Word Reference Gender Number Synonyms Definition ā 3.3.248 Masculine Singular praka rṣaḥ , lagnaḥ abaddham Masculine Singular anarthaka m unmeaning abhayā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avyathā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pathyā abhicāraḥ 2.4.19 Masculine Singular hiṃsāka rma abhiprāyaḥ 3.3.95 Masculine Singular candraḥ , agniḥ , arka ḥ abhirūpaḥ 3.3.138 Masculine Singular sarpaḥ , sūcaka ḥ abhīṣuḥ 3.3.227 Masculine Singular śāriphalaka m , dyūtam , akṣam abhraka m 2.9.101 Neuter Singular sauvīram , kāpotāñjanam , yāmunam abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhaka ḥ , meghaḥ cloud abhriḥ Feminine Singular kāṣṭhakudālaḥ a scraper or shovel abjaḥ 3.3.38 Masculine Singular ka ṭiḥ , gajagaṇḍaḥ ācchādanam 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasanam , aṃśuka m ācchādanam 3.3.132 Neuter Singular viralam , stoka m āḍhakī Feminine Singular kākṣī , mṛtsnā , tuvarikā , mṛttālaka m , surāṣṭrajam adhīnaḥ 3.1.14 Masculine Singular nighnaḥ , āyattaḥ , asvacchandaḥ , gṛhyaka ḥ adhīraḥ 3.1.25 Masculine Singular kātaraḥ adhiṣṭhānam 3.3.133 Neuter Singular khalaḥ , sūcaka ḥ adhobhuvanam Neuter Singular pātālam , balisadma , rasātalam , nāgaloka ḥ a festival adhoruka m 2.6.120 Neuter Singular caṇḍātaka m adhyāhāraḥ Masculine Singular tarka ḥ , ūhaḥ reasoning adriḥ 3.3.171 Masculine Singular ka caḥ ādyūnaḥ 3.1.20 Masculine Singular audarika ḥ agaḥ 3.3.24 Masculine Singular kramuka ḥ , vṛndaḥ agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvaka ḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god agnijvālā Feminine Singular subhikṣā , dhātakī , dhātṛpuṣpikā āḥ 3.3.248 Masculine Singular praśnaḥ , vitarka ḥ āhatam Masculine Singular mṛṣārthaka m an impossibility ajā 2.9.77 Feminine Singular stabhaḥ , chāgaḥ , bastaḥ , chagalaka ḥ ajamodā Masculine Singular brahmadarbhā , yavānikā , ugragandhā akṣoṭaḥ 2.4.28 Masculine Singular ka rparālaḥ alam 3.3.260 Masculine Singular prabandhaḥ , cirātītam , nika ṭāgāmika m alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍanam alaṅka rtā 2.6.101 Masculine Singular alaṅka riṣṇuḥ alīka m 3,.3.12 Neuter Singular śūlaḥ , śaṅka radhanvā aliñjaraḥ 2.9.31 Masculine Singular maṇika ḥ āloka ḥ 3.3.3 Masculine Singular mandāraḥ , sphaṭika ḥ , sūryaḥ alpam 3.1.61 Masculine Singular tanuḥ , sūkṣmam , stoka ḥ , ka ṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullaka ḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndāraka ḥ immortal āmiṣāśī 3.1.18 Masculine Singular śauṣka laḥ aṃkoṭaḥ Masculine Singular nikocaka ḥ āmraḥ Masculine Singular māka ndaḥ , cūtaḥ , pika vallabhaḥ , rasālaḥ , kāmāṅgaḥ , madhudūtaḥ anadhīnaka ḥ 2.10.9 Masculine Singular ka uṭatakṣaḥ anāhatam 2.6.113 Masculine Singular tantraka m , navāmbaram , niṣpravāṇi ānartaḥ 3.3.70 Masculine Singular kāṭhinyam , kāyaḥ aṅgalīyaka ḥ 2.6.108 Masculine Singular ūrmikā aṅgam 2.6.71 Neuter Singular apaghanaḥ , pratīka ḥ , avayavaḥ aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśaka ṭī , hasantī , hasanī aṅgāraḥ 2.9.30 Masculine Singular alātam , ulmuka m aṅgasaṃskāraḥ 2.6.122 Masculine Singular parika rma aṅgulī 2.6.83 Feminine Singular ka raśākhā añjanam 2.9.101 Neuter Singular vitunnaka m , mayūraka m , tutthāñjanam aṅkyaḥ 1.7.5 Masculine Singular āliṅgyaḥ , ūrdhvaka ḥ drum, a synonm of mridanga antaram 3.3.195 Neuter Singular vraṇakārī antarīyam 2.6.118 Neuter Singular paridhānam , adhoṃśuka m , upasaṃvyānam anuhāraḥ 2.4.17 Masculine Singular anukāraḥ anujaḥ 2.6.43 Masculine Singular jaghanyajaḥ , ka niṣṭhaḥ , yavīyān , avarajaḥ ānvīkṣikī 1.6.5 Feminine Singular tarka vidyā logic āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , ka bandham , puṣka ram , arṇaḥ , nīram , śambaram , vāḥ , ka malam , kīlālam , bhuvanam , udaka m , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , ghanarasaḥ water apāmārgaḥ Masculine Singular pratyakparṇī , kīśaparṇī , kiṇihī , śaikharika ḥ , kharamañjarī , dhāmārgavaḥ , mayūraka ḥ āpānam 2.10.43 Masculine Singular pānagoṣṭhikā apāṅgaḥ 3.3.26 Masculine Singular ka piḥ apatyam 2.6.28 Neuter Singular toka m āpūpika ḥ 2.9.29 Masculine Singular kāndavika ḥ , bhakṣyakāraḥ āpūpika m 2.4.40 Neuter Singular śāṣkulika m ārādhanam 3.3.132 Neuter Singular sat , samaḥ , eka ḥ āragvadhaḥ 2.4.23 Masculine Singular saṃpāka ḥ , caturaṅgulaḥ , ārevataḥ , vyādhighātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇaka ḥ āranālaḥ 2.9.38 Neuter Singular abhiṣutam , avantisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjika m , kulmāṣam ārāt 3.3.250 Masculine Singular khedaḥ , anuka mpā , santoṣaḥ , vismayaḥ , āmantraṇam argalam 2.2.17 Masculine Singular viṣka mbham arghaḥ 3.3.32 Masculine Singular māsam , amātyaḥ , atyupadhaḥ , medhyaḥ , sitaḥ , pāvaka m ariṣṭaḥ 2.2.62 Masculine Singular mālaka ḥ , picumardaḥ , nimbaḥ , sarvatobhadraḥ , hiṅguniryāsaḥ ariṣṭam 2.2.8 Neuter Singular sūtikāgṛham aritram Masculine Singular kenipātaka ḥ the rudder arka ḥ 3.3.4 Masculine Singular ka maṇḍaluḥ arśoghnaḥ Masculine Singular śūraṇaḥ , ka ndaḥ aryaḥ 3.3.154 Masculine Singular asāka lyam , gajānāṃmadhyamaṃgatam āśīḥ Feminine Singular ahidaṃṣṭrikā jawas asihetiḥ 2.8.71 Masculine Singular naistriṃśika ḥ āsphoṭā Feminine Singular viṣṇukrāntā , aparājitā , girika rṇī āsphoṭanī 2.10.34 Feminine Singular vedhanikā asraḥ 3.3.172 Masculine Singular vāyuḥ , ka rbuka ḥ asrī 2.9.35 Masculine Singular śāka m , haritaka m asthiraḥ 3.1.42 Masculine Singular saṃka suka ḥ aśvaḥ 2.8.44 Masculine Singular saptiḥ , gandharvaḥ , vājī , turagaḥ , saindhavaḥ , arvā , turaṅgam , ghoṭaka ḥ , ghoड़ा , hayaḥ , vāhaḥ , turaṅgaḥ aṭavī Feminine Singular gahanam , kānanam , vanam , araṇyam , vipinam atha 3.3.255 Masculine Singular upamā , vika lpaḥ atimuktaḥ Masculine Singular puṇḍraka ḥ , vāsantī , mādhavīlatā atiriktaḥ 3.1.74 Masculine Singular samadhika ḥ atiśayaḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atyartham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive ātmaguptā Feminine Singular ṛṣyaproktā , śūka śimbiḥ , ajaḍā , ka pika cchuḥ , avyaṇḍā , marka ṭī , ka ṇḍūrā , prāvṛṣāyaṇī atyalpam 3.1.62 Masculine Singular aṇīyaḥ , alpiṣṭham , alpīyaḥ , ka nīyaḥ auśīraḥ 3.3.193 Masculine Singular andhatamaḥ , ghātuka ḥ avāci 3.1.12 Masculine Singular mūka ḥ avadānam 3.2.3 Neuter Singular ka rmavṛttam avahitthā Feminine Singular ākāraguptiḥ dissimulation avalgujaḥ Masculine Singular vākucī , somarājī , pūtaphalī , suvalliḥ , somavallikā , kālameśī , kṛṣṇaphalā āvāpaka ḥ 2.6.108 Masculine Singular pārihāryaḥ , ka ṭaka ḥ , valayaḥ avaśyāyaḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāleyam , mahikā , nīhāraḥ frost avaṭuḥ 2.6.89 Feminine Singular ghāṭā , kṛkāṭikā avi: 3.3.215 Masculine Singular utseka ḥ , amarṣaḥ , icchāprasavaḥ , mahaḥ avyaktaḥ 3.3.68 Masculine Singular praka raṇam , prakāraḥ , kārtsnyam , vārtā ayanam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , eka padī , paddhatiḥ āyatiḥ 3.3.78 Feminine Singular bālukā āyuḥ Masculine Singular jīvitakālaḥ bahulaḥ 3.3.207 Masculine Singular kṣāraka ḥ , samūhaḥ , ānāyaḥ , gavākṣaḥ bāhumūlaḥ 2.6.80 Neuter Singular ka kṣaḥ bahusūtiḥ 2.9.71 Feminine Singular vaṣka yiṇī baka ḥ 2.5.24 Masculine Singular ka hvaḥ balā Ubhaya-linga Singular vāṭyālaka ḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅka rṣaṇaḥ , tālāṅka ḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānaka dundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālaḥ 2.6.42 Masculine Singular māṇavaka ḥ balākā 2.5.27 Feminine Singular visaka ṇṭhikā bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatka ḥ , pattrī , ka lambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bāṇaḥ 3.3.51 Masculine Singular nirvyāpārasthitiḥ , kālaviśeṣaḥ , utsavaḥ bāndhakineyaḥ 2.6.26 Masculine Singular bandhulaḥ , asatīsutaḥ , ka ulaṭeraḥ , ka ulaṭeyaḥ bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsnyam , maṅgalam , anantaram bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , ka rma , pūjanam , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhayam , bhīṣmam , ghoram , bhīmam , bhayānaka m , dāruṇam , bhayaṅka ram horrer bhāṇḍam 3.3.50 Neuter Singular arbhaka ḥ , straiṇagarbhaḥ bhāravāhaḥ 2.10.15 Masculine Singular bhārika ḥ bhartā 3.3.66 Masculine Singular kāruḥ bhartsanam Neuter Singular apakāragīḥ reproach bhayadrutaḥ 3.1.41 Masculine Singular kāndiśīka ḥ bheka ḥ Masculine Singular maṇḍūka ḥ , varṣābhūḥ , śālūraḥ , plavaḥ , darduraḥ a frog bherī Feminine Singular ānaka ḥ , dundubhiḥ a kettle drum bhiḥsaṭā 2.9.49 Feminine Singular dagdhikā bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , maska rī , parivrāṭ , ka rmandī bhinnārthaka ḥ 3.1.81 Masculine Singular anyataraḥ , eka ḥ , tvaḥ , anyaḥ , itaraḥ bhittam Neuter Singular śaka lam , khaṇḍam , ardhaḥ a part bhṛṅgāraḥ 2.8.33 Masculine Singular ka nakālukā bhṛṅgārī 2.5.30 Feminine Singular cīrukā , cīrī , jhillikā bhṛtyaḥ 2.10.17 Masculine Singular paricāraka ḥ , kiṅka raḥ , gopyaka ḥ , dāseyaḥ , bhujiṣyaḥ , niyojyaḥ , dāsaḥ , praiṣyaḥ , ceṭaka ḥ , dāseraḥ bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sattvādika ḥ , śuklādika ḥ , sandhyādika ḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūtika m 3.3.8 Neuter Singular mahendraḥ , guggulu , ulūka ḥ , vyālagrāhī brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , ka malodbhavaḥ , satyaka ḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , ka malāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upagamaḥ , kutsanam , prākāśyam caitraḥ Masculine Singular madhuḥ , caitrika ḥ chaitra cakram 3.3.190 Neuter Singular rahaḥ , antika m cākrika ḥ 2.8.98 Masculine Singular ghāṇṭika ḥ cakṣuṣyā 2.9.103 Feminine Singular puṣpaka m , kusumāñjanam , puṣpaketu calanam 3.1.73 Masculine Singular taralam , lolam , ka mpanam , pariplavam , cañcalam , calam , pāriplavam , calācalam , ka mpram cāmpeyaḥ 2.2.63 Masculine Singular campaka ḥ , hemapuṣpaka ḥ cāmpeyaḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcanāhvayaḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , janaṅgamaḥ , plavaḥ , pukka saḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ cāṇḍālikā 2.10.32 Feminine Singular kāṇḍolavīṇā , caṇḍālavallakī candraka ḥ 2.5.33 Masculine Singular mecaka ḥ candrikā Feminine Singular jyotsnā , ka umudīmoon-light cāṅgerī Feminine Singular cukrikā , dantaśaṭhā , ambaṣṭhā , amlaloṇikā carcā 2.6.123 Feminine Singular cārcikyam , sthāsaka ḥ carmī 2.8.72 Masculine Singular phalaka pāṇiḥ caṣālaḥ 2.7.20 Masculine Singular yūpaka ṭaka ḥ caṭaka ḥ 2.5.20 Masculine Singular ka laviṅka ḥ cauraka ḥ 2.10.24 Masculine Singular parāska ndī , taska raḥ , aikāgārika ḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣaka ḥ , stenaḥ cavyam Neuter Singular cavika m chatrā 2.9.38 Feminine Singular vitunnaka m , kustumburu , dhānyaka m cheka ḥ 2.2.45 Masculine Singular gṛhyaka ḥ churikā 2.8.93 Feminine Singular śastrī , asiputrī , asidhenukā cirivilvaḥ 2.2.47 Masculine Singular naktamālaḥ , ka rajaḥ , ka rañjaka ḥ citrā Feminine Singular mūṣika parṇī , pratyakśreṇī , dravantī , raṇḍā , vṛṣā , nyagrodhī , sutaśreṇī , śambarī , upacitrā citram 1.5.17 Masculine Singular ka rburaḥ , kirmīraḥ , ka lmāṣaḥ , śabalaḥ , etaḥ variegated cittābhogaḥ Masculine Singular manaskāraḥ cosciousness of pleasure or pain colaḥ 2.6.119 Masculine Singular kūrpāsaka ḥ daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntika ḥ , jyautiṣika ḥ , daivajñaḥ , gaṇaka ḥ , mauhūrttika ḥ daṇḍaḥ 3.3.48 Masculine Singular vaṃśaśalākā daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ dāraka ḥ 3.3.22 Masculine Singular nidhiḥ , lalāṭāsthi , ka mbu darī Feminine Singular ka ndaraḥ darpaḥ Masculine Singular avaṣṭambhaḥ , cittodreka ḥ , smayaḥ , madaḥ , avalepaḥ arrogance dātyūhaḥ Masculine Singular kālaka ṇṭhaka ḥ daviḥ 2.9.34 Feminine Singular khajākā , ka mbiḥ dayāluḥ 3.1.14 Masculine Singular kāruṇika ḥ , kṛpāluḥ , sūrataḥ deśika ḥ 3.3.20 Masculine Singular ka llolam devanam 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ dhāmārgavaḥ Masculine Singular ghoṣaka ḥ dhanuḥ 2.8.84 Feminine Singular kārmuka m , iṣvāsaḥ , cāpaḥ , dhanva , śarāsanam , kodaṇḍam dhanurdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣka ḥ , niṣaṅgī , atrī , dhanvī dhānyam 2.9.22 Neuter Singular vrīhiḥ , stambaka riḥ dharmarājaḥ 1.1.61-62 Masculine Singular antaka ḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , samavartī yama dhik 3.3.248 Masculine Singular saha , eka vāram dhruvaḥ 3.3.219 Masculine Singular ka lahaḥ , yugmam dhūrtaḥ 3.1.47 