 |
agniḥ | paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn agniḥ sa te loko bhaviṣyati (TS.KSA. sa te lokas) taṃ jeṣyasi # VS.23.17; TS.5.7.26.1; KSA.5.4; śB.13.2.17.13. P: agniḥ paśur āsīt TB.3.9.4.8; Apś.20.17.2; agniḥ paśuḥ Kś.20.6.8. |
 |
agniṃ | rājantaṃ divyena śociṣā # RV.3.2.4d. |
 |
agner | iva vijanta ābhṛtābhyaḥ # AVś.8.7.15b. |
 |
apāṃ | vegāsaḥ pṛthag udvijantām (AVP. ut patantu) # AVś.4.15.3b; AVP.5.7.2b. |
 |
areṇubhir | yojanebhir bhujantā # RV.6.62.6c. |
 |
aśvaṃ | bhajanta mehanā # RV.8.4.21c. |
 |
ahnor | antau vyatiṣajanta dhīrāḥ # śB.11.5.5.13b. |
 |
ādityaḥ | paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn ādityaḥ sa te lokas taṃ jeṣyasi yady avajighrasi (KSA. jeṣyasy athāvajighra) # TS.5.7.26.1; KSA.5.4. See sūryaḥ paśur etc. |
 |
ā | śvaitreyasya jantavaḥ # RV.5.19.3a. P: ā śvaitreyasya VHDh.8.41. |
 |
indreṇa | yujā niḥ sṛjanta vāghataḥ # RV.10.62.7a. |
 |
imam | induṃ marmṛjanta vājinam # RV.1.135.5b. |
 |
uta | gor aṅgaiḥ purudhāyajanta # AVś.7.5.5b. |
 |
uta | bruvantu jantavaḥ # RV.1.74.3a; SV.2.732a; TS.3.5.11.4a; MS.4.10.3a: 148.5; KS.8.16a; 15.12; AB.1.16.13; KB.8.1; Aś.2.16.7; 18.15; śś.3.13.17. |
 |
ud | vepaya saṃ vijantām # AVś.11.9.12a. |
 |
upa | dhrajantam adrayo vidhann it # RV.1.149.1c. |
 |
ubhe | yujanta rodasī # RV.8.20.4b. |
 |
ubhe | yujanta rodasī sumeke # RV.6.66.6b. |
 |
ūrjā | yad yajñam ayajanta (TSṃS.KS. aśamanta) devāḥ # VS.17.55d; TS.4.6.3.2a; MS.2.10.5d: 136.16; KS.18.3d; śB.9.2.3.9. |
 |
ete | ta indra jantavaḥ # RV.1.81.9a; AVś.20.56.6a. |
 |
kurkurāv | iva kūjantau # AVś.7.95.2c. |
 |
gavyā | bhajanta sūrayaḥ # RV.5.79.7d. |
 |
gāṃ | bhajanta mehanā # RV.8.4.21b. |
 |
janā | yad agnim ayajanta pañca # RV.10.45.6d; VS.12.23d; TS.4.2.2.3d; MS.2.7.9d: 86.17; KS.16.9d; ApMB.2.11.26d. |
 |
jyeṣṭhaṃ | ca ratnaṃ vibhajantam āyoḥ # RV.5.49.2d. |
 |
ta | āyajanta trasadasyum asyāḥ # RV.4.42.8c. |
 |
ta | āyajanta draviṇaṃ (MS.KS. -ṇā) sam asmai (MS. asmin) # RV.10.82.4a; VS.17.28a; TS.4.6.2.2a; MS.2.10.3a: 134.6; KS.18.1a. |
 |
ta | etam ūrvaṃ vi bhajanta gonām # RV.10.108.8c. |
 |
taptaṃ | gharmaṃ parigṛhyāyajanta # VS.17.55c; TS.4.6.3.2d; MS.2.10.5c: 136.16; KS.18.3c; śB.9.2.3.9. |
 |
tāṃ | dhīrāsaḥ kavayo 'nudiśyāyajanta # MS.1.1.10d: 6.10. See next, and tām u dhīrāso. |
 |
tāṃ | dhīrāso anudṛśya (VSK. anudiśya) yajante (KS. anudṛśyāyajanta kavayaḥ) # VSK.1.9.6d; TS.1.1.9.3d; KS.1.9d; TB.3.2.9.14. See under prec. |
 |
tīrthe | radhram iva majjantam # AVP.9.8.9c. |
 |
