|
jaka | bhājakaḥ, harakaḥ, hārakaḥ, aṅkahārakaḥ, hāraḥ  gaṇite vibhājikā saṅkhyā। ardhe ekasya dvau bhājakau।
|
jaka | apākarañjakam  apākaṃ rañjanadravyam। tena vastraṃ apākarañjakena rañjitam।
|
jaka | yojakacihnam  tat cihnaṃ yat śabdān sambadhnāti। dhana-sampattiḥ asmin śabde yojakacihnaṃ dṛśyate।
|
jaka | uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalamedas, sugandhikam, sugandhimūlakam, kambhu  mālādūrvāyāḥ sugandhitaṃ mūlam। vāyuśītake uśīraṃ prayujyate।
|
jaka | bhājakaḥ, vibhājakaḥ  sā saṅkhyā yā vibhājyasya bhājanaṃ karoti। asmin praśne vibhājakasaṅkhyā pañca iti asti।
|
jaka | uttejaka, uttejanāprada  manasāḥ āvegān tīvrān kurvāṇaḥ। netuḥ uttejakena bhāṣaṇena nagare janayuddhaṃ kāritam।
|
jaka | bījam, bījakam, vapanam  annasya dalam। vyādhaḥ vṛkṣasya adhastāt bījāni vikīrṇavān।
|
jaka | rajakaḥ, mārjaḥ, vastradhāvakaḥ, vastrarajakaḥ, vastranirṇejakaḥ, nirṇejakaḥ, vastranejakaḥ, vastramārjakaḥ, vastraprakṣālakaḥ, bhasmakāraḥ, karmakīlakaḥ  vastrādīnāṃ śvetimānam āpādayati। rajakaḥ vastrān kṣālayati।
|
jaka | rajakaḥ, śauceyaḥ, nirṇejakaḥ  manuṣyāṇāṃ sā jātiḥ yā vastraprakṣālanasya kāryaṃ karoti। asmin grāme rajakānāṃ daśa parivārāḥ santi।
|
jaka | cihnam, lakṣaṇam, dhvajaḥ, abhijñānam, prajñānam, liṅgam, lakṣyam, vyañjakam, vyañjakaḥ, sūcakam  kasyāpi vastunaḥ vyavacchedakaḥ dharmaḥ। vṛṣṭivirāmasya cihnaṃ na dṛśyate।
|
jaka | parivrājakaḥ, parivrāṭ, saṃnyāsī  yaḥ sanyastavṛttyā jīvati। citrakūṭe ekaḥ mahān parivrājakaḥ mām militavān।
|
jaka | vinodaka, hṛdayaṅgama, manorañjaka, cittavedhaka, manohara, hṛdayagrāhin, vinodada, anurāgajanaka, kautukavat  yad vinodena paripūrṇam। tasya pārśve naikāḥ vinodakāḥ granthāḥ santi।
|
jaka | abhinayaḥ, naṭanam, nāṭyam, nāṭaḥ, nāṭanam, vyañjakaḥ  anyasya krodhādibhāvābhivyañjakasya anukaraṇam। asmin raṅge rāmasya abhinayaḥ praśaṃsanīyaḥ।
|
jaka | suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham  dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate। suvarṇasya mūlyaṃ vardhitam।
|
jaka | āyojakaḥ  yaḥ āyojanaṃ karoti। asya kavisammelanasya āyojakaḥ khyātaḥ kaviḥ asti।
|
jaka | saṃyojakaḥ  sabhāsamityādayaḥ saḥ sadasyaḥ yaḥ saṃyojanaṃ karoti। kāraṇavaśāt saṃyojakena sabhā āhūtā।
|
jaka | rājakanyā, nṛpasutā, nṛpātmajā, rājaputrī, rājakumārī, rājatanayā, nṛpātmajā, rājasutā, bhartṛdārikā  nṛpasya sutā। rājñā rājakanyāyāḥ vivāhaḥ kṛṣakena saha kṛtaḥ।
|
jaka | rajakaghaṭṭaḥ  saḥ ghaṭṭaḥ yatra rajakāḥ vastrān saṃmārjayanti। adya aṭanakāle ahaṃ rajakaghaṭṭaṃ yāvat gatavatī।
|
jaka | kaṭaḥ, iṭaḥ, kaṭakaḥ, kaliñjaḥ, kiliñjaḥ, kiliñjakaḥ, vaṭaraḥ  śuṣkatṛṇaiḥ palālaiḥ vā vinirmitā śayyā। saḥ kaṭe śete।
|
jaka | yatiḥ, yatī, tāpasaḥ, parivrājakaḥ, bhikṣuḥ, saṃnyāsikaḥ, karmandī, raktavasanaḥ, parāśarī, parikāṅkṣī, maskarī, parirakṣakaḥ  nirjitendriyagrāmaḥ। saḥ gṛhasthaḥ tarhi yatiḥ। / ekakālaṃ cared bhaikṣyaṃ na prasajjate vistare। bhakṣya prasakto hi yatir viṣayeṣvapi sajjati॥
|
jaka | tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ, samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasaurabham, lakṣmī  vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi। tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।
|
jaka | ṛṇapradātā, uttamarṇaḥ, kusīdaḥ, kusīdikaḥ, prayoktā, prayojakaḥ, vṛddhyājīvaḥ, vṛddhyupajīvī, dhanikaḥ, sādhu  ṛṇadānajīvakaḥ dhanikaḥ yaḥ anyān ṛṇatvena dhanaṃ dadāti। vayam uttamarṇāya ṛṇaṃ pratyarpayitum icchāmaḥ।
|
jaka | bījam, bījakam, vapanam, rohiḥ  puṣpavṛkṣāṇāṃ dhānyādīnāṃ phalānāṃ vā saḥ bhāgaḥ yasmāt tādṛśāḥ eva nūtanāḥ vṛkṣāḥ dhānyaṃ vā utpādyate। kṛṣakaḥ kṣetre godhūmānāṃ bījaṃ vapati।
|
jaka | bhaktaḥ, upāsakaḥ, pūjakaḥ, āśritaḥ  yaḥ īśvaraṃ bhajate। saḥ hanumataḥ bhaktaḥ asti।
|
jaka | sammārjakaḥ, mārrakaḥ, avaskaraḥ, malākarṣī, khalapūḥ, bahukaraḥ, haḍḍakaḥ, haḍikaḥ  yaḥ śaucālayasya sammārjanaṃ karoti। sammārjakeṇa śaucālayaṃ na samyakatayā sammārjitam।
|
jaka | rañjakaḥ  yaḥ vastrarañjanasya kāryaṃ karoti। rañjakaḥ rañjitāni vastrāṇi śoṣayati।
|
jaka | arcakaḥ, pūjakaḥ, purohitaḥ, purodhāḥ  yaḥ mandire devatādīnāṃ pūjārthe niyuktaḥ asti। śyāmasya pitā asya mandirasya arcakaḥ asti।
|
jaka | hṛdayavidāraka, hṛdayabhañjaka  yena hṛdayaṃ vidīryate। hatyāyāḥ sadṛśāḥ hṛdayavidārakāḥ ghaṭanāḥ nityaṃ ghaṭante।
|
jaka | kaṅkatam, kaṅkatikā, kaṅakataḥ, veṇivedhinī, keśamārjakam, keśamārjanam, keśamārjanī, prasādhanam, keśaprasādhanam, prasādhanī, phalī, phalikā, phaliḥ  keśaprasādhanārthaṃ kāṣṭhādinirmitadravyam। sītā kaṅkatena keśān avamārṣṭi।
|
jaka | gambhīraḥ, ambukeśaraḥ, bījakaḥ  vṛkṣaprakāraḥ yasya phalāni amlāni santi। asmākaṃ prāṅgaṇe vartamānaḥ gambhīraḥ phalitaḥ।
|
jaka | parivrājakaḥ  nityaṃ bhraman saṃnyāsī। asmākaṃ grāme parivrājakaḥ āgataḥ।
|