Masculine Singular vañcaka ḥ dhvāṅkṣaḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣabhaḥ , śukralaḥ , mūṣika ḥ , śreṣṭhaḥ digdhaḥ 2.8.90 Masculine Singular viṣāktaḥ , liptaka ḥ diś Feminine Singular ka kup , kāṣṭhā , āśā , harit quarter or region pointed at/ direction diṣṭam 3.3.41 Neuter Singular sūkṣmailā , kālaḥ , alpaḥ , saṃśayaḥ dṇḍāhatam 2.9.54 Neuter Singular ariṣṭam , gorasaḥ , kālaśeyam dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , manorathaḥ , tṛṭ , kāṅkṣā desire or longing draviṇam 3.3.58 Neuter Singular sādhaka tamam , kṣetram , gātram , indriyam droṇakāka ḥ Masculine Singular kākolaḥ droṇī 1.10.11 Feminine Singular kāṣṭhāmbuvāhinī an oval vessel of wood used for holding or pouring out of water drumotpalaḥ 2.2.60 Masculine Singular parivyādhaḥ , ka rṇikāraḥ durnāmā Feminine Singular dīrghakośikā a cockle dūrvā Feminine Singular bhārgavī , ruhā , anantā , śataparvikā , sahasravīryā dūṣyā 2.8.42 Feminine Singular ka kṣyā , varatrā dūtī 2.6.17 Feminine Singular saṃcārikā dvāparaḥ 3.3.170 Masculine Singular drumaḥ , śailaḥ , arka ḥ dvārapālaḥ 2.8.6 Masculine Singular pratīhāraḥ , dvāsthaḥ , dvāsthitaḥ , darśaka ḥ dveṣyaḥ 3.1.43 Masculine Singular ka śārhaḥ dvijā Feminine Singular ka untī , ka pilā , bhasmagandhinī , hareṇū , reṇukā dvivarṣā 2.9.69 Feminine Singular ekābdā dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣka ram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nāka ḥ , antarikṣam sky dyūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣavatī , ka itavam ekāgraḥ 3.1.79 Masculine Singular eka tālaḥ , ananyavṛttiḥ , ekāyanaḥ , eka sargaḥ , ekāgryaḥ , ekāyanagataḥ ekākī 3.1.81 Masculine Singular eka ḥ , eka ka ḥ elābāluka m Neuter Singular bāluka m , aileyam , sugandhi , haribāluka m gaḍaka ḥ 1.10.17 Masculine Singular śakulārbhaka ḥ sheat fish gambhārī 2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśmaryaḥ , sarvatobhadrā , kāśmarī , madhuparṇikā gaṇaḥ 3.3.52 Masculine Singular bhāska raḥ , varṇabhedaḥ gaṇḍaḥ 2.6.91 Masculine Singular ka polaḥ gaṇḍaḥ 2.8.37 Masculine Singular ka ṭaḥ gandhanam 3.3.122 Neuter Singular avakāśaḥ , sthitiḥ gandhāśmani 2.9.103 Masculine Singular kulālī , kulatthikā gandhiparṇam Neuter Singular śuka m , barhipuṣpam , sthauṇeyam , kukkuram gāṅgerukī Feminine Singular nāgabālā , jhaṣā , hrasvagavedhukā gāṅgeyam 3.3.163 Neuter Singular pratibimbam , anātapaḥ , sūryapriyā , kāntiḥ gañjā 2.1.18 Feminine Singular rumā , lavaṇāka raḥ gantrī 2.8.53 Feminine Singular ka mbalivāhyaka m garbhāgāram Neuter Singular vāsagṛham , pānīyaśālikā gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , ka ndarālaḥ , ka pītanaḥ , supārśvaka ḥ garhyavādī 3.1.34 Masculine Singular ka dvadaḥ garutmān Masculine Singular nāgāntaka ḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , pannagāśanaḥ , vainateyaḥ , khageśvaraḥ a heavanly bird garvaḥ Masculine Singular abhimānaḥ , ahaṅkāraḥ pride gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , ka pilā , navasūtikā , eka hāyanī , droṇakṣīrā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣka yiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , suka rā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gaurī 2.6.8 Feminine Singular nagnikā , anāgatārtavā gavedhuḥ 2.9.25 Feminine Singular gavedhukā ghaṇṭāravā Feminine Singular śaṇapuṣpikā ghoṇṭā 2.4.169 Feminine Singular khapuraḥ , pūgaḥ , kramuka ḥ , guvāka ḥ ghṛtāmṛtam 3.3.82 Masculine Singular mahābhītiḥ , jīvanāpekṣika rma girikā 2.2.13 Feminine Singular bālamūṣikā gojihvā Feminine Singular darvikā golīḍhaḥ 2.4.39 Masculine Singular jhāṭalaḥ , ghaṇṭāpāṭaliḥ , mokṣaḥ , muṣka ka ḥ golomī Feminine Singular gaṇḍālī , śakulākṣaka ḥ , śatavīryā goṣṭham Neuter Singular gosthānaka m grahaṇī 2.6.55 Feminine Singular pravāhikā graiveyaka m 2.6.105 Neuter Singular ka ṇṭhabhūṣā grāmaṇīḥ 3.3.55 Masculine Singular jugupsā , ka ruṇā gṛdhnuḥ 3.1.21 Masculine Singular gardhanaḥ , lubdhaḥ , abhilāṣuka ḥ , tṛṣṇaka ḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilayaḥ , mandiram , sadanam , niketanam , udavasitam , nikāyyaḥ grīṣmaḥ 1.4.19 Masculine Singular tapaḥ , ūṣmaka ḥ , nidāghaḥ , uṣṇopagamaḥ , uṣṇaḥ , ūṣmāgamaḥ summer grīvā 2.6.89 Feminine Singular śirodhiḥ , ka ndharā guḍaḥ 3.3.48 Masculine Singular ṣaṭkṣaṇaḥkālaḥ guhyam 3.3.162 Neuter Singular śubhāśubhaṃka rma guṇaḥ 3.3.53 Masculine Singular kāka ḥ gundraḥ Masculine Singular tejanaka ḥ , śaraḥ gutstaka ḥ Masculine Singular stabaka ḥ hallaka m 1.10.36 Neuter Singular raktasandhyaka m red lotus haṃsaḥ 2.5.26 Masculine Singular cakrāṅgaḥ , mānasaukāḥ , śvetagarut haṃsaḥ 3.3.234 Masculine Singular ka rṇapūraḥ , śekharaḥ hañjikā Feminine Singular vardhaka ḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśāka ḥ , brāhmaṇī , varvaraḥ , padmā hanta 3.3.252 Masculine Singular aneka ḥ , ubhayaḥ haridrā 2.9.41 Feminine Singular pītā , vrarṇinī , niśākhyā , kāñcanī hastī 2.8.35 Masculine Singular padmī , ka rī , gajaḥ , aneka paḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ hastyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , hastipaka ḥ , niṣādī hāyanaḥ 3.3.115 Masculine Singular śakraḥ , ghātuka ḥ , varṣukābdaḥ hayapucchī Feminine Singular māṣaparṇī , mahāsahā , kāmbojī hetuḥ Masculine Singular kāraṇam , bījam cause himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , ka lānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapāka raḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛka ḥ , mṛgāṅka ḥ the moon hūtiḥ Feminine Singular ākāraṇā , āhvānam invocation icchāvatī 2.6.9 Feminine Singular kāmukā ikṣugandhā Feminine Singular kāṇḍekṣuḥ , kokilākṣaḥ , ikṣuraḥ , kṣuraḥ ikṣvākuḥ Feminine Singular ka ṭutumbī indraḥ 1.1.45 Masculine Singular marutvān , pāka śāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods irā 3.3.184 Feminine Singular alpaḥ , parimāṇaḥ , kārtsnyam , paricchadaḥ īrvāruḥ Feminine Singular ka rka ṭī īṣikā 2.8.38 Feminine Singular akṣikūṭaka m iti 3.3.253 Masculine Singular vika lpaḥ , pṛcchā jaḍulaḥ 2.6.49 Masculine Singular kālaka ḥ , pipluḥ jagalaḥ 2.10.42 Neuter Singular medaka ḥ jagaraḥ 2.8.66 Masculine Singular ka ṅka ṭaka ḥ , ka vacaḥ , tanutram , varma , daṃśanam , uraśchadaḥ jagatī Feminine Singular loka ḥ , viṣṭapam , bhuvanam , jagat jalaprāyam 2.1.10 Masculine Singular anūpam , ka cchaḥ jālika ḥ 3.3.20 Masculine Singular ka riṇī jālika ḥ 2.10.14 Masculine Singular vāgurika ḥ jālmaḥ 3.1.16 Masculine Singular asamīkṣyakārī jambuka ḥ 3.3.3 Masculine Singular aṅka ḥ , apavādaḥ jaṃghāka rika ḥ 2.8.74 Masculine Singular jāṃghika ḥ janī Feminine Singular cakravartinī , saṃsparśā , jatūkā , rajanī , jatukṛt jārajaḥ 2..6.36 Masculine Singular kuṇḍaḥ , golaka ḥ jatuka m 2.9.40 Neuter Singular sahasravedhi , vāhlīka m , hiṅgu , rāmaṭham javanaḥ 2.8.46 Masculine Singular javādhika ḥ jayā 2.2.66 Feminine Singular tarkārī , ka ṇikā , vaijayantikā , jayantī , jayaḥ , agnimanthaḥ , nādeyī , gaṇikārikā , śrīparṇam jāyaka m 2.6.126 Neuter Singular kālīyaka m , kālānusāryam jayantaḥ Masculine Singular pāka śāsaniḥ the son of indra jīraka ḥ 2.9.37 Masculine Singular ka ṇā , jaraṇaḥ , ajājī jīvāntaka ḥ 2.10.14 Masculine Singular śākunika ḥ joṣam 3.3.259 Masculine Singular antika m , madhyaḥ jyautsnī Feminine Singular jālī , paṭolikā ka bandhaḥ2.8.119 Masculine Singular ka barī2.6.98 Feminine Singular keśaveśaḥ kācaḥ 3.3.33 Masculine Singular paridhānam , añcalam , jalaprāntaḥ ka cchaḥ3.3.35 Masculine Singular dantaḥ(hastinaḥ) ka cchapī3.3.139 Feminine Singular ghaṭaḥ , bhamūrdhāṃśaḥ ka cchūḥ2.6.53 Feminine Singular pāma , pāmā , vicarcikā ka ccit2.4.14 Masculine Singular kācit 3.1.89 Masculine Singular śikyitam ka dācit2.4.4 Masculine Singular jātu ka dalīFeminine Singular rambhā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavusā kādambinī Feminine Singular meghamālā a sucession of cloud ka ḍaṅgaraḥ2.9.23 Masculine Singular ka ḍaṅgaraḥ ka ḍāraḥ1.5.16 Masculine Singular ka druḥ , piṅgalaḥ , ka pilaḥ , piṅgaḥ , piśaṅgaḥ twany ka daraḥ2.2.50 Masculine Singular somavalka ḥ ka ḥ3.3.5 Masculine Singular sugataḥ ka idāraka m2.9.12 Neuter Singular ka idāryam , kṣaitram , ka idārika m ka ilāsaḥMasculine Singular name of mountain ka iśika m2.6.97 Neuter Singular ka iśyam ka ivartaḥ1.10.15 Masculine Singular dāśaḥ , dhīvaraḥ fisherman kāka ciñcā Feminine Singular guñjā , kṛṣṇalā kāka ḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , ka raṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , eka dṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kāka lī Feminine Singular minute tone kāka mācī Feminine Singular vāyasī kākāṅgī Feminine Singular kāka nāsikā kāka pakṣaḥ 2.6.97 Masculine Singular śikhaṇḍaka ḥ kākenduḥ Masculine Singular kulaka ḥ , kāka pīluka ḥ , kāka tinduka ḥ kākinī 3.5.9 Feminine Singular kākodumbarikā 2.2.61 Feminine Singular phalguḥ , malayūḥ , jaghanephalā ka kṣyā3.3.166 Feminine Singular ātmavān , arthātanapetaḥ ka kudaḥ3.3.99 Masculine Singular gosevitam , gopadamānam kākuḥ Feminine Singular a peculiar tone or change of the voice resulting from disstress or fear or anger or grief ka lā3.3.206 Feminine Singular śarka rā ka lāFeminine Singular a digit ka lā1.4.11 Feminine Singular eight seconds ka labhaḥ2.8.36 Masculine Singular ka riśāvaka ḥ ka ladhautam3.3.83 Neuter Singular yuktam , kṣmādiḥ , ṛtam , prāṇī , atītaḥ ka lādika m2.10.35 Neuter Singular śilpam kālaguru 2.6.128 Neuter Singular aguru kālaḥ 3.3.202 Masculine Singular sāmarthyam , sainyam , kāka ḥ , sīrī , sthaulyam ka laḥMasculine Singular an inarticulate but pleasing tone kālaḥ 3.5.11 Masculine Singular kālaḥ 1.4.1 Masculine Singular samayaḥ , diṣṭaḥ , anehā time ka lahaṃsaḥ2.5.25 Masculine Singular kādambaḥ ka lala:2.6.38 Masculine Singular ka lambīFeminine Singular ka laṃka ḥMasculine Singular lakṣma , lakṣaṇam , aṅka ḥ , lāñchanam , cihnam a spot or mark ka laṅka ḥ3.3.4 Masculine Singular tucchadhānyam , saṅkṣepaḥ , bhaktam , sikthaka m kālānusāryam Feminine Singular śaileyam , vṛddham , aśmapuṣpam , śītaśivam ka lāpaḥ3.3.135 Masculine Singular ācchādanam , annam kālapṛṣṭham 2.8.84 Neuter Singular ka laśaḥ2.9.32 Masculine Singular kuṭaḥ , nipaḥ , ghaṭaḥ ka latram3.3.186 Neuter Singular jaṭā , aṃśuka m kālavyāpī 3.1.72 Masculine Singular kūṭasthaḥ ka liḥ3.3.202 Masculine Singular vātyā , vātāsahaḥ ka likā3.3.15 Feminine Singular dāmbhika ḥ , adūreritākṣaḥ ka likā3.3.21 Feminine Singular darpaḥ , aśmadāraṇī ka likāFeminine Singular koraka ḥ ka lilam3.1.84 Masculine Singular gahanam kālindī Feminine Singular śamanasvasā , sūryatanayā , yamunā yamuna(river) ka liṅgaḥ2.5.18 Masculine Singular dhūmyāṭaḥ , bhṛṅgaḥ ka liṅgam2.2.67 Neuter Singular indrayavam , bhadrayavam ka lka ḥ3.3.14 Masculine Singular ka rṇabhūṣaṇam , ka rihastaḥ , aṅguliḥ , padmabījakośī ka lpaḥ1.4.22 Masculine Singular kalpa ka luṣaḥ1.10.14 Masculine Singular ancchaḥ , āvilaḥ turbid water ka lyā1.6.18 Masculine Singular good ka lyaḥ3.3.167 Masculine Singular nyāyyam ka m3.3.5 Neuter Singular hastaḥ , vitastaḥ kāmaḥ 3.3.146 Masculine Singular nāgaraḥ , vaṇik ka malaḥ3.3.202 Masculine Singular śaṭhaḥ , śvāpadaḥ , sarpaḥ ka malottram2.9.107 Neuter Singular ūrṇāyuḥ kāmam 2.9.58 Masculine Singular iṣṭam , yathepsitam , prakāmam , paryāptam , nikāmam kāmam 2.4.12 Masculine Singular kāmaṃgāmī 2.8.77 Masculine Singular anukāmīnaḥ ka maṇḍaluḥ2.7.50 Masculine Singular kuṇḍī ka maṭhī1.10.24 Feminine Singular duliḥ a female turtle ka mbalaḥ2.6.117 Masculine Singular rallaka ḥ ka mbalaḥ3.3.202 Masculine Singular pāpam , viṭ , kiṭṭam kāmbalaḥ 2.8.55 Masculine Singular vāstraḥ kāmbika ḥ 2.10.8 Masculine Singular śāṅkhika ḥ ka mbugrīvā2.6.89 Feminine Singular ka mbuḥ3.3.141 Masculine Singular jaḍībhāvaḥ , sthūṇā kāminī 3.3.119 Feminine Singular prajāpatiḥ , tattvam , tapaḥ , brahma , brahmā , vipraḥ , vedāḥ kāmpilyaḥ Feminine Singular rocanī , ka rka śaḥ , candraḥ , raktāṅgaḥ kāmuka ḥ 3.1.23 Masculine Singular ka manaḥ , ka mitā , kāmanaḥ , anuka ḥ , abhika ḥ , ka mraḥ , kāmayitā , abhīka ḥ kāmukī 2.6.9 Feminine Singular vṛṣasyantī kāmyadānam 3.2.3 Neuter Singular ka ṇā2.9.37 Feminine Singular upakuñcikā , suṣavī , kāravī , pṛthvī , pṛthuḥ , kālā ka ṇaḥ3.3.52 Masculine Singular stutiḥ , akṣaraḥ , dvijādiḥ , śuklādiḥ ka nakādhyakṣaḥ2.8.7 Masculine Singular bhaurika ḥ ka ñcuka ḥ2.8.63 Masculine Singular vārabāṇaḥ ka ñcuka ḥMasculine Singular nirmoka ḥ the skin of a snake ka ñcukī2.8.8 Masculine Singular sthāpatyaḥ , sauvidaḥ , sauvidallaḥ ka ndaḥ3.5.35 Masculine Singular kāṇḍaḥ 3.3.49 Masculine Singular vinyastaḥ , saṃhataḥ kāṇḍavān 2.8.70 Masculine Singular kāṇḍīraḥ ka ṇḍolaḥ2.9.27 Masculine Singular piṭaḥ ka ṇḍūḥ2.6.53 Feminine Singular kharjūḥ , ka ṇḍūyā ka ndurvā2.9.31 Ubhaya-linga Singular svedanī ka ṅguḥ2.9.20 Feminine Singular priyaṅguḥ ka ṇikā3.5.8 Feminine Singular kānīnaḥ 2.6.24 Masculine Singular ka ṇiśam2.9.21 Neuter Singular sasyamañjarī ka niṣṭhā2.6.83 Feminine Singular ka niṣṭhaḥ3.3.47 Masculine Singular gauḥ , bhūḥ , vāk ka nīyān3.3.243 Masculine Singular nirbandhaḥ , parāgaḥ , arkādayaḥ ka ṅkālaḥ2.6.69 Masculine Singular ka ṅka ṇam2.6.109 Neuter Singular ka rabhūṣaṇam ka ṇṭaka ḥ3.3.18 Masculine Singular vṛndaḥ ka ṇṭaka m3.5.32 Masculine Singular kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , ka pilaḥ , ahiḥ , aṃśuḥ , arka ḥ , anilaḥ , bheka ḥ , śuka ḥ , siṃhaḥ , candraḥ , yamaḥ , ka piḥ , vājī kāntāram 2.1.17 Neuter Singular kāntārthinī 2.6.10 Feminine Singular ka nthā3.5.9 Feminine Singular ka ṇṭhaḥ3.5.12 Masculine Singular ka ṇṭhaḥ2.6.89 Masculine Singular galaḥ ka nyā2.6.8 Feminine Singular kumārī ka pardaḥ1.1.36-37 Masculine Singular braided hair ka paṭaḥMasculine Singular ka itavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhyam , upādhiḥ , chadma deceit ka pāṭamNeuter Singular araram ka phaḥ2.6.63 Masculine Singular śleṣmā ka phoṇiḥ2.6.81 Ubhaya-linga Singular kūrparaḥ ka piḥ2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , marka ṭaḥ , vānaraḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , vanaukāḥ ka pilā2.2.63 Feminine Singular bhasmagarbhā ka pitthaḥ2.4.21 Masculine Singular dantaśaṭhaḥ , dadhitthaḥ , grāhī , manmathaḥ , dadhiphalaḥ , puṣpaphalaḥ kāpotam 2.5.45 Neuter Singular ka potapālikā2.2.15 Feminine Singular viṭaṅka m kārā Feminine Singular bandhanālayam ka rabhaḥ2.9.76 Masculine Singular chāgī ka rabhaḥ2.6.82 Masculine Singular ka raḥ2.8.27 Masculine Singular bhāgadheyaḥ , baliḥ ka raḥ3.5.12 Masculine Singular ka raḥ3.3.172 Masculine Singular paryaṅka ḥ , parivāraḥ ka rahāṭaḥMasculine Singular śiphāka ndaḥ the root of a lotus ka raka ḥ2.2.64 Masculine Singular dāḍimaḥ ka raka ḥ3.3.6 Masculine Singular bhūnimbaḥ , ka ṭphalam , bhūstṛṇam ka rālaḥ3.3.213 Masculine Singular haraḥ , janma ka rambhaḥ2.9.48 Masculine Singular dadhisaktavaḥ kāraṇā Feminine Singular yātanā , tīvravedanā agony ka raṇaḥ2.10.2 Masculine Singular ka raṇam3.3.60 Neuter Singular nicitaḥ , aśuddhaḥ ka raṇḍaḥ3.5.18 Masculine Singular ka rañjaḥ2.2.48 Masculine Singular ka rapatram2.10.35 Feminine Singular kraka caḥ ka raṭaḥ3.3.40 Masculine Singular akāryam , matsaraḥ , tīkṣṇaḥ , rasaḥ ka ratoyāFeminine Singular sadānīrā karatoya(river) ka ravālikā2.8.92 Feminine Singular īlī kāravellaḥ Masculine Singular ka ṭillaka ḥ , suṣavī ka rcūraka ḥMasculine Singular drāviḍaka ḥ , kālpaka ḥ , vedhamukhyaka ḥ ka reṇuḥ3.3.58 Feminine Singular pramātā , hetuḥ , maryādā , śāstreyattā ka rigarjitam2.8.109 Neuter Singular vṛṃhitam kārikā 3.3.15 Feminine Singular prabhorbhāladarśī , kāryākṣamaḥ ka riṇī2.8.37 Feminine Singular dhenukā , vaśā ka ripippalīFeminine Singular ka pivallī , kolavallī , śreyasī , vaśiraḥ ka rīraḥ3.3.181 Masculine Singular surā , āpaḥ , bhūḥ , vāk ka rīraḥMasculine Singular kraka raḥ , granthilaḥ ka rīṣaḥ2.9.52 Masculine Singular ka rka ḥ2.8.46 Masculine Singular ka rka ndhūḥ3.5.38 Ubhaya-linga Singular ka rka ndhūḥFeminine Singular badarī , kolī ka rka reṭuḥ2.5.21 Masculine Singular ka reṭuḥ ka rka śaḥ3.3.225 Masculine Singular ātmā , mānavaḥ ka rka śaḥ3.1.75 Masculine Singular mūrtimat , krūram , mūrttam , ka ṭhoram , niṣṭhuram , dṛḍham , jaraṭham , ka kkhaṭam ka rka yā2.9.31 Feminine Singular āluḥ , galantikā ka rma3.2.1 Neuter Singular ka rmaka raḥ3.1.17 Masculine Singular bharaṇyabhuk ka rmakāraḥ3.1.17 Masculine Singular ka rmakṣamaḥ3.1.16 Masculine Singular alaṅka rmīṇaḥ ka rmasacivaḥ2.8.4 Masculine Singular ka rmaśīlaḥ3.1.17 Masculine Singular kārmaḥ ka rmaśūraḥ3.1.17 Masculine Singular ka rmaṭhaḥ ka rmendriyamNeuter Singular pādaḥ , pāyuḥ , upasthaḥ , vāk , pāṇiḥ organ of action ka rṇadhāraḥMasculine Singular nāvika ḥ the pilot or helmsman ka rṇaḥ2.6.95 Masculine Singular śrotram , śrutiḥ , śravaṇam , śravaḥ , śabdagrahaḥ ka rṇajalaukā2.2.15 Feminine Singular śatapadī ka rṇejapaḥ3.1.45 Masculine Singular sūcaka ḥ ka rṇikā3.3.15 Feminine Singular valayaḥ , cakraḥ , bhūbhrūnnitambaḥ ka rṇikā2.6.104 Feminine Singular tālapattram ka rṇīrathaḥ2.8.52 Masculine Singular ḍayanam , pravahaṇam kārottaraḥ 2.10.43 Neuter Singular surāmaṇḍaḥ ka rparaḥ2.6.69 Masculine Singular ka pālaḥ ka rparī2.9.102 Feminine Singular rasagarbham , tākṣryaśailam ka rpāsam3.5.35 Masculine Singular ka rpaṭaḥ2.6.116 Masculine Singular naktaka ḥ ka rpūram1.2.131 Masculine Singular ghanasāraḥ , candrasañjñaḥ , sitābhraḥ , himavālukā ka rṣaḥ2.9.87 Masculine Singular suvarṇaḥ ka rṣaka ḥ2.9.6 Masculine Singular kṛṣika ḥ , kṛṣīvalaḥ , kṣetrājīvaḥ kārṣāpaṇaḥ 2.9.89 Masculine Singular ka rṣūḥ3.3.230 Masculine Singular loka ḥ , dhātvaṃśaḥ , vṛṣṭiḥ ka rtarī2.10.34 Feminine Singular kṛpārṇī kārtika ḥ Masculine Singular bāhulaḥ , ūrjaḥ , kārtikika ḥ kaartikah kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , ska ndaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tāraka jit , agnibhūḥ , pārvatīnandanaḥ kaarttik kāruḥ 2.10.5 Masculine Singular śilpī kāruṇyam Neuter Singular kṛpā , dayā , anuka mpā , anukrośaḥ , ka ruṇā , ghṛṇā pity ka śā2.10.31 Feminine Singular kāsaḥ 2.6.52 Masculine Singular kṣavathuḥ kāśam Masculine Singular ikṣugandhā , poṭagalaḥ ka samardaḥ3.5.19 Masculine Singular kāsāraḥ Masculine Singular sarasī , saraḥ artificial lake for lotus ka ṣāyaḥ3.3.161 Masculine Singular śapathaḥ , tathyaḥ ka śerukā2.6.70 Feminine Singular ka śipu3.3.137 Masculine Singular budhaḥ , manojñaḥ ka ṣṭam3.3.45 Masculine Singular utka rṣaḥ , sthitiḥ , diśā kāṣṭhā 3.3.47 Feminine Singular sarpaḥ , māṃsātpaśuḥ kāṣṭhā Masculine Singular sixteen thirds kāṣṭham Neuter Singular dāru ka śyaḥ3.1.43 Masculine Singular ka śyaḥ ka śyam2.8.47 Neuter Singular ka ṭaḥ3.3.40 Feminine Singular kṣemam , aśubhābhāvaḥ ka ṭāhaḥ3.5.21 Masculine Singular ka ṭaka ḥ3.3.18 Masculine Singular vyāghraḥ ka ṭaka ḥMasculine Singular ka ṭākṣaḥ2.6.95 Masculine Singular ka ṭam2.9.27 Masculine Singular kiliñjaka ḥ ka thāFeminine Singular a feighend story/ one of the speices of poetical composition ka ṭī3.5.38 Ubhaya-linga Singular ka ṭiḥ2.6.75 Feminine Singular śroṇiḥ , ka kudmatī ka ttṛṇamNeuter Singular pauram , saugandhika m , dhyāmam , devajagdhaka m , rauhiṣam ka ṭu3.3.41 Masculine Singular atyutka rṣaḥ , āśrayaḥ ka ṭuḥMasculine Singular bitter ka ṭuḥFeminine Singular cakrāṅgī , ka ṭaṃvarā , śakulādanī , aśoka rohiṇī , ka ṭurohiṇī , matsyapittā , kṛṣṇabhedī kātyāyanī 2.6.17 Feminine Singular ka ukkuṭika ḥ3.3.17 Masculine Singular madhyaratnam , netā ka ulaṭineyaḥ2.6.26 Masculine Singular ka ulaṭeyaḥ ka ulīnam3.3.123 Neuter Singular pratirodhaḥ , virodhācaraṇam ka umodakīFeminine Singular one kind of weapon of krishna ka untika ḥ2.8.72 Masculine Singular ka upīnam3.3.129 Neuter Singular kulam , nāśaḥ ka uśeyam2.6.112 Masculine Singular kṛmikośottham ka uśika ḥ3.3.10 Masculine Singular vyāghraḥ ka ustubhaḥ1.1.28 Masculine Singular jewel of krishna ka utūhalamNeuter Singular ka utuka m , kutuka m , kutūhalam eagerness ka valaḥ2.9.55 Masculine Singular grāsaḥ ka vikā2.8.49 Feminine Singular khalīnaḥ ka viyam3.5.35 Masculine Singular ka vyam2.7.26 Neuter Singular kāyam 2.7.55 Neuter Singular keśaḥ 2.6.96 Masculine Singular ka caḥ , śiroruhaḥ , cikuraḥ , kuntalaḥ , bālaḥ keśavaḥ 2.6.45 Masculine Singular keśika ḥ , keśī ketanam 3.3.121 Neuter Singular loka vādaḥ , paśvahipakṣiṇāṃyuddham khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , ka ukṣethaka ḥ , maṇḍalāgraḥ , nistriṃśaḥ , ka ravālaḥ , candrahāsaḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅgamaḥ khalapūḥ 3.1.15 Masculine Singular bahuka raḥ khalinī 2.4.42 Feminine Singular khalyā , svargaḥ , ākāśaḥ khaniḥ Feminine Singular āka raḥ kharāśvā Feminine Singular kāravī , dīpyaḥ , mayūraḥ , locamastaka ḥ khārīvāpaḥ 2.9.11 Masculine Singular khārīka ḥ kīlaḥ 3.3.204 Ubhaya-linga Singular kṛttikāḥ , gauḥ , agniḥ , śitiḥ kilmiṣam 3.3.231 Neuter Singular kārtsnyam , nikṛṣṭaḥ kiṃśāruḥ 2.9.21 Masculine Singular sasyaśūka m kīnāśaḥ 3.3.223 Masculine Singular strī , ka riṇī kiñjalka ḥ 3.3.21 Masculine Singular bālaḥ , bhedaka ḥ kiṅkiṇī 2.6.111 Masculine Singular kṣudraghaṇṭikā kīraḥ 2.5.24 Masculine Singular śuka ḥ kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , ka raḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bhānuḥ , gabhasti , usraḥ , marīciḥ ray klībam 3.3.221 Masculine Singular rahaḥ , prakāśaḥ klīvaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , napuṃsaka m , tṛtīyāprakṛtiḥ , śaṇḍhaḥ knduka ḥ 1.2.139 Masculine Singular genduka ḥ kokilaḥ 2.5.21 Masculine Singular parabhṛtaḥ , pika ḥ , vanapriyaḥ kolāhalaḥ Masculine Singular ka laka laḥa confused sound kolaka m 1.2.130 Neuter Singular ka kkolaka m , kośaphalam kośātakī 3.3.8 Feminine Singular tāpaḥ , śaṅkā , ruk koṣṇam Neuter Singular ka voṣṇam , mandoṣṇam , ka duṣṇamwarmth koṭhaḥ 2.6.54 Masculine Singular maṇḍalaka m kovidāraḥ 2.4.22 Masculine Singular yugapatraka ḥ , camarika ḥ , kuddālaḥ kramuka ḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādanaḥ kṛka ṇaḥ 2.5.21 Masculine Singular kraka raḥ kṛpaṇaḥ 3.1.48 Masculine Singular ka darthaḥ , kṣudraḥ , kiṃpacānaḥ , mitaṃpacaḥ kṛṣṇā Feminine Singular kolā , uṣaṇā , māgadhī , śauṇḍī , ka ṇā , vaidehī , pippalī , capalā , upakulyā kṛṣṇaḥ Masculine Singular śyāmaḥ , kālaḥ , śyāmalaḥ , mecaka ḥ , nīlaḥ , asitaḥ black or dark blue kṛṣṇapāka phalaḥ 2.2.67 Masculine Singular avignaḥ , suṣeṇaḥ , ka ramardaka ḥ kṣāraka ḥ Masculine Singular jālaka m kṣattā 3.3.69 Masculine Singular asarvagocaraḥ , ka kṣāntaraḥ , nṛpasya(śuddhāntaḥ) kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijananaḥ , rājikā , kṛṣṇikā , āsurī kṣayaḥ 3.3.153 Masculine Singular puṣyaḥ , ka liyugam kṣīram 3.3.190 Neuter Singular adhika m , upari , puraḥ kṣīrāvī Feminine Singular dugdhikā kṣīravidārī Feminine Singular mahāśvetā , ṛkṣagandhikā kṣudraśaṃkhaḥ Masculine Singular śaṅka nakāḥ small shell kṣullaka ḥ 3.3.10 Masculine Singular ka piḥ , kroṣṭā , śvānaḥ kuberaḥ 1.1.68-69 Masculine Singular eka piṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambaka sakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kucāgram 2.6.78 Neuter Singular cūcuka m kuharam 1.8.1 Neuter Singular śvabhram , nirvyathanam , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , roka m , bilam the infernal region kukubhaḥ Masculine Singular prasevaka ḥ the belly below the neck of a lute kulaka m Neuter Singular paṭolaḥ , tiktaka ḥ , paṭuḥ kulastrī 2.6.7 Feminine Singular kulapālikā kulīraḥ Masculine Singular ka rka ṭaka ḥcrab kulmāṣaḥ 2.9.19 Masculine Singular yāvaka ḥ kumāraḥ 1.7.12 Masculine Singular bhartṛdāraka ḥ a prince kumudam 1.10.37 Neuter Singular ka iravamthe esculent white lily kuṇḍalam 2.6.104 Neuter Singular ka rṇaveṣṭnam kuṇiḥ 2.6.48 Masculine Singular kuka raḥ kuñjaḥ 3.3.37 Masculine Singular śaṅkhaḥ , śaśāṅka ḥ kuṅkumam 2.6.124 Neuter Singular lohitacandanam , saṅkocam , bāhlīka m , kāśmīrājanma , dhīram , raktam , varam , piśunam , pītanam , agniśikham kūpaka ḥ Masculine Singular vidāraka ḥ a temporarry well kūpaka ḥ 1.10.12 Masculine Singular guṇavṛkṣaka ḥ the mast kūrcaśīrṣaḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jīvaka ḥ , madhuraka ḥ kūrcikā 2.9.44 Feminine Singular kūrcikā kūrmaḥ Masculine Singular ka maṭhaḥ , ka cchapaḥtortoise kuruvindaḥ Masculine Singular meghanāmā , mustā , mustaka m kuśalam 3.3.212 Neuter Singular mūrkhaḥ , arbhaka ḥ kuśam 3.3.224 Neuter Singular sāhasika ḥ , ka ṭhoraḥ , avasṛṇaḥ kusīdaka ḥ 2.9.6 Masculine Singular vārdhuṣika ḥ , vṛddhyājīvaḥ , vādrdhuṣiḥ kūṣmāṇḍaka ḥ Masculine Singular ka rkāruḥ kusumbham 3.3.144 Neuter Singular bheka ḥ , ka piḥ kuṭajaḥ 2.2.66 Masculine Singular girimallikā , śakraḥ , vatsaka ḥ kuṭannaṭam Neuter Singular gonardam , dāśapuram , ka ivartīmustaka m , vāneyam , paripelavam , plavam , gopuram kuṭṭaka ḥ 2.10.8 Masculine Singular śaulvika ḥ kuṭumbavyāpṛtaḥ 3.1.11 Masculine Singular abhyāgārika ḥ , upādhiḥ laghuḥ 3.3.33 Masculine Singular hāraḥ , stabaka ḥ lakṣma 3.3.131 Neuter Singular salilam , kānanam lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgaraka nyakā , ramā , loka mātā , śrīḥ , padmālayā , loka jananī , kṣīrodatanayā , indirā , ka malālaxmi, goddess of wealth lalāṭam 2.6.93 Neuter Singular alika m , godhiḥ lālāṭika ḥ 3.3.17 Masculine