Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
i has 6 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√iikksmaraṇe250
√iiadhyayane249
√iigatau248
√īīgatiprajanakāntyasanakhādaneṣu251
√īīgatau1215
√īīgatau435
 
 
i has 10 results
Root WordIAST MeaningMonier Williams PageClass
√इigoing / gati347/3Cl.1, 2
√इistudying / adhyayana22/3Cl.2
√इirememberance / smaraṇa1272/2Cl.2
√ईīgoing / gati347/3Cl.2
√ईīprevading / vyāpti1137/3Cl.2
√ईīconceiving, bringing forth / prajana658/2Cl.2
√ईīshining, being beautiful / kānti270/3Cl.2
√ईīthrowing casting / asana117/2Cl.2
√ईīeating / khādana339/2Cl.2
√ईīgoing / gati347/3Cl.4
Amarakosha Search
2741 results
WordReferenceGenderNumberSynonymsDefinition
abādham3.1.83MasculineSingularnirargalam
abandhyaḥ2.4.5MasculineSingularphalegrahi
abhayā2.2.59FeminineSingularśi, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, pathyā
abhicāraḥ2.4.19MasculineSingularhiṃsākarma
abhihāraḥ3.3.176MasculineSingularnyāyyam, varam, balam, sthirāṃśaḥ
abhihāraḥ2.4.17MasculineSingularabhigrahaṇam
abhijanaḥ3.3.115MasculineSingulardhṛti, buddhi, svabhāvaḥ, brahma, varṣma, yatnaḥ
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhimānaḥ3.3.118MasculineSingularvajram, taḍit
abhinītaḥ3.3.87MasculineSingularpūtaḥ, vijanaḥ
abhiprāyaḥ3.3.95MasculineSingularcandraḥ, agni, arkaḥ
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
abhīṣuḥ3.3.227MasculineSingularśāriphalakam, dyūtam, akṣam
abhiyogaḥ3.4.13MasculineSingularabhigrahaḥ
ābhogaḥ1.2.138MasculineSingularparipūrṇatā
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoni, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
abhyamitryaḥ2.8.76MasculineSingularabhyamitrīyaḥ, abhyamitrīṇaḥ
abjaḥ3.3.38MasculineSingularkaṭi, gajagaṇḍaḥ
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
ācchādanam3.3.132NeuterSingularviralam, stokam
āḍambaraḥ3.3.176MasculineSingularpiṅgalaḥ, vipulaḥ, nakulaḥ, viṣṇuḥ
āḍhakīFeminineSingularkākṣī, mṛtsnā, tuvari, mṛttālakam, surāṣṭrajam
adhamaḥ3.3.152MasculineSingularbhrātṛjaḥ, dvi
ādhi3.3.104MasculineSingularvidhānam, daivam
adhikāraḥ2.8.31MasculineSingularprakri
adhikṣiptaḥ3.1.40MasculineSingularpratikṣiptaḥ
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
adhyakṣaḥ2.8.6MasculineSingularadhikṛtaḥ
adhyeṣaṇā2.7.35FeminineSingularsani
ādram3.1.105MasculineSingularuttam, sāndram, klinnam, timitam, stimitam, samunnam
ādyūnaḥ3.1.20MasculineSingularaudarikaḥ
agastyaḥMasculineSingularkumbhasambhavaḥ, maitrāvaruṇiagyasta, the sage
agham3.3.32NeuterSingularabhiṣvaṅgaḥ, spṛhā, gabhasti
agniMasculineSingularjvalanaḥ, barhi, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārci, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇi, dahanaḥ, damunāḥ, vibhāvasuḥ, vahni, kṛpīṭayoni, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuci, vītihotraḥfire god
agnijvālāFeminineSingularsubhikṣā, dhātakī, dhātṛpuṣpi
agnyutpātaḥMasculineSingularupāhitaḥmeteor
āḥ3.3.248MasculineSingularpraśnaḥ, vitarkaḥ
āhāvaḥMasculineSingularnipānampond which is near of a well
āho2.4.5MasculineSingularutāho, kimuta, kim, kimūta
āhvayaḥ1.6.8MasculineSingularnāma, ākhyā, āhvā, abhidhānam, nāmadheyamname
airāvataḥ1.1.48MasculineSingularabhramuvallabhaḥ, abhramātaṅgaḥ, airāvaṇaḥthe elephant of indra
aitihyam2.7.14MasculineSingularitiha
ajamodāMasculineSingularbrahmadarbhā, yavāni, ugragandhā
ajaśṛṅgīFeminineSingularviṣāṇī
āji3.3.38FeminineSingularcetanā, hastādyaiḥarthasūcanā
ajinam2.7.50NeuterSingularcarma, kṛtti
ajitaḥ3.3.68MasculineSingulardvāḥsthaḥ, kṣattriyāyāṃśūdrajaḥ, sārathi
ajñaḥ3.1.47MasculineSingularbāliśaḥ, mūḍhaḥ, yathājātaḥ, mūrkhaḥ, vaidheyaḥ
ajñānamNeuterSingularavidyā, ahammatiignorance
ākāraḥ3.4.15MasculineSingulariṅgaḥ, iṅgitam
ākāraḥ3.3.170MasculineSingulardānavaḥ, dhvāntaḥ, ari
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
ākṣāritaḥ3.1.41MasculineSingularkṣāritaḥ, abhiśastaḥ
alakṣmīḥ1.9.2FeminineSingularnirṛtimisfortune or misery
alam3.3.260MasculineSingularprabandhaḥ, cirātītam, nikaṭāgāmikam
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alaṅkartā2.6.101MasculineSingularalaṅkariṣṇuḥ
āli3.3.206FeminineSingularśoṇitam, ambhaḥ
aliñjaraḥ2.9.31MasculineSingularmaṇikaḥ
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, sūryaḥ
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭi, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāri, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
ambūkṛtamMasculineSingularsaniṣṭhevammeaningless
aṃgārakaḥ1.3.25MasculineSingularmahīsutaḥ, kujaḥ, bhaumaḥ, lohitāṅgaḥmars
aṃkoṭaḥMasculineSingularnikocakaḥ
aṃkuraḥ2.4.4MasculineSingularabhinavodbhit
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmreḍitamNeuterSingulardvistriruktamrepettition
āmuktaḥ2.8.66MasculineSingularpratimuktaḥ, pinaddhaḥ, apinaddhaḥ
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskri, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
ānāhaḥ2.6.55MasculineSingularvibandhaḥ
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
ānartaḥ3.3.70MasculineSingularkāṭhinyam, kāyaḥ
anayaḥ3.3.157MasculineSingularsaṅghātaḥ, sanniveśaḥ
andhakāraḥMasculineSingulartamisram, timiram, tamaḥ, dhvāntamperforated, or full of holes
andham3.3.110NeuterSingularsūryaḥ, vahni
andhuḥ1.10.26MasculineSingularprahi, kūpaḥ, udapānamwell
aṅgahāraḥMasculineSingularaṅgavikṣepaḥa appropriate vocative for female friend
aṅgalīyakaḥ2.6.108MasculineSingularūrmi
aṅganamNeuterSingularcatvaram, ajiram
aṅgasaṃskāraḥ2.6.122MasculineSingularparikarma
aniruddhaḥMasculineSingularuṣāpatithe son of pradumnya, and husband of usha
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
aṅkaḥ3.3.4MasculineSingularambuḥ, śiraḥ
aṅkuśaḥ2.8.42MasculineSingularsṛṇi
aṅkyaḥ1.7.5MasculineSingularāliṅgyaḥ, ūrdhvakaḥdrum, a synonm of mridanga
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhi, apavāraṇamcovering or disappearing
antargatam3.1.86MasculineSingularvismṛtam
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
anti2.9.29FeminineSingularuddhānam, adhiśryaṇī, culli, aśmantam
