Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
2507 results
     
WordReferenceGenderNumberSynonymsDefinition
ā3.3.248MasculineSingularprakarṣaḥ, lagnaḥ
abaddhamMasculineSingularanarthakamunmeaning
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, pathyā
abhicāraḥ2.4.19MasculineSingularhiṃsākarma
abhiprāyaḥ3.3.95MasculineSingularcandraḥ, agniḥ, arkaḥ
abhirūpaḥ3.3.138MasculineSingularsarpaḥ, sūcakaḥ
abhīṣuḥ3.3.227MasculineSingularśāriphalakam, dyūtam, akṣam
abhitaḥ3.3.263MasculineSingularkhedaḥ, adbhutam
abhrakam2.9.101NeuterSingularsauvīram, kāpotāñjanam, yāmunam
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
abhriḥFeminineSingularkāṣṭhakudālaḥa scraper or shovel
abjaḥ3.3.38MasculineSingularkaṭiḥ, gajagaṇḍaḥ
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
ācchādanam3.3.132NeuterSingularviralam, stokam
āḍambaraḥ3.3.176MasculineSingularpiṅgalaḥ, vipulaḥ, nakulaḥ, viṣṇuḥ
āḍhakīFeminineSingularkākṣī, mṛtsnā, tuvarikā, mṛttālakam, surāṣṭrajam
adhikāraḥ2.8.31MasculineSingularprakriyā
adhikṣiptaḥ3.1.40MasculineSingularpratikṣiptaḥ
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
adhīraḥ3.1.25MasculineSingularkātaraḥ
adhiṣṭhānam3.3.133NeuterSingularkhalaḥ, sūcakaḥ
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
adhorukam2.6.120NeuterSingularcaṇḍātakam
adhyāhāraḥMasculineSingulartarkaḥ, ūhaḥreasoning
adhyakṣaḥ2.8.6MasculineSingularadhikṛtaḥ
ādram3.1.105MasculineSingularuttam, sāndram, klinnam, timitam, stimitam, samunnam
adriḥ3.3.171MasculineSingularkacaḥ
ādyūnaḥ3.1.20MasculineSingularaudarikaḥ
agaḥ3.3.24MasculineSingularkramukaḥ, vṛndaḥ
agastyaḥMasculineSingularkumbhasambhavaḥ, maitrāvaruṇiḥagyasta, the sage
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
agnijvālāFeminineSingularsubhikṣā, dhātakī, dhātṛpuṣpikā
āḥ3.3.248MasculineSingularpraśnaḥ, vitarkaḥ
āhatamMasculineSingularmṛṣārthakaman impossibility
ahiḥ3.3.246MasculineSingularkopaḥ, pīḍā
āho2.4.5MasculineSingularutāho, kimuta, kim, kimūta
āhvayaḥ1.6.8MasculineSingularnāma, ākhyā, āhvā, abhidhānam, nāmadheyamname
ajā2.9.77FeminineSingularstabhaḥ, chāgaḥ, bastaḥ, chagalakaḥ
ajamodāMasculineSingularbrahmadarbhā, yavānikā, ugragandhā
ajinam2.7.50NeuterSingularcarma, kṛttiḥ
ajitaḥ3.3.68MasculineSingulardvāḥsthaḥ, kṣattriyāyāṃśūdrajaḥ, sārathiḥ
ajñaḥ3.1.47MasculineSingularbāliśaḥ, mūḍhaḥ, yathājātaḥ, mūrkhaḥ, vaidheyaḥ
akhātam1.10.27NeuterSingulardevakhātama natural pond
ākṣāritaḥ3.1.41MasculineSingularkṣāritaḥ, abhiśastaḥ
akṣoṭaḥ2.4.28MasculineSingularkarparālaḥ
alakaḥ2.6.97MasculineSingularcūrṇakuntalaḥ
alam3.3.260MasculineSingularprabandhaḥ, cirātītam, nikaṭāgāmikam
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alaṅkāraḥ2..9.97MasculineSingularrajatam, rūpyam, kharjūram, śvetam
alaṅkartā2.6.101MasculineSingularalaṅkariṣṇuḥ
alīkam3,.3.12NeuterSingularśūlaḥ, śaṅkaradhanvā
aliñjaraḥ2.9.31MasculineSingularmaṇikaḥ
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, sūryaḥ
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
alpam3.1.61MasculineSingulartanuḥ, kṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
amarṣaṇaḥ3.1.30MasculineSingularkrodhanaḥ, krodhī
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
aṃgārakaḥ1.3.25MasculineSingularmahīsutaḥ, kujaḥ, bhaumaḥ, lohitāṅgaḥmars
āmiṣāśī3.1.18MasculineSingularśauṣkalaḥ
aṃkoṭaḥMasculineSingularnikocakaḥ
āmodin1.5.11MasculineSingularmukhavāsanaḥa perfume for the mouth made up in the form of a camphor pill etc.
āmraḥMasculineSingularkandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmreḍitamNeuterSingulardvistriruktamrepettition
āmuktaḥ2.8.66MasculineSingularpratimuktaḥ, pinaddhaḥ, apinaddhaḥ
āṅ3.3.247MasculineSingularāśīḥ, kṣema, puṇyam
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
anadhīnakaḥ2.10.9MasculineSingularkauṭatakṣaḥ
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
ānartaḥ3.3.70MasculineSingularkāṭhinyam, kāyaḥ
andhaḥ2.6.61MasculineSingularadṛk
andhuḥ1.10.26MasculineSingularprahiḥ, kūpaḥ, udapānamwell
aṅgahāraḥMasculineSingularaṅgavikṣepaḥa appropriate vocative for female friend
aṅgalīyakaḥ2.6.108MasculineSingularūrmikā
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
aṅgāradhānikā2.9.30FeminineSingularaṅgāraśakaṭī, hasantī, hasa‍nī
aṅgāraḥ2.9.30MasculineSingularalātam, ulmukam
aṅgasaṃskāraḥ2.6.122MasculineSingularparikarma
aṅgulī2.6.83FeminineSingularkaraśāk
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
aṅkyaḥ1.7.5MasculineSingularāliṅgyaḥ, ūrdhvakaḥdrum, a synonm of mridanga
antaram3.3.195NeuterSingularvraṇakārī
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
anuhāraḥ2.4.17MasculineSingularanukāraḥ
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
anupadam3.1.77MasculineSingularanvak, anvakṣam, anugam
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
ānvīkṣikī1.6.5FeminineSingulartarkavidyālogic
apadiśam1.3.5MasculineSingularvidikintermediate point
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
āpānam2.10.43MasculineSingularpānagoṣṭhikā
apāṅgaḥ3.3.26MasculineSingularkapiḥ
apatyam2.6.28NeuterSingulartokam
āpūpikaḥ2.9.29MasculineSingularkāndavikaḥ, bhakṣyakāraḥ
āpūpikam2.4.40NeuterSingularśāṣkulikam
ārādhanam3.3.132NeuterSingularsat, samaḥ, ekaḥ
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
argalam2.2.17MasculineSingularviṣkambham
arghaḥ3.3.32MasculineSingularmāsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, pāvakam
arimedaḥ2.2.50MasculineSingularviṭkhadiraḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
ariṣṭam2.2.8NeuterSingularsūtikāgṛham
aritramMasculineSingularkenipātakaḥthe rudder
arkaḥ3.3.4MasculineSingularkamaṇḍaluḥ
arśoghnaḥMasculineSingularśūraṇaḥ, kandaḥ
aruntudaḥ3.1.82MasculineSingularmarmaspṛk
aryaḥ3.3.154MasculineSingularasākalyam, gajānāṃmadhyamaṃgatam
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ktham, vittam, vibhavaḥ, dyumnam, va‍su
āśīḥFeminineSingularahidaṃṣṭrikājawas
asihetiḥ2.8.71MasculineSingularnaistriṃśikaḥ
aśmarī2.6.57FeminineSingularmūtrakṛccham
aśmasāraḥ2.9.99MasculineSingularkuśī
āsphoṭāFeminineSingularviṣṇukrāntā, aparājitā, girikarṇī
āsphoṭanī2.10.34FeminineSingularvedhanikā
asraḥ3.3.172MasculineSingularvāyuḥ, karbukaḥ
āsravaḥ2.4.29MasculineSingularkleśaḥ, ādīnavaḥ
asrī2.9.35MasculineSingularśākam, haritakam
astaḥMasculineSingularcaramakṣmābhṛt
