kham
mukham , āsyam, vadanam, tuṇḍam, vaktram, ānanam, lapanam
ā oṣṭhāt galādiparyantam śarīrāvayavaviśeṣaḥ yena prāṇinaḥ vadanti adanti ca।
atyadhikabhayāt tasya mukhāt dhvanireva na niḥsṛtaḥ।
kham
hīram, hīrakaḥ, dṛḍhāṅgam, lohajit, sūcīmukham , ratnamukhyam, avikam, varārakam, aśiram, kuliśam, bhiduram, paviḥ, abhedyam, dṛḍham, bhārgavakam, śatakoṭiḥ, ṣaṭkoṇam, bahudhāram
atikaṭhoraḥ prabhāśīlaḥ mahārhaḥ ratnaviśeṣaḥ- asya guṇāḥ sārakatva-śītatva-kaṣāyatvādayaḥ।
hīraiḥ yuktānām alaṅkārāṇāṃ mūlyam adhikam asti।
kham
stanāgram, stanamukham , stanamukhaḥ, stanaśikhā, kucāgram, cūcukaḥ, cūcukam, stanavṛntaḥ, stanavṛntam, pippalakam, narmmaṭhaḥ, vṛntam
striyāḥ stanasya agrabhāgam।
asyāḥ goḥ stanāgre vraṇaḥ jātaḥ।
kham
mukham , vadanam, ānanam, vaktram, āsyam, vandanam, cubram, śman
avayavaviśeṣaḥ, oṣṭhau ca dantamūlāni dantā jihvā ca tālu ca galo galādi sakalam saptāṅgaṃ mukham ucyate।
pitā snehāt svabālakasya mukham cumbati।
kham
āmukham , bhūmikā, prastāvanā, mukhabandham, prākkathanam, upodghātam, upakramaḥ, avataraṇikā, avataraṇī, prāstāvikam
granthārambhe vartamānaḥ saḥ bhāgaḥ yasmin granthasya viṣayādi vijñāpyate।
asya granthasya āmukhaṃ savimarśaṃ likhitam।
kham
abhimukham , sammukham
kasyāpi purataḥ।
aparādhī nyāyādhīśasya abhimukham upasthitaḥ।
kham
prasannatā, paramānandam, pulakitatvam, atyānandaḥ, paramaharṣaḥ, atyantaharṣaḥ, harṣasaṃmohaḥ, ānandamohaḥ, mohāvasthā, ānandaveśaḥ, ālhādaneśaḥ, harṣāveśaḥ, paramasukham , brahmasukham , brahmānandaḥ, praharṣaḥ, pramadaḥ, unmadaḥ, mādaḥ, harṣonmattatā, harṣonmādaḥ, romaharṣaḥ
prasannasya bhāvaḥ।
rāmasya mukhe prasannatā dṛśyate।
kham
aṅgaṇam, aṅganam, sadmacitimukham
gṛhasya sammukhaḥ bhāgaḥ।
pitā gṛhasya aṅgaṇe mañce nyasīdat।
kham
duḥkham , pīḍā, bādhā, vyathā, amānasyam, kaṣṭam, kṛccham, ābhīlam, artiḥ, pīḍanam, viheṭhanam, kleśaḥ, āpad
cetasāṃ pratikūlaḥ manodharmaviśeṣaḥ।
janāḥ duḥkhe eva īśvaraṃ smaranti।
kham
śokākula, śokānvita, śokamaya, duḥkham aya, samanyuḥ, khedānvita, saśoka, śokapūrṇa
śokena grastaḥ।
kasyāpi mahātmanaḥ mṛtyunā rāṣṭraṃ śokākulaṃ bhavati।
kham
khagolīyakṣetram, kham aṇḍalam, ākāśamaṇḍalam, nabhamaṇḍalam
tatsthānaṃ yatra khagolīyapiṇḍāḥ santi।
śyāmaḥ khagolīyakṣetrasya viṣaye jñātum icchati।
kham
kuṅkumam, vāhnīkam, vāhnikam, varavāhnīkam, agniśikham , varaḥ, varam, baraḥ, baram, kāśmīrajanma, kāśmīrajaḥ, pītakam, pītanam, pītacandanam, pītakāveram, kāveram, raktasaṃjñam, raktam, śoṇitam, lohitam, lohitacandanam, gauram, haricandanam, ghusṛṇam, jāguḍam, saṅkocam, piśunam, ghīram, kucandanam
puṣpaviśeṣaḥ।
mahyaṃ kāśmīrajena yuktā kulphīprakāraḥ rocate।
kham
vedanā, vedanam, vyathā, duḥkham , pīḍā, ārti, tāpaḥ, yātanā, kṛcchra, vyādhiḥ
śarīrasya kṣatādibhyaḥ jātāni kaṣṭāni।
amba atra tīvrā vedanā asti।
kham
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham , meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham , surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
kham
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, kham aṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
kham
paścāttāpaḥ, anutāpaḥ, anuśokaḥ, anuśocanam, manastāpaḥ, tāpaḥ, santāpaḥ, udnegaḥ, anuśayaḥ, śokaḥ, khedaḥ, duḥkham , manoduḥkham , manovyathā, utkaḥ, vipratīsāraḥ
agrato akārye kṛte carame tāpaḥ।
tena pituḥ avajñā kṛtā ataḥ paścātāpaṃ karoti।
kham
sindūraḥ, nāgasambhavam, nāgareṇuḥ, raktam, sīmantakam, nāgajam, nāgagarbham, śoṇam, vīrarajaḥ, gaṇeśabhūṣaṇam, sandhyārāgam, śṛṅgārakam, saubhāgyam, arūṇam, maṅgalyam, agniśikham , piśunam, asṛk, vareṇyam
raktavarṇacūrṇaviśeṣaḥ hindudharmīyāṇāṃ kṛte māṅgalyasūcakam ābharaṇañca, yaṃ akhrīṣṭīyāḥ tathā ca amuslimadharmīyāḥ bhāratīyāḥ striyaḥ pratidinaṃ sīmantake bhālapradeśe vā dhārayanti, khrīṣṭīyān tathā ca muslimadharmīyān vinā itare sarve bhāratīyāḥ puruṣāḥ bālakāḥ ca pūjāvidhau māṅgalyārthaṃ bhālapradeśe bindumātraṃ dhārayanti, tathā ca pūjādiṣu devadevatān samarpayanti।
kāścit striyaḥ sindurasya dhāraṇāt pateḥ āyurvṛddhirbhavati iti manyante।
kham
suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham
dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।
suvarṇasya mūlyaṃ vardhitam।
kham
duḥkham anubhū, pīḍām anubhū, duḥkhaṃ sah, pīḍāṃ sah
mānasikaduḥkhasya śārīrikapīḍāyāḥ vā saṃvedanānukūlaḥ vyāpāraḥ।
vivāhādanantaraṃ dvitrāṇi varṣāṇi yāvat gītā śvaśuragṛhe pīḍām anvabhavat।
kham
sukham
saḥ anukūlaḥ priyo vā anubhavaḥ yasya nairantaryaṃ kāmayate।
tṛṣṇāyāḥ tyāgāt sukhaṃ prāpyate।
kham
bhogaḥ, āsvādaḥ, sukham
upabhoge sukhasya anubhavaḥ।
asmin kāryālayasya adhikāriṇaḥ kāryālayasthānāṃ vastūnāṃ bhogam anubhavanti। / bhoge rogabhayam।
kham
agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham , vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam
puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।
agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
kham
śokaḥ, khedaḥ, duḥkham , kleśaḥ, manyuḥ, śocanam, manastāpaḥ, ādhiḥ, śuk
kaṣṭātmakaḥ manobhāvaḥ yaḥ priyavyakteḥ nidhanād anantaram anubhūyate।
rāmasya vanagamanād anantaram sakalā ayodhyānagarī śokam anvabhavat।
kham
lekhanīmukham , mukham
masi-dhārā-lekhanyāḥ dhātu-nirmitaṃ viśiṣṭākārakaṃ mukhaṃ yena janāḥ likhanti।
lekhanīmukhaṃ bhagnam asti।
kham
dhokham
caṇakārdhukasya piṣṭāt vinirmitaṃ miṣṭānnam।
dhokhaṃ svādiṣṭam asti।
kham
adhomukham , adharottaram
mukham adho kṛtvā vā apṛṣṭhataḥ।
sīmā sadā adhomukhaṃ śete।
kham