antikam3.1.67MasculineSingularnediṣṭam
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anugrahaḥ3.4.13MasculineSingularabhyupapatti
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭi, anukramaḥ, paryāyaḥ
anuśayaḥ3.3.156MasculineSingularāpat, yuddhaḥ, āyati
anveṣitam3.1.105MasculineSingularmṛgitam, gaveṣitam, anviṣṭam, mārgitam
ānvīkṣi1.6.5FeminineSingulartarkavidyālogic
apaciti3.3.74FeminineSingularimbaḥ, pravāsaḥ
apadiśam1.3.5MasculineSingularvidikintermediate point
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
āpakvam2.9.47NeuterSingular‍pauli, abhyūṣaḥ
apalāpaḥMasculineSingularnihnavaḥstange quarrey
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kii, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
āpaṇaḥFeminineSingularniṣadyā
āpānam2.10.43MasculineSingularpānagoṣṭhi
apāṅgaḥ3.3.26MasculineSingularkapi
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
apratyakṣam3.1.78MasculineSingularatīndriyam
āptaḥ2.8.12MasculineSingularpratyayitaḥ
āpūpikaḥ2.9.29MasculineSingularkāndavikaḥ, bhakṣyakāraḥ
āpūpikam2.4.40NeuterSingularśāṣkulikam
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
argalam2.2.17MasculineSingularviṣkambham
arghaḥ3.3.32MasculineSingularmāsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, pāvakam
argharātraḥMasculineSingularniśīthaḥmid-night
arhitaḥ3.1.102MasculineSingularnamasyitam, namasim, apacāyitam, arcitam, apacitam
arimedaḥ2.2.50MasculineSingularviṭkhadiraḥ
ariṣṭaḥ2.4.31MasculineSingularphenilaḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
ariṣṭam3.3.42NeuterSingularphalam, samṛddhi
ariṣṭam2.2.8NeuterSingularsūtikāgṛham
aritramMasculineSingularkenipātakaḥthe rudder
ārohaḥ3.3.246MasculineSingularīṣat, abhivyāpti, sīmā, dhātuyogajaḥ
ārṣabhyaḥ2.9.63MasculineSingular‍gopati, iṭcaraḥ
arthyaḥ3.3.168MasculineSingularsundaraḥ, somadaivatam
arti3.3.74FeminineSingularyugaḥ, agnitrayaḥ
aruṇaḥ3.3.54MasculineSingularmeṣādiloma, bhruvauantarāāvartaḥ
aruṣkaraḥ3.3.197MasculineSingularupari, udīcī, aśreṣṭhaḥ
āryāvartaḥMasculineSingularpuṇyabhūmi
āśā3.3.224FeminineSingularśiśuḥ, ajñaḥ
āṣāḍhaḥMasculineSingularśucishining
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
āśaṃśuḥ3.1.25MasculineSingularāśaṃsi
āśīḥFeminineSingularahidaṃṣṭrijawas
asiheti2.8.71MasculineSingularnaistriṃśikaḥ
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
āsphoṭāFeminineSingularviṣṇukrāntā, aparāji, girikarṇī
āsphoṭanī2.10.34FeminineSingularvedhani
asrī2.9.35MasculineSingularśākam, haritakam
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāri, daityaḥ, suradvi, śukraśiṣyaḥ, danujaḥ, pūrvadevaḥ, dānavaḥ, daiteyaḥgiant
āśuvrīhi2.9.16MasculineSingularpāṭalaḥ, vrīhi
aśvaḥ2.8.44MasculineSingular‍sapti, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
aśvayuk1.3.21FeminineSingularaśvithe head of aries
āśvinaḥMasculineSingularāśvayujaḥ, iṣaḥaashvinah
ātañcanam3.3.122NeuterSingularkrīḍādi
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
atāyīMasculineSingularcillaḥ
atha3.3.255MasculineSingularupamā, vikalpaḥ
atikramaḥ2.4.33MasculineSingularparyayaḥ, atipātaḥ, upātyayaḥ
atiriktaḥ3.1.74MasculineSingularsamadhikaḥ
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, tīvram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmaguptāFeminineSingularṛṣyaproktā, śūkaśimbi, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
āttagarvaḥ3.1.39MasculineSingularabhibhūraḥ
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
atyayaḥ3.3.158MasculineSingularviśrambhaḥ, yācñā, premā
avadhi3.3.106MasculineSingularnadaviśeṣaḥ, abdhi, sarit
avagaṇitam3.1.107MasculineSingularavamatam, avajñātam, avamānitam, paribhūtam
avagītam3.3.85NeuterSingularpītaḥ, vṛddhaḥ, sitaḥ
avahitthāFeminineSingularākāraguptidissimulation
avalgujaḥMasculineSingularvākucī, somarājī, pūtaphalī, suvalli, somavalli, kālameśī, kṛṣṇaphalā
avanāyaḥ2.4.27MasculineSingularnipātanam
āvāpakaḥ2.6.108MasculineSingularpārihāryaḥ, kaṭakaḥ, valayaḥ
avarīṇaḥ3.1.93MasculineSingulardhikkṛtaḥ
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nindā, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avasānam2.4.38NeuterSingularsāti
avasitaḥ3.1.98MasculineSingularsitaḥ
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahi, nīhāraḥfrost
avaṭuḥ2.6.89FeminineSingularghāṭā, kṛkāṭi
avekṣā2.4.28FeminineSingularpratijāgaraḥ
āveśanamNeuterSingularśilpiśālā
āveśikaḥ2.7.36MasculineSingularāgantuḥ, atithi
avi:3.3.215MasculineSingularutsekaḥ, amarṣaḥ, icchāprasavaḥ, mahaḥ
avyathāFeminineSingularcāraṭī, padmacāriṇī, aticarā, padmā
āyāmaḥ2.6.115MasculineSingulardairghyam, ārohaḥ
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇi, panthāḥ, vartma, padyā, sṛti, adhvā, ekapadī, paddhati
āyuḥMasculineSingularjīvitakālaḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
baddhaḥ3.1.41MasculineSingularkīlitaḥ, saṃyataḥ
bāḍham3.3.50NeuterSingularbalisutaḥ, śaraḥ
bāhudāFeminineSingularsaitavāhidhavala(river)
bahusūti2.9.71FeminineSingularvaṣkayiṇī
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhi, sīrapāṇi, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ3.3.213MasculineSingularpati, śākhī, naraḥ
bālahastaḥ2.8.50MasculineSingularbāladhi
balākā2.5.27FeminineSingularvisakaṇṭhi
bālamFeminineSingularbarhiṣṭham, udīcyam, keśāmbunāma, hrīberam
balam2.8.107NeuterSingularparākramaḥ, sthāma, taraḥ, śakti, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ
bālapāśyā2.6.104FeminineSingularpāritathyā
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
balinaḥ2.6.45MasculineSingularbalibhaḥ
bāliśaḥ3.3.226MasculineSingularpragraham, raśmi
bāṇaḥ2.8.87MasculineSingularmārgaṇaḥ, khagaḥ, pṛṣatkaḥ, pa‍ttrī, kalambaḥ, ajihmagaḥ, i‍ṣuḥ, śaraḥ, ā‍śugaḥ, ‍viśikhaḥ, ropaḥ
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthiti, kālaviśeṣaḥ, utsavaḥ
bandhanam3.4.14NeuterSingularprasiti, cāraḥ
bāndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñāti, bandhuḥ, svaḥ
barivāsitaḥ3.1.102MasculineSingularvarivasyitam, upāsitam, upacaritam
bhagam3.3.31NeuterSingulariṣṭam, alpam