asthiraḥ3.1.42MasculineSingularsaṃkasukaḥ
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāriḥ, daityaḥ, suradviṣ, śukraśiṣyaḥ, danujaḥ, pūrvadevaḥ, dānavaḥ, daiteyaḥgiant
aśvaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
ātañcanam3.3.122NeuterSingularkrīḍādiḥ
atasī2.9.20FeminineSingularumā, kṣumā
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
atha3.3.255MasculineSingularupamā, vikalpaḥ
atimuktaḥMasculineSingularpuṇḍrakaḥ, vāsantī, mādhavīlatā
atiriktaḥ3.1.74MasculineSingularsamadhikaḥ
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, tīvram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmaguptāFeminineSingularṛṣyaprok, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
aṭṭaḥMasculineSingularkṣomam
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
auśīraḥ3.3.193MasculineSingularandhatamaḥ, ghātukaḥ
avāci3.1.12MasculineSingularkaḥ
avadānam3.2.3NeuterSingularkarmavṛttam
avadātaḥ3.3.87MasculineSingularkhyātaḥ, hṛṣṭaḥ
avahitthāFeminineSingularākāraguptiḥdissimulation
āvakaḥ2.9.19MasculineSingularkulmāṣaḥ
avalgujaḥMasculineSingularkucī, somarājī, pūtaphalī, suvalliḥ, somavallikā, kālameśī, kṛṣṇaphalā
āvāpakaḥ2.6.108MasculineSingularpārihāryaḥ, kaṭakaḥ, valayaḥ
avarīṇaḥ3.1.93MasculineSingulardhikkṛtaḥ
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nindā, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, nīhāraḥfrost
avaṭuḥ2.6.89FeminineSingularghāṭā, kkāṭikā
avi:3.3.215MasculineSingularutsekaḥ, amarṣaḥ, icchāprasavaḥ, mahaḥ
avyaktaḥ3.3.68MasculineSingularprakaraṇam, prakāraḥ, kārtsnyam, vārtā
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
āyatiḥ3.3.78FeminineSingularbālukā
āyuḥMasculineSingularjīvitakālaḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
baddhaḥ3.1.41MasculineSingularkīlitaḥ, saṃyataḥ
bāhlīkam3.3.9NeuterSingularaśvasyakhuraḥ
bahulaḥ3.3.207MasculineSingularkṣārakaḥ, samūhaḥ, ānāyaḥ, gavākṣaḥ
bāhumūlaḥ2.6.80NeuterSingularkakṣaḥ
bahupradaḥ3.1.4MasculineSingularvadānyaḥ, sthūlalakṣyaḥ, dānaśauṇḍaḥ
bahusūtiḥ2.9.71FeminineSingularvaṣkayiṇī
bakaḥ2.5.24MasculineSingularkahvaḥ
balāUbhaya-lingaSingularvāṭyālakaḥ
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ2.6.42MasculineSingularmāṇavakaḥ
bālaḥ3.3.213MasculineSingularpatiḥ, śāk, naraḥ
balākā2.5.27FeminineSingularvisakaṇṭhikā
bālamFeminineSingularbarhiṣṭham, udīcyam, keśāmbunāma, hrīberam
balam2.8.107NeuterSingularparākramaḥ, sthāma, taraḥ, śaktiḥ, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ
balam3.3.203NeuterSingularśaṅkuḥ
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
baliḥ3.3.203MasculineSingularāyudham, ruk
bāṇaḥ2.8.87MasculineSingularmārgaṇaḥ, khagaḥ, pṛṣatkaḥ, pa‍ttrī, kalambaḥ, ajihmagaḥ, i‍ṣuḥ, śaraḥ, ā‍śugaḥ, ‍viśikhaḥ, ropaḥ
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
bāndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, kaulaṭeraḥ, kaulaṭeyaḥ
bandhyaḥMasculineSingularaphalaḥ, avakeśī
baṣkayaṇī2.9.72FeminineSingular‍sukhasaṃdohyā
bata3.3.252MasculineSingularārambhaḥ, praśnaḥ, kārtsnyam, maṅgalam, anantaram
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, dāruṇam, bhayaṅkaramhorrer
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhāṇḍam3.3.50NeuterSingulararbhakaḥ, straiṇagarbhaḥ
bhāravāhaḥ2.10.15MasculineSingularbhārikaḥ
bhartā3.3.66MasculineSingularkāruḥ
bhartsanamNeuterSingularapakāragīḥreproach
bhayadrutaḥ3.1.41MasculineSingularkāndiśīkaḥ
bhekaḥMasculineSingularmaṇḍūkaḥ, varṣābhūḥ, śālūraḥ, plavaḥ, darduraḥa frog
bherīFeminineSingularānakaḥ, dundubhiḥa kettle drum
bhiḥsaṭā2.9.49FeminineSingulardagdhikā
bhikṣuḥ2.7.45MasculineSingularpārāśarī, maskarī, parivrāṭ, karmandī
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
bhittamNeuterSingularśakalam, khaṇḍam, ardhaḥa part
bhittiḥFeminineSingularkuḍyam
bhogaḥ3.3.28MasculineSingularkṛtādayaḥ, yugmam
bhrakuṃsaḥMasculineSingularbhrukuṃsaḥ, bhrūkuṃsaḥa male dancer in woman's appearl
bhrakuṭiḥFeminineSingularbhrukuṭiḥ, bhrūkuṭiḥa frown
bhṛṅgāraḥ2.8.33MasculineSingularkanakālukā
bhṛṅgārī2.5.30FeminineSingularcīrukā, cīrī, jhillikā
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhrūṇaḥ3.3.51MasculineSingularmaurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhujāntaram2.6.78NeuterSingularkroḍam
bhūrjaḥ2.2.46MasculineSingularcarmī, mṛdutvak
bhūṣā2.6.102FeminineSingularalaṅkriyā
bhūtakeśaḥ2.9.112MasculineSingularraktacandanam
bhūtiḥ1.1.59-60Ubhaya-lingaSingularbhasma, kṣāraḥ, rakṣā, bhasitamash
bhūtiḥ3.3.76FeminineSingularjagat, chandoviśeṣaḥ, kṣitiḥ
bhūtikam3.3.8NeuterSingularmahendraḥ, guggulu, ulūkaḥ, vyālagrāhī
bībhatsamNeuterSingularvikṛtamdisgust
bījākṛtam2.9.8MasculineSingularuptakṛṣṭam
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahmabandhuḥ3.3.111MasculineSingularmūrkhaḥ, nīcaḥ
brāhmīFeminineSingularvāṇī, sarasvatī, bhāratī, bhāṣā, gīḥ, kthe goddess of spech
brāhmīFeminineSingularsomavallarī, matsyākṣī, vayasthā
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥthe janet
bubhukṣā2.9.55FeminineSingularaśanāyā, kṣut
bubhukṣitaḥ3.1.18MasculineSingularaśanāyitaḥ, kṣudhitaḥ, jighatsuḥ
buddhiḥ1.5.1FeminineSingularpratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥunderstanding or intellect
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
caitraḥMasculineSingularmadhuḥ, caitrikaḥchaitra
cakram3.3.190NeuterSingularrahaḥ, antikam
krikaḥ2.8.98MasculineSingularghāṇṭikaḥ
cakṣuṣyā2.9.103FeminineSingularpuṣpakam, ku‍sumāñjanam, puṣpaketu
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, pāriplavam, calācalam, kampram
cāmaram2.8.31NeuterSingularpra‍kīrṇam
cāmpeyaḥ2.2.63MasculineSingularcampakaḥ, hemapuṣpakaḥ
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
caṇḍaḥ3.1.30MasculineSingularatyantakopanaḥ
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
cāṇḍālikā2.10.32FeminineSingularkāṇḍolavīṇā, caṇḍālavallakī
candrakaḥ2.5.33MasculineSingularmecakaḥ
candrikāFeminineSingularjyotsnā, kaumudīmoon-light
cāṅgerīFeminineSingularcukrikā, dantaśaṭhā, ambaṣṭhā, amlaloṇikā
capalaḥ3.1.45MasculineSingularcikuraḥ
cāraṇaḥ2.10.12MasculineSingularkuśīlavaḥ
carcā2.6.123FeminineSingularcārcikyam, sthāsakaḥ
carcā1.5.2FeminineSingularsaṅkhyā, vicāraṇāreflection
carmakāraḥ2.10.7MasculineSingularpādūkṛt
carmī2.8.72MasculineSingular‍phalakapāṇiḥ
cāṣaḥ2.5.18MasculineSingularkikīdiviḥ