Singular parika raḥ lambanam 2.6.105 Neuter Singular lalantikā laśunam Neuter Singular ariṣṭaḥ , mahāka ndaḥ , rasonaka ḥ , mahauṣadham , gṛñjanaḥ lekhaka ḥ 2.8.15 Masculine Singular akṣaracaṇaḥ , akṣaracuñcuḥ , lipiṃka raḥ lohakāraḥ 2.10.7 Masculine Singular vyokāraḥ lohapṛṣṭhaḥ 2.5.18 Masculine Singular ka ṅka ḥ lolaḥ 3.3.213 Masculine Singular śailaḥ , meṣaḥ , arka ḥ lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhadviṣan , kāsaraḥ , sairibhaḥ lūtā 2.2.14 Feminine Singular marka ṭaka ḥ , tantuvāyaḥ , ūrṇanābhaḥ madaka laḥ 2.8.36 Masculine Singular madotka ṭaḥ madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , ka ndarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , maka radhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpaka ḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva mādhavaka ḥ 2.10.41 Masculine Singular madhvāsavaḥ , madhu , mādhvika m madhucchiṣṭam 2.9.108 Neuter Singular kunaṭī , golā , manoguptā , manohvā , nāgajihvikā , naipālī madhuḥ 2.9.108 Neuter Singular sikthaka m madhuka m Neuter Singular klītaka m , yaṣṭīmadhuka m , madhuyaṣṭikā madhuvrataḥ 2.5.31 Masculine Singular bhramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bhṛṅgaḥ , alī , madhuka raḥ māgadhī Feminine Singular gaṇikā , yūthikā , ambaṣṭhā mahīlatā 1.10.21 Feminine Singular gaṇḍūpadaḥ , kiñculaka ḥ a worm makūlaka ḥ Masculine Singular nikumbhaḥ , dantikā , pratyakśreṇī , udumbaraparṇī mālākāraḥ 2.10.5 Masculine Singular mālika ḥ malīmasam 3.1.54 Masculine Singular malinam , ka ccaram , maladūṣitam māṃsika ḥ 2.10.14 Masculine Singular vaitaṃsika ḥ , ka uṭika ḥ mandaḥ 2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śītaka ḥ mandākinī Feminine Singular viyadgaṅgā , svarṇadī , suradīrghikā the river of heaven maṇḍanaḥ 3.1.27 Masculine Singular alaṅka riṣṇuḥ mandāraḥ Masculine Singular āsphotaḥ , gaṇarūpaḥ , vikīraṇaḥ , arka parṇaḥ , arkāhvaḥ , vasuka ḥ maṇḍūka parṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śuka nāsaḥ , ka ṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonāka ḥ , naṭaḥ , śoṇaka ḥ , ṛkṣaḥ , ṭuṇṭuka ḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vika sā , bhaṇḍī , jiṅgī , yojanavallī , samaṅgā , kālameśikā , maṇḍūka parṇī manthadaṇḍaḥ 2.9.75 Masculine Singular daṇḍaviṣka mbhaḥ manthanī 2.9.75 Feminine Singular kramelaka ḥ , mayaḥ , mahāṅgaḥ manyuḥ Masculine Singular śoka ḥ , śuk greif or sorrow māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣaṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramathanam , ālambhaḥ , ghātaḥ mārdāṅgikā 2.10.13 Masculine Singular maurajika mārgaśīrṣaḥ Masculine Singular sahāḥ , mārgaḥ , āgrahāyaṇika ḥ agrahayana mārjāraḥ 2.2.7 Masculine Singular otuḥ , viḍālaḥ , vṛṣadaṃśaka ḥ , ākhubhuk marunmālā Feminine Singular samudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā masūraḥ 2.9.17 Masculine Singular maṅgalyaka ḥ matallikā Feminine Singular uddhaḥ , tallajaḥ , macarcikā , prakāṇḍam excellence or happiness mātaṅgaḥ 3.3.26 Masculine Singular hariṇaḥ , śabalaḥ , cātaka ḥ matsaraḥ 3.3.180 Masculine Singular ka rparāṃśaḥ matsyaṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ mattaḥ 3.1.22 Masculine Singular śauṇḍaḥ , utka ṭaḥ , kṣīvaḥ māyākāraḥ 2.10.11 Masculine Singular prātihāraka ḥ mayūraḥ 2.5.32 Masculine Singular meghanādānulāsī , nīlaka ṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī meḍhraḥ 2.9.77 Masculine Singular krayavikrayika ḥ , naigamaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇika ḥ , sārthavāhaḥ mekhalā 2.6.109 Feminine Singular kāñcī , saptakī , raśanā , sārasanam midhyādṛṣṭiḥ Feminine Singular nāstika tā heterodox or kerssry mogham 3.1.80 Masculine Singular nirarthaka m moraṭam 2.9.111 Neuter Singular pippalīmūlam , granthika m mṛduḥ 3.3.101 Masculine Singular kāyaḥ , unnatiḥ mṛgaḥ 3.3.24 Masculine Singular snānīyam , rajaḥ , ka usumaḥreṇuḥ mṛganābhiḥ 1.2.130 Masculine Singular mṛgamadaḥ , ka stūrī mṛgatṛṣṇā 1.3.35 Feminine Singular marīcikā mirage mṛt Feminine Singular mṛttikā mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhanam mudgaparṇī Feminine Singular kāka mudgā , sahā muktiḥ 1.5.6 Feminine Singular śreyaḥ , niḥśreyasam , amṛtam , mokṣaḥ , ka ivalyam , apavargaḥ , nirvāṇam beatitude mūlaka rma 3.2.4 Neuter Singular kārmaṇam mūlam Neuter Singular budhnaḥ , aṅghrināmaka ḥ mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , ka rmaṇyā , nirveśaḥ , vetanam , bhṛtyā mūrchā 2.8.111 Feminine Singular ka śmalam , mohaḥ mūrvā Feminine Singular goka rṇī , sruvā , madhurasā , madhuśreṇī , tejanī , devī , pīluparṇī , madhūlikā , moraṭā musalī Feminine Singular tālamūlikā nābhiḥ 2.8.57 Feminine Singular piṇḍikā nādeyī Feminine Singular bhūmijambukā nadī 1.10.29-30 Feminine Singular kūlaṅka ṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sarit , sarasvatī a river nāḍikā 2.9.35 Feminine Singular ka ḍambaḥ , ka lambaḥ nadīsarjaḥ 2.2.45 Masculine Singular vīrataruḥ , indradruḥ , ka kubhaḥ , arjunaḥ nāgaḥ 3.3.26 Masculine Singular sukham , stryādibhṛtāvahaḥ , phaṇaḥ , kāyaḥ nāgāḥ Masculine Plural kādraveyāḥ great darkness or dulusion of the mind naigamaḥ 3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bhrāntiḥ nāka ḥ 3.3.2 Masculine Singular cipiṭaḥ , arbhaka ḥ nakṣatram Neuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣam star namaskārī Feminine Singular gaṇḍakālī , samaṅgā , khadirā nandī Masculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , nandika ḥ , nandikeśvaraḥ , śṛṅgī nandi nāndīvādī 3.1.36 Masculine Singular nāndīka raḥ nārācī 2.10.32 Masculine Singular eṣaṇikā nāraka ḥ Masculine Singular naraka ḥ , nirayaḥ , durgatiḥ hell nartakī 1.7.8 Feminine Singular lāsikā a female dancer nāsā 2.6.90 Feminine Singular gandhavahā , ghoṇā , nāsikā , ghrāṇam nāyaka ḥ 3.3.19 Masculine Singular grāmaḥ , phalaka ḥ nemiḥ Feminine Singular trikā the land near to the well nepathyam 2.6.100 Masculine Singular āka lpaḥ , veṣaḥ , pratika rma , prasādhanam netram 3.3.188 Neuter Singular viṣayaḥ , kāyaḥ nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vyāghrī , kṣudrā , ka ṇṭakārikā , spṛśī nihākā Feminine Singular godhikā a worm nikāraḥ 3.4.15 Masculine Singular viprakāraḥ nikāraḥ 2.4.36 Masculine Singular utkāraḥ nika ṣaḥ 2.10.32 Masculine Singular ka ṣaḥ , śāṇaḥ nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣṭaḥ , aṇaka ḥ , avadyaḥ , adhamaḥ nīlī Feminine Singular dolā , śrīphalī , grāmīṇā , droṇī , rañjnī , klītakikā , nīlinī , tutthā , madhuparṇikā , kālā nīpaḥ Masculine Singular priyaka ḥ , ka dambaḥ , halipriyaḥ nirhāraḥ 2.4.17 Masculine Singular abhyavaka rṣaṇam nirmuktaḥ Masculine Singular muktaka ñcuka ḥ a snake that has cast his slough nirṇiktam 3.1.55-56 Masculine Singular anavaska ram , śodhitam , mṛṣṭam , niḥśodhyam niryātanam 3.3.127 Neuter Singular guhyam , akāryam niṣadvaraḥ 1.10.9 Masculine Singular jambālaḥ , paṅka ḥ , śādaḥ , ka rdamaḥmud or clay niṣpakvam 3.1.94 Masculine Singular ka thitam niṣprabhaḥ 3.1.99 Masculine Singular vigataḥ , āroka ḥ niṣṭhā 3.3.47 Feminine Singular golā , ikṣupāka ḥ nīvī 2.9.81 Feminine Singular adhika m , phalam nṛśaṃsaḥ 3.1.47 Masculine Singular pāpaḥ , dhātuka ḥ , krūraḥ nūdaḥ 2.2.41 Masculine Singular brahmadāru , tūlam , yūpaḥ , kramuka ḥ , brahmaṇyaḥ nūnam 3.3.258 Masculine Singular vitarka ḥ , paripraśnaḥ nūpuraḥ 2.6.110 Masculine Singular pādāṅgadam , tulākoṭiḥ , mañjīraḥ , haṃsaka ḥ , pādaka ṭaka ḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhaka m , vyasanam nyakṣam 3.3.233 Masculine Singular tarka ṇaḥ , varṣam nyāyaḥ 2.8.23 Masculine Singular abhreṣaḥ , ka lpaḥ nyāyyam 2.8.24 Masculine Singular yuktam , aupayika m , labhyam , bhajamānam , abhinītam pādasphoṭaḥ 2.6.52 Masculine Singular vipādikā pādastrīyaḥ 2.9.90 Masculine Singular bhāgaḥ , vaṇṭaka ḥ padātiḥ 2.8.68 Masculine Singular pādātika ḥ , padājiḥ , padgaḥ , padika ḥ , pattiḥ , padagaḥ padmaka m 2.8.40 Neuter Singular bindujālaka m padmam 1.10.39-40 Masculine Singular paṅkeruham , ka malam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣka ram , sarasīruham a lotus padyarāgaḥ 2.9.93 Masculine Singular mauktika m pakṣadvāram Neuter Singular pakṣaka ḥ pakṣaḥ 3.3.228 Masculine Singular vārtā , ka rīṣāgniḥ , kulyā palagaṇḍaḥ 2.10.6 Masculine Singular lepaka ḥ palāṇḍuḥ Masculine Singular suka ndaka ḥ palaṅka ṣā Feminine Singular gokṣuraka ḥ , vanaśṛṅgāṭaḥ , ikṣugandhā , śvadaṃṣṭrā , svāduka ṇṭaka ḥ , goka ṇṭaka ḥ palāśaḥ Masculine Singular vātapothaḥ , kiṃśuka ḥ , parṇaḥ pāmanaḥ 2.6.59 Masculine Singular ka cchuraḥ paṃka m 1.4.24 Masculine Singular ka lmaṣam , pāpmā , aṃhaḥ , vṛjinam , kilbiṣam , duṣkṛtam , agham , ka luṣam , pāpam , duritam , enaḥ sin paṃktiḥ 3.3.78 Feminine Singular ka iśikyādyāḥ pānabhājanam 2.9.33 Neuter Singular ka ṃsaḥ panasaḥ 2.2.61 Masculine Singular ka ṇṭakiphalaḥ pāñcālikā 2.10.29 Feminine Singular putrikā paraidhitā 2.10.17 Masculine Singular parācitaḥ , pariska ndaḥ , parajātaḥ pārāvataḥ 2.5.16 Masculine Singular ka laravaḥ , ka potaḥ pārāvatāṅghriḥ Feminine Singular latā , ka ṭabhī , paṇyā , jyotiṣmatī pāribhadraḥ Masculine Singular nimbataruḥ , mandāraḥ , pārijātaka ḥ parigrahaḥ 3.3.245 Masculine Singular arka ḥ , agniḥ , induḥ parīkṣaka ḥ 3.1.5 Masculine Singular kāraṇika ḥ pariṇāmaḥ 3.4.15 Masculine Singular vikāraḥ , vikṝtiḥ , vikriyā parīvāraḥ 3.3.177 Masculine Singular dyūtakāraḥ , paṇaḥ , dyūtam pariveṣaḥ 1.3.32 Masculine Singular paridhiḥ , upasūryaka m , maṇḍalam halo parṇāsaḥ Masculine Singular ka ṭhiñjaraḥ , kuṭheraka ḥ paroṣṇī 2.5.28 Feminine Singular tailapāyikā paryaṅka ḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , palyaṅka ḥ paścād 3.3.251 Masculine Singular harṣaḥ , anuka mpā , vākyārambhaḥ , viṣādaḥ patākī 2.8.73 Masculine Singular vaijayantika ḥ pāṭaliḥ 2.2.54 Masculine Singular kuberākṣī , pāṭalā , amoghā , kācasthālī , phaleruhā , kṛṣṇavṛntā pataṅgikā 2.5.29 Feminine Singular puttikā pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , vanatiktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhaka rṇī pāṭhī Masculine Singular citraka ḥ , vahnisañjñaka ḥ patram 3.3.187 Neuter Singular mukhāgram(śūka rasya) , kroḍam , halam patrapāśyā 2.6.104 Feminine Singular lalāṭikā pattroṇam 2.6.114 Neuter Singular dhautaka uśeyam pauṣka raṃ mūlam Neuter Singular kāśmīram , padmapatram pāyasaḥ 1.2.129 Masculine Singular saraladravaḥ , śrīvāsaḥ , vṛka dhūpaḥ , śrīveṣṭaḥ payodharaḥ 3.3.171 Masculine Singular ajātaśṛṅgaḥgauḥ , kāleऽpiaśmaśruḥnā pecaka ḥ 3.3.6 Masculine Singular eka deśaḥ , pratikūlaḥ phālam 2.6.112 Masculine Singular kārpāsam , bādaram phalam 2.9.13 Neuter Singular kuṭaka m , phālaḥ , kṛṣaka ḥ , nirīśam phālgunaḥ Masculine Singular tapasyaḥ , phālgunika ḥ phalguna piculaḥ Masculine Singular jhāvuka ḥ pīḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , ka ṣṭam , bādhā , kṛcchram , vyathā , ābhīlam , duḥkham mental halu pīluḥ 3.3.201 Masculine Singular prāṇyaṅgajābaliḥ , ka raḥ , upahāraḥ piṇḍītaka ḥ 2.2.52 Masculine Singular maruvaka ḥ , śvasanaḥ , ka rahāṭaka ḥ , śalyaḥ , madanaḥ piṇyāka ḥ 3.3.9 Masculine Singular śaśāṅka ḥ piṣṭātaḥ 1.2.140 Masculine Singular paṭavāsaka ḥ pītadruḥ 2.2.60 Masculine Singular saralaḥ , pūtikāṣṭham pītadruḥ Masculine Singular pacampacā , dāruharidrā , parjanī , kālakeyaḥ , haridraḥ , dārvī piṭaka ḥ 2.10.30 Masculine Singular peṭaka ḥ , peṭā , mañjūṣā pītanaḥ Masculine Singular āmrātaka ḥ , ka pītanaḥ pītasālaka ḥ 2.2.43 Masculine Singular bandhūka puṣpaḥ , priyaka ḥ , jīvaka ḥ , sarjaka ḥ , asanaḥ piṭharam 3.3.196 Neuter Singular ka ṭhinaḥ plakṣaḥ Masculine Singular jaṭī , parka ṭī potaḥ 2.5.40 Masculine Singular śāvaka ḥ , śiśuḥ , pāka ḥ , arbhaka ḥ , ḍimbhaḥ , pṛthuka ḥ prabhavaḥ 3.3.218 Masculine Singular paripaṇam , strīka ṭīvastrabandhaḥ pradhānam 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , praveka ḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , anavarārdhyaḥ , varyaḥ , anuttamaḥ prāḍvivāka ḥ 2.8.5 Masculine Singular akṣadarśaka ḥ praiṣaḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , ka liḥ , indriyam , drumaḥ , dyūtāṅgam , ka rṣaḥ prajā 3.3.38 Feminine Singular kāka ḥ , bhagaṇḍaḥ prajñuḥ 2.6.47 Masculine Singular pragatanāsika ḥ prakāṇḍaḥ 2.4.10 Masculine Singular ska ndhaḥ prakāśaḥ 3.3.226 Masculine Singular kāka ḥ , matsyaḥ prakīryaḥ 2.2.48 Masculine Singular pūtika rajaḥ , pūtika ḥ , ka limāraka ḥ praphullaḥ Masculine Singular vika caḥ , sphuṭaḥ , phullaḥ , utphullaḥ , vika sitaḥ , saṃphullaḥ , vyākośaḥ prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughnaḥ , cakramardaka ḥ , padmāṭaḥ , uraṇākhyaḥ prasabham 2.8.110 Neuter Singular balātkāraḥ , haṭhaḥ prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbhāṣā , kriyākāraḥ , ājiḥ prasādhanī 1.2.140 Feminine Singular ka ṅka tikā prasūtā 2.6.16 Feminine Singular prasūtikā , jātāpatyā , prajātā pratibhuvaḥ 2.10.44 Masculine Singular lagnaka ḥ pratihāsaḥ Masculine Singular ka ravīraḥ , śataprāsaḥ , caṇḍātaḥ , hayamāraka ḥ pratisīrā 2.6.121 Feminine Singular javanikā , tiraska riṇī pratītaḥ 3.3.88 Masculine Singular dhavalaḥ , mecaka ḥ pratiyatnaḥ 3.3.114 Masculine Singular candraḥ , agniḥ , arka ḥ pratyakṣam 3.1.78 Masculine Singular aindriyaka m pratyūṣaḥ Masculine Singular aharmukham , ka lyam , uṣaḥ , pratyuṣaḥ , prabhātam dawn pravalhikā 1.6.6 Feminine Singular prahelikā riddle/ name of the atharvaveda prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvyānam , uttarīyam pravāraṇam 3.2.3 Neuter Singular kāmyadānam pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānika ḥ , vijñaḥ , kṛtī prayogaḥ 2.9.4 Masculine Singular vṛddhajīvikā , kusīdam prekṣā 3.3.232 Feminine Singular aprema , acikka ṇaḥ pṛśniparṇī Feminine Singular siṃhapucchī , ka laśiḥ , pṛthakparṇī , dhāvaniḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣṭuvinnā pṛthuka ḥ 2.9.48 Masculine Singular cipiṭaka ḥ pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śaka lī , matsyaḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūgaḥ 3.3.25 Masculine Singular tilaka ḥ pūjyaḥ 3.3.158 Masculine Singular yasyayojñātastatraśabdādika m pulāka ḥ 3.3.5 Masculine Singular śūka kīṭaḥ punaḥ 3.3.261 Masculine Singular svargaḥ , paraḥloka ḥ punarbhavaḥ 2.6.84 Masculine Singular ka raruhaḥ , nakhaḥ , nakharaḥ purā 3.3.261 Masculine Singular jijñāsā , anunayaḥ , niṣedhaḥ , vākyālaṅkāraḥ purobhāgin 3.1.45 Masculine Singular doṣaika dṛk pūrvaḥ 3.3.141 Masculine Singular arbhaka ḥ , kukṣiḥ , bhrūṇaḥ pūyaḥ 2.9.48 Masculine Singular apūpaḥ , piṣṭaka ḥ rājādanaḥ 2.2.45 Masculine Singular phalādhyakṣaḥ , kṣīrikā rājādanam Masculine Singular sannaka druḥ , dhanuṣpaṭaḥ , piyālaḥ rajaka ḥ 2.10.10 Masculine Singular nirṇejaka ḥ rākṣasaḥ Masculine Singular rakṣaḥ , puṇyajanaḥ , ka rvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , ka uṇapaḥ , nairṛtaḥ , nika ṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsaka ḥ , caṇḍā , dhanaharī rakṣivargaḥ 2.8.6 Masculine Singular anīka sthaḥ raktaka ḥ Masculine Singular bandhūka ḥ , bandhujīvaka ḥ raktapā 1.10.22 Feminine Singular jalauka saḥ , jalaukā a leech raktotpalam 1.10.41 Neuter Singular koka nadam red lotus rasāḥ Masculine Plural ka ruṇaḥ , adbhutaḥ , hāsyaḥ , bhayānaka ḥ , śṛṅgāraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rasāñjanam 2.9.102 Neuter Singular gandhika ḥ , saugandhika ḥ rāṣṭaḥ 3.3.192 Masculine Singular padmam , ka rihastāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam rathakāraḥ 2.10.9 Masculine Singular takṣā , vardhakiḥ , tvaṣṭāḥ , kāṣṭhataṭ rathāṅgam 2.8.56 Neuter Singular apaska raḥ rathī 2.8.77 Masculine Singular rathinaḥ , rathika ḥ ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , ka rburam , mahārajatam , kārtasvaram , ka naka m , hāṭaka m , gāṅgeyam , cāmīka ram , kāñcanam , jāmbūnadam raumaka m 2.9.43 Neuter Singular vasuka m revā 1.10.32 Feminine Singular narmadā , somodbhavā , meka laka nyakā narmada(river) riṣṭam 3.3.42 Neuter Singular mūlam , lagnaka caḥ ṛkṣagandhā Feminine Singular chagalāntrī , āvegī , vṛddhadāraka ḥ , juṅgaḥ ṛkṣaḥ 2.2.5 Masculine Singular bhalluka ḥ , acchabhallaḥ , bhālūka ḥ rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣak , vaidyaḥ , cikitsaka ḥ rohī 2.2.49 Masculine Singular rohitaka ḥ , plīhaśatruḥ , dāḍimapuṣpaka ḥ ṛtvijaḥ 2.7.19 Masculine Singular āgnīdhraḥ , yājaka ḥ rucaka ḥ Masculine Singular mātuluṅgaka ḥ rūpyādhyakṣaḥ 2.8.7 Masculine Singular naiṣkika ḥ sabhāsadaḥ 2.7.18 Masculine Singular sabhāstāraḥ , sabhyaḥ , sāmājika ḥ sabhikā 2.10.44 Masculine Singular dyūtakāraka ḥ sadhurandharaḥ 2.9.66 Masculine Singular eka dhurīṇaḥ , eka dhuraḥ saika tam Neuter Singular sika tāmayam a sand bank śaikṣāḥ 2.7.13 Masculine Singular prāthamaka lpikāḥ sajjanā 2.8.42 Feminine Singular ka lpanā śāka ṭabhāraḥ 2.9.88 Masculine Singular kārṣika ḥ śakrapādapaḥ 2.2.53 Masculine Singular devadāru , bhadradāru , drukilimam , pītadāru , dāru , pūtikāṣṭham , pāribhadraka ḥ śakṛt 2.6.68 Neuter Singular purīṣam , gūtham , varcaska m , uccāraḥ , viṣṭhā , avaska raḥ , viṭ , śamalam śāktīka ḥ 2.8.70 Masculine Singular śaktihetika ḥ śakuntaḥ 3.3.64 Masculine Singular hāstipaka ḥ , sūtaḥ śākyamuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , gautamaḥ , arka bandhuḥ , māyādevīsutaḥ , śākyasiṃhaḥ buddha sālaḥ 2.2.44 Masculine Singular sasyasaṃvaraḥ , sarjaḥ , kārṣyaḥ , aśvaka rṇaka ḥ śālayaḥ 2.9.25 Masculine Singular ka lamaḥ śāleyaḥ Masculine Singular śītaśivaḥ , chatrā , madhurikā , misiḥ , miśreyaḥ samagram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , anūnaka m , saka lam , nikhilam , aśeṣam , samam , akhaṇḍam , niḥśeṣam , samastam , viśvam samayā 2.4.7 Masculine Singular nika ṣā , hiruk śaṃbhuḥ Masculine Singular ka pardī , ka pālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambaka ḥ , andhaka ripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitika ṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīka ṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntaka ḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅka raḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god samīraṇaḥ Masculine Singular maruvaka ḥ , prasthapuṣpaḥ , phaṇijjaka ḥ , jambīraḥ śaṃkhaḥ Masculine Singular ka mbuḥa conch saṃnaddhaḥ 2.8.67 Masculine Singular varmitaḥ , sajjaḥ , daṃśitaḥ , vyūḍhaka ṅka ṭaḥ saṃstaraḥ 3.3.169 Masculine Singular dhānyaśūka m samudgaka ḥ 1.2.140 Masculine Singular saṃpuṭaka ḥ samudraḥ 1.10.1 Masculine Singular sāgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnāka raḥ , sarasvān , udanvān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , sindhuḥ , saritpatiḥ , abdhiḥ , jalanidhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nika raḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhatiḥ , ka dambaka m , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam samunnaddhaḥ 3.3.110 Masculine Singular divāka raḥ , raśmiḥ saṃvartaḥ Masculine Singular pralayaḥ , ka lpaḥ , kṣayaḥ , ka lpāntaḥa year saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement śamyā 2.9.14 Feminine Singular yugakīlaka ḥ śaṇasūtram Neuter Singular pavitraka m packthread sandeśavāc Feminine Singular vācika m message saṅgūḍhaḥ 3.1.92 Masculine Singular saṅka litaḥ saṅka raḥ 2.2.18 Masculine Singular avaka raḥ sannidhiḥ 2.4.23 Masculine Singular saṃnika rṣaṇam sanniveśaḥ Masculine Singular nika rṣaṇaḥ saptalā Feminine Singular vimalā , sātalā , bhūriphenā , carmaka ṣā saptalā Feminine Singular navamālikā saraghā 2.5.29 Feminine Singular madhumakṣikā saraṇā Feminine Singular rājabalā , bhadrabalā , prasāriṇī , ka ṭambharā śāraṅgaḥ 2.5.19 Masculine Singular stoka ka ḥ , cātaka ḥ sārasaḥ 2.5.24 Masculine Singular cakraḥ , cakravāka ḥ , puṣka rāhvaḥ sārasanam 2.8.64 Neuter Singular adhikāṅgaḥ saraṭaḥ 2.2.14 Masculine Singular kṛka lāsaḥ sārdham 2.4.4 Masculine Singular sāka m , satrā , samam , saha śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , saṃhananam , ka levaram , mūrtiḥ , vigrahaḥ , vapuḥ saritaḥ 1.10.34 Feminine Plural candrabhāgā , sarasvatī , kāverī , śarāvatī , vetravatī savarmati(river) śarka rā Feminine Singular śarka rāvān , śarka rilaḥ , śārka raḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūka ḥ , pannagaḥ , pavanāśanaḥ , goka rṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīka raḥ , bileśayaḥ , bhogī , lelihānaḥ , ka ñcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarṣapaḥ 2.9.18 Masculine Singular tantubhaḥ , ka dambaka ḥ sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , loka jit , samantabhadraḥ , buddhaḥ , śāstā , vināyaka ḥ , ṣaḍabhijñaḥ a gina or buddha śaśoṇam 2.9.108 Neuter Singular kṣaudram , mākṣika m śastrājīvaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āyudhīyaḥ , āyudhika ḥ śastramārjika ḥ 2.10.7 Masculine Singular asidhāvaka ḥ śatapuṣpā Feminine Singular madhurā , misiḥ , avākpuṣpī , kāravī , sitacchatrā , aticchatrā śaṭī Feminine Singular gandhamūlī , ṣaḍgranthikā , ka rcūraḥ , palāśaḥ satīnaka ḥ 2.9.16 Masculine Singular ka lāyaḥ , hareṇuḥ , khaṇḍika ḥ satīrthyaḥ 2.7.14 Masculine Singular eka guruḥ sātisāraḥ 2.6.60 Masculine Singular atisāraka ḥ satvam 3.3.221 Neuter Singular kulam , maska raḥ satyam 3.3.162 Neuter Singular ka śerū , hema saugandhika m Neuter Singular ka hlāramwhite water lily śauṇḍika ḥ 2.10.10 Masculine Singular maṇḍahāraka ḥ sauvarcalam 2.9.43 Neuter Singular akṣam , rucaka m śeluḥ 2.4.34 Masculine Singular śleṣmātaka ḥ , śītaḥ , uddālaḥ , bahuvāraka ḥ senā 2.8.79 Feminine Singular sainyam , camūḥ , vāhinī , anīka m , balam , anīka nī , dhvajinī , cakram , varūthinī , pṛtanā śephālikā Feminine Singular nīlikā , suvahā , nirguṇḍī śikhā 3.3.24 Feminine Singular śaraḥ , arka ḥ , vihagaḥ śikhigrīvam 2.9.102 Neuter Singular dārvikā , tuttham śikyaṃ 2.10.30 Feminine Singular kācaḥ śīlam 3.3.13 Neuter Singular ka reṇuḥ siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīka ḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśanaḥ , ka ṇṭhīravaḥ , haryakṣaḥ , pañcanakhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsyaḥ sinduka ḥ 2.2.68 Masculine Singular indrāṇikā , sinduvāraḥ , indrasurasaḥ , nirguṇḍī śiraḥ 2.6.96 Neuter Singular śīrṣam , mūrdhan , mastaka ḥ , uttamāṅgam śirīṣaḥ 2.2.63 Masculine Singular ka pītanaḥ , maṇḍilaḥ śirosthi 2.6.70 Neuter Singular ka roṭiḥ śiśvidānaḥ 3.1.44 Masculine Singular akṛṣṇaka rmā śivā 2.2.5 Feminine Singular jambuka ḥ , kroṣṭā , mṛgradhūrtaka ḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , sṛgālaḥ , bhūrimāyaḥ śivamallī Feminine Singular pāśupataḥ , ekāṣṭhīlaḥ , vaka ḥ , vasuḥ ska ndadeśaḥ 2.9.64 Masculine Singular galaka mbalaḥ śleṣmalaḥ 2.6.61 Masculine Singular śleṣmaṇaḥ , ka phī śloka ḥ 3.3.2 Masculine Singular paṭaham , ānaka ḥ śobhā 1.3.17 Feminine Singular kāntiḥ , dyutiḥ , chaviḥ beauty of splendour śobhāñjanaḥ Masculine Singular tīkṣṇagandhaka ḥ , akṣīvaḥ , mocaka ḥ , śigruḥ spaśaḥ 3.3.222 Masculine Singular kṣudraḥ , ka rṣaka ḥ , kṛtāntaḥ sphicaḥ 2.6.76 Feminine Dual ka ṭiprothaḥ sphulliṅgaḥ Masculine Singular agnika ṇaḥ a spark of fire srastam 3.1.104 Masculine Singular pannam , cyutam , galitam , dhvastam , bhraṣṭam , ska nnam śrāvaṇaḥ Masculine Singular śrāvaṇika ḥ , nabhāḥ shraavanah śreṣṭhaḥ 3.1.58 Masculine Singular puṣka laḥ , sattamaḥ , atiśobhanaḥ , śreyān śrīparṇikā 2.4.40 Feminine Singular kumudikā , kumbhī , ka ṭaryaḥ , ka ṭphalaḥ śroṇiphalaka m 2.6.75 Neuter Singular ka ṭaḥ śrṛṅkhalā 2.8.41 Masculine Singular nigaḍaḥ , anduka ḥ śrutiḥ 3.3.80 Feminine Singular strī , ka riṇī stambhaḥ 3.3.142 Masculine Singular ka raka ḥ , mahārajanam sthūṇā 3.3.57 Feminine Singular ka reṇuḥ , ka rī śubhacchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāyuḥ , meṣaḥ , vṛṣṇiḥ , eḍaka ḥ , uramraḥ suka rā 2.9.71 Feminine Singular pareṣṭukā śukraḥ Masculine Singular bhārgavaḥ , ka viḥ , daityaguruḥ , kāvyaḥ , uśanāḥ venus śūlam 3.3.204 Masculine Singular kālaḥ , maryādā , abdhyambuvikṛtiḥ śulvaḥ 2.10.27 Neuter Singular rajjuḥ , baṭī , guṇaḥ , varāṭaka m śunaka ḥ 2.10.22 Masculine Singular mṛgadaṃśaka ḥ , bhaṣaka ḥ , śvā , ka uleyaka ḥ , sārameyaḥ , kukkuraḥ sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucyam , śobhanam , cāru śūnyam 3.1.57 Masculine Singular vaśika m , tuccham , riktaka m surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasannā , parasrut , ka śyam , kādambarī , gandhokṣamā , hālā , madirā , irā sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , loka bāndhavaḥ , aryamā , dhāmanidhiḥ , divāka raḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arka ḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , ka rmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaska raḥ , vibhāka raḥ , saptāśvaḥ , vika rtanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , loka bandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāska raḥ , prabhāka raḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūryasūtaḥ Masculine Singular aruṇaḥ , anūruḥ , kāśyapiḥ , garuḍāgrajaḥ the dawn śuṣirā Feminine Singular vidrumalatā , ka potāṅghriḥ , naṭī , nalī svāduka ṇṭaka ḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , granthilaḥ , vyāghrapāt , vika ṅka taḥ svaḥ 1.1.6 Masculine Singular