 |
adyā | hūtāso vasavo 'dhṛṣṭāḥ RV.6.50.4b. |
 |
ahutasya | hutasya ca KS.35.5b,5d; JB.1.353b; PB.9.9.8b; TB.3.7.8.3b,3d; śś.13.12.7c; Kś.25.12.1b; Apś.14.30.2b,2d. |
 |
gnā | hutāso vasavo 'dhṛṣṭāḥ RV.6.50.15c. |
 |
madhu | hutam indratame agnau (Lś. 'gnau) VS.38.16; śB.14.2.2.42; Lś.5.7.6. P: madhu hutam Kś.26.6.20. See hutaṃ havir. |
 |
yadi | hutāṃ yady ahutām AVś.12.4.53a. |
 |
yaṃ | hutādam agniṃ yam u kāmam āhuḥ Apś.16.35.1a. See yo devo viśvād, and viśvādam agniṃ. |
 |
yasmai | hutaṃ devatā bhakṣayanti Kauś.135.9c. |
 |
aṃhomucaḥ | pitaraḥ somyāsaḥ # TB.2.6.16.2b; Apś.8.15.17b. See upahūtāḥ pitaraḥ. |
 |
aṃhoś | cid asmā urucakrir adbhutaḥ # RV.2.26.4d. Cf. next two. |
 |
agdhād | eko 'hutād ekaḥ samasanād ekaḥ # TS.3.3.8.2b. See adhvād eko. |
 |
agnaye | sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ (HG. suhutahute sarvahuta āhutīnāṃ; ApMB. suhutahuta āhutīnāṃ) kāmānāṃ samardhayitre sarvān naḥ kāmān samardhaya (the last four words omitted in ApMBḥG.) svāhā # AG.1.10.23; HG.1.3.7; ApMB.2.18.31 (ApG.7.20.4). |
 |
agniṃ | sadhasthe sadaneṣv adbhutam # MS.2.7.16b: 101.1; KS.39.3b. |
 |
agniṃ | hotāraṃ paribhūtamaṃ (SV. paribhūtaraṃ) matim # RV.10.91.8b; SV.2.334b; KS.39.13b; JB.3.88b; TB.3.11.6.3b; Apś.16.35.5b. |
 |
agnim | īḍe rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutam # AVP.4.33.4cd. The first two words are put by emendation at the end of pāda b in the corresponding stanza of AVś. See rakṣohaṇaṃ yajñavṛdhaṃ. |
 |
agnir | adhipatiḥ # AVś.3.27.1; AVP.3.24.1; MS.2.8.14: 117.9. Cf. next, agniṣ ṭe 'dhipatiḥ, agnir bhūtānām adhipatiḥ, and agnir viyatto. |
 |
agnir | asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7. |
 |
agnir | āhutaḥ # JB.3.251. |
 |
agnir | upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhu asmā astu vitatha eṣa enasaḥ # ApDh.2.3.6.2. Cf. under tasya me 'gnir. |
 |
agnir | ghṛtebhir āhutaḥ # RV.8.19.22d. |
 |
agnir | na śukraḥ samidhāna āhutaḥ # RV.8.25.19c. |
 |
agnir | bhūtānām adhipatiḥ sa māvatu # TS.3.4.5.1; PG.1.5.10; HG.1.3.10. See agnir adhipatiḥ, and cf. agne pṛthivīpate, and agne pṛthivyā adhipate. |
 |
agnir | māgnināvatu (AVP. māghnyenāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6. |
 |
agniṣ | ṭad dhotā suhutaṃ kṛṇotu # AVś.6.71.1d,2d; 10.9.26d; AVP.1.81.3d; 5.28.5d,8d,9d. See agnir mā tasmād anṛṇaṃ. |
 |
agniṣ | ṭe tejaḥ prayachatv indra indriyaṃ pitryāṃ bandhutām # MS.2.2.5: 18.20. P: agniṣ ṭe tejaḥ Mś.5.1.9.32. |
 |
agniṣ | ṭe (TS. agnis te) 'dhipatiḥ # VS.13.24; TS.4.4.6.1; MS.2.7.16: 99.9; KS.17.10; śB.7.4.2.28. Cf. agnir adhipatiḥ, and agnir bhūtānām adhipatiḥ. |
 |
agnihutasyendrapīthasyendor | indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena # Vait.19.16. Cf. Kś.25.12.6. |
 |
agnihotraṃ | sāyaṃprātar gṛhāṇāṃ niṣkṛtiḥ sviṣṭaṃ suhutaṃ yajñakratūnāṃ prāyaṇaṃ suvargasya lokasya jyotiḥ # TA.10.63.1; MahānU.22.1. |
 |
agne | ghṛtenāhuta (KS. -taḥ) # AVś.6.5.1b; VS.17.50b; TS.4.6.3.1b; MS.2.10.4b: 135.3; KS.18.3b; Apś.6.24.8b. |
 |
agne | pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indraujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām. |
 |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
 |
agne | rāyo nṛtamasya prabhūtau # RV.3.19.3c; TS.1.3.14.6c; MS.4.14.15c: 240.10. |
 |
agneṣ | ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi # AVP.1.81.4. Cf. VS.2.11. |
 |
agnau | tāḥ sarvāḥ sviṣṭāḥ suhutā juhomi # TB.3.7.6.21f; Apś.3.10.1f. |
 |
aṅgāreṣu | ca ye hutāḥ # TA.1.27.6b. |
 |
achā | na hūta ud aram # RV.4.15.7c. |
 |
achā | vivakmi puruhūtam indram # RV.4.20.5d. |
 |
ajāmibhir | vā puruhūta evaiḥ # RV.1.100.11b. |
 |
ataḥ | saṃgṛbhyābhibhūta ā bhara # RV.1.53.3c; AVś.20.21.3c. |
 |
atichandāś | chandasaḥ (Mś. chandaso 'gnihutaḥ prajāpatipītasya) # Apś.14.4.16; Mś.2.5.3.29. |
 |
ato | viśvāny adbhutā # RV.1.25.11a. |
 |
aditir | devā gandharvā manuṣyāḥ pitaro 'surās teṣāṃ sarvabhūtānāṃ mātā medinī (MahānU. medinī pṛthivī) mahatī mahī sāvitrī gāyatrī jagaty urvī pṛthvī bahulā viśvā bhūtā katamā kāyā sā satyety amṛteti vasiṣṭhaḥ # TA.10.21.1; MahānU.13.7. |
 |
adeva | īśe puruhūta yotoḥ # RV.6.18.11d. |
 |
adbhyaḥ | saṃbhūtaḥ pṛthivyai rasāc ca # TA.3.13.1a; Apś.16.29.2a. P: adbhyaḥ saṃbhūtaḥ TA.10.1.3; MahānU.1.12. See adbhyaḥ saṃbhṛtaḥ. |