caṣālaḥ2.7.20MasculineSingularyūpakaṭakaḥ
caṭakaḥ2.5.20MasculineSingularkalaviṅkaḥ
caurakaḥ2.10.24MasculineSingularparāskandī, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
cavyamNeuterSingularcavikam
chandaḥ3.3.240NeuterSingularambu, kṣīram
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
chekaḥ2.2.45MasculineSingulargṛhyakaḥ
chinnam3.1.104MasculineSingularchitam, chātam, vṛkṇam, lūnam, kṛttam, dātam, ditam
churikā2.8.93FeminineSingularśastrī, asiputrī, asidhenukā
cikitsā2.6.50FeminineSingularrukpratikriyā
cirivilvaḥ2.2.47MasculineSingularnaktamālaḥ, karajaḥ, karañjakaḥ
citrāFeminineSingulargavākṣī, goḍumbā
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
citrabhānuḥ3.3.112MasculineSingularpakṣī, śaraḥ
citram1.5.17MasculineSingularkarburaḥ, kirmīraḥ, kalmāṣaḥ, śabalaḥ, etaḥvariegated
cittābhogaḥMasculineSingularmanaskāraḥcosciousness of pleasure or pain
colaḥ2.6.119MasculineSingularkūrpāsakaḥ
cūḍālāFeminineSingularcakralā, uccaṭā
cūrṇaḥ2.8.101MasculineSingularkṣodaḥ
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, kārtāntikaḥ, jyautiṣikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
dakṣaṇīyaḥ3.1.3MasculineSingulardakṣiṇyaḥ, dakṣiṇārhaḥ
daṇḍaḥ3.3.48MasculineSingularvaṃśaśalākā
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
dārakaḥ3.3.22MasculineSingularnidhiḥ, lalāṭāsthi, kambu
darīFeminineSingularkandaraḥ
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
darpaṇaḥ1.2.140MasculineSingularmukuraḥ, ādarśaḥ
dātyūhaḥMasculineSingularkālakaṇṭhakaḥ
daviḥ2.9.34FeminineSingularkhajākā, kambiḥ
dayāluḥ3.1.14MasculineSingularkāruṇikaḥ, kṛpāluḥ, sūrataḥ
deśikaḥ3.3.20MasculineSingularkallolam
devanam3.3.124NeuterSingularvipat, bhraṃśaḥ, kāmajaḥdoṣaḥ, krodhajaḥdoṣaḥ
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhamanīFeminineSingularhanuḥ, haṭṭavilāsinī, añjanakeśī
dhāmārgavaḥMasculineSingularghoṣakaḥ
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhanvī
dhānyam2.9.22NeuterSingularvrīhiḥ, stambakariḥ
dharmaḥ3.3.146MasculineSingularkrāntiḥ
dharmaḥ1.4.25MasculineSingularpuṇyam, śreyaḥ, sukṛtam, vṛṣaḥvirtue or moral merit
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dhavaḥ3.3.214MasculineSingularnikṛtiḥ, aviśvāsaḥ, apahnavaḥ
dhenukā3.3.15FeminineSingularmukhyaḥ, anyaḥ, kevalaḥ
dhīḥ2.4.25FeminineSingularniṣkramaḥ
dhik3.3.248MasculineSingularsaha, ekavāram
dhīndriyam1.5.8NeuterSingularghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotraman intellectual organ
dhṛṣṭaḥ3.1.24MasculineSingulardhṛṣṇak, vayātaḥ
dhruvaḥ3.3.219MasculineSingularkalahaḥ, yugmam
dhūḥ2.8.56FeminineSingularyānamukham
dhūmraḥMasculineSingulardhūmilaḥ, kṛṣṇalohitaḥpurple
dhūrtaḥ2.10.44MasculineSingularakṣadhūrttaḥ, dyūtakṛt, akṣadevī, kitavaḥ
dhūrtaḥ3.1.47MasculineSingularvañcakaḥ
dhvāṅkṣaḥ3.3.227MasculineSingularsukṛtaḥ, vṛṣabhaḥ, śukralaḥ, mūṣikaḥ, śreṣṭhaḥ
digdhaḥ2.8.90MasculineSingular‍viṣāktaḥ, liptakaḥ
ḍimbhaḥ3.3.142MasculineSingularbherī, akṣedundubhiḥ
dīrghasūtraḥ3.1.15MasculineSingularcirakriyaḥ
diśFeminineSingularkakup, kāṣṭhā, āśā, haritquarter or region pointed at/ direction
diṣṭam3.3.41NeuterSingularkṣmailā, kālaḥ, alpaḥ, saṃśayaḥ
dṇḍāhatam2.9.54NeuterSingularariṣṭam, gorasaḥ, kālaśeyam
dohadam1.7.27NeuterSingularabhilāṣaḥ, lipsā, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
dolā2.8.53FeminineSingularpreṅk
doṣā2.4.6MasculineSingularnaktam
dravaḥ1.7.32MasculineSingularkrīḍā, khelā, narma, keliḥ, parīhāsaḥdalliance or blandishnment
draviṇam3.3.58NeuterSingularsādhakatamam, kṣetram, gātram, indriyam
dravyam2.9.90NeuterSingularkośaḥ
droṇakākaḥMasculineSingularkākolaḥ
droṇī1.10.11FeminineSingularkāṣṭhāmbuvāhinīan oval vessel of wood used for holding or pouring out of water
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
dugdham2.9.52NeuterSingularpayaḥ, kṣīram
dundubhiḥ3.3.143MasculineSingularkiraṇaḥ, pragrahaḥ
dūram3.1.67MasculineSingularviprakṛṣṭam
durjanaḥ3.1.46MasculineSingularpiśunaḥ, khalaḥ
durmukhaḥ3.1.33MasculineSingularabaddhamukhaḥ, mukharaḥ
durnāmāFeminineSingulardīrghakośikāa cockle
dūrvāFeminineSingularbhārgavī, ruhā, anantā, śataparvikā, sahasravīryā
durvaṇam2..9.97NeuterSingularārakūṭaḥ
dūṣaḥ2.9.17MasculineSingularkodravaḥ
dūṣyā2.8.42FeminineSingularkakṣyā, varatrā
dūtī2.6.17FeminineSingularsaṃcārikā
dvāparaḥ3.3.170MasculineSingulardrumaḥ, śailaḥ, arkaḥ
dvārapālaḥ2.8.6MasculineSingularpratīhāraḥ, dvāsthaḥ, ‍dvāsthitaḥ, darśakaḥ
dveṣyaḥ3.1.43MasculineSingularkaśārhaḥ
dviguṇākṛtam2.9.9MasculineSingulardvitīyākṛtam, dvihalyam, dvisītyam, ‍śambākṛtam
dvijāFeminineSingularkauntī, kapilā, bhasmagandhinī, hareṇū, reṇukā
dvijaḥ3.3.36MasculineSingularpūrdvāraḥ, kṣetram
dvivarṣā2.9.69FeminineSingularekābdā
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, kaḥ, antarikṣamsky
dyūtaḥ2.10.45MasculineSingularpaṇaḥ, akṣavatī, kaitavam
ekāgraḥ3.1.79MasculineSingularekatālaḥ, ananyavṛttiḥ, ekāyanaḥ, ekasargaḥ, ekāgryaḥ, ekāyanagataḥ
ekaḥ3.3.16MasculineSingularpaktiḥ, śiśuḥ
ekākī3.1.81MasculineSingularekaḥ, ekakaḥ
elābālukamNeuterSingularbālukam, aileyam, sugandhi, haribālukam
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
evam3.3.258MasculineSingularbhūṣaṇam, paryāptiḥ, śaktiḥ, vāraṇam
gaḍakaḥ1.10.17MasculineSingularśakulārbhakaḥsheat fish
gajabhakṣyāFeminineSingularsuvahā, hlādinī, surabhī, rasā, maheraṇā, kundurukī, sallakī
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā
gaṇaḥ3.3.52MasculineSingularbhāskaraḥ, varṇabhedaḥ
gaṇḍaḥ2.6.91MasculineSingularkapolaḥ
gaṇḍaḥ2.8.37MasculineSingularkaṭaḥ
gaṇḍakaḥ2.2.5MasculineSingularkhaḍgaḥ, khaḍgī
gandhanam3.3.122NeuterSingularavakāśaḥ, sthitiḥ
gandhāśmani2.9.103MasculineSingularkulālī, kulatthikā
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
gāṅgerukīFeminineSingularnāgabālā, jhaṣā, hrasvagavedhukā
gāṅgeyam3.3.163NeuterSingularpratibimbam, anātapaḥ, sūryapriyā, kāntiḥ
gaṇitam3.1.64MasculineSingularsaṃkhyātam
gañjā2.1.18FeminineSingularrumā, lavaṇākaraḥ
gantrī2.8.53FeminineSingularkambalivāhyakam
garbhāgāramNeuterSingularvāsagṛham, pānīyaśālikā
gardabhāṇḍaḥ2.2.43MasculineSingularplakṣaḥ, kandarālaḥ, kapītanaḥ, supārśvakaḥ
garhyavādī3.1.34MasculineSingularkadvadaḥ
garut2.5.38NeuterSingularpakṣaḥ, chadaḥ, pattram, patattram, tanūruham
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garvaḥMasculineSingularabhimānaḥ, ahaṅkāraḥpride