dyauḥ , svarga: , dyauḥ , nāka ḥ , triviṣṭapam , tridivaḥ , tridaśālayaḥ , suraloka ḥ heaven śvaḥśreyasam Neuter Singular śivam , kuśalam , bhāvuka m , ka lyāṇam , śastam , bhavyam , śubham , bhadram , kṣemam , bhavika m , maṅgalam happy, well,or right svam 3.3.219 Masculine Singular ṣaṇḍhaḥ , napuṃsaka m svāmī 3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāyaka ḥ , patiḥ svarṇakāraḥ 2.10.8 Masculine Singular nāḍindhamaḥ , ka lādaḥ , rūkmakāraka ḥ svit 3.3.250 Masculine Singular arthaḥ , vika lpaḥ śyāmā 2.2.55 Feminine Singular govandanī , priyaka ḥ , viśvaksenā , priyaṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī śyāmā Feminine Singular pālindī , suṣeṇikā , kālā , masūravidalā , ardhacandrā , kālameṣikā śyāvaḥ Masculine Singular ka piśaḥbrown takṣaka ḥ 3.3.4 Masculine Singular ka riṇaḥpucchamūlopāntam , ulūka ḥ talam 3.3.210 Masculine Singular nirṇītam , eka ḥ , kṛtsnam tāluḥ 2.6.92 Neuter Singular kākudam tamālaḥ 2.2.68 Masculine Singular tālaska ndhaḥ , tāpicchaḥ tāmraka m 2.9.98 Neuter Singular aśmasāraḥ , śastraka m , tīkṣṇam , piṇḍam , kālāyasam , ayaḥ tantraḥ 3.3.193 Neuter Singular rājaka śerū tapasvī 2.7.46 Masculine Singular tāpasaḥ , parikāṅkṣī tārakā 2.6.93 Feminine Singular ka nīnikā tātaḥ 2.6.28 Masculine Singular janaka ḥ , pitā tilaka ḥ Masculine Singular kṣuraka ḥ , śrīmān tilaka ḥ 2.6.49 Masculine Singular tilakālaka ḥ tilaka m 2.6.124 Neuter Singular citraka m , viśeṣaka m , tamālapatram tinduka ḥ 2.4.38 Masculine Singular kālaska ndhaḥ , śitisāraka ḥ , sphūrjaka ḥ tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktaka ḥ , vañjulaḥ , citrakṛt , syandanaḥ tiṣyaḥ 3.3.155 Masculine Singular śapathaḥ , ācāraḥ , kālaḥ , siddhāntaḥ , saṃvit titinḍī 2.2.43 Feminine Singular ciñcā , amblikā totram 2.8.41 Neuter Singular veṇuka m trikūṭaḥ Masculine Singular trika kut triphalā 2.9.112 Feminine Singular phalatrika m tṛṇaśūnyam Neuter Singular mallikā , bhūpadī , śītabhīruḥ tūlikā 2.10.33 Feminine Singular eṣikā tuṇḍikerī Feminine Singular raktaphalā , bimbikā , pīluparṇī tuṇḍikerī Feminine Singular samudrāntā , kārpāsī , badarā tundilaḥ 2.6.44 Masculine Singular bṛhatkukṣiḥ , picaṇḍilaḥ , tundika ḥ , tundī tunnaḥ Masculine Singular kuṇiḥ , ka cchaḥ , kāntalaka ḥ , nandivṛkṣaḥ , kuberaka ḥ turuṣka ḥ 1.2.129 Masculine Singular piṇḍaka ḥ , sihlaḥ , yāvanaḥ tūṣṇīm 2.4.9 Masculine Singular tūṣṇīkām tūṣṇīśīlaḥ 3.1.37 Masculine Singular tūṣṇīka ḥ tuvaraḥ Masculine Singular ka ṣāyaḥan astringent taste tvak 2.4.12 Feminine Singular valka m , valka lam tvakpatram Neuter Singular tvacam , cocam , varāṅgaka m , utka ṭam , bhṛṅgam tvamī 2.10.37 Feminine Singular nibhaḥ , saṃkāśaḥ , nīkāśaḥ , pratīkāśaḥ tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghanam , ka itavaḥ , māyā , sīrāṅgam , rāśiḥ , yantraḥ uccāvacam 3.1.81 Masculine Singular eka bhedam udāraḥ 3.3.200 Masculine Singular drumaprabhedaḥ , mātaṅgaḥ , kāṇḍaḥ , puṣpam ūdhaḥ 2.9.74 Neuter Singular śivaka ḥ udyānam 3.3.124 Neuter Singular upaka raṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādanam , nirvartanam ullolaḥ 1.10.5 Masculine Singular ka llolaḥa surge or billow ulūka ḥ 2.5.16 Masculine Singular pecaka ḥ , divāndhaḥ , ka uśika ḥ , ghūka ḥ , divābhītaḥ , vāyasārātiḥ , niśāṭanaḥ ulūpī Masculine Singular śiśuka ḥ porpoise(one kind of fish) umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , ka rmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhogantā , khanaka ḥ , vṛka ḥ , puṃdhvajaḥ , mūṣaka ḥ , unduraḥ unmanā 3.1.6 Masculine Singular utka ḥ unmattaḥ Masculine Singular ka nakāhvayaḥ , mātulaḥ , madanaḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ upādhyāyaḥ 2.7.7 Masculine Singular adhyāpaka ḥ upaghnaḥ 2.4.19 Masculine Singular antikāśrayaḥ upahvaram 3.3.191 Neuter Singular hīraka ḥ , paviḥ upakāryā Feminine Singular upakārikā ūrarī 3.3.262 Masculine Singular abhimukham , samīpam , ubhayataḥ , śīghram , sāka lyam ūrī 3.3.262 Masculine Singular nāma , prākāśyam ūṣaḥ 2.1.4 Masculine Singular kṣāramṛttikā uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjaka m , sevyam , avadāham , jalāśayam , naladam uta 3.3.251 Masculine Singular prakāśaḥ , ādiḥ , samāptiḥ , hetuḥ , praka raṇam utka ṇṭhā Feminine Singular utka likā uneasiness in general utsedhaḥ 3.3.103 Masculine Singular samarthanam , nīvāka ḥ , niyamaḥ uttaptam 2.6.64 Neuter Singular śuṣka māṃsam , vallūram utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalka ḥ , tantvādyaṃśaḥ vā 3.3.257 Masculine Singular arthaniścayaḥ , tarka ḥ vacā Feminine Singular golomī , śataparbikā , ugragandhā , ṣaḍgrandhā vāhinī 3.3.119 Feminine Singular kratuḥ , vistāraḥ , tucchaka ḥ vaidehaka ḥ 2.9.79 Masculine Singular vikrayika ḥ vaitālika ḥ 2.8.98 Masculine Singular bodhaka raḥ vaitanika ḥ 2.10.15 Masculine Singular ka rmaka raḥ , bhṛtaka ḥ , bhṛtibhuk vājinaḥ 3.3.114 Masculine Singular arka ḥ , suraśilpī valajaḥ 3.3.37 Neuter Singular nityam , svaka m valiraḥ 2.6.49 Masculine Singular keka raḥ vāmalūraḥ 2.1.14 Masculine Singular nākuḥ , valmīka m vamathuḥ 2.8.37 Masculine Singular ka raśīka raḥ vaṃjulaḥ 2.2.64 Masculine Singular aśoka ḥ vaṃśaḥ Masculine Singular tejanaḥ , yavaphalaḥ , tvacisāraḥ , maska raḥ , śataparvā , ka rmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ vaṃśaka m 2.6.127 Neuter Singular rājārham , loham , kri , mijam , joṅgaka m , aguru vandā Feminine Singular vṛkṣaruhā , jīvantikā , vṛkṣādanī vāṇinī 3.3.119 Feminine Singular dhojihvikā vanīyaka ḥ 3.1.48 Masculine Singular yācaka ḥ , arthī , yācānaka ḥ , mārgaṇaḥ vāpī 1.10.28 Feminine Singular dīrghikā a basin varadaḥ 3.1.5 Masculine Singular samardhaka ḥ varāhaḥ 2.5.3 Masculine Singular kolaḥ , bhūdāraḥ , ghoṇī , kiraḥ , ghṛṣṭiḥ , kroḍaḥ , daṃṣṭrī , potrī , sūka raḥ , stabdharomā , kiṭiḥ varaṇaḥ Masculine Singular setuḥ , tiktaśāka ḥ , kumāraka ḥ , varuṇaḥ varārohā 2.6.4 Feminine Singular uttamā , varavarṇinī , mattakāśinī varcaḥ 3.3.239 Neuter Singular kṛcchrādika rma vārdhaka m 3.3.21 Masculine Singular tviṭ , ka raḥ , jvālā vāriparṇī Feminine Singular kumbhikā pistia stratiotes varīyān 3.3.243 Masculine Singular nāgadantaka m , dvāram , āpīḍam , kvātharasaḥ vārṣika m Neuter Singular trāyamāṇā , trāyantī , balabhadrikā varṣopalaḥ Masculine Singular ka rakāhail vārtaḥ 2.6.58 Masculine Singular ka lyaḥ , nirāmayaḥ vārtāvahaḥ 2.10.15 Masculine Singular vaivadhika ḥ varvaṇā 2.5.29 Feminine Singular nīlā , makṣikā varvarā Feminine Singular tuṅgī , kharapuṣpikā , ajagandhikā , ka varī vaśaḥ 03.04.2008 Masculine Singular kāntiḥ vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidantaka ḥ , siṃhī , vṛṣaḥ vataṃsaḥ 3.3.235 Masculine Singular cauryādika rma vatsādanī Feminine Singular jīvantikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā vātūlaḥ 3.3.204 Masculine Singular paṅktiḥ , asrī , aṅka ḥ vellitaḥ 3.1.86 Masculine Singular preṅkhitaḥ , ādhūtaḥ , calitaḥ , āka mpitaḥ , dhutaḥ velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattanam , marīcam , kolaka m vepathuḥ Masculine Singular ka mpaḥa tremour vibhītaka ḥ 2.2.57 Masculine Singular tuṣaḥ , ka rṣaphalaḥ , bhūtāvāsaḥ , ka lidrumaḥ , akṣaḥ vidhiḥ 3.3.106 Masculine Singular vidhiḥ , prakāraḥ vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , ka viḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manīṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vīghram 3.1.54 Masculine Singular vimalātmaka m vigraḥ 2.6.46 Masculine Singular gatanāsika ḥ vījakośaḥ 1.10.43 Masculine Singular varāṭaka ḥ the seed of the lotus vijanaḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , channaḥ , niḥśalāka ḥ vīkāśaḥ 3.3.223 Masculine Singular eka vidhā , avasthānam vikāsī 3.1.29 Masculine Singular vika svaraḥ vikretā 2.9.80 Masculine Singular krāyaka ḥ vikreyam 2.9.83 Masculine Singular satyākṛtiḥ , satyaṅkāraḥ vīṇāvādā 2.10.13 Masculine Singular vaiṇika ḥ vināyaka ḥ 3.3.6 Masculine Singular jyotsnikā , ghoṣaḥ vināyaka ḥ Masculine Singular gaṇādhipaḥ , eka dantaḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānanaḥ , dvaimāturaḥ ganesh vipaṇiḥ 3.3.58 Feminine Singular ka malam vipaṇiḥ 2.2.2 Feminine Singular paṇyavīthikā vipraśnikā 2.6.20 Feminine Singular īkṣaṇikā , daivajñā vīravṛkṣaḥ 2.2.42 Masculine Singular uruṣka raḥ , agnimukhī , bhallātakī vīryam 3.3.162 Neuter Singular dantikā viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , ka ñcī , madhyebhabandhanam viśāradaḥ 3.3.102 Masculine Singular yajñitaroḥśākhā , upasūryaka ḥ viṣavaidyaḥ Masculine Singular jāṅgulika ḥ a dealer in antidotes viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , ka ṃsārātiḥ , ka iṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntaka ḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god visphoṭaḥ 2.6.53 Neuter Singular piṭaka ḥ vitardiḥ Feminine Singular vedikā vitunnam Neuter Singular suniṣaṇṇaka m vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivinaśvaraḥ(vyāka raṇe) , mukhyānuyāyīśiśuḥ , prakṛtasyānuvartanam vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjanaḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullaka ḥ , nihīnaḥ , nīcaḥ vrātyaḥ 2.7.58 Masculine Singular saṃskārahīnaḥ vṛddhasaṃghaḥ 2.6.40 Masculine Singular vārddhaka m vṛka dhūpaḥ 1.2.129 Masculine Singular kṛtrimadhūpaka ḥ vṛka ḥ 2.2.8 Masculine Singular koka ḥ , īhāmṛgaḥ vṛkṣaḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahīruhaḥ , agamaḥ , palāśī , anoka haḥ , viṭapī vṛṣabhedaḥ 2.9.65 Masculine Singular hālika ḥ vṛścika ḥ 3.3.7 Masculine Singular sihlaka m , tilaka lka m vṛścīka ḥ 2.2.15 Masculine Singular śūka kīṭaḥ vṛtāntaḥ 3.3.70 Masculine Singular kāsū , sāmarthyam vyāḍāyudham Neuter Singular cakrakāraka m , vyāghranakham , ka rajam vyādhaḥ 2.10.19 Masculine Singular mṛgavadhājīvaḥ , mṛgayuḥ , lubdhaka ḥ vyādhiḥ Masculine Singular utpalam , kuṣṭham , paribhāvyam , vyāpyam , pāka lam vyadhvaḥ 2.1.16 Masculine Singular kāpathaḥ , duradhvaḥ , vipathaḥ , ka dadhvā vyāghrapucchaḥ 2.2.50 Masculine Singular vyaḍambaka ḥ , pañcāṅgulaḥ , rucaka ḥ , gandharvahastaka ḥ , varddhamānaḥ , cañcuḥ , erubūka ḥ , maṇḍaḥ , citraka ḥ , eraṇḍaḥ vyagraḥ 3.3.198 Masculine Singular ka ṭhinaḥ , nirdayaḥ vyajanam 1.2.140 Neuter Singular tālavṛntaka m vyaktaḥ 3.3.69 Masculine Singular yamaḥ , siddhāntaḥ , daivam , akuśalaka rma vyālagrāhī 1.8.11 Masculine Singular ahituṇḍaka ḥ a snake charmer vyālaḥ 3.3.204 Masculine Singular śilpam , kālabhedaḥ yakṛt 2.6.67 Neuter Singular kālakhaṇḍam yāsaḥ Masculine Singular durālabhā , ka cchurā , dhanvayāsaḥ , samudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśaka ḥ , yavāsaḥ yaśaḥpaṭahaḥ Masculine Singular ḍhakkā a doble drum yatnaḥ 3.3.117 Masculine Singular mṛgāṅka ḥ , kṣatriyaḥ , nṛpaḥ yātrā 3.3.183 Feminine Singular saraghā , ka ṇṭakārikā , krūraḥ , vyaṅgā , adhanaḥ , naṭī , alpaḥ , veśyā yāvāgū 2.9.50 Feminine Singular śrāṇā , vilepī , taralā , uṣṇikā yavaḥ 2.9.16 Masculine Singular sitaśaka ḥ yavakṣāraḥ 2.9.109 Masculine Singular sauvarcalam , rucaka m , kāpotaḥ , sukhavarcaka ḥ yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbhāvanā , garhā , samuccayaḥ yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , ka lahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīka m , anīka ḥ , vigrahaḥ , ka ṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āska ndanam , sāṃparāthika m , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ yugam 3.3.29 Neuter Singular yatnaḥ , arka ḥ , śrīḥ , kīrtiḥ , kāmaḥ , māhātmyam , vīryam nandaka ḥ Masculine Singular one kind of weapon of krishna dāruka ḥ Masculine Singular charioteer of krishna pināka ḥ 1.1.38 Masculine Singular ajagavam bow of shiva vināyaka ḥ Masculine Singular gaṇādhipaḥ , eka dantaḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānanaḥ , dvaimāturaḥ ganesh ulkā 1.1.58 Feminine Singular meteor alakā Feminine Singular city of kuber dikka riṇyaḥ 1.3.4 Feminine Plural the female elephant śīka raḥ 1.3.11 Masculine Singular thin rain candrikā Feminine Singular jyotsnā , ka umudīmoon-light invakāḥ 1.3.23 Feminine Plural name of the naksatra mrigashirsha aṃgāraka ḥ 1.3.25 Masculine Singular mahīsutaḥ , kujaḥ , bhaumaḥ , lohitāṅgaḥ mars caṇḍāṃśoḥ paripārśvika ḥ 1.3.31 Masculine Plural daṇḍaḥ , māṭharaḥ , piṅgalaḥ sun's attendant prakāśaḥ 1.3.34 Masculine Singular dyotaḥ , ātapaḥ sun-shine rākā Feminine Singular moon,quite full paṃka m 1.4.24 Masculine Singular ka lmaṣam , pāpmā , aṃhaḥ , vṛjinam , kilbiṣam , duṣkṛtam , agham , ka luṣam , pāpam , duritam , enaḥ sin matallikā Feminine Singular uddhaḥ , tallajaḥ , macarcikā , prakāṇḍam