Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
13 results for khacara
Devanagari
BrahmiEXPERIMENTAL
khacaramfn. moving in the air, flying View this entry on the original dictionary page scan.
khacaram. a bird View this entry on the original dictionary page scan.
khacaram. a planet View this entry on the original dictionary page scan.
khacaram. the sun View this entry on the original dictionary page scan.
khacaram. a cloud View this entry on the original dictionary page scan.
khacaram. the wind View this entry on the original dictionary page scan.
khacaram. an aerial spirit, vidyādhara- View this entry on the original dictionary page scan.
khacaram. a rakṣas- or demon View this entry on the original dictionary page scan.
khacaram. (in music) a kind of rūpaka- or measure View this entry on the original dictionary page scan.
khacaram. plural Name of a fabulous people View this entry on the original dictionary page scan.
khacaratvan. the state of a rakṣas- or demon View this entry on the original dictionary page scan.
sukhacaramf(ī-)n. going or moving easily View this entry on the original dictionary page scan.
sukhacaram. Name of a village View this entry on the original dictionary page scan.
Macdonell Search
1 result
khacara a. flying; m. bird; fairy; -kitra, n. picture in the air=chimera.
1 result
khacara noun (masculine) (in music) a kind of Rūpaka or measure (Monier-Williams, Sir M. (1988))
a bird (Monier-Williams, Sir M. (1988))
a planet (Monier-Williams, Sir M. (1988))
a Rakṣas or demon (Monier-Williams, Sir M. (1988))
an aerial spirit (Monier-Williams, Sir M. (1988))
cloud (Monier-Williams, Sir M. (1988))
name of a fabulous people (Monier-Williams, Sir M. (1988))
name of Śiva the sun (Monier-Williams, Sir M. (1988))
the wind (Monier-Williams, Sir M. (1988))
Vidyādhara (Monier-Williams, Sir M. (1988))

Frequency rank 13471/72933
Wordnet Search
"khacara" has 5 results.

khacara

asuraḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ, rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacara   

dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan।

purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।

khacara

yayin, pakṣapātin, ṛṇa, kāṃdiś, khacara, khacārin, khagama, khecara, gṛhītadiś, ḍīna, jihāna, nivartaka, pakṣagama, pataṃga, patara, pataru, patatṭa, patatrinṭa, patayālu, patvan   

yaḥ uḍḍayate।

kākaḥ yayī khagaḥ asti।

khacara

vidyādharaḥ, khacara   

devayoniviśeṣaḥ।

vidyādharāḥ yakṣādayaḥ devatā santi।

khacara

sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ   

hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।

vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।

khacara

khacara   

adbhutāḥ janāḥ ।

khacarāṇāṃ ullekhaḥ bṛhatsaṃhitāyāṃ vartate

Parse Time: 3.926s Search Word: khacara Input Encoding: IAST: khacara