 |
adbhyaḥ | saṃbhūtam amṛtaṃ prajāsu # TB.1.2.1.4b; Apś.5.2.1b. Cf. amṛtaṃ jajñe, and amṛtaṃ dadhre. |
 |
adbhyaḥ | saṃbhṛtaḥ pṛthivyai (MS.KS. pṛthivyā) rasāc ca (KS. rasaḥ) # VS.31.17a; MS.2.7.15a: 96.15; KS.39.2a. P: adbhyaḥ saṃbhṛtaḥ Kś.21.1.17; PG.1.14.3; VārG.16.5; BṛhPDh.9.188. See adbhyaḥ saṃbhūtaḥ. |
 |
adyate | 'tti ca bhūtāni # TA.8.2.1c; TU.2.2.1c; MU.6.12c. |
 |
adhvaryavo | haviṣmanto hi bhūta # RV.10.30.2a. |
 |
adhvād | eko 'ddhād eko (read ghastād eko 'gdhād eko ?) hutād eko 'hutād ekaḥ kṛtād ekaḥ kṛtākṛtād ekaḥ sanād ekaḥ sanāsanād ekaḥ # Mś.2.5.5.20. See agdhād eko. |
 |
anihūtaṃ | parihūtaṃ pariṣṭutam # HG.1.16.17a. |
 |
anu | dyāvāpṛthivī pūrvahūtau # ā.5.1.1.11d. Cf. śaṃ no dyāvāpṛthivī etc. |
 |
anuṣṭupchandaso | 'gnihuta indraharivatpītasya # Mś.2.5.3.11. Cf. Apś.14.3.6. |
 |
anuṣṭupchandaso | 'gnihuta indrābhiśarvarapītasya # Mś.2.5.3.15. Cf. indrāya tvāpiśarvarāya. |
 |
anuhūtaṃ | parihūtam # ApMB.1.13.6a (ApG.3.9.2). |
 |
antarikṣam | asy agnau śritaṃ, vāyoḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.8. |
 |
antardāve | juhutā sv etat # AVś.6.32.1a. P: antardāve Kauś.31.3. |
 |
antar | bhūtam uta bhavyaṃ dadhe 'ham # AVP.13.2.4b. |
 |
annaṃ | hi bhūtānāṃ jyeṣṭham # TA.8.2.1a (bis); TU.2.2.1a (bis). |
 |
annād | bhūtāni jāyante # TA.8.2.1a; TU.2.2.1a; MU.6.12a. |
 |
apahataṃ | rakṣaḥ # VS.1.9,16; MS.4.1.6: 8.8; KS.1.5; 31.4; śB.1.1.2.15; 4.21. P: apahatam Kś.2.3.17; 4.19. Cf. antaritaṃ etc., avabāḍhaṃ etc., avadhūtaṃ etc., and parāpūtaṃ etc. |
 |
apāne | niviśyāmṛtaṃ hutam # TA.10.36.1; MahānU.16.1. Some mss. at TA. read śraddhāyām apāne etc., q.v. |
 |
apāsmat | sarvaṃ durbhūtam (AVP. sarvam āmayat) # AVś.3.7.7c; AVP.3.2.6c. |
 |
apo | yad adriṃ puruhūta dardaḥ # RV.4.16.8a; AVś.20.77.8a. |
 |
apsu | dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (śś.8.9.4 omits nṛbhi ... -yajuṣo; Aś. nṛbhiḥ sutasya stuta...) yo 'śvasanir gosanir bhakṣas (Aś. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi # Aś.6.12.11; śś.8.8.6; 9.4. See apsu dhautasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir. |
 |
apsu | dhūtasya harivaḥ pibeha # RV.10.104.2a; AVś.20.33.1a; Aś.6.4.10. P: apsu dhūtasya Vait.26.7. |
 |
apsu | dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi # MS.1.3.39: 46.1. P: apsu dhautasya te deva soma Mś.2.5.4.10,31. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhiḥ sutasya madhumantaṃ bhakṣaṃ karomi # PB.1.6.11,12. P: apsu dhautaLś.2.11.17. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhis stutasya yo bhakṣo gosanir yo 'śvasanis tasya ta upahūta upahūtasya bhakṣaṃ kṛṇomi # KS.4.13. P: apsu dhautasya te deva soma KS.29.3. See under apsu dhūtasya deva. |
 |
apsu | dhautasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhautasya soma deva te Apś.13.20.11; apsu dhautasya soma deva Apś.13.17.9. See under apsu dhūtasya deva. |
 |
apsuṣadaṃ | tvā ghṛtasadaṃ vyomasadam (MS.KS. bhūtasadam) indrāya juṣṭaṃ gṛhṇāmi # TS.1.7.12.1; MS.1.11.4: 165.12; KS.14.3. P: apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam TB.1.3.9.2. See prec., and cf. indrāya tvā juṣṭaṃ. |
 |
abhi | tyaṃ meṣaṃ puruhūtam ṛgmiyam # RV.1.51.1a; SV.1.376a; AB.5.17.3; KB.25.6; 26.9. P: abhi tyaṃ meṣam Aś.6.4.10; 8.6.12; śś.9.7.4; 10.9.13; 11.14.9; Svidh.1.7.13; 3.6.9. Designated as sāvyam (sc. sūktam) śś.11.14.25,27. |
 |
abhi | tvā viśvā bhūtāni # RV.10.174.3c; AVś.1.29.3c; AVP.1.11.3c. |
 |
abhimātihanaṃ | puruhūtam indram # TB.2.8.4.2b. See vṛtrahaṇaṃ etc. |
 |
abhūd | bhadrā niveśanī # ArS.3.7c. See sarvabhūtaniveśanīm. |
 |
amā | ca pacate vaśām # AVś.12.4.38b. Cf. pacate vāhutām. |
 |
amitrakhādo | (AVP. amitraghāto) adbhutaḥ # RV.10.152.1b; AVP.2.88.1b. See amitrasāho. |
 |
amūni | nakṣatrāṇi sarveṣāṃ bhūtānāṃ prāṇair apa prasarpanti cotsarpanti ca # TA.1.14.2. |
 |
amṛktā | rātiḥ puruhūta dāśuṣe # RV.8.24.9c. |
 |
amṛtaṃ | jajñe adhi martyeṣu # RVKh.10.128.6b. See amṛtaṃ dadhre, and cf. adbhyaḥ saṃbhūtaṃ. |
 |
amṛtaṃ | dadhre (AVP. dadhe) adhi martyeṣu # AVś.19.26.1b; AVP.1.82.1b. See amṛtaṃ jajñe, and. cf. adbhyaḥ saṃbhūtaṃ. |
 |
ayaṃ | saṃvatsaraḥ sarveṣāṃ bhūtānāṃ prāṇair apa prasarpati cotsarpati ca # TA.1.14.3. |
 |
