krad
indradhanuḥ, indracāpaḥ, śakrad hanus, indrāyudham, devāyudham, śakraśarāsanam, meghadhanuḥ, suradhanuḥ, maṇidhanuḥ, vāyuphalam, dhanuṣyam, kauśikāyudham, parāmṛtam
saptavarṇayuktam ardhavṛttaṃ yad varṣākāle ākāśe sūryasya prāṅdiśi dṛśyate।
indradhanuṣā varṣākālasya śobhā vardhate।
krad
śaṭha, chalanāpara, bahucchala, bahumāya, bhaṅgasārtha, māyāśīla, vakrad hī, vivañciṣu, riṣaṇyu
yaḥ vañcati।
mohanaḥ śaṭhaḥ asti ataḥ saḥ parihartavyaḥ।
krad
varāhaḥ, śūkaraḥ, stabdharomā, romeśaḥ, kiriḥ, cakrad raṃṣṭraḥ, kiṭiḥ, daṃṣṭrī, kroḍaḥ, dantāyudhaḥ, balī, pṛthuskandhaḥ, potrī, ghoṇī, bhedanaḥ, kolaḥpotrāyudhaḥ, śūraḥ, bahvapatyaḥ, radāyudhaḥ
grāmyapaśuḥ- yasya māṃsaṃ janaḥ atti।
tasya prāṅgaṇe varāhāḥ santi।
krad
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakrad harā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
krad
bakulaḥ, sindhupuṣpaḥ, śāradikā, gūḍhapuṣpakaḥ, cirapuṣpaḥ, dhūkaḥ, bhramarānandaḥ, madhupuṣpaḥ, maghagandhaḥ, madyalālasaḥ, madyāmodaḥ, makulaḥ, makuraḥ, viśāradaḥ, śakrad rumaḥ, śivakesaraḥ, sarvakesaraḥ, siṃhakesaraḥ, sthirapuṣpaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, dhanvī, mukuraḥ, dantadhāvanaḥ, strīmukhamadhuḥ
ekasya ciraharitasya vṛkṣasya puṣpam।
bakulasya sugandhaḥ tīvraḥ bhavati।
krad
kolaḥ, kitiḥ, kiriḥ, bhūdāraḥ, radāyudhaḥ, vakrad aṃṣṭraḥ, varāhaḥ, romaśaḥ, sūkaraḥ, dantāyudhaḥ, śūkaraḥ, śūraḥ, krodaḥ, bahvapatyaḥ, pṛthuskandhaḥ, potrāyudhaḥ, potrī, balī, ghoṇāntabhedanaḥ, daṃṣṭrī, stabdharoma
vanyavarāhaḥ।
kolaḥ saṃśayakaram asti।
krad
śūkaraḥ, stabdharomā, romeśaḥ, kiriḥ, cakrad raṃṣṭraḥ, kiṭiḥ, daṃṣṭrī, kroḍaḥ, dantāyudhaḥ, balī, pṛthuskandhaḥ, potrī, ghoṇī, bhedanaḥ, kolaḥpotrāyudhaḥ, śūraḥ, bahvapatyaḥ, radāyudhaḥ
puṃjātīyavarāhaḥ।
saḥ śūkaraṃ sūkarīṃ ca pālayati।
krad
cakrad hararāgaḥ
ṣāḍavajātiyuktaḥ rāgaḥ।
cakradhararāgaḥ naṭarāgeṇa sadṛśam asti।
krad
śakrādityaḥ
ekaḥ rājā ।
śakrādityasya varṇanaṃ bauddhasāhitye asti
krad
cakrad attaḥ
ekaḥ lekhakaḥ ।
cakradattasya varṇanaṃ kośe vartate
krad
cakrad antī, dantī, śīghrā, śyenaghaṇṭā, nikumbhī, nāgasphotā, dantinī, upacitrā, bhadrā, rūkṣā, recanī, anukūlā, niḥśalyā, viśalyā, madhupuṣpā, eraṇḍaphalā, taruṇī, eraṇḍapatrikā, aṇurevatī, viśodhanī, kumbhī, uḍumbaradalā
ekaḥ kṣupaḥ asyā guṇāḥ kaṭutvam uṣṇatvam śūlāmatvagdoṣārśovraṇāśmarī-śalyaśodhanatvam dīpanatvañca ।
cakradantī kośe varṇitā asti
krad
cakrad vāraḥ
ekaḥ parvataḥ ।
cakradvārasya varṇanaṃ mahābhārate vartate
krad
cakrad haraḥ
ekaḥ puruṣaḥ ।
cakradharasya varṇanaṃ karmapradīpe samupalabhyate