jayaḥ
parājayaḥ , parābhavaḥ, hārī, hāriḥ, paribhavaḥ, abhibhavaḥ, atyākāraḥ
raṇe vāde tathā ca spardhāyām vā bhaṅgaḥ।
asmin vṛtau niścayena tasya parājayaḥ bhavati।
jayaḥ
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ , kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
jayaḥ
khaḍgaḥ, asiḥ, kṛpāṇaḥ, candrahāsaḥ, kaukṣeyakaḥ, maṇḍalāgraḥ, karabālaḥ, karapālaḥ, nistriṃśaḥ, śiriḥ, viśasanaḥ, tīkṣṇadhāraḥ, durāsadaḥ, śrīgarbhaḥ, vijayaḥ , dharmapālaḥ, kaukṣeyaḥ, taravāriḥ, tavarājaḥ, śastraḥ, riṣṭiḥ, ṛṣṭiḥ, pārerakaḥ
śastraviśeṣaḥ।
khaḍgasya yuddhe rājñī lakṣmī nipuṇā āsīt।
jayaḥ
arjunaḥ, dhanañjayaḥ , pārthaḥ, śakranandanaḥ, gāṇḍivī, madhyamapāṇḍavaḥ, śvetavājī, kapidhvajaḥ, rādhābhedī, subhadreśaḥ, guḍākeśaḥ, bṛhannalaḥ, aindriḥ, phālgunaḥ, jiṣṇuḥ, kirīṭī, śvetavāhanaḥ, bībhatsuḥ, vijayaḥ , kṛṣṇaḥ, savyasācī, kṛṣṇaḥ, jiṣṇuḥ
kunteḥ tṛtīyaḥ putraḥ।
arjunaḥ mahān dhanurdharaḥ āsīt।
jayaḥ
indriyanigrahaḥ, indriyajayaḥ , indriyadamanam
indriyaniyamanasya kriyā।
indriyanigraheṇa eva manuṣyaṃ sukhaśāntī prāpyete।
jayaḥ
varuṇaḥ, pracetāḥ, pāśī, yādasāṃpatiḥ, appatiḥ, yādaḥpatiḥ, apāṃpatiḥ, jambukaḥ, meghanādaḥ, jaleśvaraḥ, parañjayaḥ , daityadevaḥ, jīvanāvāsaḥ, nandapālaḥ, vārilomaḥ, kuṇḍalī, rāmaḥ, sukhāśaḥ, kaviḥ, keśaḥ
ekā vaidikī devatā yā jalasya adhipatiḥ asti iti manyate।
vedeṣu varuṇasya pūjanasya vidhānam asti।
jayaḥ
janamejayaḥ , pārīkṣitaḥ, rājarṣiḥ
rājñaḥ parīkṣitasya putraḥ।
janamejayaḥ abhimanyoḥ pautraḥ āsīt।
jayaḥ
jayaḥ , vijayaḥ
yuddhe krīḍāyāṃ vā śatruparāṅmukhīkaraṇam।
adya krīḍāyāṃ bhāratasya jayaḥ abhavat।
jayaḥ
yaśaḥ, siddhiḥ, saphalatā, vijayaḥ
kāryasya iṣṭa-phala-prāptitvād ādarasya bhāvanayā sahitā janeṣu śrutiḥ।
gaṇeśaḥ sarvakāryeṣu yaśaṃ prāpnoti।
jayaḥ
anantavijayaḥ
yudhiṣṭhirasya śaṅkhaḥ।
mahābhāratayuddhaṃ prārabdhuṃ yudhiṣṭhiraḥ anantavijayam adhamat।
jayaḥ
parapurañjayaḥ
purāṇeṣu varṇitaḥ kaścit rājā।
parapurañjayasya putryāḥ vivāhaḥ agastyamuninā saha jātaḥ।
jayaḥ
agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ , jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ
devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।
agneḥ patnī svāhā।
jayaḥ
ripuñjayaḥ
dhruvasya pautraḥ।
ripuñjayaḥ śliṣṭasya putraḥ āsīt।
jayaḥ
pṛthivījayaḥ
dānavaviśeṣaḥ।
pṛthivījayasya varṇanaṃ purāṇeṣu prāpyate।
jayaḥ
jayaḥ
dhṛtarāṣṭraputraḥ।
jayasya varṇanaṃ mahābhārate prāpyate।
jayaḥ
durjayaḥ
dhṛtarāṣṭraputraḥ।
durjayasya varṇanaṃ dhārmikeṣu grantheṣu prāpyate।
jayaḥ
śatruñjayaḥ
dhṛtarāṣṭraputraḥ।
śatruñjayasya varṇanaṃ purāṇeṣu prāpyate।
jayaḥ
vimalādriḥ, śatruñjayaḥ
bhāratadeśasthitaḥ parvataviśeṣaḥ।
vimalādriḥ kāṭhiyāvāḍarājye asti।