ayaṃ | so agnir āhutaḥ purutrā # RV.7.1.16a. |
 |
ayaṃ | balir va āhutaḥ # AVś.11.10.5c. |
 |
aram | asmai bhavati yāmahūtau # RV.10.117.3c. |
 |
arātiṃ | viśvā bhūtāni # AVP.5.26.5c. |
 |
arutahanur | adbhutaṃ na rajaḥ # RV.10.105.7c. |
 |
arcī | rocata (MS. rocatā) āhutam # RV.8.43.10b; MS.1.6.1b: 85.3; KS.7.12b. |
 |
ardhamāsāḥ | stha māḥsu śritāḥ, ahorātrayoḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.17. |
 |
avadhūtaṃ | rakṣaḥ # VS.1.14,19; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11; 1.1.7: 4.2; 4.1.6: 8.1; 4.1.7: 9.5; KS.1.5,6; 31.4,5; śB.1.1.4.4; 2.1.14; TB.3.2.5.5; 6.1; Apś.1.19.3; Mś.1.2.2.6. P: avadhūtam Kś.2.4.2. Cf. under apahataṃ rakṣaḥ. |
 |
avadhūtā | arātayaḥ (MS.KS. avadhūtārātiḥ) # VS.1.14,19; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11; 1.1.7: 4.2; KS.1.5,6; 31.4,5; śB.1.1.4.4; 2.1.14; TB.3.2.5.5; 6.1; Apś.1.19.3. |
 |
avantu | mā pitaro devahūtau # RV.6.52.4d. See prec. but two. |
 |
avamais | ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.9. P: avamaiḥ Lś.2.5.14. See ūmaiḥ pitṛbhir. |
 |
avayātāṃ | marutāṃ heḍo adbhutaḥ # RV.1.94.12b; AVP.13.6.2b. |
 |
avasphūrjan | didyud (MS.KS. vidyud) varṣan bhūtar āvṛt svāhā (MS. varṣaṃs tveṣa rāvaṭ svāhā; KS. varṣaṃs tveva rāvat svāhā) # TS.2.4.7.2; MS.2.4.7: 44.4; KS.11.9. Cf. under anaśany. |
 |
aśvinakṛtasya | te sarasvatikṛtasyendreṇa sutrāmṇā kṛtasya, upahūta upahūtasya bhakṣayāmi # VS.20.35. |
 |
aśvinā | yāmahūtamā # RV.8.73.6a. |
 |
aṣṭa | jātā bhūtā prathamaja ṛtasya # AVś.8.9.21a. |
 |
asaścatā | maghavadbhyo hi bhūtam # RV.7.67.9a. |
 |
asā | upahvayasva # śś.7.4.13. See asāv-asāv, upahvayasva, and cf. upahūtā upahvayadhvam, and upahūtopahvayasva. |
 |
asāmi | dhūtayaḥ śavaḥ # RV.1.39.10b. |
 |
asāvi | somaḥ puruhūta tubhyam # RV.10.104.1a. P: asāvi somaḥ puruhūta śś.7.23.7. Cf. BṛhD.8.16. |
 |
asau | ya āpūryati sa sarveṣāṃ bhūtānāṃ prāṇair āpūryati mā me prajāyā mā paśūnāṃ mā mama prāṇair āpūriṣṭhāḥ # TA.1.14.1,2. |
 |
asau | yo 'pakṣīyati sa sarveṣāṃ bhūtānāṃ prāṇair apakṣīyati mā me prajāyā mā paśūnāṃ mā mama prāṇair apakṣeṣṭhāḥ # TA.1.14.2. |
 |
asau | yo 'stam eti sa sarveṣāṃ bhūtānāṃ prāṇān ādāyāstam eti mā me prajāyā mā paśūnāṃ mā mama prāṇān ādāyāstaṃ gāḥ # TA.1.14.1. |
 |
askannemā | (so text for skannemā, or āskannemā ?) viśvā bhūtāni # Kś.25.12.9c. See skannemā. |
 |
asmabhyaṃ | daddhi puruhūta rāyaḥ # RV.4.20.7d. |
 |
asmā | ū ṣu prabhūtaye # RV.8.41.1a. |
 |
asminn | ahan satpatiḥ puruhūtaḥ # RV.1.100.6c. |
 |
asminn | ājau puruhūta śravāyye # RV.10.102.1c. |
 |
asmin | have (AVP. vāje) puruhūtaḥ purukṣuḥ (AVśṭS. -kṣu) # RV.10.128.8b; AVP.5.4.7b; AVś.5.3.8b; TS.4.7.14.3b; KS.40.10b. |
 |
ahaṃ | bhūpatir ahaṃ bhuvanapatir (Vait. adds ahaṃ bhuvāṃ patir) ahaṃ mahato bhūtasya patiḥ (Mś. patir aham) # TB.3.7.6.1. Vait.1.18; Kś.2.1.19; Apś.3.18.4; Mś.5.2.15.2. |
 |
ahorātre | stho 'rdhamāseṣu śrite, bhūtasya pratiṣṭhe bhavyasya prathiṣṭhe, yuvayor idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryau viśvasya janayitryau # TB.3.11.1.18. |
 |
ā | tvā nayād bhūtapatiḥ # AVP.1.50.2a. |
 |
ā | tvā subhūtam aviśat tadānīm # AVś.12.1.55c. |
 |
ādityavadgaṇasya | soma deva te matividas tṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi (Mś. savanasya jagacchandaso 'gnihuta indrapītasya) # TS.3.2.5.3; Mś.2.5.1.33. P: ādityavadgaṇasya (followed by fragments ... narāśaṃsapītasya ... indrapītasya ...) Apś.12.24.7,9. Cf. under tasya ta. |
 |
ādityā | adbhutainasaḥ # RV.8.67.7c. |
 |
ādityo | 'si divi śritaḥ, candramasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.11. |
 |
āpaḥ | stha samudre śritāḥ, pṛthivyāḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.5. Cf. āpa stha. |
 |
ābhavan | prabhavan saṃbhavan saṃbhūto bhūtaḥ # TB.3.10.1.2. See prec. |
 |
ā | bhūtāṃśo aśvinoḥ kāmam aprāḥ # RV.10.106.11d. |
 |
ābhūto | bhūtaḥ sa u jāyate punaḥ # AVś.11.4.20b. |
 |
ā | yasmin gāvaḥ suhutāda ūdhani # RV.9.71.4c. |
 |
ārāttāc | cid bhūtam asme avase # RV.8.22.16c. |
 |
ā | va indraṃ puruhūtaṃ name girā # RV.7.32.20c; SV.1.238c; 2.217c; PB.12.4.4c. |
 |
ā | śāsmahe puruhūta # RV.1.30.10b. |
 |
āsā | devā havir adanty āhutam # RV.2.1.14b. Cf. tve devā etc. |
 |
ā | subhūtam asuṣavuḥ # TB.3.7.9.2; Apś.13.1.11. |