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gauraḥ3.3.197MasculineSingularvyāsaktaḥ, ākulaḥ
gaurī2.6.8FeminineSingularnagnikā, anāgatārtavā
gavedhuḥ2.9.25FeminineSingulargavedhukā
gāyatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
ghanāghanaḥ3.3.117MasculineSingularnartakī, dūtī
ghaṇṭāravāFeminineSingularśaṇapuṣpikā
ghoṇṭā2.4.169FeminineSingularkhapuraḥ, pūgaḥ, kramukaḥ, guvākaḥ
ghṛṇā3.3.57FeminineSingulargṛham, rakṣitā
ghṛtāmṛtam3.3.82MasculineSingularmahābhītiḥ, jīvanāpekṣikarma
girikā2.2.13FeminineSingularbālamūṣikā
gojihvāFeminineSingulardarvikā
golīḍhaḥ2.4.39MasculineSingularjhāṭalaḥ, ghaṇṭāpāṭaliḥ, mokṣaḥ, muṣkakaḥ
golomīFeminineSingulargaṇḍālī, śakulākṣakaḥ, śatavīryā
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
goṣṭhamNeuterSingulargosthānakam
grahaṇī2.6.55FeminineSingularpravāhikā
graiveyakam2.6.105NeuterSingularkaṇṭhabhūṣā
grāmaṇīḥ3.3.55MasculineSingularjugupsā, karuṇā
gṛdhnuḥ3.1.21MasculineSingulargardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gṛhārāmaḥ2.4.1MasculineSingularniṣkuṭaḥ
grīṣmaḥ1.4.19MasculineSingulartapaḥ, ūṣmakaḥ, nidāghaḥ, uṣṇopagamaḥ, uṣṇaḥ, ūṣmāgamaḥsummer
grīvā2.6.89FeminineSingularśirodhiḥ, kandharā
guḍaḥ3.3.48MasculineSingularṣaṭkṣaṇaḥkālaḥ
guhyam3.3.162NeuterSingularśubhāśubhaṃkarma
guṇaḥ3.3.53MasculineSingularkākaḥ
gundraḥMasculineSingulartejanakaḥ, śaraḥ
gutstakaḥMasculineSingularstabakaḥ
hallakam1.10.36NeuterSingularraktasandhyakamred lotus
haṃsaḥ2.5.26MasculineSingularcakrāṅgaḥ, mānasaukāḥ, śvetagarut
haṃsaḥ3.3.234MasculineSingularkarṇapūraḥ, śekharaḥ
hañjikāFeminineSingularvardhakaḥ, bhārgī, brāhmaṇayaṣṭikā, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā
hanta3.3.252MasculineSingularanekaḥ, ubhayaḥ
hāraḥ2.6.106MasculineSingularmuktāvalī
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākhyā, kāñcanī
hariṇī3.3.56MasculineSingularpratyak, surā
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hastyārohaḥ2.8.60MasculineSingularādhoraṇaḥ, hastipakaḥ, niṣādī
hāyanaḥ3.3.115MasculineSingularśakraḥ, ghātukaḥ, varṣukābdaḥ
hayapucchīFeminineSingularmāṣaparṇī, mahāsahā, kāmbojī
hetiḥ3.3.77FeminineSingularpakṣamūlam
hetuḥMasculineSingularkāraṇam, bījamcause
hetuśūnyā3.2.2FeminineSingularvilakṣaṇam
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
hīnam3.3.135MasculineSingulargauṣṭhapatiḥ, godhuk
hiṅgulīFeminineSingularvārtākī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
hrādinī3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
huṃ3.3.260MasculineSingularvistāraḥ, aṅgīkṛtiḥ
hūtiḥFeminineSingularākāraṇā, āhvānaminvocation
icchāvatī2.6.9FeminineSingularkāmukā
ikṣugandhāFeminineSingularkāṇḍekṣuḥ, kokilākṣaḥ, ikṣuraḥ, kṣuraḥ
ikṣvākuḥFeminineSingularkaṭutumbī
indraḥ1.1.45MasculineSingularmarutvān, kaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
indrāyudhamNeuterSingularśakradhanuḥ, rohitamrainbow
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchadaḥ
īrvāruḥFeminineSingularkarkaṭī
īṣikā2.8.38FeminineSingularakṣikūṭakam
iṣṭiḥ3.3.45FeminineSingularantarjaṭharam, kusūlam, antargṛham
itaraḥ3.3.200MasculineSingularkṛtāntaḥ, anehāḥ
iti3.3.253MasculineSingularvikalpaḥ, pṛcchā
jaḍulaḥ2.6.49MasculineSingularkālakaḥ, pipluḥ
jagalaḥ2.10.42NeuterSingularmedakaḥ
jagaraḥ2.8.66MasculineSingularkaṅkaṭakaḥ, kavacaḥ, tanutram, varma, daṃśanam, uraśchadaḥ
jagat3.3.86MasculineSingularkṛtrimam, lakṣaṇopetam
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jaghanyaḥ3.3.167MasculineSingularvalguḥ, k
jalaprāyam2.1.10MasculineSingularanūpam, kacchaḥ
jālikaḥ3.3.20MasculineSingularkariṇī
jālikaḥ2.10.14MasculineSingular‍vāgurikaḥ
jālmaḥ3.1.16MasculineSingularasamīkṣyakārī
jalpākaḥ3.1.33MasculineSingularvācālaḥ, vācāṭaḥ, bahugarhyavāk
jambukaḥ3.3.3MasculineSingularaṅkaḥ, apavādaḥ
jaṃghākarikaḥ2.8.74MasculineSingularjāṃghikaḥ
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ
janatā2.4.42FeminineSingularkhaḍgaḥ, śaraḥ
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
jārajaḥ2..6.36MasculineSingularkuṇḍaḥ, golakaḥ
jaṭā3.3.44FeminineSingulargahanam, kṛcchram
jatukam2.9.40NeuterSingularsahasravedhi, ‍vāhlīkam, hiṅgu, rāmaṭham
javanaḥ2.8.46MasculineSingularjavādhikaḥ
jayā2.2.66FeminineSingulartarkārī, kaṇikā, vaijayantikā, jayantī, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jāyakam2.6.126NeuterSingularkālīyakam, kālānusāryam
jayantaḥMasculineSingularkaśāsaniḥthe son of indra
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jihmaḥ3.3.149MasculineSingularyuktam, śaktam, hitam
jīrakaḥ2.9.37MasculineSingularkaṇā, jaraṇaḥ, ajājī
jīvāntakaḥ2.10.14MasculineSingularśākunikaḥ
joṣam3.3.259MasculineSingularantikam, madhyaḥ
jvālaḥUbhaya-lingaSingulararciḥ, hetiḥ, śik, kīlaḥflame
jyaiṣṭhaḥ1.4.16MasculineSingularśukraḥjaishtha
jyautsnīFeminineSingularjālī, paṭolikā
jyeṣṭhaḥ3.3.47MasculineSingulargauḥ, bhūḥ, k
kabandhaḥ2.8.119MasculineSingular
kabarī2.6.98FeminineSingularkeśaveśaḥ
kācaḥ3.3.33MasculineSingularparidhānam, añcalam, jalaprāntaḥ
kacchaḥ3.3.35MasculineSingulardantaḥ(hastinaḥ)
kacchapī3.3.139FeminineSingularghaṭaḥ, bhamūrdhāṃśaḥ
kacchūḥ2.6.53FeminineSingularpāma, pāmā, vicarcikā
kaccit2.4.14MasculineSingular
kācit3.1.89MasculineSingularśikyitam
kadācit2.4.4MasculineSingularjātu
kadalīFeminineSingularrambhā, mocā, aṃśumatphalā, kāṣṭhilā, vāraṇavusā
kādambinīFeminineSingularmeghamālāa sucession of cloud
kaḍaṅgaraḥ2.9.23MasculineSingularkaḍaṅgaraḥ
kaḍāraḥ1.5.16MasculineSingularkadruḥ, piṅgalaḥ, kapilaḥ, piṅgaḥ, piśaṅgaḥtwany
kadaraḥ2.2.50MasculineSingularsomavalkaḥ
kaḥ3.3.5MasculineSingularsugataḥ
kaidārakam2.9.12NeuterSingularkaidāryam, kṣaitram, kaidārikam
kailāsaḥMasculineSingularname of mountain
kaiśikam2.6.97NeuterSingularkaiśyam
kaivartaḥ1.10.15MasculineSingulardāśaḥ, dhīvaraḥfisherman
kākaciñcāFeminineSingularguñjā, kṛṣṇalā
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kākalīFeminineSingularminute tone
kākamācīFeminineSingularvāyasī
kākāṅgīFeminineSingularkākanāsikā
kākapakṣaḥ2.6.97MasculineSingularśikhaṇḍakaḥ
kākenduḥMasculineSingularkulakaḥ, kākapīlukaḥ, kākatindukaḥ
kākinī3.5.9FeminineSingular
kākodumbarikā2.2.61FeminineSingularphalguḥ, malayūḥ, jaghanephalā
kakṣyā3.3.166FeminineSingularātmavān, arthātanapetaḥ
kakudaḥ3.3.99MasculineSingulargosevitam, gopadamānam
