|
koka | vṛkaḥ, kokaḥ, araṇyāśvā, īhāmṛgaḥ, īhāvṛkaḥ, chāgabhojī, janāśanaḥ  paśuviśeṣaḥ- kukkurapramāṇamṛgaghnajantuviśeṣaḥ। meṣapālaḥ vṛkaṃ dṛṣṭvā bibheti।
|
koka | kokau  ekaḥ kalpitaḥ jīvaḥ yasya nāma bālakān vitrāsayitum upayujyate। mātā bālakāya kathayati śīghram khādatu anyathā kokau āgacchati।
|
koka | kapotaḥ, pārāvataḥ, pāravataḥ, pārāpataḥ, kalaravaḥ, kapotikā, gṛhanāśanaḥ, dhūmralocanaḥ, kokadevaḥ, kṣaṇarāmī, raktadṛk, jhillīkaṇṭhaḥ  stabakajīvakaḥ madhyamākārakaḥ khagaḥ yaḥ prāyaḥ gṛhasya ālinde dhānakaṇān bhakṣamāṇaḥ dṛśyate। prācīnakāle kapotaḥ sandeśavāhakarūpeṇa kāryam akarota।
|
koka | cakravākaḥ, kokaḥ, cakraḥ, dvandvacārī, sahāyaḥ, kāntaḥ, kāmī, kāmukaḥ  jalakhagaḥ yasya viṣayī rātrau sahacareṇa saha na nivasanti iti janaśrutiḥ asti। cakravākaḥ cakravākī ca rātrau anyonyena saha na nivasanti।
|
koka | raktotpalam, kokanadam, raktasaroruham  raktavarṇayuktaṃ kamalam। śīlāyāḥ keśe raktotpalaṃ suśobhitam।
|
koka | kokaḥ  ekaḥ daityaḥ yaḥ vṛkāsurasya putraḥ āsīt। kokaḥ vikokasya agrajaḥ āsīt।
|
koka | vikokaḥ  ekaḥ daityaḥ। vikokaḥ vṛkāsurasya putraḥ āsīt।
|
koka | kokavaḥ  ekaḥ rāgaḥ। saṅgītajñaḥ kokavaṃ gāyati।
|
koka | kokarājhāram  asamaprāntasya ekaṃ nagaram। kokarājhāre boḍochātraiḥ pratirodhasya ghoṣaṇā kṛtā।
|
koka | kokarājhāḍamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। kokarājhāḍamaṇḍalasya mukhyālayaḥ kokarājhāḍanagare asti।
|
koka | mokokacuṃgajilhāpradeśaḥ  nāgālaiṃḍa-prānte ekaḥ jilhāpradeśaḥ; mokokacuṃga-jilhāpradeśasya mukhyālayaḥ mokokacuṃga-nagaryām vartate
|
koka | maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ, ajambhaḥ, ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ  saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate। bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।
|
koka | kokaśāstram  ācāryeṇa kokadevena racitaḥ kāmaśāstrasya granthaḥ। kāmasūtramiva kokaśāstram api khyātam āsīt।
|
koka | kokadevaḥ  kokaśāstranāmnaḥ granthasya racayitā। kokaśāstranāmikayā racanayā eva kokadevaḥ khyātaḥ asti।
|
koka | kokaṇavibhāgaḥ, koṅkaṇaḥ  mahārāṣṭrarājyasya sahyādriparvatasya pratīcyāṃ diśi vartamānaḥ pradeśaḥ। kokaṇavibhāge viśeṣataḥ nārikelaḥ pūgaphalam āmraphalañca utpadyate।
|
koka | kokanadaḥ  ekā jātiḥ । kokanadasya ullekhaḥ mahābhārate vartate
|
koka | kokanadaḥ  skandasya ekaḥ paricaraḥ । kokanadasya varṇanaṃ mahābhārate vartate
|
koka | kokanakhaḥ, kokabakaḥ  ekaḥ janasamūhaḥ । kokanakhāḥ kośe ullkhitāḥ santi
|
koka | kokabakaḥ, kokanakhaḥ  ekaḥ janasamūhaḥ । kokabakāḥ kośe ullikhitāḥ santi
|
koka | kokalikaḥ  ekaḥ puruṣaḥ । kokalikaḥ bauddhasāhitye ullikhitaḥ asti
|
koka | kokalī  ekā strī । kokalī kośe ullikhitā dṛśyate
|
koka | sākokaḥ  ekaḥ kaviḥ । sākokasya ullekhaḥ vivaraṇapustikāyām asti
|
koka | kokanakhaḥ, kokabakaḥ  ekaḥ janasamūhaḥ । kokanakhāḥ kośe ullkhitāḥ santi
|
koka | kokabakaḥ , kokanakhaḥ  ekaḥ janasamūhaḥ । kokabakāḥ kośe ullikhitāḥ santi
|
koka | kokalikaḥ  ekaḥ puruṣaḥ । kokalikaḥ bauddhasāhitye ullikhitaḥ asti
|
koka | kokalī  ekā strī । kokalī kośe ullikhitā dṛśyate
|
koka | nākokaḥ  ekaḥ kaviḥ । nākokasya ullekhaḥ vivaraṇapustikāyām asti
|