 |
āsthānam | asya bhūtasya # AVś.1.32.2c; AVP.1.23.2c. |
 |
āsye | juhutā haviḥ # RV.7.15.1b. |
 |
āhutāsy | abhihutā # AVś.6.133.2a; AVP.5.33.2a. |
 |
iḍāvatī | dhenumatī hi bhūtam # KS.2.10a. See irāvatī etc. |
 |
idam | ahaḥ sarveṣāṃ bhūtānāṃ prāṇair upa prasarpati cotsarpati ca # TA.1.14.4. |
 |
idaṃ | bhūtasyādhyakṣebhyaḥ # AVś.1.31.1c; AVP.1.22.1c; TB.2.5.3.3b; 3.7.5.8c; Aś.2.10.18c; Apś.4.11.1c. |
 |
indav | indrapītasya ta indriyāvatas triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.13. Cf. for this and the next three, tasya ta indav, and its sequel. |
 |
indav | indrapītasya ta indriyāvato gāyatrachandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.4. P: indo Lś.2.5.5. |
 |
indav | indrapītasya ta indriyāvato jagacchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.16. |
 |
indav | indrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.6.2. |
 |
indraḥ | purū puruhūtaḥ # RV.8.2.32b; 16.7b. |
 |
indra | piba vṛṣadhūtasya vṛṣṇaḥ # RV.3.36.2d; 43.7a; TB.2.4.3.12d. |
 |
indrapītasya | prajāpatibhakṣitasya madhumata upahūta upahūtasya bhakṣayāmi # VS.38.28. |
 |
indram | ukthyeṣu nāmahūtamaṃ huvema # TB.2.7.15.6d. |
 |
indrā | ābhūtaḥ paribhūṣv indraḥ # MS.4.4.17b: 225.11. |
 |
indrāya | tvāpiśarvarāya # Apś.14.3.11. See indrāya tvābhiśarvarāya, and cf. anuṣṭupchandaso 'gnihuta indrābhi-. |
 |
indrāya | devebhyo juhutā (Apś. juṣatāṃ; Mś. juhutāṃ) haviḥ svāhā # PB.21.10.11--22; Kś.23.3.1 (undecies); Apś.22.19.1 (tredecies: see 22.19.2); Mś.9.4.2.7,9 (decies). |
 |
indrāya | yuvaṃ varuṇā bhūtam asyāḥ # RV.4.41.5a. |
 |
indre | bhūtāni bhuvanānīndre # MS.4.14.7b: 225.13. |
 |
indro | bhaviṣyad uta bhūtam indraḥ # MS.4.14.7c: 228.12. |
 |
indro | bhūtasya bhuvanasya rājā # MS.4.14.7a: 225.3. P: indro bhūtasya VārG.2.12. |
 |
indro | marutvān suhutaṃ kṛṇotu # AVP.5.28.7c. |
 |
indro | mahnā pūrvahūtāv apatyata # RV.10.113.7d. |
 |
indro | māyābhiḥ puruhūta īḍe # VaradapU.2.3a. |
 |
indro | mendriyeṇāvatu (AVP. mendryeṇāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.7; AVP.15.4.7. |
 |
ima | udvāsīkāriṇa ime durbhūtam akran # TB.1.2.6.7; Apś.21.19.11; Mś.7.2.7.11 (corrupt). |
 |
ima | ṛtavaḥ sarveṣāṃ bhūtānāṃ prāṇair apa prasarpanti cotsarpanti ca # TA.1.14.3. |
 |
ime | māsāś cārdhamāsāś ca sarveṣāṃ bhūtānāṃ prāṇair apa prasarpanti cotsarpanti ca # TA.1.14.3. |
 |
ime | 'rātsur ime subhūtam (Mś. sūdam !) akran # TB.1.2.6.7; Apś.21.19.11; Mś.7.2.7.11. |
 |
iyaṃ | rātriḥ sarveṣāṃ bhūtānāṃ prāṇair apa prasarpati cotsarpati ca # TA.1.14.4. |
 |
irāvatī | dhenumatī hi bhūtam # RV.7.99.3a; VS.5.16a; TS.1.2.13.2a; MS.1.2.9a: 18.19; śB.3.5.3.14a; TA.1.8.2a; Aś.3.8.1. Ps: irāvatī dhenumatī Apś.11.7.1; Mś.2.2.2.18; irāvatī Kś.8.3.35; ParDh.11.35. See iḍāvatī etc. |
 |
iṣaṃ | svar abhijāyanta dhūtayaḥ # RV.1.168.2b. |
 |
iṣā | maṃhiṣṭhā purubhūtamā narā # RV.8.22.12c. |
 |
iṣe | tvā subhūtāya # MS.1.1.1: 1.1; Mś.1.1.1.13--15. Cf. prec. |
 |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya tiroahnasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi # PB.1.6.4. P: iṣṭayajuṣaḥ Lś.3.1.27. See next. |
 |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya harivata indrapītasya madhumata upahūtasyopahūto bhakṣayāmi # TS.3.2.5.4. P: iṣṭayajuṣas te deva soma Apś.13.17.4. See prec. |
 |
iṣṭo | agnir āhutaḥ pipartu (KSṭB. svāhākṛtaḥ pipartu) na iṣṭaṃ haviḥ (TB. omits the last two words) # VS.18.57; MS.2.12.3: 147.4; KS.18.18; TB.2.4.1.9. P: iṣṭo agnir āhutaḥ pipartu naḥ śB.9.5.1.31. Treated metrically in some of the texts. Cf. samiddho agnir āhutaḥ. |
 |
iha | tyā purubhūtamā # RV.5.73.2a; 8.22.3a. |
 |
iheha | vo manasā bandhutā naraḥ # RV.3.60.1a; AB.4.30.6; KB.20.2; 22.1. P: iheha vaḥ Aś.7.5.23; śś.10.2.7. |
 |
īśānaṃ | bhūtabhavyasya # śB.14.7.2.18c; BṛhU.4.4.18c; KU.4.5c. |
 |
īśānaḥ | sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatir brahmaṇo 'dhipatir brahmā śivo me astu sadā śivom # TA.10.47.1; MahānU.17.5; NṛpU.1.6. Cf. īśvarīṃ. |
 |
īśvarīṃ | sarvabhūtānām # RVKh.5.87.9c; TA.10.1.10c; MG.2.13.6c; MahānU.4.8c. Cf. īśānaḥ sarva-. |
 |
uktheṣu | devahūtamaḥ # RV.3.13.6b; MS.4.11.2b: 164.3; KS.2.15b; śB.11.4.3.19b; Kś.5.13.3b. |
 |