jaka | masūraḥ, masuraḥ, maṅgalyakaḥ, vrīhikāñcanaḥ, rāgadāliḥ, maṅgalyaḥ, pṛthubījakaḥ, śūraḥ, kalyāṇabījaḥ, guḍabījaḥ  dhānya-viśeṣaḥ, dvidalayukta-raktavarṇīya-dhānyam (āyurvede asya kaphapittanāśitvam vātamayakaratvam mūtrakṛcchraharatvam guṇāḥ proktāḥ); masūraḥ jvaranāśārtham bhakṣayitavyaḥ
|
jaka | rīṭhā, karañjakaḥ, ariṣṭaḥ, maṅgalyaḥ, kumbhabījakaḥ, pratīryaḥ, somavalkaḥ, pheṇilaḥ, gucchakaḥ, gucchapuṣpakaḥ, gucchaphalaḥ  phalaviśeṣaḥ, svanāmakhyātasya vṛkṣasya phalam āyurvede asya vātakaphakuṣṭhakaṇḍūtiviṣaviṣphoṭanāśitvādi guṇāḥ proktāḥ। rīṭhayā vastrān prakṣālayet
|
jaka | bhājakaḥ  sā saṅkhyā yā vartamānā saṅkhyāṃ vibhajate। dvādaśānāṃ bhājakāḥ dve trayaḥ catvāraḥ tathā ca ṣaṭ santi।
|
jaka | mūrtipūjakaḥ  yaḥ mūrteḥ pratimāyāḥ vā pūjanaṃ karoti। mūrtipūjakaḥ prātaḥ utthāya mandiraṃ prati agacchat।
|
jaka | pūjakaḥ, arcakaḥ, upāsakaḥ, bhaktaḥ, ārādhakaḥ, sevakaḥ  yaḥ pūjayati। bhagavataḥ yathārthaḥ pūjakaḥ sāṃsārikabandhanāt muktaḥ bhavati।
|
jaka | yojakaḥ  yaḥ yunakti। dvayoḥ nagarayoḥ ayaṃ setuḥ yojakaḥ asti।
|
jaka | arājaka, rājahīna, arāja  yaḥ nṛparahitaḥ। arājake rājye janatā ucchṛṅkhalā bhavati।
|
jaka | arājaka  niyamarahitaḥ। nagare arājakānāṃ tatvānām ādhikyam asti।
|
jaka | tejakaṇaḥ, dhātutārā, dhātukaṇaḥ, trapukaṇikā, sphuraddhātukaṇaḥ  alaṅkaraṇārthe upayujyamānā dhātoḥ dīptimān kaṇāḥ; tejakaṇaiḥ śobhate etad vastram।
|
jaka | prāyojakaḥ  kasyāpi kāryasya āyojanārthe yaḥ ārthikaṃ sāhāyyaṃ prayacchati। asya kāryakramasya prāyojakaḥ kaḥ।
|
jaka | abhiyojakaḥ  yaḥ abhiyogaṃ karoti। nyāyādhīśaḥ abhiyojakāya pramāṇapatraṃ prārthayati।
|
jaka | barbarā, mukhārjakaḥ, vanabarbarikā  tulasīsadṛśaḥ kṣupaḥ। sthāne sthāne barbarā vikasitā।
|
jaka | ajakarṇaḥ  ajasya karṇaḥ। chinnāt ajakarṇāt rudhiraṃ vahati।
|
jaka | asthibhañjaka-jvaraḥ  eḍīja ijipṭī iti nāmnaḥ maśakasya daṃśāt prādurbhavan jvaraḥ। asthibhañjaka-jvare śarīre cihnāni udbhavanti।
|
jaka | yojaka  yaḥ yojayati। samāse yojakāni cihnāni santi।
|
jaka | pītasāraḥ, bījapūraḥ, bṛhaccittaḥ, bījakaḥ, bījāḍhyaḥ, bījapūrṇaḥ, bījapūrī, bījapūrakaḥ  jambudvipe dṛśyamānaḥ vṛkṣaḥ yasya bṛhaccittāni phalāni amlāni santi। pītasārasya phalam oṣadhitvena upayujyate।
|
jaka | parihāraḥ, parāṅgamukhatā, parivarjakatvam, varjanam  kasmādapi kāryāt niṣkṛteḥ kriyā। saḥ mahyaṃ karasya parihārāya vividhān prakārān akathayat।
|
jaka | bhṛṅgarājakaḥ  ekaḥ khagaḥ। bhṛṅgarājakaḥ kṛṣṇavarṇīyaḥ bhavati।