kākuḥFeminineSingulara peculiar tone or change of the voice resulting from disstress or fear or anger or grief
kalā3.3.206FeminineSingularśarkarā
kalāFeminineSingulara digit
kalā1.4.11FeminineSingulareight seconds
kalabhaḥ2.8.36MasculineSingularkariśāvakaḥ
kaladhautam3.3.83NeuterSingularyuktam, kṣmādiḥ, ṛtam, prāṇī, atītaḥ
kalādikam2.10.35NeuterSingular‍śilpam
kālaguru2.6.128NeuterSingularaguru
kālaḥ3.3.202MasculineSingularsāmarthyam, sainyam, kākaḥ, sīrī, sthaulyam
kalaḥMasculineSingularan inarticulate but pleasing tone
kālaḥ3.5.11MasculineSingular
kālaḥ1.4.1MasculineSingularsamayaḥ, diṣṭaḥ, anehātime
kalahaṃsaḥ2.5.25MasculineSingularkādambaḥ
kalala:2.6.38MasculineSingular
kalambīFeminineSingular
kalaṃkaḥMasculineSingularlakṣma, lakṣaṇam, aṅkaḥ, lāñchanam, cihnama spot or mark
kalaṅkaḥ3.3.4MasculineSingulartucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam
kālānusāryamFeminineSingularśaileyam, vṛddham, aśmapuṣpam, śītaśivam
kalāpaḥ3.3.135MasculineSingularācchādanam, annam
kālapṛṣṭham2.8.84NeuterSingular
kalaśaḥ2.9.32MasculineSingularkuṭaḥ, nipaḥ, ghaṭaḥ
kalatram3.3.186NeuterSingularjaṭā, aṃśukam
kālavyāpī3.1.72MasculineSingularkūṭasthaḥ
kaliḥ3.3.202MasculineSingularvātyā, vātāsahaḥ
kalikā3.3.15FeminineSingulardāmbhikaḥ, adūreritākṣaḥ
kalikā3.3.21FeminineSingulardarpaḥ, aśmadāraṇī
kalikāFeminineSingularkorakaḥ
kalilam3.1.84MasculineSingulargahanam
kālindīFeminineSingularśamanasvasā, sūryatanayā, yamunāyamuna(river)
kaliṅgaḥ2.5.18MasculineSingulardhūmyāṭaḥ, bhṛṅgaḥ
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kalkaḥ3.3.14MasculineSingularkarṇabhūṣaṇam, karihastaḥ, aṅguliḥ, padmabījakośī
kalpaḥ1.4.22MasculineSingularkalpa
kaluṣaḥ1.10.14MasculineSingularancchaḥ, āvilaḥturbid water
kalyā1.6.18MasculineSingulargood
kalyaḥ3.3.167MasculineSingularnyāyyam
kam3.3.5NeuterSingularhastaḥ, vitastaḥ
kāmaḥ3.3.146MasculineSingularnāgaraḥ, vaṇik
kamalaḥ3.3.202MasculineSingularśaṭhaḥ, śvāpadaḥ, sarpaḥ
kamalottram2.9.107NeuterSingularūrṇāyuḥ
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, ‍paryāptam, ‍nikāmam
kāmam2.4.12MasculineSingular
kāmaṃgāmī2.8.77MasculineSingularanukāmīnaḥ
kamaṇḍaluḥ2.7.50MasculineSingularkuṇḍī
kamaṭhī1.10.24FeminineSingularduliḥa female turtle
kambalaḥ2.6.117MasculineSingularrallakaḥ
kambalaḥ3.3.202MasculineSingularpāpam, viṭ, kiṭṭam
kāmbalaḥ2.8.55MasculineSingularvāstraḥ
kāmbikaḥ2.10.8MasculineSingularśāṅkhikaḥ
kambugrīvā2.6.89FeminineSingular
kambuḥ3.3.141MasculineSingularjaḍībhāvaḥ, sthūṇā
kāminī3.3.119FeminineSingularprajāpatiḥ, tattvam, tapaḥ, brahma, brahmā, vipraḥ, vedāḥ
kāmpilyaḥFeminineSingularrocanī, karkaśaḥ, candraḥ, raktāṅgaḥ
kāmukaḥ3.1.23MasculineSingularkamanaḥ, kamitā, kāmanaḥ, anukaḥ, abhikaḥ, kamraḥ, kāmayitā, abhīkaḥ
kāmukī2.6.9FeminineSingularvṛṣasyantī
kāmyadānam3.2.3NeuterSingular
kaṇā2.9.37FeminineSingularupakuñcikā, suṣavī, kāravī, pṛthvī, pṛ‍thuḥ, kālā
kaṇaḥ3.3.52MasculineSingularstutiḥ, akṣaraḥ, dvijādiḥ, śuklādiḥ
kanakādhyakṣaḥ2.8.7MasculineSingularbhaurikaḥ
kañcukaḥ2.8.63MasculineSingularvārabāṇaḥ
kañcukaḥMasculineSingularnirmokaḥthe skin of a snake
kañcukī2.8.8MasculineSingularsthāpatyaḥ, ‍sauvidaḥ, sauvidallaḥ
kandaḥ3.5.35MasculineSingular
kāṇḍaḥ3.3.49MasculineSingularvinyastaḥ, saṃhataḥ
kāṇḍavān2.8.70MasculineSingularkāṇḍīraḥ
kaṇḍolaḥ2.9.27MasculineSingularpiṭaḥ
kaṇḍūḥ2.6.53FeminineSingularkharjūḥ, kaṇḍūyā
kandurvā2.9.31Ubhaya-lingaSingularsvedanī
kaṅguḥ2.9.20FeminineSingularpriyaṅguḥ
kaṇikā3.5.8FeminineSingular
kānīnaḥ2.6.24MasculineSingular
kaṇiśam2.9.21NeuterSingularsasyamañjarī
kaniṣṭhā2.6.83FeminineSingular
kaniṣṭhaḥ3.3.47MasculineSingulargauḥ, bhūḥ, k
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kaṅkālaḥ2.6.69MasculineSingular
kaṅkaṇam2.6.109NeuterSingularkarabhūṣaṇam
kaṇṭakaḥ3.3.18MasculineSingularvṛndaḥ
kaṇṭakam3.5.32MasculineSingular
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kāntāram2.1.17NeuterSingular
kāntārthinī2.6.10FeminineSingular
kanthā3.5.9FeminineSingular
kaṇṭhaḥ3.5.12MasculineSingular
kaṇṭhaḥ2.6.89MasculineSingulargalaḥ
kanyā2.6.8FeminineSingularkumārī
kapardaḥ1.1.36-37MasculineSingularbraided hair
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
kapāṭamNeuterSingularararam
kaphaḥ2.6.63MasculineSingularśleṣmā
kaphoṇiḥ2.6.81Ubhaya-lingaSingularkūrparaḥ
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, vānaraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
kapilā2.2.63FeminineSingularbhasmagarbhā
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
kāpotam2.5.45NeuterSingular
kapotapālikā2.2.15FeminineSingularviṭaṅkam
kārāFeminineSingularbandhanālayam
karabhaḥ2.9.76MasculineSingularchāgī
karabhaḥ2.6.82MasculineSingular
karaḥ2.8.27MasculineSingularbhāgadheyaḥ, baliḥ
karaḥ3.5.12MasculineSingular
karaḥ3.3.172MasculineSingularparyaṅkaḥ, parivāraḥ
karahāṭaḥMasculineSingularśiphākandaḥthe root of a lotus
karakaḥ2.2.64MasculineSingulardāḍimaḥ
karakaḥ3.3.6MasculineSingularbhūnimbaḥ, kaṭphalam, bhūstṛṇam
karālaḥ3.3.213MasculineSingularharaḥ, janma
karambhaḥ2.9.48MasculineSingulardadhisaktavaḥ
kāraṇāFeminineSingularyātanā, tīvravedanāagony
karaṇaḥ2.10.2MasculineSingular
karaṇam3.3.60NeuterSingularnicitaḥ, aśuddhaḥ
karaṇḍaḥ3.5.18MasculineSingular
karañjaḥ2.2.48MasculineSingular
karapatram2.10.35FeminineSingularkrakacaḥ
karaṭaḥ3.3.40MasculineSingularakāryam, matsaraḥ, kṣṇaḥ, rasaḥ
karatoyāFeminineSingularsadānīrākaratoya(river)
karavālikā2.8.92FeminineSingularīlī
kāravellaḥMasculineSingularkaṭillakaḥ, suṣavī
karcūrakaḥMasculineSingulardrāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ
kareṇuḥ3.3.58FeminineSingularpramātā, hetuḥ, maryādā, śāstreyattā
karigarjitam2.8.109NeuterSingularvṛṃhitam
kārikā3.3.15FeminineSingularprabhorbhāladarśī, kāryākṣamaḥ
kariṇī2.8.37FeminineSingulardhenukā, vaśā
karipippalīFeminineSingularkapivallī, kolavallī, śreyasī, vaśiraḥ
karīraḥ3.3.181MasculineSingularsurā, āpaḥ, bhūḥ, k
karīraḥMasculineSingularkrakaraḥ, granthilaḥ
karīṣaḥ2.9.52MasculineSingular
karkaḥ2.8.46MasculineSingular
karkandhūḥ3.5.38Ubhaya-lingaSingular
karkandhūḥFeminineSingularbadarī, kolī
karkareṭuḥ2.5.21MasculineSingularkareṭuḥ
karkaśaḥ3.3.225MasculineSingularātmā, mānavaḥ
karkaśaḥ3.1.75MasculineSingularmūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam
karkayā2.9.31FeminineSingularāluḥ, galantikā