bhagam2.6.77NeuterSingularyoni
bhāgyam3.3.163NeuterSingularniṣkṛti, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, dāruṇam, bhayaṅkaramhorrer
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, itam, jagdham, psātam, pratyasitam
bhaṃgaḥMasculineSingularūrmi, vīci, taraṅgaḥwave
bhāṇḍam3.3.50NeuterSingulararbhakaḥ, straiṇagarbhaḥ
bhānuḥ3.3.112MasculineSingularśailaḥ, taruḥ
bhāravāhaḥ2.10.15MasculineSingularbhārikaḥ
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhāvaḥ3.3.215MasculineSingularjanmahetuḥ, ādyopalabdhisthānam
bhayadrutaḥ3.1.41MasculineSingularkāndiśīkaḥ
bherīFeminineSingularānakaḥ, dundubhia kettle drum
bheṣajam2.6.50NeuterSingularjāyuḥ, auṣadham, bhaiṣajyam, agadaḥ
bhiḥsaṭā2.9.49FeminineSingulardagdhi
bhikṣā3.3.232FeminineSingularravi, śvetaḥ, chadaḥ
bhikṣuḥ2.7.45MasculineSingularpārāśarī, maskarī, parivrāṭ, karmandī
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
bhoḥ2.4.7MasculineSingularhai, pāṭ, pyāṭ, aṅga, he
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhi
bhrakuṭiFeminineSingularbhrukuṭi, bhrūkuṭia frown
bhramaḥMasculinePluraljalanirgamaḥa drain
bhramaḥ3.4.9MasculineSingularbhrami
bhrānti1.5.4FeminineSingularmithyāmati, bhramaḥmistake
bhrātarau2.6.36MasculineDualbhrā‍tṛbhaginyau
bhrātṛvyaḥ3.3.154MasculineSingularśapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ
bhṛṅgārī2.5.30FeminineSingularcīrukā, cīrī, jhilli
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhrūṇaḥ3.3.51MasculineSingularmaurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūbhṛt3.3.67MasculineSingularsārathi, tvaṣṭā
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhi, ratnagarbhā, bhūmi, rasā, dharā, kṣoṇī, kṣiti, vasudhā, gotrā, pṛthvī, medi, gahvarī, i, bhūtadhātrī, sāgarāmbarā, anantā, sthi, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthi, avani, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhūri3.3.190NeuterSingularagāram, nagaram, mandiram
bhūṣā2.6.102FeminineSingularalaṅkri
bhūṣṇuḥ3.1.28MasculineSingularbhaviṣṇuḥ, bhavi
bhūtam3.3.84MasculineSingularrupyam, sitam, hema
bhūti1.1.59-60Ubhaya-lingaSingularbhasma, kṣāraḥ, rakṣā, bhasitamash
bhūti3.3.76FeminineSingularjagat, chandoviśeṣaḥ, kṣiti
bībhatsamNeuterSingularvikṛtamdisgust
bilvaḥMasculineSingularśailūṣaḥ, mālūraḥ, śrīphalaḥ, śāṇḍilyaḥ
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ
brahmā1.1.16-17MasculineSingularprajāpati, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoni, kamalāsanaḥ, vedhāḥ, vidhi, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrti, parameṣṭhī, lokeśaḥ, dhātā, virañcibramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
brahmavarcasam2.7.42NeuterSingularvṛttādhyayanardhi
bṛhaspati1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspati, gīrpati, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥthe janet
bubhukṣitaḥ3.1.18MasculineSingularaśanāyitaḥ, kṣudhitaḥ, jighatsuḥ
buddham3.1.110MasculineSingularmanitam, viditam, pratipannam, avasitam, avagatam, budhitam
buddhi1.5.1FeminineSingularpratipat, upalabdhi, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñapti, cit, mati, dhīḥunderstanding or intellect
caitraḥMasculineSingularmadhuḥ, caitrikaḥchaitra
cakram3.3.190NeuterSingularrahaḥ, antikam
cākrikaḥ2.8.98MasculineSingularghāṇṭikaḥ
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, pāriplavam, calācalam, kampram
cālanī2.9.26FeminineSingulartita‍uḥ
cañcuḥ2.5.39FeminineSingulartroṭi
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrtti, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
caṇḍāṃśoḥ paripārśvikaḥ1.3.31MasculinePluraldaṇḍaḥ, māṭharaḥ, piṅgalaḥsun's attendant
candraśālāFeminineSingularśirogṛham
cāṅgerīFeminineSingularcukri, dantaśaṭhā, ambaṣṭhā, amlaloṇi
capalaḥ3.1.45MasculineSingularcikuraḥ
cāraḥ2.8.12MasculineSingularpraṇidhi, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ
carcā2.6.123FeminineSingularcārcikyam, sthāsakaḥ
carcā1.5.2FeminineSingularsaṅkhyā, vicāraṇāreflection
cariṣṇuḥ3.1.73MasculineSingularjaṅgamam, caram, trasam, iṅgam, carācaram
carmī2.8.72MasculineSingular‍phalakapāṇi
cāṣaḥ2.5.18MasculineSingularkikīdivi
caṭakaḥ2.5.20MasculineSingularkalaviṅkaḥ
caturabdā2.9.69FeminineSingulartrihāyaṇī
caurakaḥ2.10.24MasculineSingularparāskandī, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
cauri2.10.25FeminineSingularstainyam, cauryam, steyam
cavyamNeuterSingularcavikam
cet2.4.12MasculineSingularyadi
channaḥ3.1.97MasculineSingularchāditaḥ
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
chātraḥ2.7.13MasculineSingularantevāsī, śiṣyaḥ
chattrāFeminineSingularaticchatraḥ, pālaghnaḥ
chāyā3.3.165FeminineSingularsajjaḥ, nirāmayaḥ
chinnam3.1.104MasculineSingularchitam, chātam, vṛkṇam, lūnam, kṛttam, dātam, ditam
churi2.8.93FeminineSingularśastrī, asiputrī, asidhenukā
cikitsā2.6.50FeminineSingularrukpratikri
cikkaṇam2.9.47MasculineSingularmasṛṇam, snigdham
cintāFeminineSingularsmṛti, ādhyānamrecolection
ciram2.4.1MasculineSingularcirasya, ciram, cireṇa, cirāt, cirāya, cirarātrāya
ci2.8.119FeminineSingularcityā, ‍citi
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
citram1.5.17MasculineSingularkarburaḥ, kirmīraḥ, kalmāṣaḥ, śabalaḥ, etaḥvariegated
cūḍāmaṇi2.6.103MasculineSingularśiroratnam
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, ‍kārtāntikaḥ, jyautiikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
daivam1.4.28NeuterSingularniyati, vidhi, diṣṭam, bhāgadheyam, bhāgyamdestiny or luck
dakṣaṇīyaḥ3.1.3MasculineSingulardakṣiṇyaḥ, dakṣiṇārhaḥ
dāntaḥ3.1.96MasculineSingulardamitaḥ
dāpitaḥ3.1.39MasculineSingularsādhitaḥ
daraḥ3.3.192MasculineSingularvi, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhi, antarātmā, bahi, chidram, antardhi, avakāśaḥ, madhyaḥ
daraḥMasculineSingularsādhvasam, bhayam, trāsaḥ, bhīti, bhīḥfear or terror
dārakaḥ3.3.22MasculineSingularnidhi, lalāṭāsthi, kambu
dāritaḥ3.1.101MasculineSingularbhinnaḥ, bheditaḥ
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
daśā3.3.224FeminineSingularatiprasiddhaḥ