tīkṣṇam, tīkṣṇaḥ, tīkṣṇā, tīkṣṇadhāram, tīkṣṇadhārā, tīkṣṇadhāraḥ, śitadhāram, śitadhārā, śitadhāraḥ, dhārādharam, dhārādharaḥ, dhārādharā, śitam, śitaḥ, śitā, niśitam, niśitaḥ, niśitā, laviḥ, lavi, kṣuradhārābhaḥ, kṣuradhārābhā, kṣuradhārābham, tīkṣṇāgram, tīkṣṇāgraḥ, tīkṣṇāgrā, śitāgram, śitāgrā, śitāgraḥ, tīkṣṇaśikham , tīkṣṇaśikhaḥ, tīkṣṇaśikhā, kṣuraḥ
dhārāvat;
tena ekena tīkṣṇena śastreṇa sarpaḥ āhataḥ
kham
kararuhaḥ, nakhaḥ, nakham
paśūnāṃ pakṣīṇāñca vṛtaḥ karaḥ।
mūṣakaḥ vyāghrasya kararuhe baddhaḥ jātaḥ।
kham
tīkṣṇagandhakaḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhakaḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamaricaḥ, tīkṣṇaḥ, gandhaḥ, gandhakaḥ, kākṣīvakaḥ, strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukham odaḥ, cakṣuṣyaḥ, rucirāñjanaḥ
saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate।
śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
kham
triśūlam, triśikham , triśīrṣakam, pinākaḥ
śūlatrayātmakam astram।
tena triśūlena sarpaḥ prahṛtaḥ।
kham
gādha, stāgha, sthāgha, uttāna, nakham paca
yad gahanaṃ nāsti।
grīṣme gādhāni sarāṃsi śuṣyanti।
kham
mukham
aśvādeḥ vaktre badhyamānaṃ jālam।
kṛṣīkṣetre vartamānasya dhānyasya apavyayaṃ mā bhavatu ataḥ kṛṣakeṇa vṛṣabhasya vaktraṃ mukhena ācchāditam।
kham
tāmram, tāmrakam, śulvam, mlecchamukham , dvyaṣṭam, variṣṭham, uḍumbaram, audumbaram, auḍumbaram, udumbaram, udambaram, dviṣṭham, tapaneṣṭam, ambakam, aravindam, raviloham, ravipriyam, raktam, naipālikam, raktadhātuḥ, munipittalam, arkam, sūryāṅgam, lohitāyasam
dhātuviśeṣaḥ, vidyutavahanakṣamaḥ raktavarṇīyaḥ dhātuḥ yaḥ bhāṇḍādinirmāṇe upayujyate। (āyurvede asya śītalatva-kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvādayaḥ guṇāḥ proktāḥ।);
japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamaṃ।lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate॥
kham
upamukham , kṛtrimamukham , chadmamukham , chadmāsyam, kapaṭamukham
krīḍāyāṃ kaitave vā dhāryamāṇaṃ patrādibhiḥ vinirmitaṃ mukham।
devadattaḥ vyāghrasya upamukhaṃ dhārayitvā bālakaiḥ saha krīḍati।
kham
āgharṣaṇī, avalekhanī, iṣīkā, īṣikā, īṣīkā, vardhanī, vimārgaḥ, śatamukham , śalākā, śodhanī
dhātvādibhyaḥ vinirmitaṃ tat upakaraṇaṃ yad vastvādimārjanārthe upayujyate।
mātā āgharṣaṇyā vastragataṃ kalmaṣaṃ dūrīkaroti।
kham
prārūpam, vikarṣaḥ, prālekham
lekhasya tad pūrvarupaṃ yad pariśodhayituṃ śakyate।
mantrīmahodayaḥ bhāṣaṇasya prārūpaṃ likhati।
kham
maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham , vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ
strībhiḥ saha puruṣāṇāṃ ratikriyā।
anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।
kham
sudinam, sukham
sukhayuktaḥ kālaḥ।
sarveṣāṃ sudināni atiyanti eva।
kham
bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukham adhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukham adhudohadaḥ, strīmukham adhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ
vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam।
bakūlasya phalam dantasthairyakaram asti।
kham
khasvastikam, viṣṇupadam, ūrdhvā, nabhomadhyam, kham adhyam, svarmadhyam, gaganamadhyam, śirobinduḥ
ākāśe śirasaḥ upari manyamānaḥ kalpitabinduḥ।
madhyāhne sūryaḥ khasvastike bhavati।
kham
navakham , arbudam
śatakoṭiyuktā saṅkhyā।
navakhe nava śūnyāni santi।
kham
kham mācī
rāgiṇīviśeṣaḥ।
khammācī mālakaṃsasya dvitīyā rāgiṇī asti।
kham
kham mācakānhaḍārāgaḥ
sampūrṇajāteḥ ekaḥ rāgaḥ।
khammācakānhaḍārāgaḥ rātrau dvitīye prahare gīyate।
kham
kham mācaṭorī
sampūrṇajāteḥ ekā rāgiṇī।
khammācaṭorī khambhāvatyaḥ tathā ca ṭoryaḥ yogena jāyate।
kham
añjanakeśī, haṭṭavilāsinī, dhamanī, hanuḥ, vyāghranakham , nakham , nakharī
gandhadravyaviśeṣaḥ yaḥ jalaśukteḥ athavā mahāśaṅkhasya jāteḥ jantoḥ mukhāvaraṇasya pidhānaṃ bhavati।
añjanakeśī kadācit golākārikā vā nakhavat ardhacandrākārikā vā bhavati।
kham
mukham ādhuryam
mukhasambandhī rogaḥ।
mukhamādhuryaṃ śleṣmaṇaḥ vikārāt udbhavati।
kham
anātmakaduḥkham
jainamatānusāreṇa dvayoḥ lokayoḥ duḥkham।
īśvarabhaktiḥ eva anātmakaduḥkhāt trāyate।
kham
kaṅkamukham
cikītsakasya śalyasambandhī ekam upakaraṇam।
cikitsakaḥ kaṅkamukhena kaṇṭakam apākaroti।
kham
kham bhāvatī
ekā rāgiṇī।
khambhāvati ardharātrau gīyate।
kham
mukham , niḥsaraṇam
gṛhādīnāṃ niṣkramaṇapraveśanamārgaḥ।
asya durgasya mukham uttarasyāṃ diśi vartate।
kham
bakulaḥ, sindhupuṣpaḥ, śāradikā, gūḍhapuṣpakaḥ, cirapuṣpaḥ, dhūkaḥ, bhramarānandaḥ, madhupuṣpaḥ, maghagandhaḥ, madyalālasaḥ, madyāmodaḥ, makulaḥ, makuraḥ, viśāradaḥ, śakradrumaḥ, śivakesaraḥ, sarvakesaraḥ, siṃhakesaraḥ, sthirapuṣpaḥ, strīmukham adhudohadaḥ, strīmukham adhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, dhanvī, mukuraḥ, dantadhāvanaḥ, strīmukham adhuḥ
ekasya ciraharitasya vṛkṣasya puṣpam।
bakulasya sugandhaḥ tīvraḥ bhavati।
kham
śaṅkhapuṣpī, śaṅkhāhvā, śaṅkham ālini, śaṅkhanāmnī, śaṅkhapuṣpikā, śaṅkhikā, supuṣpī, śatapuṣpaḥ, śaṅkhakusumam, kambupuṣpī, kirīṭī, kṣīrapuṣpī, jalajasumanā, bhūlagnā, maṅgalyakusumā, maṅgalyā, vanavilāsinī
śaṅkhākārakaṃ puṣpaṃ yasyāḥ sā tathoktā latāviśeṣaḥ yā bhārate sarvatra dṛśyate oṣadhyāṃ ca prayujyate।
śaṅkhapuṣpī bhūmau prasarati laghu tṛṇam iva ca dṛśyate।
kham
sandaśaḥ, sandaśakaḥ, sandaśakā, kaṅkamukham
sādhanaviśeṣaḥ, pātroddhāraṇārthe yantrabhedaḥ yasya mukhaṃ kaṅkasyamukhamiva asti;
vallavaḥ sandaśena sthālīm uddharati
kham
sandaśakaḥ, sandaśakā, kaṅkamukham
sādhanaviśeṣaḥ, taptāyaḥgoloddhāraṇārthe yantrabhedaḥ yasya mukhaṃ kaṅkasyamukhamiva asti;
lohakāraḥ sandaśakena taptāyaḥgolaṃ gṛhitvā āhanti
kham
kham mamanagaram
āndhrapradeśasya nagaraviśeṣaḥ।