ugro | yaḥ śambaḥ puruhūta tena # RV.10.42.7b; AVś.20.89.7b; MS.4.14.5b: 222.3; TB.2.8.2.7b; N.5.24. |
 |
uta | tvā viśvā bhūtāni # NīlarU.10e. See uto tvā etc. |
 |
uta | no gāva upahūtā upahūtāḥ (vḷ. utopahūtāḥ) # Apś.12.26.4. See under praty etā. |
 |
utāpi | dhenā puruhūtam īṭṭe # RV.10.104.10b. |
 |
utābhaye | puruhūta śravobhiḥ # RV.3.30.5a. |
 |
utāvamasya | puruhūta bodhi # RV.6.21.5d. |
 |
utainaṃ | viśvā bhūtāni # TS.4.5.1.3e; MS.2.9.2e: 121.13; KS.17.11e. |
 |
uto | tvā viśvā bhūtāni # AVP.14.3.10e. See uta tvā etc. |
 |
uttarasyāṃ | devayajyāyām upahūtaḥ # TS.2.6.7.5; śB.1.8.1.30; TB.3.5.8.3. Cf. next, and upahūto 'yaṃ yajamāna uttarasyāṃ. |
 |
uttarasyāṃ | devayajyāyām upahūtā # TB.3.5.13.3. Cf. prec. |
 |
uttānā | garbham ādadhe # RVKh.10.184.2b; MG.2.18.4b. See tiṣṭhantī garbham, bhūtānāṃ garbham, and vṛddhaiva garbham. |
 |
ut | tiṣṭhasi svāhutaḥ # RV.10.118.2a. |
 |
udāne | niviśyāmṛtaṃ hutam # MahānU.16.1. See śraddhāyām udāne. |
 |
upahūtaṃ | hek (śBK. harik) # śB.1.8.1.23. See upahūtā3ṃ ho, and upahūtā he. |
 |
upahūtā | agne (AVP. upahūtāgne) jarasaḥ parastāt # AVś.6.122.4c; AVP.2.60.1c. |
 |
upahūtā | upahavaṃ etc. # see upahūta etc. |
 |
upahūtāḥ | (AVś. upahūtā naḥ) pitaraḥ somyāsaḥ # RV.10.15.5a; AVś.18.3.45a; VS.19.57a; TS.2.6.12.3a; MS.4.10.6a: 156.14; KS.21.4a; Aś.2.19.22. Ps: upahūtāḥ pitaraḥ TB.2.6.16.1; upahūtā naḥ pitaraḥ Vait.9.8; 30.14; Kauś.87.27; upahūtāḥ śś.3.16.6. |
 |
upahūtā3ṃ | ho # TS.2.6.7.3; TB.3.5.8.2; 13.2. See under upahūtaṃ hek. |
 |
upahūtā | gāvaḥ saharṣabhāḥ # śB.1.8.1.20. See upahūtā dhenuḥ. |
 |
upahūtāgne | jarasaḥ parastāt # see upahūtā agne. |
 |
upahūtā | divyāḥ sapta hotāraḥ # Aś.1.7.7. See upahūtā sapta-, and upahūtāḥ sapta. |
 |
upahūtā | dhenuḥ saharṣabhā (Aś.śś. sahaṛṣabhā) # TS.2.6.7.2; TB.3.5.8.1; 13.1; Aś.1.7.7; śś.1.11.1. See upahūtā gāvaḥ saharṣabhāḥ. |
 |
upahūtā | naḥ pitaraḥ # see upahūtāḥ pitaraḥ. |
 |
upahūtā | pṛthivī mātā # VS.2.10; śB.1.8.1.11; TB.3.7.6.15; Apś.4.11.2. P: upahūtā pṛthivī Kś.3.4.20. |
 |
upahūtā | saptahotrā # śB.1.8.1.21. See next, and upahūtā divyāḥ. |
 |
upahūtāḥ | sapta hotrāḥ # TS.2.6.7.2; TB.3.5.8.1; 13.1; śś.1.11.1. See prec., and upahūtā divyāḥ. |
 |
upahūtā | he sāsi juṣasva mele # śś.1.11.1. See under upahūtaṃ hek. |
 |
upahūteḍā | (śś. -telā) # MS.4.13.5: 205.15; śB.1.8.1.24,25; TB.3.5.8.2 (bis); 13.2 (bis); Aś.1.7.7; śś.1.12.1. P: upahūtā Apś.24.14.18. |
 |
upahūtopahvayasva | # Mś.1.7.2.17; 2.4.1.31; --4.5.8 (text upahūtā-, read upahūto-). Cf. under asā upahvayasva. |
 |
upahūto | bhakṣaḥ sakhā # see upahūtaḥ sakhā. |
 |
upahūtau | devāv aśvinau saha śrotreṇa saha varcasā tayor aham upahūtaḥ saha śrotreṇa saha varcasā # śś.7.5.6. |
 |
upahūtau | mitrāvaruṇau saha cakṣuṣā saha varcasā tayor aham upahūtaḥ saha cakṣuṣā saha varcasā # śś.7.5.3. |
 |
upahūtau | vāyur indravāyū saha prāṇena saha varcasā tayor aham upahūtaḥ saha prāṇena saha varcasā # śś.7.5.1. |
 |
upājirā | puruhūtāya saptī # RV.3.35.2a. |
 |
ubhā | u nūnaṃ tad id arthayethe # RV.10.106.1a. P: ubhā u nūnam Aś.9.11.19. Designated as bhūtāṃśasya sūktam Rvidh.4.2.5; 3.4,5. |
 |
urujrayasaṃ | ghṛtayonim āhutam # RV.5.8.6c; TB.1.2.1.12c; Apś.5.6.3c. |
 |
ūtibhis | tam iṣaṇo dyumnahūtau # RV.4.16.9c. |
 |
ūmaiḥ | pitṛbhir bhakṣitasyopahūtasyopahūto (AB. bhakṣitasya) bhakṣayāmi # AB.7.34.1; śś.7.5.22; Vait.20.7. See avamais ta. |
 |
ūrjaṃ | subhūtaṃ savitā dadhātu # AVP.1.27.4b. Cf. next. |
 |
ūrjaṃ | subhūtaṃ svasti savitā naḥ kṛṇotu # AVś.6.40.2b. Cf. prec. |
 |
ṛjyad | bhūtaṃ (var. lect. ṛgyṛgbhūtaṃ) yad asṛjyatedam # GB.1.1.9c. |
 |
ṛtaṃ | ca me satyaṃ cābhūtām # TB.3.7.7.4; Apś.10.9.4. |
 |
ṛtavaḥ | stha saṃvatsare śritāḥ, māsānāṃ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.15. |
 |
ṛtasya | brahma prathamota jajñe # TB.2.4.7.10c. See bhūtānāṃ brahmā. |
 |
ṛtubhiḥ | somabhūtamam # TB.2.4.8.3b. |
 |
ṛṣayo | bhūtakṛtaś ca ye # AVP.10.3.6b. |
 |
ekaḥ | sūryo viśvam anu prabhūtaḥ # RV.8.58 (Vāl.10).2b. |
 |
ekāsi | na sahasram, ekāṃ tvā bhūtāṃ prati gṛhṇāmi na sahasram, ekā mā bhūtāviśa mā sahasram # TS.7.1.7.3. |
 |
etad | astu hutaṃ tava svāhā (AVP. omits svāhā) # AVP.5.16.7d; TB.3.3.2.5d; Apś.3.4.8d; Mś.1.3.4.3d; GG.1.8.28d; KhG.2.1.26d. |
 |
etaṃ | bhāgam ahutādbhyaḥ pra hiṇmaḥ # AVP.5.15.1c. |