daśamīsthaḥ3.3.94MasculineSingularabhiprāyaḥ, vaśaḥ
dātram2.9.13NeuterSingularlavitram
davi2.9.34FeminineSingularkhajākā, kambi
dāyādaḥ3.3.95MasculineSingulartrātā, dāruṇaḥraṇaḥ, sārāvaḥ, ruditam
dayāluḥ3.1.14MasculineSingularkāruṇikaḥ, kṛpāluḥ, sūrataḥ
deśaḥ2.1.8MasculineSingularviṣayaḥ, upavartanam
devakhātamNeuterSingularbilam, guhā, gahvaram
devanam3.3.124NeuterSingularvipat, bhraṃśaḥ, kāmajaḥdoṣaḥ, krodhajaḥdoṣaḥ
dhamanīFeminineSingularhanuḥ, haṭṭavilāsi, añjanakeśī
dhanī3.1.8MasculineSingularibhyaḥ, āḍhyaḥ
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhanvī
dhānyam2.9.22NeuterSingularvrīhi, stambakari
dhānyam2.9.24MasculineSingularṛddham, ‍āvasitam
dharmadhvajī2.7.58MasculineSingularliṅgavṛtti
dharmaḥ3.3.146MasculineSingularkrānti
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpati, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dharmarājaḥ3.3.37MasculineSingularjanaḥ, santati
dhātuḥ3.3.72MasculineSingularrātri, veśma
dhavaḥ3.3.214MasculineSingularnikṛti, aviśvāsaḥ, apahnavaḥ
dhīḥ2.4.25FeminineSingularniṣkramaḥ
dhruvaḥMasculineSingularauttānapādithe polar star
dhūmraḥMasculineSingulardhūmilaḥ, kṛṣṇalohitaḥpurple
dhūrtaḥ2.10.44MasculineSingularakṣadhūrttaḥ, dyūtakṛt, akṣadevī, kitavaḥ
dhvāṅkṣaḥ3.3.227MasculineSingularsukṛtaḥ, vṛṣabhaḥ, śukralaḥ, mūṣikaḥ, śreṣṭhaḥ
digdhaḥ2.8.90MasculineSingular‍viṣāktaḥ, liptakaḥ
digdhaliptahaḥ3.1.89MasculineSingularliptam
imbaḥ3.4.14MasculineSingularviplavaḥ, ḍamaraḥ
imbhaḥ3.3.142MasculineSingularbherī, akṣedundubhi
dīnaḥ3.1.48MasculineSingularniḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ
dīrghasūtraḥ3.1.15MasculineSingularcirakriyaḥ
diśFeminineSingularkakup, kāṣṭhā, āśā, haritquarter or region pointed at/ direction
diṣṭam3.3.41NeuterSingularsūkṣmai, kālaḥ, alpaḥ, saṃśayaḥ
divaukasaḥ3.3.234MasculineSingularhitāśaṃsā, ahidaṃṣṭraḥ
dṇḍāhatam2.9.54NeuterSingularariṣṭam, gorasaḥ, kālaśeyam
dohadam1.7.27NeuterSingularabhilāṣaḥ, lipsā, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
dravaḥ1.7.32MasculineSingularkrīḍā, khelā, narma, keli, parīhāsaḥdalliance or blandishnment
draviṇam3.3.58NeuterSingularsādhakatamam, kṣetram, gātram, indriyam
droṇī1.10.11FeminineSingularkāṣṭhāmbuvāhian oval vessel of wood used for holding or pouring out of water
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādi, aśmavikṛti, rasādi, śabdayoni, raktādi, mahābhūtādi, mahābhūtaguṇāḥ, indriyāṇi
dṛṣṭi3.3.44FeminineSingularśivaḥ
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
dundubhi3.3.143MasculineSingularkiraṇaḥ, pragrahaḥ
dūram3.1.67MasculineSingularviprakṛṣṭam
durjanaḥ3.1.46MasculineSingularpiśunaḥ, khalaḥ
durmanā3.1.6MasculineSingularvimanāḥ, antarmanāḥ
durnāmāFeminineSingulardīrghakośia cockle
durodaraḥ3.3.179NeuterSingularcamūjaghanam, hastasūtram, pratisaraḥ
dūrvāFeminineSingularbhārgavī, ruhā, anantā, śataparvi, sahasravīryā
dūtī2.6.17FeminineSingularsaṃcāri
dvaipaḥ2.8.54MasculineSingularvaiyāghraḥ
dvāparaḥ3.3.170MasculineSingulardrumaḥ, śailaḥ, arkaḥ
dvārapālaḥ2.8.6MasculineSingularpratīhāraḥ, dvāsthaḥ, ‍dvāsthitaḥ, darśakaḥ
dviguṇākṛtam2.9.9MasculineSingulardvitīyākṛtam, dvihalyam, dvisītyam, ‍śambākṛtam
dviFeminineSingularkauntī, kapi, bhasmagandhi, hareṇū, reṇukā
dvijihvaḥ3.3.141MasculineSingularbrahmā, trilocanaḥ
dvīyaḥ3.1.67MasculineSingularsudūram, daviṣṭham
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
dyāvāpṛthivyauFeminineDualrodasī, divaspṛthivyau, rodasyau, dyāvābhūmī
dyūtaḥ2.10.45MasculineSingularpaṇaḥ, akṣavatī, kaitavam
ekāgraḥ3.3.198MasculineSingularsvāduḥ, priyaḥ
ekāgraḥ3.1.79MasculineSingularekatālaḥ, ananyavṛtti, ekāyanaḥ, ekasargaḥ, ekāgryaḥ, ekāyanagataḥ
ekaḥ3.3.16MasculineSingularpakti, śiśuḥ
elābālukamNeuterSingularbālukam, aileyam, sugandhi, haribālukam
etahi2.4.22MasculineSingularadhunā, sāmpratam, saṃprati, idānīm
evam2.4.15MasculineSingulareva, iti, punaḥ,
evam3.3.258MasculineSingularbhūṣaṇam, paryāpti, śakti, vāraṇam
gajabhakṣyāFeminineSingularsuvahā, hlādi, surabhī, rasā, maheraṇā, kundurukī, sallakī
gālavaḥMasculineSingularmārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇi
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gandhanam3.3.122NeuterSingularavakāśaḥ, sthiti
gandharvaḥ3.3.140MasculineSingularśiśuḥ, bāliśaḥ
gandhāśmani2.9.103MasculineSingular‍kulālī, kulatthi
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
gaṇḍīraḥMasculineSingularsamaṣṭhi
gāṇḍīvaḥ2.8.85MasculineSingulargāṇḍivaḥ
gāṅgeyam3.3.163NeuterSingularpratibimbam, anātapaḥ, sūryapri, kānti
gaṇi3.3.22FeminineSingularbāṇaḥ, ali
gañjāFeminineSingularmadirāgṛham
gantrī2.8.53FeminineSingularkambalivāhyakam
garbhāgāramNeuterSingularvāsagṛham, pānīyaśāli
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garvaḥMasculineSingularabhimānaḥ, ahaṅkāraḥpride
gātrānulepanī1.2.134FeminineSingularvartti
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūti, kapi, navasūti, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghāti, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhi, vaśā, praṣṭhauhī, naici, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gaurī2.6.8FeminineSingularnagni, anāgatārtavā
gavalam2.9.101NeuterSingularamalam, girijam
gāyatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
ghaṇṭāravāFeminineSingularśaṇapuṣpi
gharmaḥMasculineSingularnidāghaḥ, svedaḥsweat
ghasraḥMasculineSingulardinam, ahaḥ, divasaḥ, vāsaraḥday
ghṛṇā3.3.57FeminineSingulargṛham, rakṣi
ghṛtamājyam2.9.53NeuterSingularājyam, havi, sarpi
ghṛtāmṛtam3.3.82MasculineSingularmahābhīti, jīvanāpekṣikarma
ghūrṇitaḥ3.1.31MasculineSingularpracalāyitaḥ
giri2.2.13FeminineSingularbālamūṣi
gīrṇi3.4.11MasculineSingulargiri
gojihvāFeminineSingulardarvi
golīḍhaḥ2.4.39MasculineSingularjhāṭalaḥ, ghaṇṭāpāṭali, mokṣaḥ, muṣkakaḥ
gonasaḥ1.8.4MasculineSingulartilitsaḥthe king of snakes
gopīFeminineSingularśāri, anantā, utpalaśāri, śyāmā
goṣpadam3.3.101NeuterSingularpratyagraḥ, apratibhaḥ
grahaḥ3.3.244MasculineSingularstriyāḥśroṇi
grahaṇī2.6.55FeminineSingularpravāhi