karma3.2.1NeuterSingular
karmakaraḥ3.1.17MasculineSingularbharaṇyabhuk
karmakāraḥ3.1.17MasculineSingular
karmakṣamaḥ3.1.16MasculineSingularalaṅkarmīṇaḥ
karmasacivaḥ2.8.4MasculineSingular
karmaśīlaḥ3.1.17MasculineSingularkārmaḥ
karmaśūraḥ3.1.17MasculineSingularkarmaṭhaḥ
karmendriyamNeuterSingularpādaḥ, pāyuḥ, upasthaḥ, k, pāṇiḥorgan of action
karṇadhāraḥMasculineSingularnāvikaḥthe pilot or helmsman
karṇaḥ2.6.95MasculineSingularśrotram, śrutiḥ, śravaṇam, śravaḥ, śabdagrahaḥ
karṇajalaukā2.2.15FeminineSingularśatapadī
karṇejapaḥ3.1.45MasculineSingularsūcakaḥ
karṇikā3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karṇikā2.6.104FeminineSingulartālapattram
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
kārottaraḥ2.10.43NeuterSingularsurāmaṇḍaḥ
karparaḥ2.6.69MasculineSingularkapālaḥ
karparī2.9.102FeminineSingularrasagarbham, kṣryaśailam
karpāsam3.5.35MasculineSingular
karpaṭaḥ2.6.116MasculineSingularnaktakaḥ
karpūram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
karṣaḥ2.9.87MasculineSingular‍suvarṇaḥ
karṣakaḥ2.9.6MasculineSingularkṛṣikaḥ, kṛṣīvalaḥ, kṣetrājīvaḥ
kārṣāpaṇaḥ2.9.89MasculineSingular
karṣūḥ3.3.230MasculineSingularlokaḥ, dhātvaṃśaḥ, vṛṣṭiḥ
kartarī2.10.34FeminineSingularkṛpārṇī
kārtikaḥMasculineSingularbāhulaḥ, ūrjaḥ, kārtikikaḥkaartikah
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāruḥ2.10.5MasculineSingularśilpī
kāruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kaśā2.10.31FeminineSingular
kāsaḥ2.6.52MasculineSingularkṣavathuḥ
kāśamMasculineSingularikṣugandhā, poṭagalaḥ
kasamardaḥ3.5.19MasculineSingular
kāsāraḥMasculineSingularsarasī, saraḥartificial lake for lotus
kaṣāyaḥ3.3.161MasculineSingularśapathaḥ, tathyaḥ
kaśerukā2.6.70FeminineSingular
kaśipu3.3.137MasculineSingularbudhaḥ, manojñaḥ
kaṣṭam3.3.45MasculineSingularutkarṣaḥ, sthitiḥ, diśā
kāṣṭhā3.3.47FeminineSingularsarpaḥ, māṃsātpaśuḥ
kāṣṭhāMasculineSingularsixteen thirds
kāṣṭhamNeuterSingulardāru
kaśyaḥ3.1.43MasculineSingularkaśyaḥ
kaśyam2.8.47NeuterSingular
kaṭaḥ3.3.40FeminineSingularkṣemam, aśubhābhāvaḥ
kaṭāhaḥ3.5.21MasculineSingular
kaṭakaḥ3.3.18MasculineSingularvyāghraḥ
kaṭakaḥMasculineSingular
kaṭākṣaḥ2.6.95MasculineSingular
kaṭam2.9.27MasculineSingularkiliñjakaḥ
kathāFeminineSingulara feighend story/ one of the speices of poetical composition
kaṭī3.5.38Ubhaya-lingaSingular
kaṭiḥ2.6.75FeminineSingularśroṇiḥ, kakudmatī
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭu3.3.41MasculineSingularatyutkarṣaḥ, āśrayaḥ
kaṭuḥMasculineSingularbitter
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kātyāyanī2.6.17FeminineSingular
kaukkuṭikaḥ3.3.17MasculineSingularmadhyaratnam, netā
kaulaṭineyaḥ2.6.26MasculineSingularkaulaṭeyaḥ
kaulīnam3.3.123NeuterSingularpratirodhaḥ, virodhācaraṇam
kaumodakīFeminineSingularone kind of weapon of krishna
kauntikaḥ2.8.72MasculineSingular
kaupīnam3.3.129NeuterSingularkulam, nāśaḥ
kauśeyam2.6.112MasculineSingularkṛmikośottham
kauśikaḥ3.3.10MasculineSingularvyāghraḥ
kaustubhaḥ1.1.28MasculineSingularjewel of krishna
kautūhalamNeuterSingularkautukam, kutukam, kutūhalameagerness
kavalaḥ2.9.55MasculineSingulargrāsaḥ
kavikā2.8.49FeminineSingularkhalīnaḥ
kaviyam3.5.35MasculineSingular
kavyam2.7.26NeuterSingular
kāyam2.7.55NeuterSingular
kedaraḥ3.5.20MasculineSingular
kekā2.5.33FeminineSingular
keśaḥ2.6.96MasculineSingularkacaḥ, śiroruhaḥ, cikuraḥ, kuntalaḥ, bālaḥ
keśaḥ3.5.12MasculineSingular
kesaraḥ2.2.64MasculineSingularvakulaḥ
keśavaḥ2.6.45MasculineSingularkeśikaḥ, keśī
ketanam3.3.121NeuterSingularlokavādaḥ, paśvahipakṣiṇāṃyuddham
ketuḥ3.3.67MasculineSingularstrīkusumam
kevalam3.3.211MasculineSingulardakṣaḥ, cāruḥ
keyūram2.6.108NeuterSingularaṅgadam
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asiḥ, riṣṭiḥ, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khadyotaḥ2.5.31MasculineSingularjyotiriṅgaṇaḥ
khagagatikriyā2.5.39FemininePlural
khagaḥ3.3.24MasculineSingulargajaḥ
khagaḥ3.3.238MasculineSingularrāhuḥ, dhvāntaḥ, guṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
khalapūḥ3.1.15MasculineSingularbahukaraḥ
khalinī2.4.42FeminineSingularkhalyā, svargaḥ, ākāśaḥ
khalu3.3.263MasculineSingularviṣādaḥ, śuk, artiḥ
kham3.3.23NeuterSingularpaśuḥ
khanati2.9.65MasculineSingulardhu‍rīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ
khaniḥFeminineSingularākaraḥ
khanitram2.9.13NeuterSingularavadāraṇam
khañjaḥ2.6.49MasculineSingularkhoḍaḥ
khañjarīṭaḥ2.5.17MasculineSingularkhañjanaḥ
kharaṇāḥ2.6.46MasculineSingularkharaṇasaḥ
kharāśvāFeminineSingularkāravī, dīpyaḥ, mayūraḥ, locamastakaḥ
khārīvāpaḥ2.9.11MasculineSingularkhārīkaḥ
kharvaḥ2.6.46MasculineSingularhrasvaḥ, vāmanaḥ
kharvaṭaḥ3.5.33MasculineSingular
khaṭaḥ3.5.17MasculineSingular
kheṭakaḥ3.3.20MasculineSingularbhāvaḥ, vṛndaḥ
kheyamNeuterSingularparika moat or ditch
khilam2.1.5MasculineSingularaprahatam
khuraḥ2.8.50MasculineSingularśapham
khuraṇāḥ2.6.47MasculineSingularkhuraṇasaḥ
kīcakaḥMasculineSingular
kīkasam2.6.69NeuterSingularkulyam, asthi
kila3.3.262MasculineSingularantardhiḥ, tiryak
kīlaḥ3.3.204Ubhaya-lingaSingularkṛttikāḥ, gauḥ, agniḥ, śitiḥ
kīlālam3.3.208NeuterSingularchadiḥ, netraruk, samūhaḥ
kilāsam2.6.53NeuterSingularsidhmam
kilāsī2.6.61MasculineSingularsidhmalaḥ
kilmiṣam3.3.231NeuterSingularkārtsnyam, nikṛṣṭaḥ
kim3.3.259MasculineSingularaprathamaḥ, bhedaḥ
kiṃśāruḥ2.9.21MasculineSingularsasyaśūkam
kiṃśāruḥ3.3.171MasculineSingularbaliḥ, hastaḥ, aṃśuḥ
kiṃvadantī1.6.7FeminineSingularjanaśrutiḥrumour
kiṇaḥ3.5.18MasculineSingular
kīnāśaḥ3.3.223MasculineSingularstrī, kariṇī
kiñcit2.4.8MasculineSingularīṣat, manāk
kiñjalakaḥMasculineSingularkesaraḥa filament
kiñjalkaḥ3.3.21MasculineSingularbālaḥ, bhedakaḥ
kiṅkiṇī2.6.111MasculineSingularkṣudraghaṇṭikā
kiṇvam2.10.42MasculineSingularnagnahūḥ
kīraḥ2.5.24MasculineSingularśukaḥ
kiraṇaḥ1.3.33MasculineSingulardhṛṣṇiḥ, aṃśuḥ, karaḥ, ghṛṇiḥ, mayūkhaḥ, dīdhitiḥ, bhānuḥ, gabhasti, usraḥ, marīciḥray
kirātatiktaḥMasculineSingularbhūnimbaḥ, anāryatiktaḥ
kiṣkuḥ3.3.7MasculineSingularsitam, khadiram
kiśoraḥ2.8.46MasculineSingular
klamaḥ3.4.10MasculineSingularklamathaḥ
klībam3.3.221MasculineSingularrahaḥ, prakāśaḥ
klinnākṣaḥ2.6.60MasculineSingularcullaḥ, cillaḥ, pillaḥ
kliṣṭaḥ3.1.97MasculineSingularkliśitaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ
klpaḥ2.7.43MasculineSingularvidhiḥ, kramaḥ