excellence or happiness saṃka lpaḥ Masculine Singular praṇidhānam , avadhānam , samādhānam determination hṛṣīka m Neuter Singular viṣayi , indriyam organ of sense samāka rṣin Masculine Singular nirhārī far spreading odour oṃṅkāraḥ 1.6.4 Masculine Singular praṇavaḥ the sacred name of god ākhyāyikā Feminine Singular upalabdhārthā tale pravalhikā 1.6.6 Feminine Singular prahelikā riddle/ name of the atharvaveda eka tālaḥ Masculine Singular harmony ānaka ḥ Masculine Singular paṭahaḥ a large kettle drum kolambaka ḥ Masculine Singular the body of a lute tauryatrika m 1.7.10 Neuter Singular nāṭyam symphony ( dancing, singing instrumental toghether) ajjukā 1.7.11 Feminine Singular a courteasan āvuka ḥ Masculine Singular a father bhaṭṭāraka ḥ Masculine Singular devaḥ a king bhartṛdārikā Feminine Singular a princess attikā Feminine Singular an older sister vyañjaka ḥ Masculine Singular abhinayaḥ gesture āṃgika m Masculine Singular dramatic action or gesture sāttvika m 1.7.16 Masculine Singular one kind of acting,gesticulated utka ṇṭhā Feminine Singular utka likā uneasiness in general ācchuritaka m Neuter Singular a horse laugh andhakāraḥ Masculine Singular tamisram , timiram , tamaḥ , dhvāntam perforated, or full of holes nāraka ḥ Masculine Singular naraka ḥ , nirayaḥ , durgatiḥ hell naraka bhedāḥ 1.9.1 Masculine Plural different types of hell saika tam Neuter Singular sika tāmayam a sand bank kūpaka ḥ Masculine Singular vidāraka ḥ a temporarry well sāṃyātrika ḥ Masculine Singular potavaṇik a voyaging merchant niyāmaka ḥ Masculine Singular potavāhaḥ the crew kūpaka ḥ 1.10.12 Masculine Singular guṇavṛkṣaka ḥ the mast naukādaṇḍaḥ Masculine Singular kṣipaṇī the oar soka pātram 1.10.13 Neuter Singular secanam a bucket sāmudrika ḥ Masculine Singular people of sea sāmudrikā Feminine Singular the boat which goes to sea gaḍaka ḥ 1.10.17 Masculine Singular śakulārbhaka ḥ sheat fish nihākā Feminine Singular godhikā a worm śambūka ḥ 1.10.23 Masculine Singular jalaśuktiḥ a bivalve shell bheka ḥ Masculine Singular maṇḍūka ḥ , varṣābhūḥ , śālūraḥ , plavaḥ , darduraḥ a frog puṣka riṇī Feminine Singular khātam a square or large pond padmāka raḥ Masculine Singular taḍāgaḥ one deep enough for the lotus dāvika ḥ Masculine Singular belonging of river devika saugandhika m Neuter Singular ka hlāramwhite water lily hallaka m 1.10.36 Neuter Singular raktasandhyaka m red lotus śālūka m Neuter Singular the root of a water lily puṇḍarīka m Neuter Singular sitāmbhojam white lotus kiñjalaka ḥ Masculine Singular kesaraḥ a filament saṃvarttikā Feminine Singular navadalam a new leaf of lotus śarka rā Feminine Singular śarka rāvān , śarka rilaḥ , śārka raḥ nadīmātṛka ḥ add devamātṛka ḥ both are different 2.1.12 Masculine Singular devamātṛka ḥ Masculine Singular śṛṅgāṭaka m Neuter Singular catuṣpatham upaniṣka ram Neuter Singular prākāraḥ Masculine Singular varaṇaḥ , sālaḥ eḍūka m Neuter Singular upakāryā Feminine Singular upakārikā valīka m Neuter Singular nīdhram , paṭalaprāntam saṅka raḥ 2.2.18 Masculine Singular avaka raḥ pakka ṇaḥ 2.2.20 Masculine Singular śavarālayaḥ lokāloka ḥ Masculine Singular cakravālaḥ dantaka ḥ Masculine Plural upatyakā Feminine Singular adhityakā 2.3.7 Feminine Singular gairika m Neuter Singular vṛkṣavāṭikā 2.4.2 Feminine Singular prakāṇḍaḥ 2.4.10 Masculine Singular ska ndhaḥ ska ndhaśākhā Feminine Singular śālā kṣāraka ḥ Masculine Singular jālaka m gutstaka ḥ Masculine Singular stabaka ḥ maka randaḥ Masculine Singular puṣparasaḥ madhūka ḥ 2.4.27 Masculine Singular guḍapuṣpaḥ , madhudrumaḥ , vānaprasthaḥ , madhuṣṭhīlaḥ madhūlaka ḥ Masculine Singular sahakāraḥ 2.4.33 Masculine Singular svāduka ṇṭaka ḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , granthilaḥ , vyāghrapāt , vika ṅka taḥ tinduka ḥ 2.4.38 Masculine Singular kālaska ndhaḥ , śitisāraka ḥ , sphūrjaka ḥ tilaka ḥ Masculine Singular kṣuraka ḥ , śrīmān śrīparṇikā 2.4.40 Feminine Singular kumudikā , kumbhī , ka ṭaryaḥ , ka ṭphalaḥ kramuka ḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādanaḥ pītasālaka ḥ 2.2.43 Masculine Singular bandhūka puṣpaḥ , priyaka ḥ , jīvaka ḥ , sarjaka ḥ , asanaḥ piṇḍītaka ḥ 2.2.52 Masculine Singular maruvaka ḥ , śvasanaḥ , ka rahāṭaka ḥ , śalyaḥ , madanaḥ maṇḍūka parṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śuka nāsaḥ , ka ṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonāka ḥ , naṭaḥ , śoṇaka ḥ , ṛkṣaḥ , ṭuṇṭuka ḥ , pattrīrṇaḥ vibhītaka ḥ 2.2.57 Masculine Singular tuṣaḥ , ka rṣaphalaḥ , bhūtāvāsaḥ , ka lidrumaḥ , akṣaḥ kṛṣṇapāka phalaḥ 2.2.67 Masculine Singular avignaḥ , suṣeṇaḥ , ka ramardaka ḥ sinduka ḥ 2.2.68 Masculine Singular indrāṇikā , sinduvāraḥ , indrasurasaḥ , nirguṇḍī śephālikā Feminine Singular nīlikā , suvahā , nirguṇḍī hemapuṣpikā Feminine Singular raktaka ḥ Masculine Singular bandhūka ḥ , bandhujīvaka ḥ kurabaka ḥ Masculine Singular kuruṇṭaka ḥ Masculine Singular saireyaka ḥ Masculine Singular jhiṇṭī kurabaka ḥ Masculine Singular kuraṇṭaka ḥ Masculine Singular sahacarī mātulaputraka ḥ Masculine Singular rucaka ḥ Masculine Singular mātuluṅgaka ḥ alarka ḥ Masculine Singular pratāpasaḥ hañjikā Feminine Singular vardhaka ḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśāka ḥ , brāhmaṇī , varvaraḥ , padmā nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vyāghrī , kṣudrā , ka ṇṭakārikā , spṛśī palaṅka ṣā Feminine Singular gokṣuraka ḥ , vanaśṛṅgāṭaḥ , ikṣugandhā , śvadaṃṣṭrā , svāduka ṇṭaka ḥ , goka ṇṭaka ḥ vāśikā Feminine Singular vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidantaka ḥ , siṃhī , vṛṣaḥ mṛdvīkā Feminine Singular gostanī , drākṣā , svādvī , madhurasā madhuka m Neuter Singular klītaka m , yaṣṭīmadhuka m , madhuyaṣṭikā elābāluka m Neuter Singular bāluka m , aileyam , sugandhi , haribāluka m pṛthvīkā Feminine Singular elā , niṣkuṭiḥ , bahulā , candrabālā upakuñcikā Feminine Singular truṭiḥ , tutthā , koraṅgī , tripuṭā vitunnaka ḥ Neuter Singular tālī , śivā , tāmlakī , jhaṭā , amalā , ajjhaṭā prapauṇḍarīka m Neuter Singular pauṇḍaryam śāka m Neuter Singular namaskārī Feminine Singular gaṇḍakālī , samaṅgā , khadirā makūlaka ḥ Masculine Singular nikumbhaḥ , dantikā , pratyakśreṇī , udumbaraparṇī pauṣka raṃ mūlam Neuter Singular kāśmīram , padmapatram latārka ḥ Masculine Singular durdrumaḥ vātaka ḥ Masculine Singular aparājitā , śataparṇī , śītalaḥ vārṣika m Neuter Singular trāyamāṇā , trāyantī , balabhadrikā mārka vaḥ Masculine Singular bhṛṅgarājaḥ kulaka m Neuter Singular paṭolaḥ , tiktaka ḥ , paṭuḥ kūṣmāṇḍaka ḥ Masculine Singular ka rkāruḥ śāka bhedāḥ Masculine Singular upodakā Feminine Singular mūlaka m Neuter Singular hilamocikā Feminine Singular vāstuka m Neuter Singular bhadramustaka ḥ Masculine Singular gundrā kīcaka ḥ Masculine Singular mālātṛṇaka m Neuter Singular bhūstṛṇam gaṇḍaka ḥ 2.2.5 Masculine Singular khaḍgaḥ , khaḍgī godhikātmajaḥ 2.2.7 Masculine Singular gaudhāraḥ , gaudheraḥ , gaudheyaḥ vṛka ḥ 2.2.8 Masculine Singular koka ḥ , īhāmṛgaḥ girikā 2.2.13 Feminine Singular bālamūṣikā gṛhagodhikā 2.2.14 Feminine Singular musalī vṛścīka ḥ 2.2.15 Masculine Singular śūka kīṭaḥ vṛścika ḥ 2.2.15 Masculine Singular aliḥ , druṇaḥ ulūka ḥ 2.5.16 Masculine Singular pecaka ḥ , divāndhaḥ , ka uśika ḥ , ghūka ḥ , divābhītaḥ , vāyasārātiḥ , niśāṭanaḥ śatapatraka ḥ 2.5.18 Masculine Singular dārvāghāṭaḥ kṛka vākuḥ 2.5.19 Masculine Singular caraṇāyudhaḥ , tāmracūḍaḥ , kukkuṭaḥ caṭaka ḥ 2.5.20 Masculine Singular ka laviṅka ḥ caṭakā 2.5.20 Feminine Singular caṭaka iraḥ 2.5.20 Masculine Singular caṭakā 2.5.20 Feminine Singular kṛka ṇaḥ 2.5.21 Masculine Singular kraka raḥ droṇakāka ḥ Masculine Singular kākolaḥ baka ḥ 2.5.24 Masculine Singular ka hvaḥ koka ḥ 2.5.25 Masculine Singular rathāṅgaḥ mallikākṣaḥ Masculine Singular balākā 2.5.27 Feminine Singular visaka ṇṭhikā jatukā 2.5.28 Feminine Singular ajinapattrā pataṅgikā 2.5.29 Feminine Singular puttikā vanamakṣikā 2.5.29 Feminine Singular daṃśaḥ kekā 2.5.33 Feminine Singular candraka ḥ 2.5.33 Masculine Singular mecaka ḥ nikāyaḥ 2.5.44 Masculine Singular śauka m 2.5.45 Neuter Singular cheka ḥ 2.2.45 Masculine Singular gṛhyaka ḥ kṛtasapatnikā 2.6.7 Feminine Singular adhyūḍhā , adhivinnā sabhartṛkā 2.6.12 Feminine Singular pativatnī nagnikā 2.6.17 Feminine Singular koṭavī gaṇikā 2.6.19 Feminine Singular rūpājīvā , vārastrī , veśyā vipraśnikā 2.6.20 Feminine Singular īkṣaṇikā , daivajñā niṣka lā 2.6.22 Feminine Singular vigatārtavā gāṇika yaḥ 2.6.22 Neuter Singular golaka ḥ 2..6.36 Masculine Singular natanāsika ḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabhraṭaḥ vika lāṅgaḥ 2.6.46 Masculine Singular apogaṇḍaḥ saṃhatajānuka ḥ 2.6.47 Masculine Singular saṃjñuḥ tilaka ḥ 2.6.49 Masculine Singular tilakālaka ḥ durnāmaka m 2.6.54 Neuter Singular arśaḥ pracchadikā 2.6.55 Feminine Singular vamiḥ , vamathuḥ bukkā 2.6.65 Feminine Singular agramāṃsam tilaka m 2.6.66 Neuter Singular kloma mastiṣka m 2.6.66 Neuter Singular gordam sṛṇikā 2.6.67 Feminine Singular lālā , syandinī dūṣikā 2.6.67 Feminine Singular kīka sam 2.6.69 Neuter Singular kulyam , asthi parśukā 2.6.70 Feminine Singular ghuṭika ḥ 2.6.73 Feminine Singular gulphaḥ śroṇiphalaka m 2.6.75 Neuter Singular ka ṭaḥ kūpaka ḥ 2.6.76 Masculine Dual kukundaram muṣka ḥ 2.6.77 Masculine Singular aṇḍakośaḥ , vṛṣaṇaḥ trika m 2.6.77 Neuter Singular ska ndhaḥ 2.6.79 Masculine Singular bhujaśiraḥ , aṃsaḥ anāmikā 2.6.83 Feminine Singular goka rṇaḥ 2.6.84 Masculine Singular cibuka m 2.6.91 Neuter Singular sṛkka ṇī 2.6.92 Feminine Singular tārakā 2.6.93 Feminine Singular ka nīnikā alaka ḥ 2.6.97 Masculine Singular cūrṇakuntalaḥ bhramaraka ḥ 2.6.97 Masculine Singular alaṅka rtā 2.6.101 Masculine Singular alaṅka riṣṇuḥ alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍanam graiveyaka m 2.6.105 Neuter Singular ka ṇṭhabhūṣā prālambikā 2.6.105 Feminine Singular uraḥsūtrikā 2.6.105 Feminine Singular śatayaṣṭika ḥ 2.6.106 Masculine Singular devacchandaḥ āvāpaka ḥ 2.6.108 Masculine Singular pārihāryaḥ , ka ṭaka ḥ , valayaḥ aṅgalīyaka ḥ 2.6.108 Masculine Singular ūrmikā vālka m 2.6.112 Masculine Singular kṣaumam rāṅka vam 2.6.112 Masculine Singular sucelaka ḥ 2.6.117 Masculine Singular paṭaḥ sthūlaśāṭaka ḥ 2.6.117 Masculine Singular varāśiḥ adhoruka m 2.6.120 Neuter Singular caṇḍātaka m aṅgasaṃskāraḥ 2.6.122 Masculine Singular parika rma tilaka m 2.6.124 Neuter Singular citraka m , viśeṣaka m , tamālapatram jāyaka m 2.6.126 Neuter Singular kālīyaka m , kālānusāryam vaṃśaka m 2.6.127 Neuter Singular rājārham , loham , kri , mijam , joṅgaka m , aguru vṛka dhūpaḥ 1.2.129 Masculine Singular kṛtrimadhūpaka ḥ turuṣka ḥ 1.2.129 Masculine Singular piṇḍaka ḥ , sihlaḥ , yāvanaḥ kolaka m 1.2.130 Neuter Singular ka kkolaka m , kośaphalam yakṣaka rdamaḥ 1.2.134 Masculine Singular garbhaka ḥ 1.2.136 Masculine Singular prabhaṣṭaka m 1.2.136 Neuter Singular lalāmaka m 1.2.136 Neuter Singular vaika kṣaka m 1.2.137 Neuter Singular paryaṅka ḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , palyaṅka ḥ knduka ḥ 1.2.139 Masculine Singular genduka ḥ samudgaka ḥ 1.2.140 Masculine Singular saṃpuṭaka ḥ ṣaṭka rmā 2.7.4 Masculine Singular eka brahmavratacāriṇaḥ 2.7.13 Masculine Singular paramparāka m 2.7.28 Neuter Singular śamanam , prokṣaṇam aurdhvadaihika m 2.7.32 Neuter Singular āveśika ḥ 2.7.36 Masculine Singular āgantuḥ , atithiḥ puṇyaka m 2.7.41 Neuter Singular viveka ḥ 2.7.42 Masculine Singular pṛthagātmatā anuka lpaḥ 2.7.44 Masculine Singular upāka raṇam 2.7.44 Neuter Singular snātaka ḥ 2.7.47 Masculine Singular āplutaḥ rājaka m 2.8.3 Neuter Singular prāḍvivāka ḥ 2.8.5 Masculine Singular akṣadarśaka ḥ sthāyuka ḥ 2.8.7 Masculine Singular antarvaṃśika ḥ 2.8.8 Masculine Singular sevaka ḥ 2.8.9 Masculine Singular arthī , anujīvī tāntrika ḥ 2.8.13 Masculine Singular jñātasiddhāntaḥ lekhaka ḥ 2.8.15 Masculine Singular akṣaracaṇaḥ , akṣaracuñcuḥ , lipiṃka raḥ pathika ḥ 2.8.16 Masculine Singular adhvanyaḥ , pānthaḥ , adhvanīnaḥ , adhvagaḥ śulka ḥ 2.8.27 Masculine Singular yautaka m 2.8.29 Neuter Singular sudāyaḥ , haraṇam tatkālaḥ 2.8.29 Masculine Singular tadātvam sāṃdṛṣṭika m 2.8.29 Neuter Singular udarka ḥ 2.8.30 Masculine Singular adhikāraḥ 2.8.31 Masculine Singular prakriyā madaka laḥ 2.8.36 Masculine Singular madotka ṭaḥ hāstika m 2.8.36 Neuter Singular gajatā īṣikā 2.8.38 Feminine Singular akṣikūṭaka m cūlikā 2.8.39 Feminine Singular padmaka m 2.8.40 Neuter Singular bindujālaka m śaka ṭaḥ 2.8.52 Masculine Singular anaḥ śibikā 2.8.53 Feminine Singular yāpyayānam pāṇḍuka mbalī 2.8.55 Masculine Singular anuka rṣaḥ 