|
jaka | aprayojaka  yaḥ na prayuṅkte। aprayojakaḥ janaḥ kathaṃ jānīyāt eṣaḥ kathaṃ kāryaṃ karoti iti।
|
jaka | upārjaka, arjaka  yaḥ dhanasya upārjanaṃ karoti। upārjakasya putrasya nidhanānantaraṃ vidhavā bhikṣukī jātā।
|
jaka | sārathiḥ, rathakuṭumbaḥ, rathakuṭumbikaḥ, rathakuṭumbī, rathavāhakaḥ, prājakaḥ, yugyavāhaḥ, yuñjānaḥ, dhūrṣad  yaḥ turagarathaṃ cālayati। sārathiḥ aśvaṃ turagarathe badhnāti।
|
jaka | paramahaṃsa-parivrājaka upaniṣad, paramahaṃsa-parivrājakaḥ  ekā upaniṣad। paramahaṃsa-parivrājaka-upaniṣad atharvavedasya bhāgaḥ।
|
jaka | yājñikaḥ, yājakaḥ  yaḥ yajñavidyām adhīte vetti vā। tathā ca yasya sūcanānusāraṃ yajñakartā yajñavidhim ācarati saḥ। yajñasamāptyanantaraṃ rājā yājñikaṃ sahasrasuvarṇamudrāḥ dakṣiṇārūpeṇa prāyacchat।
|
jaka | kṛṣṇaparṇī, kṛṣṇamallikā, kālamallikā, mālūkaḥ, bhūtapatiḥ, kuṭheraḥ, kuṭherakaḥ, kavarā, kāyasthā, karālam, karālakam, avigandhikā, arjakaḥ, kavarā, kaṭhillakaḥ, kaṭhiñjaraḥ  tulasīviśeṣaḥ। kṛṣṇaparṇī kṛṣṇā bhavati।
|
jaka | bhañjaka, bhedaka  yaḥ bhañjati। śivadhanuṣaḥ bhañjakāya rāmāya paraśurāmaḥ krudhyati।
|
jaka | gaḍupṛṣṭhaḥ, kubja, gaḍulaḥ, kubjakaḥ, vakrapṛṣṭhaḥ  yasya pṛṣṭhe gaḍuḥ asti। ekaḥ gaḍupṛṣṭhaḥ daṇḍasya ādhāreṇa calati।
|
jaka | vibhājaka  yaḥ vibhajyate। deśayormadhye vibhājikā rekhā asti।
|
jaka | preraka, uttejaka, samuttejaka, coda, codaka  yaḥ codayati kāryaṃ kartuṃ pravartayati vā। naikāni prerakāni vṛttāni santi asmin pustake।
|
jaka | gajakarṇaḥ  asuraviśeṣaḥ। gajakarṇasya varṇanaṃ purāṇeṣu asti।
|
jaka | arājakatā, arājakatvam  rājñaḥ abhāvasya avasthā। mantribhiḥ arājakatāyāḥ lābhaḥ prāptaḥ।
|
jaka | bhojaka, bhakṣaka, bhakṣayitṛ, bhoktṛ, khādaka, khāditṛ, atti, attṛ, aśitṛ, khaṭakhādaka  yaḥ khādati। sarvebhyaḥ bhakṣakebhyaḥ bhojanaṃ pariveṣitam।
|
jaka | keśarājaḥ, bhṛṅgarājaḥ, bhṛṅgaḥ, pataṅgaḥ, mārkaraḥ, mārkavaḥ, nāgamāraḥ, pavaruḥ, bhṛṅgasodaraḥ, keśarañjanaḥ, keśyaḥ, kuntalavardhanaḥ, aṅgārakaḥ ekarajaḥ, karañjakaḥ, bhṛṅgarajaḥ, bhṛṅgāraḥ, ajāgaraḥ, bhṛṅgarajāḥ, makaraḥ  vanaspativiśeṣaḥ। keśarājasya upayogaḥ auṣadharūpeṇa kriyate।
|
jaka | agnipūjakaḥ  saḥ manuṣyaḥ yaḥ agniṃ pūjayati। prācīnāḥ āryāḥ agnipūjakāḥ āsan।
|
jaka | rājakarmakaraḥ  śāsakīyāsu saṃsthādiṣu yaḥ kāryaṃ karoti। mama pitā rājakarmakaraḥ asti।
|
jaka | mañjakaḥ  relasthānake vartamānā ekā dīrghā vedikā yasya pārśve eva relayānaṃ tiṣṭhati। mañjake bahavaḥ janāḥ santi।