tasmin dine āplāvasya kāraṇāt vayaṃ khammamanagaraṃ na prāptāḥ।
kham
kham mamamaṇḍalam
āndhrapradeśasya maṇḍalaviśeṣaḥ।
khammamamaṇḍalasya mukhyālayaḥ khammamanagare asti।
kham
nāndīmukham
varṇavṛttaviśeṣaḥ।
nāndīmukhyasya pratyekasmin caraṇe dvau nagaṇau tagaṇau tathā guruvarṇau bhavataḥ।
kham
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, kham aṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, kham aṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
kham
jokham anadī
rājasthānarājye vartamānā nadī।
jokhamanadī ante somanadīṃ milati।
kham
saṅgaṇakaphalakamukham , phalakamukham , kāryamukham
saṅgaṇakasya bhāgaḥ yasmin koṣṭhapratīkādayaḥ dṛśyante।
saṅgaṇakaphalakamukhe adhikāḥ vidhayaḥ mā sthāpayatu।
kham
mukham , vaktram, āsyam, vadanam, tuṇḍam, ānanam, lapanam
śarīrāvayavaviśeṣaḥ, khanati vidārayati annādikamanena;
mukhaṃ vimucya śvasitasya dhārayā vṛthaiva nāsāpathadhāvanaśramaḥ [nai.9.44]
kham
nadīmukham
yatra nadī sāgaraṃ praviśati।
nadīmukhe jalaṃ sāgarāt madhu kintu nadījalāt kṣāraṃ vartate।
kham
mukham
bhakṣakaḥ।
mayā sapta mukhāni bhakṣaṇīyāni।
kham
abhivyaktiḥ, abhivyañjanā, abhidhānam, mukham
kasyāpi bhāvasya mukhādibhiḥ abhivyañjanam;
bhavataḥ mukham abhivyajyate bhītaḥ iti
kham
sukham āḥ
varṇavṛttaviśeṣaḥ।
sukhame tagaṇaḥ yagaṇaḥ bhagaṇaḥ tathā guruśca bhavati।
kham
gomukham , gomukhaḥ
gāvaḥ mukhasya ākārasya śaṅkhaviśeṣaḥ।
arcakaḥ gomukhaṃ vādayati।
kham
gomukham , gomukhāsanam
āsanaviśeṣaḥ।
yogī gomukhe upaviśati।
kham
kham bhātaḥ
gujarāthapradeśasya pratīcyāṃ vartamānaḥ khambhātākhātasya taṭe vartamānaḥ pradeśaḥ।
maheśa-paṭela-mahodayaḥ khambhātasya nivāsī asti।
kham
kham bhātam
gujarāthapradeśe vartamānaṃ khātam।
māhī iti nadī khambhāte vahati।
kham
antarmukham
kartarīprakāraḥ yasya agraḥ antaḥsthitaḥ bhavati।
antarmukhasya upayogaḥ śastrakriyāyāṃ bhavati।
kham
śaṅkham itraḥ
ekaḥ puruṣaḥ ।
śaṅkhamitrasya ullekhaḥ koṣe asti
kham
śaṅkham ekhalaḥ
ekaḥ prācīnaḥ ṛṣiḥ ।
śaṅkhamekhalasya varṇanaṃ mahābhārate asti
kham
śākhaḥ, śākham
ekaṃ sthānam ।
śākhasya ullekhaḥ vivaraṇapustikāyām asti
kham
kumbhīmukham
ekaḥ vraṇaviśeṣaḥ ।
carakeṇa kumbhīmukhasya varṇanaṃ kṛtam asti
kham
kṛṣṇasāramukham
viśiṣṭā hastasthitiḥ ।
kṛṣṇasāramukhasya varṇanaṃ purāṇa-sarvasva-granthe dṛśyate
kham
kumbhīmukham
ekaḥ vraṇaviśeṣaḥ ।
carakeṇa kumbhīmukhasya varṇanaṃ kṛtam asti
kham
kṛṣṇasāramukham
viśiṣṭā hastasthitiḥ ।
kṛṣṇasāramukhasya varṇanaṃ purāṇa-sarvasva-granthe dṛśyate
kham
lakṣmī, lakham ā, laṣamā, lakhimā, lachimā
ekā strī ।
candrasiṃhasya patnī lakṣmī āsīt
kham
kham
jyotiṣaśāsrīyadaśamaṃ sthānam ।
khasya varṇanaṃ varāha-mihirasya bṛhajjātake dṛśyate
kham
kham
jyotiṣaśāsrīyadaśamaṃ sthānam ।
khasya varṇanaṃ varāha-mihirasya bṛhajjātake dṛśyate