granthitam3.1.85MasculineSingularsanditam, dṛbdham
grāvan3.3.113MasculineSingularsārathi, hayārohaḥ
gṛdhnuḥ3.1.21MasculineSingulargardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ
gṛhaḥ3.3.246MasculineSingularparicchadaḥ, nṛpārhaḥ, arthaḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gṛhārāmaḥ2.4.1MasculineSingularniṣkuṭaḥ
grīṣmaḥ1.4.19MasculineSingulartapaḥ, ūṣmakaḥ, nidāghaḥ, uṣṇopagamaḥ, uṣṇaḥ, ūṣmāgamaḥsummer
grīvā2.6.89FeminineSingularśirodhi, kandharā
gucchaḥ3.3.35MasculineSingularjinaḥ, yamaḥ
gulmaḥ3.3.150MasculineSingularśāri, niśā
guṇṭhitaḥ3.1.88MasculineSingularrūṣitaḥ
hañjiFeminineSingularvardhakaḥ, bhārgī, brāhmaṇayaṣṭi, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā
haridrā2.9.41FeminineSingularpītā, vrarṇi, niśākhyā, kāñcanī
hari3.3.183MasculineSingularnidrā, pramīlā
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hastyārohaḥ2.8.60MasculineSingularādhoraṇaḥ, hastipakaḥ, niṣādī
havaḥ3.4.9MasculineSingularhūti
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
hetuśūnyā3.2.2FeminineSingularvilakṣaṇam
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpati, somaḥ, kalānidhi, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
himānī1.3.18FeminineSingularhimasaṃhatisnow
hīnam3.3.135MasculineSingulargauṣṭhapati, godhuk
hiṅgulīFeminineSingularvārtākī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī
hlādiFeminineSingulardambholi, śatakoṭi, kuliśam, śambaḥ, pavi, vajram, aśani, svaruḥ, bhiduramthe thunderbolt of indra
hrādi3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
hṛṣīkamNeuterSingularviṣayi, indriyamorgan of sense
hṛṣṭaḥ3.1.103MasculineSingularprītaḥ, mattaḥ, tṛptaḥ, prahlannaḥ, pramuditaḥ
huṃ3.3.260MasculineSingularvistāraḥ, aṅgīkṛti
icchāvatī2.6.9FeminineSingularkāmukā
iḍā3.3.48FeminineSingularaśvābharaṇam, amatram
ijyāśīlaḥ2.7.10MasculineSingular
ikṣugandhāFeminineSingularkāṇḍekṣuḥ, kokilākṣaḥ, ikṣuraḥ, kṣuraḥ
ikṣvākuḥFeminineSingularkaṭutumbī
i3.3.48FeminineSingularbhṛśam, pratijñā
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, gīrṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
inaḥ3.3.118MasculineSingularvandā
indhanamNeuterSingularsamit, edhaḥ, idhmam, edhaḥ
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspati, vajrī, vṛṣā, balārāti, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpati, śacīpati, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapati, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
indrāyudhamNeuterSingularśakradhanuḥ, rohitamrainbow
iṅgudī2.2.46Ubhaya-lingaSingulartāpasataruḥ
invakāḥ1.3.23FemininePluralname of the naksatra mrigashirsha
i3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchadaḥ
iriṇam3.3.63NeuterSingularagni, utpātaḥ
īṣi2.8.38FeminineSingularakṣikūṭakam
iṣṭam2.7.29NeuterSingular
iṣṭi3.3.45FeminineSingularantarjaṭharam, kusūlam, antargṛham
itaraḥ3.3.200MasculineSingularkṛtāntaḥ, anehāḥ
iti3.3.253MasculineSingularvikalpaḥ, pṛcchā
itihāsaḥMasculineSingularpurāvṛttamhistory
jaḍulaḥ2.6.49MasculineSingularkālakaḥ, pipluḥ
jāgarūkaḥ3.1.31MasculineSingularjāgari
jagat3.3.86MasculineSingularkṛtrimam, lakṣaṇopetam
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jagatī3.3.78FeminineSingularyoni, liṅgam
jālam3.3.208NeuterSingularāmiṣam
jalanīlīFeminineSingularśaivalaḥ, śaivālamvallisneria
jālikaḥ3.3.20MasculineSingularkariṇī
jālikaḥ2.10.14MasculineSingular‍vāgurikaḥ
jaṃghākarikaḥ2.8.74MasculineSingularjāṃghikaḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
janīFeminineSingularcakravarti, saṃsparśā, jatūkā, rajanī, jatukṛt
janusNeuterSingularjanma, jani, utpatti, udbhavaḥ, jananambirth
jarā2.6.41FeminineSingularvisrasā
jāraḥ2.6.35MasculineSingularupapati
jatukā2.5.28FeminineSingularajinapattrā
jatukam2.9.40NeuterSingularsahasravedhi, ‍vāhlīkam, hiṅgu, rāmaṭham
javanaḥ2.8.46MasculineSingularjavādhikaḥ
javanaḥ2.4.38NeuterSingularjūti
jayā2.2.66FeminineSingulartarkārī, kaṇi, vaijayanti, jayantī, jayaḥ, agnimanthaḥ, nādeyī, gaṇikāri, śrīparṇam
jayantaḥMasculineSingularpākaśāsanithe son of indra
jetā2.8.79MasculineSingularjiṣṇuḥ, jitvaraḥ
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jihmaḥ3.3.149MasculineSingularyuktam, śaktam, hitam
jīmūtaḥ3.3.65MasculineSingularyānapātram, śiśuḥ
jīvāntakaḥ2.10.14MasculineSingularśākunikaḥ
jīvi2.9.1FeminineSingular‍ājīvaḥ, vārtā, vṛtti, vartanam, jīvanam
jñaptaḥ3.1.96MasculineSingularjñapitaḥ
jñātā3.1.29MasculineSingularviduraḥ, vinduḥ
joṣam3.3.259MasculineSingularantikam, madhyaḥ
jvālaḥUbhaya-lingaSingulararci, heti, śikhā, kīlaḥflame
jvaraḥ2.4.38MasculineSingularjūrti
jyā2.8.86FeminineSingularmaurvī, ‍śiñji, guṇaḥ
jyāni3.4.9FeminineSingularnirjīrṇi
jyautsnīFeminineSingularjālī, paṭoli
kācaḥ3.3.33MasculineSingularparidhānam, añcalam, jalaprāntaḥ
kacchaḥ3.3.35MasculineSingulardantaḥ(hastinaḥ)
kacchūḥ2.6.53FeminineSingularpāma, pāmā, vicarci
kācit3.1.89MasculineSingularśikyitam
kadalīFeminineSingularrambhā, mocā, aṃśumatphalā, kāṣṭhi, vāraṇavusā
kaḍāraḥ1.5.16MasculineSingularkadruḥ, piṅgalaḥ, kapilaḥ, piṅgaḥ, piśaṅgaḥtwany
kaidārakam2.9.12NeuterSingular‍kaidāryam, kṣaitram, kaidārikam
kaiśikam2.6.97NeuterSingularkaiśyam
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuli, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭi, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kākāṅgīFeminineSingularkākanāsi
kākapakṣaḥ2.6.97MasculineSingularśikhaṇḍakaḥ
kākenduḥMasculineSingularkulakaḥ, kākapīlukaḥ, kākatindukaḥ
kakudaḥ3.3.99MasculineSingulargosevitam, gopadamānam
kalabhaḥ2.8.36MasculineSingularkariśāvakaḥ
kaladhautam3.3.83NeuterSingularyuktam, kṣmādi, ṛtam, prāṇī, atītaḥ
kalādikam2.10.35NeuterSingular‍śilpam
kālaḥ3.3.202MasculineSingularsāmarthyam, sainyam, kākaḥ, sīrī, sthaulyam
kālaḥ1.4.1MasculineSingularsamayaḥ, diṣṭaḥ, anehātime
kalaṃkaḥMasculineSingularlakṣma, lakṣaṇam, aṅkaḥ, lāñchanam, cihnama spot or mark
kalaṅkaḥ3.3.4MasculineSingulartucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam
kālānusāryamFeminineSingularśaileyam, vṛddham, aśmapuṣpam, śītaśivam