kndukaḥ1.2.139MasculineSingulargendukaḥ
kokaḥ2.5.25MasculineSingularrathāṅgaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolāhalaḥMasculineSingularkalakalaḥa confused sound
kolakam1.2.130NeuterSingularkakkolakam, kośaphalam
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
kolambakaḥMasculineSingularthe body of a lute
koṇaḥ2.8.95MasculineSingularpāliḥ, aśri, koṭiḥ
koṇaḥ1.7.6MasculineSingularthe bow of a lute
kopaḥMasculineSingularpratighaḥ, ruṭ, krudh, krodhaḥ, amarṣaḥ, roṣaḥwrath or anger
kopajñam3.5.28NeuterSingular
kopakramam3.5.28NeuterSingular
kopanā strī2.6.4FeminineSingularbhāminī
kośaḥ3.3.226MasculineSingularpreṣaṇam, mardanam
kośātakī3.3.8FeminineSingulartāpaḥ, śaṅkā, ruk
koṣṇamNeuterSingularkavoṣṇam, mandoṣṇam, kaduṣṇamwarmth
koṣṭhaḥ3.3.46MasculineSingularlaguḍaḥ
koṭaḥ3.5.18MasculineSingular
koṭhaḥ2.6.54MasculineSingularmaṇḍalakam
koṭiḥ2.8.85FeminineSingularaṭanī
koṭiḥ3.3.44FeminineSingularniścitam
koṭiḥ3.5.24FeminineSingular
koṭiśaḥ2.9.12MasculineSingularloṣṭabhedenaḥ
kovidāraḥ2.4.22MasculineSingularyugapatrakaḥ, camarikaḥ, kuddālaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, kṣāprasādanaḥ
krandanam2.8.109NeuterSingularyodhasaṃrāvaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
kranditamNeuterSingularruditam, kruṣṭamweeping
krauñcaḥ2.5.24MasculineSingularkruṅ
krayaḥ2.9.82MasculineSingular
krayikaḥ2.9.80MasculineSingularvaṇijyā
kṛccham2.7.55NeuterSingular
kreyam2.9.82MasculineSingularpaṇitavyam, paṇyam
krīḍāFeminineSingularkūrdanam, khelāa play or game
kriyā3.2.1FeminineSingular
kriyā3.3.165FeminineSingularantaḥ, adhamaḥ
kriyāvān3.1.16MasculineSingular
kkaṇaḥ2.5.21MasculineSingularkrakaraḥ
kkavākuḥ2.5.19MasculineSingularcaraṇāyudhaḥ, tāmracūḍaḥ, kukkuṭaḥ
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
kṛṣi2.9.2FeminineSingularanṛtam
kṛṣṇāFeminineSingularkolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā
kṛṣṇaḥMasculineSingularśyāmaḥ, kālaḥ, śyāmalaḥ, mecakaḥ, nīlaḥ, asitaḥblack or dark blue
kṛṣṇapākaphalaḥ2.2.67MasculineSingularavignaḥ, suṣeṇaḥ, karamardakaḥ
kṛṣṭam2.9.8MasculineSingularsītyam, halyam
kṛtahastaḥ2.8.69MasculineSingular‍suprayogaviśikhaḥ, kṛtapuṅkhaḥ
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṛtāntaḥ3.3.71MasculineSingularlatā, vistāraḥ
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
kṛtyā3.3.166FeminineSingularcāru
krūraḥ3.3.199MasculineSingularsaṃyatāḥkeśāḥ, cūḍā, kirīṭam
kṣamā3.3.150FeminineSingularadhyātmam
kṣamam3.3.150MasculineSingularādiḥ, pradhānaḥ
kṣaṇaḥ3.3.53MasculineSingularravaḥ
kṣaṇaḥMasculineSingularminutes
kṣaṇaḥ1.7.38MasculineSingularutsavaḥ, uddharṣaḥ, mahaḥ, uddhavaḥa festival
kṣāntiḥFeminineSingulartitikṣāpatience,forbearance
kṣārakaḥMasculineSingularjālakam
kṣatavrataḥ2.7.58MasculineSingularavakīrṇī
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ
kṣatriyī2.6.15FeminineSingular
kṣattā2.10.3MasculineSingular
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣattriyā2.6.14FeminineSingularkṣatriyāṇī
kṣaumam2.6.114NeuterSingulardukūlam
kṣavaḥ2.6.52MasculineSingularkṣutam, kṣut
kṣavaḥ2.9.20MasculineSingularkṣudhābhijananaḥ, rājikā, kṛṣṇikā, āsurī
kṣayaḥ03.04.2007FeminineSingularkṣiyā
kṣayaḥ2.6.51MasculineSingularśoṣaḥ, yakṣmā
kṣayaḥ3.3.153MasculineSingularpuṣyaḥ, kaliyugam
kṣemaḥ3.5.34MasculineSingular
kṣepaṇam3.4.11NeuterSingularkṣipā
kṣepiṣṭhaḥMasculineSingular
kṣetrajñaḥ3.3.39MasculineSingulardevaśilpī
kṣetrajñaḥMasculineSingularātmā, puruṣaḥthe soul
kṣetram3.3.188NeuterSingularvāsāḥ, vyoma
kṣetram2.9.11NeuterSingularkedāraḥ, vapraḥ
kṣīram3.3.190NeuterSingularadhikam, upari, puraḥ
kṣīrāvīFeminineSingulardugdhikā
kṣīravidārīFeminineSingularmahāśvetā, kṣagandhikā
kṣitiḥ3.3.77FeminineSingulargatiḥ
kṣiyā03.04.2007MasculineSingular
kṣudrā3.3.185FeminineSingularvāhanam, pakṣam
kṣudraśaṃkhaḥMasculineSingularśaṅkanakāḥsmall shell
kṣullakaḥ3.3.10MasculineSingularkapiḥ, kroṣṭā, śvānaḥ
kṣupaḥ2.4.8MasculineSingular
kṣuraḥ3.5.20MasculineSingular
kṣurapraḥ3.5.20MasculineSingular
kṣveḍā3.3.49FeminineSingular
kṣveḍaḥ1.8.9MasculineSingularviṣam, garalamthe venom of a snake
kṣveḍitam3.5.34MasculineSingular
ku3.3.248MasculineSingularavadhāraṇam, bhedaḥ
kūbaraḥ2.8.57MasculineSingular
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kubjaḥ2.6.48MasculineSingulargaḍulaḥ
kucāgram2.6.78NeuterSingularcūcukam
kuḍaṅgakaḥ3.5.17MasculineSingular
kuhanā2.7.57FeminineSingular
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kuhūḥ1.4.9FeminineSingularmoon light, horned
kukṣiṃbhariḥ3.1.20MasculineSingularātmambhari
kukubhaḥMasculineSingularprasevakaḥthe belly below the neck of a lute
kukūlam3.3.211NeuterSingulardanturaḥ, tuṅgaḥ
kulakaḥ2.10.5MasculineSingularkulaśreṣṭhī
kulakamNeuterSingularpaṭolaḥ, tiktakaḥ, paṭuḥ
kūlam1.10.7NeuterSingulartīram, pratīram, taṭam, rodhaḥa shore or bank
kulam2.5.44NeuterSingular
kulasambhavaḥ2.7.2MasculineSingularbījyaḥ
kulastrī2.6.7FeminineSingularkulapālikā
kulāyaḥ2.5.40MasculineSingularnīḍam
kulīraḥMasculineSingularkarkaṭakaḥcrab
kulmāṣaḥ2.9.19MasculineSingularyāvakaḥ
kulmāṣaḥ3.5.21MasculineSingular
kulyāFeminineSingulara canal
kumāraḥ1.7.12MasculineSingularbhartṛdārakaḥa prince
kumbhaḥ2.8.37MasculineSingular
kumbhaḥ3.3.142MasculineSingularpraṇayaḥ
kumbhakāraḥ2.10.6MasculineSingularkulālaḥ
kumbhamNeuterSingular
kumudam1.10.37NeuterSingularkairavamthe esculent white lily
kumudvānMasculineSingular
kumudvatī1.10.38FeminineSingularkumudinīa place abounding in water-lillies
kuṇapaḥ3.5.20MasculineSingular
kundaḥ3.5.19MasculineSingular
kuṇḍalam2.6.104NeuterSingularkarṇaveṣṭnam
kuṇiḥ2.6.48MasculineSingularkukaraḥ
kuñjaḥ3.3.37MasculineSingularśaṅkhaḥ, śaśāṅkaḥ
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kuntaḥ2.8.95MasculineSingularprāsaḥ
kuṇṭhaḥ3.1.16MasculineSingular
kūpakaḥMasculineSingularvidārakaḥa temporarry well
kūpakaḥ1.10.12MasculineSingularguṇavṛkṣakaḥthe mast
kūpakaḥ2.6.76MasculineDualkukundaram
kurabakaḥMasculineSingular
kurabakaḥMasculineSingular
kuraṅgakaḥ2.10.24MasculineSingular
kuraṇṭakaḥMasculineSingularsahacarī
kuraraḥ2.5.25MasculineSingularutkrośaḥ
kūrcam2.6.93MasculineSingular
kūrcaśīrṣaḥMasculineSingularśṛṅgaḥ, hrasvāṅgaḥ, jīvakaḥ, madhurakaḥ
kūrcikā2.9.44FeminineSingularkūrcikā
kūrmaḥMasculineSingularkamaṭhaḥ, kacchapaḥtortoise
kuruṇṭakaḥMasculineSingular