 |
etā | vāco vibhūtayaḥ # ā.5.3.2.2b. |
 |
etās | ta ukthabhūtayaḥ # ā.5.3.2.2a. |
 |
ete | naraḥ svapaso abhūtana # RV.10.76.8a. |
 |
enā | jāgāra bandhutā # RV.10.144.5d. |
 |
evaṃ | sarvāṇi bhūtāni # ChU.5.24.4c. |
 |
evā | mat sarvaṃ durbhūtam # AVś.10.1.13c. |
 |
evāhaṃ | sarvaṃ durbhūtam # AVś.10.1.32c. |
 |
evā | hi te vibhūtayaḥ # RV.1.8.9a; AVś.20.60.5a; 71.5a. |
 |
eṣa | bhūtasya madhye # TA.10.1.14a. See eṣa sarvasya. |
 |
eṣa | sarvasya bhūtasya # MahānU.5.9a. See eṣa bhūtasya. |
 |
eṣāṃ | bhūta navedā ma ṛtānām # RV.1.165.13d; MS.4.11.3d: 170.3; KS.9.18d. |
 |
aiṣu | cākandhi puruhūta sūriṣu # RV.10.147.3a. |
 |
ojiṣṭham | ojo abhibhūta ugram # RV.6.19.6b. |
 |
ojo | 'si saho 'si balam asi bhrājo 'si devānāṃ dhāmāmṛtam amartyas tapojās tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartā viśvasya janayitā # TB.3.11.1.21. See prec. |
 |
oṃ | bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye # Kauś.3.11. |
 |
oṣadhayo | bhūtabhavyam # AVś.11.5.20a. |
 |
oṣā | agan prathamā pūrvahūtau # RV.1.123.2d. |
 |
kaṃ | yātha kaṃ ha dhūtayaḥ # RV.1.39.1d. |
 |
karṇāv | iva suśrutā bhūtam asme # RV.2.39.6d. |
 |
kardamena | prajā bhūtā # RVKh.5.87.11a. P: kardamena Rvidh.2.18.5. |
 |
karmādhyakṣaḥ | sarvabhūtādhivāsaḥ # śvetU.6.11c; GopālU.2c; BrahmaU.4.1c. |
 |
kas | tad veda yad adbhutam # RV.1.170.1b; N.1.6b. |
 |
kasmin | sāsya hutāhutiḥ # JB.1.20c; śB.11.3.1.7c. |
 |
kāmo | bhūtasya bhavyasya # AVś.6.36.3b; SV.2.1060b; VS.12.117b; TB.2.4.1.9a; Aś.8.10.3b; śś.3.5.8b. P: kāmo bhūtasya TB.3.12.1.1. |
 |
kālena | bhūtaṃ bhavyaṃ ca # AVś.19.53.5c; AVP.11.8.5c. Cf. kāle ha bhūtaṃ. |
 |
kāle | ha bhūtaṃ bhavyaṃ ca # AVś.19.54.3a. See kālo etc., and cf. kālena bhūtaṃ. |
 |
kāle | ha viśvā bhūtāni # AVś.19.53.6c. See kālo etc., and cf. indre ha viśvā and prāṇe ha. |
 |
kālo | ha bhūtaṃ bhavyaṃ ca # AVP.11.9.2d. See under kāle etc. |
 |
kālo | ha viśvā bhūtāni # AVP.11.8.6c. See under kāle etc. |
 |
kiṃ | svid atrāntarābhūtam # TA.1.8.2a. |
 |
kiyatā | skambhaḥ pra viveśa tatra (AVś.10.7.9a, bhūtam) # AVś.10.7.8c,9a,9d. |
 |
kutsāya | yatra puruhūta vanvan # RV.1.121.9c. |
 |
keśinīṃ | sarvabhūtānām # RVKh.10.127.11a. |
 |
kriyante | anatidbhutā # RV.8.90.3b. |
 |
kva | tyā valgū puruhūtādya # RV.6.63.1a. |
 |
kṣetrasya | patny urugāyo 'dbhutaḥ (AVP. adbhutaḥ) # AVś.2.12.1b; AVP.2.5.1b. |
 |
gacha | tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya # MS.2.9.10: 130.6. |
 |
garbhā | viśvasya bhūtasya # śB.12.4.4.4c. So the text for garbho etc., q.v. |
 |
garbho | viśvasya bhūtasya # AVś.5.25.7c; 6.95.3c; AVP.12.3.6c; VS.12.37c; TS.4.2.3.3c; MS.2.7.10c: 88.9; KS.16.10c; śB.6.8.2.4c; 12.4.4.4c (text, erroneously, garbhā). |
 |
gīrbhir | madema puruhūta viśve # RV.5.36.2d. |
 |
gopīthāya | vo nārātaye # MS.1.1.5: 3.4; 4.1.5 (bis): 7.1,3. See bhūtāya tvā nā-, rakṣāyai, and sphātyai. |
 |
gobrāhmaṇaṃ | sthāvarajaṅgamāni sarvabhūtāni tṛpyantu # śG.4.9.3. |
 |
grahā | ūrjāhutayaḥ # VS.9.4a; śB.5.1.2.8a. Cf. under prec. |
 |
ghṛtanirṇik | svāhutaḥ # RV.3.27.5b; MS.4.10.1b: 141.6; KS.40.14b; TB.3.6.1.3b. |
 |
ghṛtavṛddha | ghṛtāhuta # AVP.6.9.11a. See next. |
 |
ghṛtavṛddho | ghṛtāhutaḥ # AVś.13.1.28b. See prec. |
 |
ghṛtena | tvāvardhayann agna āhuta # RV.5.11.3c; TB.2.4.3.3c. |
 |
cakraṃ | na vṛttaṃ puruhūta vepate # RV.5.36.3a. |
 |
cakṣuḥ | śrotraṃ prāṇaḥ satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparaṃ varuṇavāyvitamaṃ tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam # ā.5.3.2.1. |
 |
candramā | asy āditye śritaḥ, nakṣatrāṇāṃ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.12. |
 |
cārupratīka | āhutaḥ # RV.2.8.2c. |
 |
citrāmaghā | viśvam anu prabhūtā # RV.7.77.3d. |
 |
jamadagnibhir | āhutaḥ # Aś.8.9.7c; śś.10.10.8c; N.7.24. |
 |
jayema | kāre puruhūta kāriṇaḥ # RV.8.21.12a. |
 |
jiṣṇave | yogāya viśvāni mā bhūtāny upa tiṣṭhantu # AVś.10.5.6. |
 |
juṣantāṃ | havyam āhutam # TS.4.2.4.3c; MS.2.7.11c: 89.16; KS.16.11c. See juṣantāṃ yajñam, and cf. juṣasva havyam āhutam. |
 |
juṣasva | havyam āhutam # RV.2.32.6c; AVś.7.20.2c; 46.1c; 68.1c; VS.34.10c; TS.3.1.11.3c; MS.4.12.6c: 195.5; KS.13.16c; N.11.32c. Cf. juṣantāṃ havyam. |
 |
jñātimukhā | ahutādaś caranti # AVś.18.2.28b. |
