Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Monier-Williams
          Search  
7 results for jayadatta
     
Devanagari
BrahmiEXPERIMENTAL
jayadattam. Name of a king View this entry on the original dictionary page scan.
jayadattam. of a minister of king jayāpīḍa- View this entry on the original dictionary page scan.
jayadattam. of the author of aśva-vaidyaka- View this entry on the original dictionary page scan.
jayadattam. of a bodhisattva-, View this entry on the original dictionary page scan.
jayadattam. of a son of indra- View this entry on the original dictionary page scan.
vijayadattam. Name of two men View this entry on the original dictionary page scan.
vijayadattam. of the hare in the moon View this entry on the original dictionary page scan.
     Wordnet Search "jayadatta" has 6 results.
     

jayadatta

vijayadatta   

puruṣasya nāmaviśeṣaḥ ।

vivaraṇapustikāyāṃ dvayoḥ puruṣayoḥ vijayadattaḥ iti nāmnaḥ ullekhaḥ asti

jayadatta

vijayadatta   

candramasi vartamānaḥ śaśaḥ ।

vijayadattasya ullekhaḥ pañcatantre asti

jayadatta

jayadatta   

ekaḥ rājā ।

jayadattasya ullekhaḥ kathāsaritsāgare asti

jayadatta

jayadatta   

rājñaḥ jayāpīḍasya ekaḥ mantrī ।

jayadattasya ullekhaḥ rājataraṅgiṇyām asti

jayadatta

jayadatta   

aśva-vaidyakaḥ ityasya granthasya lekhakaḥ ।

jayadattasya ullekhaḥ śārṅgadhara-paddhatyām asti

jayadatta

jayadatta   

indrasya putraḥ ।

jayadattasya ullekhaḥ koṣe asti

Parse Time: 2.601s Search Word: jayadatta Input Encoding: IAST: jayadatta