tena | devā ayajanta # RV.10.90.7c; AVś.19.6.11c; AVP.9.5.9c; VS.31.9c; TA.3.12.4c. |
 |
triṃśat | trayaś ca gaṇino rujantaḥ # TS.1.4.11.1a. P: triṃśat trayaś ca Apś.12.15.5. |
 |
triṣandhiṃ | devā abhajanta # AVś.11.10.11d. |
 |
tvayā | manyo saratham ārujantaḥ # RV.10.84.1a; AVś.4.31.1a; AVP.4.12.1a; TB.2.4.1.10a; N.10.30a. P: tvayā manyo Aś.9.7.2; 8.19 (comm.); śś.14.22.5; Kauś.14.26. |
 |
divaś | ca gmaś cāpāṃ ca jantavaḥ # RV.10.49.2b. |
 |
diśāṃ | gopā asya caranti jantavaḥ # AVP.13.5.6a. See viśāṃ gopā. |
 |
dūtaṃ | kṛṇvāṇā ayajanta havyaiḥ (RV.10.122.7b, mānuṣāḥ) # RV.5.3.8b; 10.122.7b; MS.2.7.9b: 87.5. |
 |
devasthānam | asṛjanta sāma # JB.2.398c. Both here and in JB.3.255c, tad devasthānam is probably the correct reading. See yad devasthānam etc. |
 |
devān | yajantāv ṛtuthā sam añjataḥ # RV.2.3.7c. |
 |
devā | yajanta haviṣā ghṛtena # MS.4.14.6b: 223.9; TB.2.8.4.6b. |
 |
deveṣu | ratnam abhajanta dhīrāḥ # RV.1.91.1d; VS.19.52d; TS.2.6.12.1d; MS.4.10.6d: 156.7; KS.21.14d. |
 |
prajābhyaḥ | puṣṭiṃ vibhajanta āsate # RV.2.13.4a. |
 |
pra | samrājaṃ prathamam adhvarāṇām # TS.1.6.12.3a. See virājantaṃ. |
 |
bhagaṃ | ca ratnaṃ vibhajantam āyoḥ # RV.5.49.1b. |
 |
mayi | devā draviṇam ā yajantām # RV.10.128.3a; AVś.5.3.5a; TS.4.7.14.1a; KS.40.10a. See mahyaṃ etc. |
 |
mahivrataṃ | na sarajantam adhvanaḥ # RV.10.115.3d. |
 |
mahyaṃ | devā draviṇam ā yajantām # AVP.5.4.5a. See mayi etc. |
 |
māṃ | havante pitaro na jantavaḥ # RV.10.48.1b. |
 |
mugdhā | devā uta śunāyajanta # AVś.7.5.5a. |
 |
ya | imaṃ yajñam ayajanta pūrve # RV.10.130.6d. |
 |
yajñena | yajñam ayajanta devāḥ # RV.1.164.50a; 10.90.16a; AVś.7.5.1a; VS.31.16a; TS.3.5.11.5a; MS.4.10.3a: 148.16; 4.14.2: 218.2; KS.15.12a; AB.1.16.35a; KB.8.2; śB.10.2.2.2; TA.3.12.7a; Aś.2.16.7; N.12.41a. P: yajñena yajñam śś.5.15.5; Vait.13.13; Mś.5.1.3.4. |
 |
yatra | gā asṛjanta bhūtakṛto viśvarūpāḥ # AVś.3.28.1b. |
 |
yat | sīṃ vāṃ pṛkṣo bhurajanta pakvāḥ # RV.4.43.5d. |
 |
yad | (read tad ?) devasthānam asṛjanta sāma # JB.3.255c. See devasthānam asṛjanta sāma. |
 |
yad | devā devam ayajanta viśve # RV.10.130.3d. Cf. next but one. |
 |
yad | devā devān haviṣāyajanta # AVś.7.5.3a. Cf. prec. but one. |
 |
yasmād | rejanta kṛṣṭayaḥ # RV.8.103.3a; SV.2.866a. |
 |
yāni | sthānāny asṛjanta dhīrāḥ # RV.8.59 (Vāl.11).6c. |
 |
yāṃ | tvā devā asṛjanta viśve # AVś.1.13.4a. |
 |
yāsāṃ | maruta udājanta jyotir nāma rūpaṃ paśūnāṃ madhyaṃdinaṃ dhāma paśyamānās tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.10. |