kalaśaḥ2.9.32MasculineSingularkuṭaḥ, nipaḥ, ghaṭaḥ
kali3.3.15FeminineSingulardāmbhikaḥ, adūreritākṣaḥ
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kalkaḥ3.3.14MasculineSingularkarṇabhūṣaṇam, karihastaḥ, aṅguli, padmabījakośī
kaluṣaḥ1.10.14MasculineSingularancchaḥ, āvilaḥturbid water
kam3.3.5NeuterSingularhastaḥ, vitastaḥ
kāmaḥ3.3.146MasculineSingularnāgaraḥ, vaṇik
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, ‍paryāptam, ‍nikāmam
kamaṭhī1.10.24FeminineSingulardulia female turtle
kambalaḥ3.3.202MasculineSingularpāpam, vi, kiṭṭam
kāmbikaḥ2.10.8MasculineSingularśāṅkhikaḥ
kāmi3.3.119FeminineSingularprajāpati, tattvam, tapaḥ, brahma, brahmā, vipraḥ, vedāḥ
kāmukaḥ3.1.23MasculineSingularkamanaḥ, kami, kāmanaḥ, anukaḥ, abhikaḥ, kamraḥ, kāmayi, abhīkaḥ
kaṇā2.9.37FeminineSingularupakuñci, suṣavī, kāravī, pṛthvī, pṛ‍thuḥ, kālā
kaṇaḥ3.3.52MasculineSingularstuti, akṣaraḥ, dvijādi, śuklādi
kanakādhyakṣaḥ2.8.7MasculineSingularbhaurikaḥ
kañcukaḥMasculineSingularnirmokaḥthe skin of a snake
kañcukī2.8.8MasculineSingularsthāpatyaḥ, ‍sauvidaḥ, sauvidallaḥ
kāṇḍaḥ3.3.49MasculineSingularvinyastaḥ, saṃhataḥ
kaṇḍolaḥ2.9.27MasculineSingularpiṭaḥ
kaṅguḥ2.9.20FeminineSingularpriyaṅguḥ
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahi, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapi, vājī
kapaṭaḥMasculineSingularkaitavam, kusṛti, vyājaḥ, nikṛti, dambhaḥ, śāṭhyam, upādhi, chadmadeceit
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
kapotapāli2.2.15FeminineSingularviṭaṅkam
karaḥ2.8.27MasculineSingularbhāgadheyaḥ, bali
karaḥ3.3.172MasculineSingularparyaṅkaḥ, parivāraḥ
karahāṭaḥMasculineSingularśiphākandaḥthe root of a lotus
karakaḥ2.2.64MasculineSingulardāḍimaḥ
karakaḥ3.3.6MasculineSingularbhūnimbaḥ, kaṭphalam, bhūstṛṇam
karambhaḥ2.9.48MasculineSingulardadhisaktavaḥ
karaṇam3.3.60NeuterSingularnicitaḥ, aśuddhaḥ
kāravellaḥMasculineSingularkaṭillakaḥ, suṣavī
karcūrakaḥMasculineSingulardrāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ
karigarjitam2.8.109NeuterSingularvṛṃhitam
karipippalīFeminineSingularkapivallī, kolavallī, śreyasī, vaśiraḥ
karīraḥMasculineSingularkrakaraḥ, granthilaḥ
karkaśaḥ3.1.75MasculineSingularmūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam
karkayā2.9.31FeminineSingularāluḥ, galanti
karmendriyamNeuterSingularpādaḥ, pāyuḥ, upasthaḥ, vāk, pāṇiorgan of action
karṇadhāraḥMasculineSingularnāvikaḥthe pilot or helmsman
karṇaḥ2.6.95MasculineSingularśrotram, śruti, śravaṇam, śravaḥ, śabdagrahaḥ
karṇi3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karparī2.9.102FeminineSingularrasagarbham, tākṣryaśailam
karpūram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
karṣakaḥ2.9.6MasculineSingular‍kṛṣikaḥ, ‍kṛṣīvalaḥ, kṣetrājīvaḥ
karṣūḥ3.3.230MasculineSingularlokaḥ, dhātvaṃśaḥ, vṛṣṭi
kārtikaḥMasculineSingularbāhulaḥ, ūrjaḥ, kārtikikaḥkaartikah
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāruḥ2.10.5MasculineSingularśilpī
kāśamMasculineSingularikṣugandhā, poṭagalaḥ
kaṣṭam3.3.45MasculineSingularutkarṣaḥ, sthiti, diśā
kaṭam2.9.27MasculineSingularkiliñjakaḥ
kaṭi2.6.75FeminineSingularśroṇi, kakudmatī
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaulīnam3.3.123NeuterSingularpratirodhaḥ, virodhācaraṇam
kauśeyam2.6.112MasculineSingularkṛmikośottham
keśaḥ2.6.96MasculineSingularkacaḥ, śiroruhaḥ, cikuraḥ, kuntalaḥ, bālaḥ
keśavaḥ2.6.45MasculineSingularkeśikaḥ, keśī
ketanam3.3.121NeuterSingularlokavādaḥ, paśvahipakṣiṇāṃyuddham
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asi, riṣṭi, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khadyotaḥ2.5.31MasculineSingularjyotiriṅgaṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuni, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatri, pitsan, vihagaḥ, śakunti, śakuntaḥ, patatrī, patan, nagaukāḥ, vi, nīḍodbhavaḥ, nabhasaṅgamaḥ
khalu3.3.263MasculineSingularviṣādaḥ, śuk, arti
kheyamNeuterSingularparikhāa moat or ditch
kīkasam2.6.69NeuterSingularkulyam, asthi
kila3.3.262MasculineSingularantardhi, tiryak
kīlaḥ3.3.204Ubhaya-lingaSingularkṛttikāḥ, gauḥ, agni, śiti
kīlālam3.3.208NeuterSingularchadi, netraruk, samūhaḥ
kilāsam2.6.53NeuterSingularsidhmam
kilāsī2.6.61MasculineSingularsidhmalaḥ
kilmiṣam3.3.231NeuterSingularkārtsnyam, nikṛṣṭaḥ
kiṃśāruḥ3.3.171MasculineSingularbali, hastaḥ, aṃśuḥ
kiṃvadantī1.6.7FeminineSingularjanaśrutirumour
kīnāśaḥ3.3.223MasculineSingularstrī, kariṇī
kiṅkiṇī2.6.111MasculineSingularkṣudraghaṇṭi
kiraṇaḥ1.3.33MasculineSingulardhṛṣṇi, aṃśuḥ, karaḥ, ghṛṇi, mayūkhaḥ, dīdhiti, bhānuḥ, gabhasti, usraḥ, marīciray
kirātatiktaḥMasculineSingularbhūnimbaḥ, anāryatiktaḥ
kiṣkuḥ3.3.7MasculineSingularsitam, khadiram
klinnākṣaḥ2.6.60MasculineSingularcullaḥ, cillaḥ, pillaḥ
kliṣṭaḥ3.1.97MasculineSingularkliśitaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛti, śaṇḍhaḥ
klpaḥ2.7.43MasculineSingularvidhi, kramaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
koṇaḥ2.8.95MasculineSingularpāli, aśri, koṭi
kopaḥMasculineSingularpratighaḥ, ruṭ, krudh, krodhaḥ, amarṣaḥ, roṣaḥwrath or anger
kopanā strī2.6.4FeminineSingularbhāmi
koṭi3.3.44FeminineSingularniścitam
kovidāraḥ2.4.22MasculineSingularyugapatrakaḥ, camarikaḥ, kuddālaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, lākṣāprasādanaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
kranditamNeuterSingularruditam, kruṣṭamweeping
krayikaḥ2.9.80MasculineSingularvaṇijyā
kreyam2.9.82MasculineSingularpaṇitavyam, paṇyam
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
kṛṣṇāFeminineSingularkolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā
kṛṣṇaḥMasculineSingularśyāmaḥ, kālaḥ, śyāmalaḥ, mecakaḥ, nīlaḥ, asitaḥblack or dark blue
kṛṣṇapākaphalaḥ2.2.67MasculineSingularavignaḥ, suṣeṇaḥ, karamardakaḥ
kṛtahastaḥ2.8.69MasculineSingular‍suprayogaviśikhaḥ, ‍kṛtapuṅkhaḥ
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṛtāntaḥ3.3.71MasculineSingularlatā, vistāraḥ
kṛtasapatni2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
krūraḥ3.3.199MasculineSingularsaṃyatāḥkeśāḥ, cūḍā, kirīṭam