|
jaka | virañjakaḥ  yaḥ padārthaḥ vastre sthitaṃ varṇaṃ cihnaṃ vā dūrīkaroti। āpaṇe naike virañjakāḥ prāpyante।
|
jaka | rājakacaurī  ālūkacaṇakamudgadadhyādibhiḥ vyañjanaiḥ pūritā ekā kacaurī yā rasapūrṇā asti। pūjāyāḥ rājakacaurī samyak bhavati।
|
jaka | vaibhrājakam  divyam vanam । vaibhrājakasya varṇanaṃ bhāgavatapurāṇe asti
|
jaka | prājidharaḥ, prājakaḥ  ekaḥ puruṣaḥ । rājataraṅgiṇyāṃ prājidharaḥ samullikhitaḥ
|
jaka | prājakaḥ  ekaḥ sārathiḥ cālakaḥ vā । manu-smṛtyāṃ prājakaḥ varṇitaḥ/yatra apavartate yugyaṃ vaiguṇyāt prājakasya tu tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam
|
jaka | bālabhañjakaḥ  ekaḥ puruṣaḥ । rājataraṅgiṇyāṃ bālabhañjakaḥ samullikhitaḥ
|
jaka | bālabhañjakaḥ  ekaḥ puruṣaḥ । rājataraṅgiṇyāṃ bālabhañjakaḥ samullikhitaḥ
|
jaka | rajakaḥ  ekaḥ rājā । rajakasya ullekhaḥ viṣṇupurāṇe vartate
|
jaka | kevikā, kavikā, kevī, bhṛṅgāriḥ, bhṛṅgamārī, nṛpavallabhā, mahāgandhā, rājakanyā, alivāhinī  ekaṃ puṣpam,asya guṇāḥ madhuratvaṃ,śītatvaṃ,dāhapittaśramavātaśleṣmarogapittacharddivināśitvaṃ ca । kevikāyāḥ varṇanaṃ kośe vartate
|
jaka | sañjakaḥ  ekaḥ puruṣaḥ । sañjakasya ullekhaḥ rājataraṅgiṇyām asti
|
jaka | satyabodhaparamahaṃsaparivrājakaḥ  ekaḥ puruṣaḥ । satyabodhaparamahaṃsaparivrājakasya ullekhaḥ vivaraṇapustikāyām asti
|
jaka | bhaṭṭabījakaḥ  ekaḥ lekhakaḥ । kośakāraiḥ bhaṭṭabījakaḥ samullikhitaḥ
|
jaka | hemapuñjakaḥ  ekaḥ puruṣaḥ । hemapuñjakasya ullekhaḥ mahābhārate asti
|
jaka | kevikā, kavikā, kevī, bhṛṅgāriḥ, bhṛṅgamārī, nṛpavallabhā, mahāgandhā, rājakanyā, alivāhinī  ekaṃ puṣpam, asya guṇāḥ madhuratvaṃ, śītatvaṃ, dāhapittaśramavātaśleṣmarogapittacharddivināśitvaṃ ca । kevikāyāḥ varṇanaṃ kośe vartate
|
jaka | guñjakaḥ  ekaḥ kṣupaḥ । guñjakasya varṇanaṃ kośe vartate
|
jaka | pallipañjakaḥ  ekaḥ janasamudāyaḥ । pallipañjakasya ullekhaḥ viṣṇupurāṇe asti
|
jaka | karabhañjakaḥ  ekaḥ janasamudāyaḥ । karabhañjakasya ullekhaḥ mahābhārate asti
|
jaka | kaṭajakaḥ  ekaḥ puruṣaḥ । kaṭajakasya ullekhaḥ patañjalinā kṛtaḥ
|
jaka | pañjakaḥ  ekaḥ puruṣaḥ । pañjakasya ullekhaḥ rājataraṅgiṇyām asti
|
jaka | tājakam  kecana khagolaśāstrīyāṇi pustakāni yāni anuvāditāni athavā arabībhāṣāyāḥ parśiyanabhāṣāyāḥ anuvādebhyaḥ utpannāni । tājakasya ullekhaḥ koṣe asti
|
jaka | nājjakaḥ  ekaḥ puruṣaḥ । nājjakasya ullekhaḥ rājataraṅgiṇyām asti
|