kuruvindaḥMasculineSingularmeghanāmā, mustā, mustakam
kuśalam3.3.212NeuterSingularmūrkhaḥ, arbhakaḥ
kuśamMasculineSingularpavitram, kuthaḥ, darbhaḥ
kuśam3.3.224NeuterSingularsāhasikaḥ, kaṭhoraḥ, avasṛṇaḥ
kusīdakaḥ2.9.6MasculineSingularvārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ
kūṣmāṇḍakaḥMasculineSingularkarkāruḥ
kuṣṭham3.5.34MasculineSingular
kuṣṭham2.6.54NeuterSingularśvitram
kusumbham3.3.144NeuterSingularbhekaḥ, kapiḥ
kūṭaḥMasculineSingularśikharam, śṛṅgam
kuṭajaḥ2.2.66MasculineSingulargirimallikā, śakraḥ, vatsakaḥ
kūṭam3.3.43MasculineSingularjñānam, akṣi, darśanam
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram
kutapaḥ2.7.33MasculineSingular
kuṭhāraḥ2.8.93Ubhaya-lingaSingular
kuṭharaḥ2.9.75MasculineSingular‍gargarī
kuṭī3.5.38Ubhaya-lingaSingular
kuṭmalaḥ2.4.16MasculineSingularmukulaḥ
kuṭṭakaḥ2.10.8MasculineSingularśaulvikaḥ
kuṭṭanī2.6.19FeminineSingularśambhalī
kuṭṭimaḥMasculineSingular
kuṭṭimam3.5.34MasculineSingular
kūtuḥ2.9.33FeminineSingularsnehapātram
kuṭumbanī2.6.6FeminineSingular‍purandhrī
kuṭumbavyāpṛtaḥ3.1.11MasculineSingularabhyāgārikaḥ, upādhiḥ
kuvādaḥ3.1.35MasculineSingularkucaraḥ
laghuḥ3.3.33MasculineSingularhāraḥ, stabakaḥ
lājāḥ2.9.47MasculineSingularakṣatāḥ
kṣā2.6.126FeminineSingularkṣā, jatu, yāvaḥ, alaktaḥ, drumāmayaḥ
lakṣma3.3.131NeuterSingularsalilam, kānanam
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lakṣmīvataḥ3.1.13MasculineSingularśrīmān, lakśmaṇaḥ, śīlaḥ
lakṣyam2.8.87NeuterSingularla‍kṣam, śaravyam
lakucaḥ2.2.60MasculineSingularlikucaḥ, ḍihuḥ
lalāmam3.3.151NeuterSingularjīrṇam, paribhuktam
lalāṭam2.6.93NeuterSingularalikam, godhiḥ
lālāṭikaḥ3.3.17MasculineSingularparikaraḥ
lambanam2.6.105NeuterSingularlalantikā
lāṅgalīFeminineSingularśāradī, toyapippalī, śakulādanī
lāṅgalikīFeminineSingularagniśik
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
lavaṅgam2.6.126NeuterSingulardevakusumam, śrīsaṃjñam
lekhakaḥ2.8.15MasculineSingularakṣaracaṇaḥ, akṣaracuñcuḥ, lipiṃkaraḥ
locanam2.6.94NeuterSingulardṛṣṭiḥ, netram, īkṣaṇam, cakṣuḥ, akṣiḥ, dṛk, nayanam
lohakāraḥ2.10.7MasculineSingularvyokāraḥ
lohalaḥ3.1.34MasculineSingularasphuṭavāk
lohapṛṣṭhaḥ2.5.18MasculineSingularkaṅkaḥ
lokālokaḥMasculineSingularcakravālaḥ
lolaḥ3.3.213MasculineSingularśailaḥ, meṣaḥ, arkaḥ
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, vāhadviṣan, kāsaraḥ, sairibhaḥ
lūtā2.2.14FeminineSingularmarkaṭakaḥ, tantuvāyaḥ, ūrṇanābhaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasitiḥ, trāṇam
madakalaḥ2.8.36MasculineSingularmadotkaṭaḥ
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
mādhavakaḥ2.10.41MasculineSingularmadhvāsavaḥ, ma‍dhu, mādhvikam
madhu3.3.110NeuterSingularkhyātaḥ, bhūṣitaḥ
madhucchiṣṭam2.9.108NeuterSingularkunaṭī, golā, ‍manoguptā, ‍manohvā, nāgajihvikā, naipālī
madhuḥ2.9.108NeuterSingular‍sikthakam
madhukamNeuterSingularklītakam, yaṣṭīmadhukam, madhuyaṣṭikā
madhuraḥ3.3.199MasculineSingularuddīptaḥ, śuklaḥ
madhuvārā2.10.41MasculineSingularmadhukramaḥ
madhuvrataḥ2.5.31MasculineSingularbhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ
mādhyamMasculineSingularkundam
māgadhīFeminineSingulargaṇikā, yūthikā, ambaṣṭhā
mahīdhraḥ2.3.1MasculineSingulargiriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ
mahīlatā1.10.21FeminineSingulargaṇḍūpadaḥ, kiñculakaḥa worm
makūlakaḥMasculineSingularnikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī
mālākāraḥ2.10.5MasculineSingularmālikaḥ
malam3.3.204MasculineSingularsak, āvalī
malam2.6.66MasculineSingularkiṭṭam
malīmasam3.1.54MasculineSingularmalinam, kaccaram, maladūṣitam
mālyam1.2.136NeuterSingularmālā, srak
māṃsam2.6.63NeuterSingularpiśitam, tarasam, palalam, kravyam, āmiṣam
māṃsikaḥ2.10.14MasculineSingular‍vaitaṃsikaḥ, kauṭikaḥ
manaḥśilā2.9.109FeminineSingularyavāgrajaḥ, ‍pākyaḥ
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
mandākinīFeminineSingularviyadgaṅgā, svarṇadī, suradīrghikāthe river of heaven
maṇḍanaḥ3.1.27MasculineSingularalaṅkariṣṇuḥ
mandāraḥMasculineSingularāsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ
maṇḍitaḥ2.6.101MasculineSingularalaṅkṛtaḥ, bhūṣitaḥ, pariṣkṛtaḥ, prasādhitaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, kṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
maṇitam1.6.21MasculineSingularratikūjitammurmering at cohabitation
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manthadaṇḍaḥ2.9.75MasculineSingulardaṇḍaviṣkambhaḥ
manthanī2.9.75FeminineSingularkramelakaḥ, mayaḥ, mahāṅgaḥ
manyuḥMasculineSingularśokaḥ, śukgreif or sorrow
manyuḥ3.3.161MasculineSingularsthānam, gṛham, bham(nakṣatram), agniḥ
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
mārdāṅgikā2.10.13MasculineSingularmaurajika
mārgaśīrṣaḥMasculineSingularsahāḥ, mārgaḥ, āgrahāyaṇikaḥagrahayana
mārjāraḥ2.2.7MasculineSingularotuḥ, viḍālaḥ, vṛṣadaṃśakaḥ, ākhubhuk
maruḥ3.3.171MasculineSingularbhaṅgaḥ, nārīruk, bāṇaḥ
marunmālāFeminineSingularsamudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
māṣakaḥ2.9.86MasculineSingularakṣaḥ
masūraḥ2.9.17MasculineSingularmaṅgalyakaḥ
matallikāFeminineSingularuddhaḥ, tallajaḥ, macarcikā, prakāṇḍamexcellence or happiness
mātaṅgaḥ3.3.26MasculineSingularhariṇaḥ, śabalaḥ, cātakaḥ
matsaraḥ3.3.180MasculineSingularkarparāṃśaḥ
matsyādhānīFeminineSingularkuveṇīa fish basket
matsyaṇḍī2.9.44FeminineSingularphāṇitam, khaṇḍavikāraḥ
mattaḥ3.1.22MasculineSingularśauṇḍaḥ, utkaṭaḥ, kṣīvaḥ
māyākāraḥ2.10.11MasculineSingularprātihārakaḥ
mayūkhaḥ3.3.23MasculineSingularśailaḥ, vṛkṣaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śik, barhiṇaḥ, kekī, barhī
medhiḥ2.9.15MasculineSingularkhaledāru
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, ‍naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
mekhalā2.6.109FeminineSingularkāñcī, saptakī, raśanā, sārasanam
midhyādṛṣṭiḥFeminineSingularnāstikatāheterodox or kerssry
mithyābhiyogaḥMasculineSingularabhyākhyānama groundless demand
mitraḥ3.3.175MasculineSingularparicchadaḥ, jaṅgamaḥ, khaḍgakośaḥ
mitram2.8.10NeuterSingularsak, suhṛt
mogham3.1.80MasculineSingularnirarthakam
moraṭam2.9.111NeuterSingular‍pippalīmūlam, granthikam
mṛduḥ3.3.101MasculineSingularkāyaḥ, unnatiḥ
mṛdvīkāFeminineSingulargostanī, drākṣā, svādvī, madhurasā
mṛgaḥ3.3.24MasculineSingularsnānīyam, rajaḥ, kausumaḥreṇuḥ
mṛgaḥ2.2.9-11MasculineSingular