kṣamam3.3.150MasculineSingularādi, pradhānaḥ
kṣāntiFeminineSingulartitikṣāpatience,forbearance
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiiktaḥ, rājanyaḥ, bāhujaḥ
kṣattri2.6.14FeminineSingularkṣatriyāṇī
kṣavaḥ2.9.20MasculineSingularkṣudhābhijananaḥ, rāji, ‍kṛṣṇi, āsurī
kṣayaḥ03.04.2007FeminineSingularkṣi
kṣayaḥ3.3.153MasculineSingularpuṣyaḥ, kaliyugam
kṣepaṇam3.4.11NeuterSingularkṣi
kṣetrajñaḥ3.3.39MasculineSingulardevaśilpī
kṣīram3.3.190NeuterSingularadhikam, upari, puraḥ
kṣīrāvīFeminineSingulardugdhi
kṣīravidārīFeminineSingularmahāśvetā, ṛkṣagandhi
kṣiti3.3.77FeminineSingulargati
kṣullakaḥ3.3.10MasculineSingularkapi, kroṣṭā, śvānaḥ
kṣveḍaḥ1.8.9MasculineSingularviṣam, garalamthe venom of a snake
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣi, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kukṣiṃbhari3.1.20MasculineSingularātmambhari
kulakamNeuterSingularpaṭolaḥ, tiktakaḥ, paṭuḥ
kulastrī2.6.7FeminineSingularkulapāli
kumudam1.10.37NeuterSingularkairavamthe esculent white lily
kumudvatī1.10.38FeminineSingularkumudia place abounding in water-lillies
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kūpakaḥMasculineSingularvidārakaḥa temporarry well
kūrci2.9.44FeminineSingularkūrci
kuśamMasculineSingularpavitram, kuthaḥ, darbhaḥ
kuśam3.3.224NeuterSingularsāhasikaḥ, kaṭhoraḥ, avasṛṇaḥ
kusīdakaḥ2.9.6MasculineSingularvārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣi
kuṣṭham2.6.54NeuterSingularśvitram
kusumbham3.3.144NeuterSingularbhekaḥ, kapi
kūṭaḥMasculineSingularśikharam, śṛṅgam
kuṭajaḥ2.2.66MasculineSingulargirimalli, śakraḥ, vatsakaḥ
kūṭam3.3.43MasculineSingularjñānam, akṣi, darśanam
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram
kuṭṭakaḥ2.10.8MasculineSingularśaulvikaḥ
‍kuṭumbavyāpṛtaḥ3.1.11MasculineSingularabhyāgārikaḥ, upādhi
labdham3.1.105MasculineSingularāsāditam, bhūtam, prāptam, vinnam, bhāvitam
lābhaḥ2.9.81MasculineSingular‍naimeyaḥ, ‍nimayaḥ, parīvarttaḥ
lajjāśīlaḥ3.1.26MasculineSingularapatrapiṣṇuḥ
lakṣma3.3.131NeuterSingularsalilam, kānanam
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripri, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indi, kamalālaxmi, goddess of wealth
lakucaḥ2.2.60MasculineSingularlikucaḥ, ihuḥ
lalāmam3.3.151NeuterSingularjīrṇam, paribhuktam
lālasam3.3.237FeminineSingulardṛṣṭi, bham, dyotam
lalāṭam2.6.93NeuterSingularalikam, godhi
lālāṭikaḥ3.3.17MasculineSingularparikaraḥ
lambanam2.6.105NeuterSingularlalanti
lāṅgalīFeminineSingularśāradī, toyapippalī, śakulādanī
lāṅgaliFeminineSingularagniśikhā
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
lavaḥ2.4.24MasculineSingularlavanam, abhilāvaḥ
lekhāFeminineSingularrāji
lekhakaḥ2.8.15MasculineSingularakṣaracaṇaḥ, akṣaracuñcuḥ, lipiṃkaraḥ
lipi2.8.15FeminineSingularlibi
locanam2.6.94NeuterSingulardṛṣṭi, netram, īkṣaṇam, cakṣuḥ, akṣi, dṛk, nayanam
lolaḥ3.3.213MasculineSingularśailaḥ, meṣaḥ, arkaḥ
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, vāhadviṣan, kāsaraḥ, sairibhaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasiti, trāṇam
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāri, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatikamadeva
mādhavakaḥ2.10.41MasculineSingularmadhvāsavaḥ, ma‍dhu, mādhvikam
madhu3.3.110NeuterSingularkhyātaḥ, bhūṣitaḥ
madhucchiṣṭam2.9.108NeuterSingular‍kunaṭī, golā, ‍manoguptā, ‍manohvā, nāgajihvi, naipālī
madhuḥ2.9.108NeuterSingular‍sikthakam
madhukamNeuterSingularklītakam, yaṣṭīmadhukam, madhuyaṣṭi
madhuvrataḥ2.5.31MasculineSingularbhramaraḥ, puṣpali, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuli, ali, bhṛṅgaḥ, alī, madhukaraḥ
māgadhīFeminineSingulargaṇi, yūthi, ambaṣṭhā
mahat3.3.85MasculineSingularrāgi, nīlyādi
mahatī3.3.76FeminineSingularśastram, vahnijvālā, raverarci
mahīdhraḥ2.3.1MasculineSingulargiri, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adri, ahāryaḥ, śailaḥ
mahīlatā1.10.21FeminineSingulargaṇḍūpadaḥ, kiñculakaḥa worm
makūlakaḥMasculineSingularnikumbhaḥ, danti, pratyakśreṇī, udumbaraparṇī
mālākāraḥ2.10.5MasculineSingularmālikaḥ
malam2.6.66MasculineSingularkiṭṭam
malīmasam3.1.54MasculineSingularmalinam, kaccaram, maladūṣitam
māludhānaḥMasculineSingularmātulāhia variegated serpent
māṃsam2.6.63NeuterSingularpiśitam, tarasam, palalam, kravyam, āmiṣam
māṃsikaḥ2.10.14MasculineSingular‍vaitaṃsikaḥ, ‍kauṭikaḥ
mānaḥMasculineSingularcittasamunnatianger or indignation excited by jealousy (esp. in women)
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
mandākiFeminineSingularviyadgaṅgā, svarṇadī, suradīrghithe river of heaven
maṇḍanaḥ3.1.27MasculineSingularalaṅkariṣṇuḥ
mandāraḥMasculineSingularāsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ
maṇḍitaḥ2.6.101MasculineSingularalaṅkṛtaḥ, bhūṣitaḥ, pariṣkṛtaḥ, prasādhitaḥ
maṇitam1.6.21MasculineSingularratikūjitammurmering at cohabitation
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśi, maṇḍūkaparṇī
manohataḥ3.1.40MasculineSingularpratibaddhaḥ, hataḥ, pratihataḥ
manojavasaḥ3.1.12MasculineSingularpitṛsannibhaḥ
manthadaṇḍaḥ2.9.75MasculineSingulardaṇḍaviṣkambhaḥ
mantraḥ3.3.175MasculineSingularabhiyogaḥ, cauryam, saṃhananam
mantrī2.8.4MasculineSingulardhīsacivaḥ, amātyaḥ
manyuḥ3.3.161MasculineSingularsthānam, gṛham, bham(nakṣatram), agni
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
mārdāṅgi2.10.13MasculineSingularmaurajika
mārgaśīrṣaḥMasculineSingularsahāḥ, mārgaḥ, āgrahāyaṇikaḥagrahayana
mārjanā2.6.122FeminineSingularmārṣṭi, mṛjā
mārjāraḥ2.2.7MasculineSingularotuḥ, viḍālaḥ, vṛṣadaṃśakaḥ, ākhubhuk
marunmālāFeminineSingularsamudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopi
māsavaḥ2.10.42MasculineSingularmaireyam, śīdhuḥ
matalliFeminineSingularuddhaḥ, tallajaḥ, macarci, prakāṇḍamexcellence or happiness
mātaṅgaḥ3.3.26MasculineSingularhariṇaḥ, śabalaḥ, cātakaḥ
mātrā3.3.185FeminineSingularnideśaḥ, granthaḥ
matsyaṇḍī2.9.44FeminineSingularphāṇitam, khaṇḍavikāraḥ
mattaḥ2.8.36MasculineSingularprabhinnaḥ, garjitaḥ
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
