jalam
mṛdujalam
alavaṇīyaṃ jalam।
mṛdujale vastrakṣālanaṃ sulabham।
jalam
uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalam edas, sugandhikam, sugandhimūlakam, kambhu
mālādūrvāyāḥ sugandhitaṃ mūlam।
vāyuśītake uśīraṃ prayujyate।
jalam
jalam , vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
jalam
masiḥ, masī, maṣi, maṣī, masikā, masījalam , malināmbu, patrāñjanam, kālikā, kālī, varṇikā, melā, golā
lekhanadravyam tat citraṃ dravyaṃ yena vastre kārpāse vā lekhanaṃ kartuṃ śakyate।
mama lekhanyāṃ raktavarṇīyā masiḥ asti।
jalam
meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalam uk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ
pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca।
kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
jalam
kamalam, aravindam, sarasijam, salilajam, rājīvam, paṅkajam, nīrajam, pāthojam, nalam, nalinam, ambhojam, ambujanma, ambujam, śrīḥ, amburuham, ambupadmam, sujalam , ambhoruham, puṣkaram, sārasam, paṅkajam, sarasīruham, kuṭapam, pāthoruham, vārjam, tāmarasam, kuśeśayam, kañjam, kajam, śatapatram, visakusumam, sahasrapatram, mahotpalam, vāriruham, paṅkeruham
jalajakṣupaviśeṣaḥ yasya puṣpāṇi atīva śobhanāni santi khyātaśca।
bālakaḥ krīḍāsamaye sarovarāt kamalāni lūnāti।
jalam
gaṅgodakam, gaṅgājalam
gaṅagāyāḥ jalam।
gaṅgājalaṃ pavitram asti।
jalam
aśru, asru, aśram, asram, bāṣpaḥ, netrāmbu, netrajalam , netrodakam, netrajam, locam
ānande duḥkhe pīḍāyāṃ vā nayanayoḥ āgataḥ dravapadārthaḥ।
tasya kathāṃ śrutvā aśrūṇi āgatāni mama netrayoḥ।
jalam
kajjalam
dhūmāt ghanībhūtaḥ kṛṣṇāṃśaḥ।
bhittikāyāṃ saṃlagnaṃ kajjalaṃ samārjayatu।
jalam
jalam ocikā, jalavāhinī
dhātunirmitā nalikā yayā gṛhe gṛhe jalasya vahanaṃ śakyaṃ bhavati।
adhunāpi jalamocikāyāṃ jalaṃ nāsti।
jalam
himam, avaśyāyaḥ, nīhāraḥ, tuṣāraḥ, tuhinam, prāleyam, mahimā, indrāgnidhūmaḥ, khabāṣpaḥ, rajanījalam
vāyau miśritaḥ dhūlamiśritaḥ dhūmaḥ yaḥ śaityāt śvetavarṇiyakaṇaḥ bhūtvā bhūmyāṃ prasaranti।
atyādhikasya himasya vṛṣṭiḥ abhavat ataḥ ālūnāṃ sasyaṃ naṣṭam।
jalam
vāripathaḥ, jalam ārgaḥ
jalayānānām āvāgamanasya mārgaḥ।
videśinaḥ prathamaṃ vāripathena eva bhāratadeśam āgacchan।
jalam
jalam anuṣyaḥ
ekaḥ kalpitaḥ jalajīvaḥ yasya ardhaṃ bhāgaḥ puruṣasya ardhaṃ bhāgaḥ matsyasya asti।
bālakāḥ jalamanuṣyasya tathā ca jalakanyāyāḥ kathāṃ sāvadhānaṃ śruṇvanti।
jalam
udraḥ, jalam ārjāraḥ, jalanakulaḥ, pānīyanakulaḥ, nīrajaḥ, nīrākhuḥ
nirmalajalastha māṃsāhārī sastanajantuḥ।
udrasya lomāḥ kṛṣṇavarṇīyāḥ santi।
jalam
jalam agna
yaḥ jale nimagnaḥ।
vigāhakaḥ jalamagnāṃ naukāṃ śodhayati।
jalam
mṛgatṛṣṇā, mṛgatṛṣṇikā, marīcikā, mṛgajalam
marusthale adhikasya ātapasya samaye jāyamānā jalaūrmīṇāṃ mithyāpratītiḥ।
grīṣmakāle marusthale mṛgatṛṣṇā bhāsate।
jalam
kajjalam , añjanam, kāpotaḥ, tuttham, jalam balam, netrarañjanam, netrāñjanam, yāmunam, rūpyam
dīpajyoteḥ upari kṣaṇamātraṃ dhṛte pātrasya tale yā maṣiḥ jāyate tathā ca yā netrarañjanārtham upayujyate।
lalanāyāḥ netre kajjalena śobhete।
jalam
jalam aya
jalena paripūrṇaḥ।
varṣādhikyāt sampūrṇaṃ kṣetraṃ jalamayam abhavat।
jalam
sthalakamalajalam
sthalakamalāt prāptaḥ sāraḥ।
mohanaḥ samārohe janaṃ janam abhi sthalakamalajalam abhisiñcati।
jalam
agādhajalam
tāvat gūḍhaṃ jalaṃ yasmin taraṇaṃ kṛtvā eva pāraṃ gantuṃ śakyate।
taraṇam ajānānaḥ saḥ agādhajale nyamajjata।
jalam
tejojalam
kanīnikāyāṃ vartamānaḥ kācaḥ।
netrapaṭalanāmnāyāṃ vyādhau tejojalaṃ grastaṃ bhavati।
jalam
varṣāsalilam, varṣāmbu, vṛṣṭyambu, khajalam , khavāri, ākāśasalilam, gaganāmbu, nabhombu, meghodakam, divyodakam, vyomodakam, śikarāmbu, abhrapruṭ
meghebhyaḥ bindudhārārūpeṇa patitaṃ toyam।
varṣāsalilena saḥ ārdravāsaḥ abhavat।
jalam
vikṣārajalam , vikṣāraḥ, khanijajalam
tat jalaṃ yasmin pācakāni khanijadravyāṇi nisargataḥ anuvilīyamānāni santi no cet tādṛśāni dravyāṇi śuddhajale kṛtrimatayā anuvilīya prāptaṃ jalam।
saḥ vikṣārajalaṃ pibati।
jalam
paścavartijalam
jalaplāvanena ambuvardhanena athavā jalabandhena avasitam jalam।
keralarājye paścavartijale nauyātrā prasiddhā asti।
jalam
nārikelajalam
nārikelasya jalam।
nārikelajalaṃ lābhadāyakam asti ataḥ pratyekasmin ṛtau tad pātuṃ śakyate।
jalam
śvetajalam
ekaḥ taḍāgaḥ ।
śvetajalasya ullekhaḥ viṣṇupurāṇe asti
jalam
jalam adhūkaḥ
ekaḥ vṛkṣaḥ ।
jalamadhūkasya ullekhaḥ koṣe asti