2.8.58 Masculine Singular vainītaka m 2.8.60 Masculine Singular sainika ḥ 2.8.62 Masculine Singular senārakṣaḥ śīrṣaka m 2.8.65 Neuter Singular śīrṣaṇyam , śirastram aparāddhapṛṣatka ḥ 2.8.70 Masculine Singular śāktīka ḥ 2.8.70 Masculine Singular śaktihetika ḥ yāṣṭīka ḥ 2.8.70 Masculine Singular pāraśvadhika ḥ 2.8.71 Masculine Singular prāsika ḥ 2.8.71 Masculine Singular jaṃghāka rika ḥ 2.8.74 Masculine Singular jāṃghika ḥ ekebhaika rathā 2.8.82 Feminine Singular lastaka ḥ 2.8.86 Masculine Singular dhanurmadhyam sthānapañcaka m 2.8.86 Neuter Singular phalaka ḥ 2.8.91 Masculine Singular phalam , carmaḥ churikā 2.8.93 Feminine Singular śastrī , asiputrī , asidhenukā vaitālika ḥ 2.8.98 Masculine Singular bodhaka raḥ cākrika ḥ 2.8.98 Masculine Singular ghāṇṭika ḥ stutipāṭhaka ḥ 2.8.99 Masculine Singular bandī saṃśaptaka ḥ 2.8.99 Masculine Singular patākā 2.8.102 Feminine Singular vaijayantī , ketanam , dhvajam ahaṃpūrvikā 2.8.103 Feminine Singular āhopuruṣikā 2.8.106 Feminine Singular ahamahamikā 2.8.106 Feminine Singular abhyavaska ndanam 2.8.112 Neuter Singular abhyāsādanam pratīkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniryātanam jīvikā 2.9.1 Feminine Singular ājīvaḥ , vārtā , vṛttiḥ , vartanam , jīvanam kusīdaka ḥ 2.9.6 Masculine Singular vārdhuṣika ḥ , vṛddhyājīvaḥ , vādrdhuṣiḥ satīnaka ḥ 2.9.16 Masculine Singular ka lāyaḥ , hareṇuḥ , khaṇḍika ḥ āvaka ḥ 2.9.19 Masculine Singular kulmāṣaḥ śūka ḥ 2.9.23 Masculine Singular śūka dhānyaḥ 2.9.24 Neuter Singular pāka sthānam 2.9.27 Neuter Singular mahānasam , rasavatī sūpakāraḥ 2.9.28 Masculine Singular ballavaḥ āpūpika ḥ 2.9.29 Masculine Singular kāndavika ḥ , bhakṣyakāraḥ antikā 2.9.29 Feminine Singular uddhānam , adhiśryaṇī , culliḥ , aśmantam aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśaka ṭī , hasantī , hasanī vardhamānaka ḥ 2.9.32 Masculine Singular śarāvaḥ ruhastaka ḥ 2.9.34 Masculine Singular tardūḥ nāḍikā 2.9.35 Feminine Singular ka ḍambaḥ , ka lambaḥ upaska raḥ 2.9.35 Masculine Singular vesavāraḥ tintiḍīka m 2.9.36 Neuter Singular cukram , vṛkṣāmlam jīraka ḥ 2.9.37 Masculine Singular ka ṇā , jaraṇaḥ , ajājī ādraka m 2.9.38 Neuter Singular śṛṅgaveram jatuka m 2.9.40 Neuter Singular sahasravedhi , vāhlīka m , hiṅgu , rāmaṭham raumaka m 2.9.43 Neuter Singular vasuka m tilaka m 2.9.43 Neuter Singular śarka rā 2.9.44 Feminine Singular sitā kūrcikā 2.9.44 Feminine Singular kūrcikā cikka ṇam 2.9.47 Masculine Singular masṛṇam , snigdham pṛthuka ḥ 2.9.48 Masculine Singular cipiṭaka ḥ aukṣaka m 2.9.60 Neuter Singular gavyā tarṇaka ḥ 2.9.62 Masculine Singular ska ndadeśaḥ 2.9.64 Masculine Singular galaka mbalaḥ eka hāyanī 2.9.69 Feminine Singular caturhāyaṇī suka rā 2.9.71 Feminine Singular pareṣṭukā baṣka yaṇī 2.9.72 Feminine Singular sukhasaṃdohyā vaidehaka ḥ 2.9.79 Masculine Singular vikrayika ḥ krayika ḥ 2.9.80 Masculine Singular vaṇijyā māṣaka ḥ 2.9.86 Masculine Singular akṣaḥ śāka ṭabhāraḥ 2.9.88 Masculine Singular kārṣika ḥ maraka ta 2.9.93 Neuter Singular śoṇaratnam , padmarāgaḥ lohitaka ḥ 2.9.93 Masculine Singular alaṅkāraḥ 2..9.97 Masculine Singular rajatam , rūpyam , kharjūram , śvetam tāmraka m 2.9.98 Neuter Singular aśmasāraḥ , śastraka m , tīkṣṇam , piṇḍam , kālāyasam , ayaḥ vikāraḥ 2.9.100 Masculine Singular rasaḥ , sūtaḥ , pāradaḥ abhraka m 2.9.101 Neuter Singular sauvīram , kāpotāñjanam , yāmunam meṣaka mbalam 2.9.108 Masculine Singular śaśaloma saṃjikā 2.9.110 Feminine Singular caṭikāśiraḥ 2.9.111 Neuter Singular golomī vaidehaka ḥ 2.10.3 Masculine Singular rathakāraḥ 2.10.4 Masculine Singular kulaka ḥ 2.10.5 Masculine Singular kulaśreṣṭhī mālākāraḥ 2.10.5 Masculine Singular mālika ḥ kumbhakāraḥ 2.10.6 Masculine Singular kulālaḥ saucika ḥ 2.10.6 Masculine Singular citraka raḥ 2.10.7 Masculine Singular raṅgājīvaḥ śastramārjika ḥ 2.10.7 Masculine Singular asidhāvaka ḥ carmakāraḥ 2.10.7 Masculine Singular pādūkṛt lohakāraḥ 2.10.7 Masculine Singular vyokāraḥ svarṇakāraḥ 2.10.8 Masculine Singular nāḍindhamaḥ , ka lādaḥ , rūkmakāraka ḥ kuṭṭaka ḥ 2.10.8 Masculine Singular śaulvika ḥ rathakāraḥ 2.10.9 Masculine Singular takṣā , vardhakiḥ , tvaṣṭāḥ , kāṣṭhataṭ anadhīnaka ḥ 2.10.9 Masculine Singular ka uṭatakṣaḥ rajaka ḥ 2.10.10 Masculine Singular nirṇejaka ḥ śauṇḍika ḥ 2.10.10 Masculine Singular maṇḍahāraka ḥ māyākāraḥ 2.10.11 Masculine Singular prātihāraka ḥ mārdāṅgikā 2.10.13 Masculine Singular maurajika vaiṇivikā 2.10.13 Masculine Singular veṇudhmaḥ jīvāntaka ḥ 2.10.14 Masculine Singular śākunika ḥ jālika ḥ 2.10.14 Masculine Singular vāgurika ḥ māṃsika ḥ 2.10.14 Masculine Singular vaitaṃsika ḥ , ka uṭika ḥ vaitanika ḥ 2.10.15 Masculine Singular ka rmaka raḥ , bhṛtaka ḥ , bhṛtibhuk śunaka ḥ 2.10.22 Masculine Singular mṛgadaṃśaka ḥ , bhaṣaka ḥ , śvā , ka uleyaka ḥ , sārameyaḥ , kukkuraḥ grāmyasūka raḥ 2.10.23 Masculine Singular barka raḥ 2.10.23 Masculine Singular kuraṅgaka ḥ 2.10.24 Masculine Singular cauraka ḥ 2.10.24 Masculine Singular parāska ndī , taska raḥ , aikāgārika ḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣaka ḥ , stenaḥ caurikā 2.10.25 Feminine Singular stainyam , cauryam , steyam vītasaṃstūpaka raṇam 2.10.26 Masculine Singular pāñcālikā 2.10.29 Feminine Singular putrikā piṭaka ḥ 2.10.30 Masculine Singular peṭaka ḥ , peṭā , mañjūṣā vihaṅgikā 2.10.30 Feminine Singular bhārayaṣṭiḥ pādukā 2.10.30 Feminine Singular pādūḥ , upānat cāṇḍālikā 2.10.32 Feminine Singular kāṇḍolavīṇā , caṇḍālavallakī nika ṣaḥ 2.10.32 Masculine Singular ka ṣaḥ , śāṇaḥ tūlikā 2.10.33 Feminine Singular eṣikā carmaprasevikā 2.10.33 Feminine Singular bhastrā ṭaṅka ḥ 2.10.34 Masculine Singular pāṣāṇadāraṇaḥ carmaprabhedikā 2.10.35 Neuter Singular ārā mādhavaka ḥ 2.10.41 Masculine Singular madhvāsavaḥ , madhu , mādhvika m caṣaka ḥ 2.10.43 Masculine Singular pānapātram saraka ḥ 2.10.43 Masculine Singular anutarṣaṇam sabhikā 2.10.44 Masculine Singular dyūtakāraka ḥ pāśaka ḥ 2.10.45 Masculine Singular akṣaḥ , devanaḥ sāṃśayika ḥ 3.1.3 Masculine Singular saṃśayāpannamānasaḥ jaivātṛka ḥ 3.1.4 Masculine Singular āyuṣmān parīkṣaka ḥ 3.1.5 Masculine Singular kāraṇika ḥ suka laḥ 3.1.6 Masculine Singular utsuka ḥ 3.1.7 Masculine Singular iṣṭārthodyuktaḥ bhakṣaka ḥ 3.1.19 Masculine Singular ghasmaraḥ , admaraḥ pātuka ḥ 3.1.26 Masculine Singular patayāluḥ abhivādaka ḥ 3.1.26 Masculine Singular vandāruḥ nirāka riṣṇuḥ 3.1.28 Masculine Singular kṣipnuḥ vikāsī 3.1.29 Masculine Singular vika svaraḥ jāgarūka ḥ 3.1.31 Masculine Singular jāgaritā vāvadūka ḥ 3.1.33 Masculine Singular vāgmī , ativaktā , vācoyuktipaṭuḥ jalpāka ḥ 3.1.33 Masculine Singular vācālaḥ , vācāṭaḥ , bahugarhyavāk eḍamūka ḥ 3.1.37 Masculine Singular niṣkāsitaḥ 3.1.38 Masculine Singular avakṛṣṭaḥ vanīyaka ḥ 3.1.48 Masculine Singular yācaka ḥ , arthī , yācānaka ḥ , mārgaṇaḥ ahaṃkāravān 3.1.48 Masculine Singular ahaṃyuḥ divyopāduka ḥ 3.1.49 Masculine Singular viśaṅka ṭam 3.1.59 Masculine Singular vaḍram , pṛthu , uru , bṛhat , vipulam , viśālam , pṛthulam , mahat śatādikāt 3.1.62-63 Masculine Singular antika m 3.1.67 Masculine Singular nediṣṭam ekāgraḥ 3.1.79 Masculine Singular eka tālaḥ , ananyavṛttiḥ , ekāyanaḥ , eka sargaḥ , ekāgryaḥ , ekāyanagataḥ ekākī 3.1.81 Masculine Singular eka ḥ , eka ka ḥ bhinnārthaka ḥ 3.1.81 Masculine Singular anyataraḥ , eka ḥ , tvaḥ , anyaḥ , itaraḥ saṃka ṭam 3.1.84 Masculine Singular sphuṭam sāka lyavacanam 3.2.2 Neuter Singular parāyaṇam mūlaka rma 3.2.4 Neuter Singular kārmaṇam pāka ḥ 3.4.9 Masculine Singular pacā utka rṣaḥ 3.4.11 Masculine Singular atiśayaḥ nikāraḥ 3.4.15 Masculine Singular viprakāraḥ ākāraḥ 3.4.15 Masculine Singular iṅgaḥ , iṅgitam nīvāka ḥ 2.4.23 Masculine Singular prayāmaḥ melaka ḥ 2.4.29 Masculine Singular saṅgaḥ , saṅgamaḥ āloka nam 2.4.31 Neuter Singular nidhyānam , darśanam , īkṣaṇam , nirvarṇanam nikāraḥ 2.4.36 Masculine Singular utkāraḥ āpūpika m 2.4.40 Neuter Singular śāṣkulika m mānuṣyaka m 2.4.42 Neuter Singular bhuvanam , janaḥ sāhasrakārīṣam 2.4.42 Neuter Singular kroṣṭā , varuṇaḥ nāka ḥ 3.3.2 Masculine Singular cipiṭaḥ , arbhaka ḥ loka ḥ 3.3.2 Masculine Singular udyotaḥ , darśanam śloka ḥ 3.3.2 Masculine Singular paṭaham , ānaka ḥ sāyaka ḥ 3.3.2 Masculine Singular utsaṅgaḥ , cihnaḥ jambuka ḥ 3.3.3 Masculine Singular aṅka ḥ , apavādaḥ pṛthuka ḥ 3.3.3 Masculine Singular nāgaḥ , vardhakyaḥ āloka ḥ 3.3.3 Masculine Singular mandāraḥ , sphaṭika ḥ , sūryaḥ aṅka ḥ 3.3.4 Masculine Singular ambuḥ , śiraḥ takṣaka ḥ 3.3.4 Masculine Singular ka riṇaḥpucchamūlopāntam , ulūka ḥ arka ḥ 3.3.4 Masculine Singular ka maṇḍaluḥ pulāka ḥ 3.3.5 Masculine Singular śūka kīṭaḥ pecaka ḥ 3.3.6 Masculine Singular eka deśaḥ , pratikūlaḥ vināyaka ḥ 3.3.6 Masculine Singular jyotsnikā , ghoṣaḥ vṛścika ḥ 3.3.7 Masculine Singular sihlaka m , tilaka lka m pratīka ḥ 3.3.7 Masculine Singular rāmaṭham bhūtika m 3.3.8 Neuter Singular mahendraḥ , guggulu , ulūka ḥ , vyālagrāhī somavalka ḥ 3.3.9 Masculine Singular svalpaḥ piṇyāka ḥ 3.3.9 Masculine Singular śaśāṅka ḥ bāhlīka m 3.3.9 Neuter Singular aśvasyakhuraḥ ātaṃka ḥ 3.3.10 Masculine Singular yavānī kṣullaka ḥ 3.3.10 Masculine Singular ka piḥ , kroṣṭā , śvānaḥ jaivātṛka ḥ 3.3.11 Masculine Singular svarṇaḥ vartaka ḥ 3.3.11 Masculine Singular pīḍā puṇḍarīka ḥ 3.3.11 Masculine Singular apriyam , anṛtam dīpaka ḥ 3.3.11 Masculine Singular anvayaḥ , śīlaḥ śālāvṛka ḥ 3,.3.12 Masculine Singular gairika m 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ vyalīka m 3,.3.12 Neuter Singular śalalaḥ , ainasaḥ , dambhaḥ alīka m 3,.3.12 Neuter Singular śūlaḥ , śaṅka radhanvā śaka lam 3.3.13 Neuter Singular meghajālam niṣka ḥ 3.3.14 Masculine Singular kṛtiḥ , yātanā pināka ḥ 3.3.14 Masculine Singular mukhyaḥ , rūpī dhenukā 3.3.15 Feminine Singular mukhyaḥ , anyaḥ , kevalaḥ vṛndāraka ḥ 3.3.16 Masculine Singular sūcyagram , kṣudraśatruḥ , romaharṣaḥ eka ḥ 3.3.16 Masculine Singular paktiḥ , śiśuḥ lālāṭika ḥ 3.3.17 Masculine Singular parika raḥ pāka ḥ 3.3.19 Masculine Singular deśyaḥ , guruḥ nāyaka ḥ 3.3.19 Masculine Singular grāmaḥ , phalaka ḥ paryaṅka ḥ 3.3.19 Masculine Singular dhīvaraḥ lubdhaka ḥ 3.3.19 Masculine Singular puṣpareṇuḥ peṭaka ḥ 3.3.20 Masculine Singular strīdhanam deśika ḥ 3.3.20 Masculine Singular ka llolam kheṭaka ḥ 3.3.20 Masculine Singular bhāvaḥ , vṛndaḥ jālika ḥ 3.3.20 Masculine Singular ka riṇī kiñjalka ḥ 3.3.21 Masculine Singular bālaḥ , bhedaka ḥ śulka ḥ 3.3.21 Masculine Singular andhaḥ vārdhaka m 3.3.21 Masculine Singular tviṭ , ka raḥ , jvālā gaṇikā 3.3.22 Feminine Singular bāṇaḥ , aliḥ dāraka ḥ 3.3.22 Masculine Singular nidhiḥ , lalāṭāsthi , ka mbu mūka ḥ 3.3.22 Masculine Singular indriyam ṭaṅka ḥ 3.3.22 Masculine Singular ghaṇiḥ , jvālā nīlaka ṇṭhaḥ 3.3.46 Masculine Singular atiyuvā , alpaḥ sika tā 3.3.80 Feminine Plural mahatī , kṣudravārtākī , chandobhedaḥ ska ndhaḥ 3.3.107 Masculine Singular lepaḥ , amṛtam , snuhī viśvaka rmā 3.3.116 Masculine Singular prabhā , sūryaḥ vṛṣāka pāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibhiḥbhedyaḥ prakāraḥ 3.3.170 Masculine Singular abdaḥ , strīstanaḥ ākāraḥ 3.3.170 Masculine Singular dānavaḥ , dhvāntaḥ , ariḥ parika raḥ 3.3.173 Masculine Singular sūryaḥ avaska raḥ 3.3.175 Masculine Singular dvāḥsthaḥ , pratīhārī , dvāram śarka rā 3.3.183 Feminine Singular āmalakī , upamātā , kṣitiḥ puṣka ram 3.3.194 Neuter Singular aruṇaḥ , sitaḥ , pītaḥ aruṣka raḥ 3.3.197 Masculine Singular upari , udīcī , aśreṣṭhaḥ ekāgraḥ 3.3.198 Masculine Singular svāduḥ , priyaḥ vīkāśaḥ 3.3.223 Masculine Singular eka vidhā , avasthānam prakāśaḥ 3.3.226 Masculine Singular kāka ḥ , matsyaḥ āka rṣaḥ 3.3.229 Masculine Singular upādānam divauka saḥ 3.3.234 Masculine Singular hitāśaṃsā , ahidaṃṣṭraḥ oka ḥ 3.3.241 Neuter Singular vidam laṅkā 3.5.7 Feminine Singular śeफ़ाlikā 3.5.7 Feminine Singular ṭīkā 3.5.7 Feminine Singular pañjikā 3.5.7 Feminine Singular sidhrakā 3.5.8 Feminine Singular sārikā 3.5.8 Feminine Singular hikkā 3.5.8 Feminine Singular prācikā 3.5.8 Feminine Singular ulkā 3.5.8 Feminine Singular pipīlikā 3.5.8 Feminine Singular vaṭaka ḥ 3.5.17 Masculine Singular rallaka ḥ 3.5.17 Masculine Singular kuḍaṅgaka ḥ 3.5.17 Masculine Singular toṭaka m 3.5.30 Neuter Singular lokāyatam 3.5.32 Neuter Singular piṇyāka m 3.5.32 Neuter Singular modaka ḥ 3.5.33 Masculine Singular taṇḍaka ḥ 3.5.33 Masculine Singular ṭaṅka ḥ 3.5.33 Masculine Singular śāṭaka ḥ 3.5.33 Masculine Singular pātaka ḥ 3.5.33 Masculine Singular caraka m 3.5.33 Masculine Singular āmaka m 3.5.33 Masculine Singular cikka sam 3.5.35 Masculine Singular varāṭaka ḥ 3.5.38 Ubhaya-linga Singular varṇaka ḥ 3.5.38 Ubhaya-linga Singular