māyākāraḥ2.10.11MasculineSingularprātihārakaḥ
māyuḥ2.6.63MasculineSingularpittam
mayūkhaḥ3.3.23MasculineSingularśailaḥ, vṛkṣaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, barhī
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, ‍naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
meghajyotiMasculineSingularirammadaḥa flash of lighting
meruḥ1.1.52MasculineSingularsumeruḥ, hemādri, ratnasānuḥ, surālayaḥmountain
mīḍham3.1.95MasculineSingularmūtritam
midhyādṛṣṭiFeminineSingularnāstikatāheterodox or kerssry
mithyābhiśaṃsanamNeuterSingularabhiśāpaḥa false acqusition
mitraḥ3.3.175MasculineSingularparicchadaḥ, jaṅgamaḥ, khaḍgakośaḥ
mliṣṭamMasculineSingularavispaṣṭaman indistinct speech
mogham3.1.80MasculineSingularnirarthakam
moraṭam2.9.111NeuterSingular‍pippalīmūlam, granthikam
mṛduḥ3.3.101MasculineSingularkāyaḥ, unnati
mṛgaḥ2.2.9-11MasculineSingularhariṇaḥ, ajinayoni, kuraṅgaḥ, vātāyuḥ
mṛgaśīrṣamNeuterSingularmṛgaśiraḥ, āgrahāyaṇīthe wing of pegasus
mṛgatṛṣṇā1.3.35FeminineSingularmarīcimirage
mṛṇālaḥMasculineSingularbisamthe fibers in stalk of lotus
mṛṣā2.4.15MasculineSingularmithyā
mṛtFeminineSingularmṛtti
mṛtaḥ2.8.119MasculineSingularpramītaḥ, parāsuḥ, prāptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthitaḥ
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
mud1.4.26FeminineSingularśarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītijoy or pleasure
mūkaḥ3.3.22MasculineSingularindriyam
mukhamNeuterSingularnissaraṇam
muktā2.9.94FeminineSingularma‍ṇi
muktāsphoṭaḥMasculineSingularśuktia pearl oyester
mukti1.5.6FeminineSingularśreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇambeatitude
mukuṭam2.6.103NeuterSingularkirīṭam
mūlamNeuterSingularbudhnaḥ, aṅghrināmakaḥ
mūlyam2.9.80NeuterSingularpa‍ripaṇaḥ, mūladhanam
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍ti, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
muṇḍaḥ2.6.48MasculineSingularmuṇḍitaḥ
muṇḍitam4.1.84MasculineSingularparivāpitam
mūrcchālaḥ2.6.62MasculineSingularmūrttaḥ, mūrcchitaḥ
mūrkhaḥ3.3.112MasculineSingularlipsā, upagrahaḥ
mūrti3.3.73FeminineSingularpīḍā, dhanuṣkoṭi
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūli, moraṭā
mūṣā2.10.33FeminineSingulartaijasāvartanī
musalīFeminineSingulartālamūli
mūṣitam3.1.87MasculineSingularmuṣitam
nabhaḥ3.3.240NeuterSingularprabhāvaḥ, dīpti, balam, śukram
nābhi2.8.57FeminineSingularpiṇḍi
nādeyīFeminineSingularbhūmijambukā
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravantī, dhunī, śaivali, rodhovakrā, apagā, dvīpavatī, hradi, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍi, sarit, sarasvatīa river
nāḍī2.6.65FeminineSingulardhamani, si
nadīsarjaḥ2.2.45MasculineSingularvīrataruḥ, indradruḥ, kakubhaḥ, arjunaḥ
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, kāyaḥ
nagnaḥ3.1.38MasculineSingulardigambaraḥ, avāsāḥ
naigamaḥ3.3.147MasculineSingularceṣṭā, alaṅkāraḥ, bhrānti
nākaḥ3.3.2MasculineSingularcipiṭaḥ, arbhakaḥ
nalamīnaḥMasculineSingularcilicimaḥsort of spart(one kind of fish)
naliFeminineSingularbisi, padmian assemblage of lotus flowers
nāma3.3.259MasculineSingularniścayaḥ, niṣedhaḥ
namaskārīFeminineSingulargaṇḍakālī, samaṅgā, khadi
nandīMasculineSingularbhṛṅgī, rii, tuṇḍī, nandikaḥ, nandikeśvaraḥ, śṛṅgīnandi
nāpitaḥ2.10.10MasculineSingularkṣurī, muṇḍī, divākīrtti, antāvasāyī
nārācī2.10.32MasculineSingulareṣaṇi
nārakaḥMasculineSingularnarakaḥ, nirayaḥ, durgatihell
nartakī1.7.8FeminineSingularlāsia female dancer
nāsā2.6.90FeminineSingulargandhavahā, ghoṇā, nāsi, ghrāṇam
nāsāmalam2.6.68NeuterSingularsiṅghāṇam
naṣṭaḥ2.8.118MasculineSingulartirohitaḥ
nauḥ1.10.10FeminineSingulartaraṇi, taria boat
naukādaṇḍaḥMasculineSingularkṣipaṇīthe oar
nemiFeminineSingulartrithe land near to the well
nemi2.8.56FeminineSingularpradhi
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
netram3.3.188NeuterSingularviṣayaḥ, kāyaḥ
niculaḥ2.2.61MasculineSingularambujaḥ, hijjalaḥ
nidhanam3.3.130NeuterSingularcihnam, pradhānam
nidigdhiFeminineSingularrāṣṭri, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakāri, spṛśī
nigādaḥ3.4.12MasculineSingularnigadaḥ
nigamaḥ3.3.147MasculineSingularalasaḥ, kuṭilaḥ
nigrahaḥ3.4.13MasculineSingularnirodhaḥ
nihākāFeminineSingulargodhia worm
nihnavaḥ3.3.216MasculineSingularbhabhedaḥ, niścitam, śāśvatam
nijaḥ3.3.38MasculineSingularkhalati, duṣcarmā, maheśvaraḥ
nikāraḥ3.4.15MasculineSingularviprakāraḥ
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nikṛtaḥ3.1.40MasculineSingularviprakṛtaḥ
nīlakaṇṭhaḥ3.3.46MasculineSingularatiyuvā, alpaḥ
nīlāmbujanmaNeuterSingularindīvaramblue lotus
nīlaṅguḥ2.2.15MasculineSingularkrimi
nīlīFeminineSingulardolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītaki, nīli, tutthā, madhuparṇi, kālā
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
nīpaḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
nirākariṣṇuḥ3.1.28MasculineSingularkṣipnuḥ
nirastam1.6.20MasculineSingulartvaritoditamsputtered
nirdeśaḥ2.8.25MasculineSingularavavādaḥ, nideśaḥ, śāsanam, śiṣṭi, ājñā
nirṇayaḥ1.5.3MasculineSingularniścayaḥdecision
nirṇiktam3.1.55-56MasculineSingularanavaskaram, śodhitam, mṛṣṭam, niḥśodhyam
niṣkaḥ3.3.14MasculineSingularkṛti, yātanā
niṣkalā2.6.22FeminineSingularvigatārtavā
niṣpakvam3.1.94MasculineSingularkathitam
niṣprabhaḥ3.1.99MasculineSingularvigataḥ, ārokaḥ
niśreṇiFeminineSingularadhirohaṇī
niṣṭhā3.3.47FeminineSingulargolā, ikṣupākaḥ
niṣṭhāFeminineSingularnirvahaṇamthe catasthrope
niṣṭhevanam2.4.38NeuterSingularniṣṭhyūti, niṣṭhīvanam, niṣṭhevaḥ
nivāryaḥ3.1.11MasculineSingularsattvasampatti
nivātaḥ3.3.91MasculineSingularāgamaḥ, ṛṣijuṣṭajalam, guruḥ, nipānam
nīvī2.9.81FeminineSingularadhikam, ‍phalam
nīvī3.3.220FeminineSingularvaiśyaḥ, manujaḥ
nūnam3.3.258MasculineSingularvitarkaḥ, paripraśnaḥ
nūpuraḥ2.6.110MasculineSingularpādāṅgadam, tulākoṭi, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ
nyagrodhaḥ3.3.103MasculineSingularcetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam
nyastaḥ3.1.87MasculineSingularnisṛṣṭam</