai śilājatuṃ dattavān।
laj
sthalakamalaj alam
sthalakamalāt prāptaḥ sāraḥ।
mohanaḥ samārohe janaṃ janam abhi sthalakamalajalam abhisiñcati।
laj
malaj varaḥ
jvaraviśeṣaḥ।
malajvaraḥ malāvarodhāt udbhavati।
laj
nirlaj jatā, laj jāhīnatā, nirvrīḍatā, nirhīkatā
nirlajjasya avasthā bhāvaḥ vā।
nirlajjatāyāḥ parikāṣṭhā eṣā।
laj
maḍa़्golaj ātiḥ
eśiyāmahādvīpasya madhyabhāge uṣyamāṇā ekā jātiḥ।
prācīnakāle maḍa़golajātiḥ eśiyāmahādvīpasya madhyabhāge vasati sma।
laj
kṛṣṇajīraḥ, kuñcikā, kuñjikā, kāravī, jaraṇaḥ, jaraṇā, sthūlakaṇā, sthūlaj īrakaḥ
ekaḥ kṣupaḥ yasya bījam gandhadravyam iva prayujyate।
kṛṣakaḥ kṣetre kṛṣṇajīrasya bhūbhāge jalaṃ siñcati।
laj
marīcam, mallaj am, ullāghaḥuṣaṇam, ūṣaṇam, auṣaṇaśauṇḍī, kaphavirodhi, kṛṣṇaḥ, kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellaj am, vellanam, śanijam, śuddham, śyāmam
latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate।
kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।
laj
śaṅkhapuṣpī, śaṅkhāhvā, śaṅkhamālini, śaṅkhanāmnī, śaṅkhapuṣpikā, śaṅkhikā, supuṣpī, śatapuṣpaḥ, śaṅkhakusumam, kambupuṣpī, kirīṭī, kṣīrapuṣpī, jalaj asumanā, bhūlagnā, maṅgalyakusumā, maṅgalyā, vanavilāsinī
śaṅkhākārakaṃ puṣpaṃ yasyāḥ sā tathoktā latāviśeṣaḥ yā bhārate sarvatra dṛśyate oṣadhyāṃ ca prayujyate।
śaṅkhapuṣpī bhūmau prasarati laghu tṛṇam iva ca dṛśyate।
laj
abja, jalaj a, ambuja
yat jalāt utpadyate।
śaṅkhaḥ kamalam ityete abjau staḥ।
laj
bhopālaj ilhāpradeśaḥ
madhya pradeśa-prānte ekaḥ jilhāpradeśaḥ;
bhopāla-jilhāpradeśasya mukhyālayaḥ bhopāla-nagaryām vartate
laj
vāraṃgalaj ilhāpradeśaḥ
āṃdhra pradeśa-prānte ekaḥ jilhāpradeśaḥ;
vāraṃgala-jilhāpradeśasya mukhyālayaḥ vāraṃgala-nagaryām vartate
laj
ukharulaj ilhāpradeśaḥ
maṇipura-prānte ekaḥ jilhāpradeśaḥ;
ukharula-jilhāpradeśasya mukhyālayaḥ ukharula-nagaryām vartate
laj
agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ
devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।
agneḥ patnī svāhā।
laj
śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalaj ivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ
puṃjātīyaśvā।
saḥ śvānaṃ pālayati na tu śunīm।
laj
trikālaj ñatā, trikāladarśitā
trikālaviṣayakaṃ jñātuṃ vartamānā śaktiḥ।
svasya trikālajñatāyāḥ tasmai abhimānaḥ asti।
laj
alaj aḥ
pakṣiviśeṣaḥ।
tasyāṃ śākhāyām alajaḥ asti।
laj
paṭelaj ātiḥ
vaṇijā sambaddhaḥ jātiviśeṣaḥ।
mahārāṣṭriyaḥ api saḥ putrasya vivāhaḥ paṭelajātau akarot।
laj
kośalaj ātiḥ
kośaladeśe vartamānā jātiviśeṣaḥ।
kośalajātiḥ vīratāyai prasiddhā asti।
laj
nadīkāntaḥ, hijjalavṛkṣaḥ, niculaḥ, ijjalaḥ, piculaḥ, ambujaḥ, ghanadaḥ, kāntaḥ, jalaj aḥ, dīrghapatrakaḥ, nadīlaḥ, raktakaḥ, kārmukaḥ
sāṃvatsaraḥ vṛkṣaḥ yaḥ nadītaṭe samudrataṭe vā prāpyate।
niyamakartā nadīkāntasya chedanaṃ kartuṃ sammataḥ nāsti।
laj
khilaj ī
khilajīvaṃśasya puruṣaḥ।
khilajī turkistānadeśāt bhāratadeśam āgataḥ।
laj
khilaj īvaṃśaḥ
madhyakālīnasya bhāratasya ekaḥ rājavaṃśaḥ yasya 1290 taḥ 1320 īsavīsanaṃ paryantam yāvat dehalyām adhikāraḥ āsīt।
khilajīvaṃśasya trayaḥ śāsakāḥ āsan - jalāluddīnakhilajī, alāuddīnakhilajī tathā ca mubārakakhilajī।
laj
inṭarasarvisija-inṭelaj ansam
pākistānadeśasya pramukhā guptasaṃsthā।
inṭarasarvisija-inṭelajansasya sthāpanā 1948tame varṣe abhavat।
laj
nārikelaj alam
nārikelasya jalam।
nārikelajalaṃ lābhadāyakam asti ataḥ pratyekasmin ṛtau tad pātuṃ śakyate।
laj
balaj ā
ekā nadī ।
balajāyāḥ ullekhaḥ brahmapurāṇe vartate
laj
śuklaj anārdanaḥ
ekaḥ puruṣaḥ ।
śuklajanārdanasya ullekhaḥ vivaraṇapustikāyām asti
laj
śailaj āmantrī
ekaḥ lekhakaḥ ।
śailajāmantriṇaḥ ullekhaḥ vivaraṇapustikāyām asti
laj
gokulaj it
ekaḥ lekhakaḥ ।
gokulajitaḥ ullekhaḥ kośe vartate
laj
śailaj ā
kṣupanāmaviśeṣaḥ ।
naikeṣāṃ kṣupāṇāṃ nāma śailajā iti asti
laj
hillājaḥ
ekaḥ jyotirvid ।
hillājasya ullekhaḥ vivaraṇapustikāyām asti
laj
kalājājī
ekaḥ vṛkṣaḥ ।
kalājājyāḥ ullekhaḥ tārānātha-tarkavācaspateḥ vācaspatyam ityasmin granthe asti
laj
jalaj ambukālatā
ekaḥ jalīyaḥ kṣupaḥ ।
jalajambukālatāyāḥ ullekhaḥ vāmanasya kāvyālaṅkāravṛttau asti
laj
kallolaj ātakaḥ
ekaḥ granthaḥ ।
kallolajātakaḥ iti jyotiṣaviṣayakagranthaḥ asti