 |
tat | subhūtaṃ virāḍ annam # HG.1.13.15; ApDh.2.2.3.11. |
 |
tathā | saṃbhūtam agraśaḥ # AVś.12.4.33b. |
 |
tad | eva bhūtaṃ tad u bhavyamānam # TA.10.1.1c; MahānU.1.2c. |
 |
tad | oko gantā puruhūta ūtī # RV.5.30.1d. |
 |
tad | yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmi # Kauś.65.14. |
 |
tan | nas turīpam adbhutam (AVś.AVP.KS. adbhutaṃ purukṣu) # RV.1.142.10a; AVś.5.27.10a; AVP.9.1.9a; VS.27.20a; TS.4.1.8.3a; MS.2.12.6a: 150.16; KS.18.17a; N.6.21a. |
 |
tan | ma ūrjaṃ dhās tat subhūtam # HG.1.13.15. See prec. |
 |
tapaso | jātaṃ tapaso vibhūtam (VārG. tapaso 'bhibhūtam !) # RV.10.183.1b; ApMB.1.11.1b; MG.1.14.16b; VārG.16.1b. |
 |
tapo | 'si loke śritam, tejasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.2. |
 |
tam | agnayaḥ sarvahutaṃ juṣantām # AVś.18.4.13c. |
 |
tam | ā nṛbhiḥ puruhūta pra yāhi # RV.7.24.1b; SV.1.314b. |
 |
tam | āhutaṃ naśīmahi (AVś. -tam aśīmahi) # RV.10.57.2c; AVś.13.1.60c; AB.3.11.18c. |
 |
tam | īḍiṣva ya āhutaḥ # RV.8.43.22a. |
 |
tavāyaṃ | viśvaḥ puruhūta pārthivaḥ # RV.7.32.17c. |
 |
tasmāt | tvā viśvā bhūtāni # AVP.2.24.3c. |
 |
tasmād | yajñāt sarvahutaḥ # RV.10.90.8a,9a; AVś.19.6.13a,14a; AVP.9.5.11a,12a; VS.31.6a,7a; TA.3.12.4a (bis). |
 |
tasminn | upahūtaḥ (TB.3.5.13.3, -tā) # MS.4.13.5: 206.4; TB.3.5.8.3; 13.3; Aś.1.7.7; śś.1.12.1. |
 |
tasmin | ma etat suhutam astu prāśitram # GB.2.1.3c; Vait.3.12c. Cf. next. |
 |
tasmin | vayam upahūtās tava smaḥ (Mś. sma) # TB.3.7.13.2c; Mś.2.5.4.24c. |
 |
tasmin | sāsya hutāhutiḥ # JB.1.20c; śB.11.3.1.8c. |
 |
tasya | ta inda indriyāvata indrapītasya sarvagaṇaḥ sarvagaṇasyopahūta upahūtasya bhakṣayāmi # KS.35.11. |
 |
tasya | ta indav indrapītasya madhumata upahūtasyopahūto bhakṣayāmi # TB.3.7.10.6; Apś.14.29.2. Cf. indav indrapītasya, tasya ta indav indriyāvato, and tasya ta indreṇa. |
 |
tasya | ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6. |
 |
tasya | ta indav indrapītasyendriyāvato madhumato madhumataḥ sarvagaṇasya sarvagaṇa upahūtasyopahūtaṃ (read -pahuto ?) bhakṣayāmi # Mś.3.6.15. |
 |
tasya | ta indav indrapītasyopahūtasyopahūto bhakṣayāmi # śś.13.12.10. |
 |
tasya | ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi # JB.1.351. Cf. under tasya ta indav indrapītasya. |
 |
tasya | ta indrapītasya triṣṭupchandasa upahūtasyopahūtasyopahūto bhakṣayāmi # Aś.5.13.6. |
 |
tasya | ta indrapītasyānuṣṭupchandasa upahūtasyopahūto bhakṣayāmi # Aś.6.3.22. |
 |
tasya | ta indreṇa pītasya madhumata upahūtasyopahūto bhakṣayāmi # TA.4.21.1. Cf. tasya ta indav indrapītasya. |
 |
tasya | ta upahūtasyopahūto (MS. tā upahūtā upahūtasya) bhakṣayāmi # MS.4.9.13: 134.9; Vait.25.14. |
 |
tasya | ta upahūtasyopahūto bhakṣayāmi gāyatreṇa (traiṣṭubhena etc.) chandasā tejasā brāhmaṇavarcasena # Vait.19.16,17. Cf. tasya ta indav indrapītasyendriyāvato. |
 |
tasya | te mṛtyupītasyāmṛtavataḥ svagākṛtasya madhumata upahūtasyopahūto bhakṣayāmi # TB.3.10.8.2. |
 |
tasya | te vājipītasyopahūtasyopahūto (Lś. -pītasyopahūta upahūtasya) bhakṣayāmi # Aś.2.16.19; Lś.4.12.16. See next two, and vājy ahaṃ. |
 |
tasya | te vājibhir bhakṣaṃkṛtasya vājibhiḥ sutasya vājipītasya vājinasyopahūtasyopahūto bhakṣayāmi # Apś.8.3.16. P: tasya te vājibhir bhakṣaṃkṛtasya Apś.8.7.10. See under prec. but one. |
 |
tasya | bhūtaṃ bhavyaṃ vaśe # AVś.9.10.24. |
 |
tāni | satyam uta bhūtaṃ tatakṣa # AVP.1.101.1b. |
 |
tā | no bhūtaṃ puruspṛhā # RV.8.8.22d. |
 |
tā | no bhūtaṃ mayobhuvā # RV.8.8.9d. |
 |
tāṃ | tvā viśvasya bhūtasya # HG.1.20.1c; ApMB.1.3.5c. See yāṃ tvā etc. |
 |
tāṃ | naḥ svādvīṃ bhūtapatiḥ kṛṇotu # AVP.12.9.3d,4d. |
 |
tā | bāhutā na daṃsanā ratharyataḥ # RV.8.101.2c. |
 |
tā | yāman yāmahūtamā # RV.5.73.9c. |
 |
tāvantam | enaṃ bhūtaṃ dadāmi # HG.2.13.1 (ter). |
 |
tā | sānasī śavasānā hi bhūtam # RV.7.93.2a. |
 |
tiroahniyā | mā suhutā ā viśantu # TS.7.3.13.1c; KSA.3.3c. |
 |
tejo | 'si tapasi śritam, samudrasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.3. |
 |
te | naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau # MS.2.7.20 (quinq.): 105.2,6,11,15; 106.1. See under asmin brahmaṇy. |
 |
teno | sacadhvaṃ svayaśaso hi bhūtam # AVś.18.3.19b. |
 |