jayaḥ
jayaḥ
viṣṇoḥ anucaraḥ।
brahmaṇaḥ mānasaputrāḥ rākṣasarūpaṃ dhārayitvā pṛthivyāṃ janiṃ labhatām ityevaṃrūpeṇa jayāya vijayāya ca aśapat।
jayaḥ
vijayaḥ
viṣṇoḥ anucaraḥ।
brahmaṇaḥ mānasaputrāḥ rākṣasarūpaṃ dhārayitvā pṛthivyāṃ janiṃ labhatām ityevaṃrūpeṇa jayāya vijayāya ca aśapat।
jayaḥ
saṃjayaḥ
rājā bhṛmyaśvasya pañcasu putreṣu ekaḥ।
saṃjayasya varṇanaṃ dhārmikakathāsu dṛśyate।
jayaḥ
janmejayaḥ
saḥ rājā yaḥ mahābhāratakālāt prāk pāñcālaṃ śaśāsa।
ugrāyudhena janmejayaḥ hataḥ।
jayaḥ
candravijayaḥ
ekaḥ rājā।
patnyāḥ indumatyāḥ kāraṇāt candravijayaḥ mokṣaṃ prāptavān।
jayaḥ
pṛthvīrājavijayaḥ
ekaṃ kāvyam ।
pṛthvīrājavijayaḥ paṃḍitena jayanakena likhitaḥ
jayaḥ
vinayavijayaḥ
lekhakaviśeṣaḥ ।
vinayavijayasya varṇanaṃ vivaraṇa-pustikāyāṃ prāpyate
jayaḥ
jayaḥ
ślokaviśeṣaḥ ।
jaye vijayasya saṃkīrtanaṃ vartate
jayaḥ
jayaḥ
ekaḥ saṃvatsaraḥ ।
jayaḥ bṛhaspateḥ ṣāṣṭhaḥ saṃvatsaraḥ vartate
jayaḥ
kusumajayaḥ
ekaḥ rājaputraḥ ।
kusumajayasya varṇanaṃ bauddhasāhitye prāpyate
jayaḥ
kusumaśekharavijayaḥ
ekaṃ nāṭakam ।
kusumaśekharavijayaḥ sāhityadarpaṇe ullikhitaḥ asti
jayaḥ
pṛthvīrājavijayaḥ
ekaṃ kāvyam ।
pṛthvīrājavijayaḥ paṃḍitena jayanakena likhitaḥ
jayaḥ
pravijayaḥ
ekā jātiḥ ।
mārkaṇḍeya-purāṇe pravijayaḥ varṇitaḥ
jayaḥ
kusumajayaḥ
ekaḥ rājaputraḥ ।
kusumajayasya varṇanaṃ bauddhasāhitye prāpyate
jayaḥ
kusumaśekharavijayaḥ
ekaṃ nāṭakam ।
kusumaśekharavijayaḥ sāhityadarpaṇe ullikhitaḥ asti
jayaḥ
samitiñjayaḥ
ekaḥ yoddhā ।
samitiñjayasya ullekhaḥ mahābhārate asti
jayaḥ
bhadrajayaḥ
ekaḥ puruṣaḥ ।
bauddhavāṅmaye bhadrajayaḥ varṇitaḥ
jayaḥ
bhāgañjayaḥ
ekaḥ puruṣaḥ ।
saṃskārakaustubhe bhāgañjayaḥ varṇitaḥ
jayaḥ
hemavijayaḥ
ekaḥ kaviḥ ।
hemavijayasya ullekhaḥ praśastyām asti
jayaḥ
ghaṭasṛñjayaḥ
ekaḥ janasamūhaḥ ।
ghaṭasṛñjayasya varṇanaṃ mahābhārate vartate
jayaḥ
haridāsavijayaḥ
lekhakanāmaviśeṣaḥ ।
haridāsavijayaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ koṣe asti
jayaḥ
pūtiśṛñjayaḥ
ekaḥ janasamudāyaḥ ।
pūtiśṛñjayasya ullekhaḥ viṣṇupurāṇe asti
jayaḥ
liṅgapurāṇam, tripuravijayaḥ , tripuraharaḥ
ekaṃ purāṇam ।
liṅgapurāṇasya ullekhaḥ kośe vartate
jayaḥ
vīravijayaḥ
ekaṃ nāṭakam ।
vīravijayasya ullekhaḥ koṣe asti
jayaḥ
liṅgapurāṇam, tripuravijayaḥ , tripuraharaḥ
ekaṃ purāṇam ।
liṅgapurāṇasya ullekhaḥ kośe vartate
jayaḥ
daśarathayajñārambhaḥ, daśarathavijayaḥ
ekaḥ granthasya bhāgaḥ ।
daśarathayajñārambhaḥ padmapurāṇasya vibhāgaḥ asti
jayaḥ
devajayaḥ
ekaḥ kaviḥ ।
devajayasya ullekhaḥ bhojaprabandhe vartate
jayaḥ
nandighoṣavijayaḥ
ekaṃ nāṭakam ।
nandighoṣavijayasya ullekhaḥ koṣe asti
jayaḥ
dharmavijayaḥ
ekaṃ nāṭakam ।
dharmavijayasya ullekhaḥ vivaraṇapustikāyām asti