Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "kaitavam" has 3 results.
     
kaitavam: neuter nominative singular stem: kaitava
kaitavam: masculine accusative singular stem: kaitava
kaitavam: neuter accusative singular stem: kaitava
     Amarakosha Search  
2 results
     
WordReferenceGenderNumberSynonymsDefinition
dyūtaḥ2.10.45MasculineSingularpaṇaḥ, akṣavatī, kaitavam
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
     Apte Search  
1 result
     
kaitavam कैतवम् [कितवस्य भावः कर्म वा अण्] 1 Stake in a game; भीमेन राजन्दयितेन दीव्य यत्कैतवं पाण्डव ते$वशिष्टम् Mb.2.65.23. -2 Gambling. -3 Falsehood, deceit, fraud, roguery, trick; हृदये वससीति मत्प्रियं यदवोचस्तदवैभि कैतवम् Ku.4.9; R.8.49; Śi.8.32. -4 The lapis lazuli (वैडूर्य) -वः 1 A cheat, rogue. -2 A gambler. -3 The Dhattūra plant. -Comp. -प्रयोगः a trick, device. -वादः falsehood, roguery; केशव मा वद कैतववादम् Gīt.8.1.
     Vedabase Search  
1 result
     
     Wordnet Search "kaitavam" has 3 results.
     

kaitavam

keturatnam, vaidūryam, vidūrajam, vaiduryamaṇiḥ, kaitavam, prāvṛṣyam, abhraroham, kharābdāṅkuram   

navaratneṣu ekaṃ ratnam।

ketugrahasya prabhāvāt rakṣaṇārthe keturatnaṃ dhārayanti।

kaitavam

kapaṭaḥ, kapaṭam, pratāraṇā, dhūrtatā, śāṭhyam, kaitavam   

tat kāryaṃ yad svārthārthe anyān vañcitvā kṛtam।

saḥ kapaṭe na ajayat।

kaitavam

dyūtam, dyūtakrīḍā, devanam, akṣavatī, kaitavam, paṇaḥ   

krīḍāviśeṣaḥ- kamapi dravyaṃ paṇaṃ kṛtvā tasya svāmibhāvārthaṃ kriyamāṇā akṣadevanayuktā aprāṇikaraṇakā krīḍā।

dyūte pāṇḍavāḥ draupadīm ahāsīt।

dyūtam etat purākalpe sṛṣṭaṃ vairakaram mahat। tasmāt dyūtama na seveta hāsyārtham api buddhimān॥ [manu. 9।227]

Parse Time: 1.834s Search Word: kaitavam Input Encoding: IAST: kaitavam