Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"juhvati" has 5 results
juhvati: neuter nominative plural stem: juhuat.
juhvati: neuter accusative plural stem: juhuat.
juhvati: neuter locative singular stem: juhuat.
juhvati: masculine locative singular stem: juhuat.
juhvati: third person plural present present class 3 parasmaipadahu
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
avahu(3. plural -juhvati-) to shed (as drops of sweat) View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results14 results
purodayāj juhvati ye 'gnihotram AB.5.30.6d; 31.6b.
tubhyaṃ juhvati juhvataḥ AVś.17.1.18d.
asmin ma antarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.6. Cf. ye 'ntarikṣāj juhvati, and vāyur māntari-.
asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati.
asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati.
asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.2. Cf. ye dakṣiṇato juhvati.
asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ cānnaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.7. Cf. ye 'dhastāj juhvati.
asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.3. Cf. ye paścād juhvati.
asyāṃ me prācyaṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraś ca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.1. Cf. ye purastāj juhvati.
ṛṣayaḥ sapta juhvati # AVP.4.11.7d.
gṛhe yām asya juhvati # JB.1.20d (bis); śB.11.3.1.7d,8d.
priyā deveṣu juhvati # RV.2.41.18d.
ya uttarato juhvati jātavedaḥ # AVś.4.40.4a. Cf. asyāṃ ma udīcyāṃ.
ya upariṣṭāj juhvati jātavedaḥ # AVś.4.40.7a. Cf. asyāṃ ma ūrdhvāyāṃ.
Vedabase Search
8 results
Parse Time: 1.648s Search Word: juhvati Input Encoding: IAST: juhvati