tebhyo | agnibhyo hutam astv etat # AVś.3.21.1d--7d; AVP.3.12.1d--7d; MS.2.13.13d (quater): 162.11,13; 163.1,3; 2.6.13b: 163.6; KS.40.3d (quater),5d; Apś.16.35.1d (quater). |
 |
trātāro | bhūta pṛtanāsv aryaḥ # RV.7.56.22d; KS.8.17d. |
 |
trāyantāṃ | viśvā bhūtāni # RV.10.137.5c; AVś.4.13.4c; AVP.5.18.5c. |
 |
tvaṃ | hi satyo adbhutaḥ # RV.5.23.2c; TS.1.3.14.7c. |
 |
tvaṃ | ghṛtebhir āhutaḥ # RV.2.7.4c; TS.1.3.14.5c. |
 |
tvaṃ | devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam # TS.1.1.4.1; TB.3.2.4.4. P: tvaṃ devānām asi sasnitamam Apś.1.17.7. See devānām asi. |
 |
tvaṃ | nṛbhir nṛmaṇo devavītau (TB. nṛpate devahūtau) # RV.7.19.4a; AVś.20.37.4a; TB.2.5.8.10a. |
 |
tvaṃ | no agne adbhuta # RV.5.10.2a. |
 |
tvam | agne sarvabhūtānām # YDh.2.104a. |
 |
tvaṃ | bhūtānāṃ śreṣṭho 'si # TA.2.19.1. |
 |
tvaṃ | bhūtānām adhipatir asi # TA.2.19.1. |
 |
tvayāhaṃ | sarvā bhūtāni # AVś.4.20.2c. Cf. prec. |
 |
tvayed | gāḥ puruhūta # AVś.19.55.6c. |
 |
tvaṣṭā | turīpo (TB. turīyo) adbhutaḥ # VS.21.20a; MS.3.11.11a: 158.14; KS.38.10a; TB.2.6.18.4a. |
 |
tvaṣṭā | vajraṃ puruhūta dyumantam # RV.5.31.4b; SV.1.440b; TS.1.6.12.6b; MS.4.12.2b: 182.7; KS.8.16b. |
 |
tvaṣṭur | jāmātar adbhuta # RV.8.26.21b; VS.27.34b. |
 |
tvāṃ | śuṣmin puruhūta # RV.8.98.12a; AVś.20.108.3a; SV.2.521a. |
 |
tvāṃ | hinomi puruhūta viśvahā # RV.2.32.3d. |
 |
tvā | bhūtāny upaparyāvartante # TA.2.19.1. Read tvāṃ etc. |
 |
tvām | agne pradiva āhutaṃ ghṛtena (RV. ghṛtaiḥ) # RV.5.8.7a; TB.1.2.1.12a; Apś.5.6.3a. |
 |
tvām | adhvareṣu puruhūta viśve # RV.10.98.9b. |
 |
tvāṃ | (text tvā) bhūtāny upaparyāvartante # TA.2.19.1. |
 |
tviṣaḥ | saṃvṛk kratve dakṣasya te suṣumṇasya te suṣumṇāgnihutaḥ # VS.38.28. P: tviṣaḥ saṃvṛk Kś.26.7.56. |
 |
tve | agne svāhuta # RV.7.16.7a; SV.1.38a; VS.33.14a. |
 |
tve | it kāmaṃ puruhūta śiśraya # RV.10.43.2b; AVś.20.17.2b. |
 |
tve | devā havir adanty āhutam # RV.1.94.3b; 2.1.13d; AVP.13.5.4b; SV.2.416b; TB.2.7.12.6d; SMB.2.4.4b. Cf. āsā devā etc. |
 |
dakṣasya | pūrbhir adbhutā # RV.5.66.4b. |
 |
dakṣāyya | indra bharahūtaye nṛbhiḥ # RV.1.129.2b. |
 |
dakṣiṇāvān | prathamo hūta eti # RV.10.107.5a. |
 |
dadir | vājeṣu puruhūta vājinam # RV.8.46.15b. |
 |
damo | bhūtānāṃ durādharṣam # TA.10.63.1c; MahānU.22.1c. |
 |
dasyūñ | chimyūṃś ca puruhūta evaiḥ # RV.1.100.18a. |
 |
dahraṃ | (var. lect. daharaṃ) vipāpmavaraveśmabhūtam (MahānU. vipāpmaṃ varaṃ veśmabhūtam) # TA.10.10.3a; MahānU.10.7a. |
 |
dātāro | bhūta nṛvataḥ purukṣoḥ # RV.6.50.11b. |
 |
divaś | ca gmaś ca dhūtayaḥ # RV.1.37.6b. |
 |
divas | pṛthivyāḥ saṃbhūtā # AVś.6.100.3c; AVP.3.22.1c. |
 |
divispṛśy | āhutaṃ juṣṭam agnau # RV.10.88.1b; N.7.25b. |
 |
divye | dhāmann (TB.3.5.8.3, dhāmany) upahūtaḥ (TB.3.5.13.3, -hūtā) # TS.2.6.7.5; MS.4.13.5: 206.3; TB.3.5.8.3; 13.3. |
 |
diśo | bhūtāni yad akalpayanta # AVś.18.4.7d. |
 |
dīdāya | śocir āhutasya vṛṣṇaḥ # RV.7.3.5d. |
 |
durvācaḥ | sarvaṃ durbhūtam # AVP.5.23.7c. Cf. durṇāmnīḥ sarvā. |
 |
duḥṣvapnyaṃ | sarvaṃ durbhūtam # AVP.3.30.7c. See AVś.19.57.6. |
 |
duhanty | ūdhar divyāni dhūtayaḥ # RV.1.64.5c. |
 |
dūrvā | amṛtasaṃbhūtāḥ # MahānU.4.2a. |
 |
devaḥ | sa naḥ subhūtam eha vakṣat # AVś.1.31.3d; AVP.1.22.3d. |
 |
devānām | asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam # VS.1.8; MS.1.1.5: 3.1; 4.1.5: 6.12; KS.1.4; śB.1.1.2.12. Ps: devānām asi vahnitamam KS.31.3; Mś.1.2.1.25; devānām Kś.2.3.14. See tvaṃ devānām asi sasnitamaṃ. |
 |
devīr | dvāraḥ saṃghāte vīḍvīr yāmañ śithirā (KSṭB. chithirā) dhruvā devahūtau # MS.4.13.8: 209.11; KS.19.13; TB.3.6.13.1. Cf. prec. |
 |
devīr | vamriyo 'sya bhūtasya prathamajāḥ # KA.1.11; 2.11. See next, and devyo vamryo. |
 |
devo | devānām asi mitro adbhutaḥ # RV.1.94.13a; AVP.13.6.3a. |
 |
devyo | vamryo (VSK. vamriyo) bhūtasya prathamajā makhasya vo 'dya śiro rādhyāsaṃ devayajane pṛthivyāḥ # VS.37.4; VSK.37.4; śB.14.1.2.10. P: devyo vamryaḥ Kś.26.1.6. See under devīr vamriyo. |
 |
daivyā | adhvaryava (MS. -vā) upahūtāḥ # TS.2.6.7.4; MS.4.13.5: 205.16; TB.3.5.8.3; 13.3; Aś.1.7.7; śś.1.12.1; Apś.3.2.8. See upahūtā daivyā. |
 |
dyāṃ | ca yebhiḥ puruhūta nūnam # RV.1.174.3b. |
 |
dyaur | asi vāyau śritādityasya pratiṣṭhā tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.10. |
 |
dyauś | ca pṛthivi bhūtam urvī # RV.6.68.4d. |
 |
dve | pavaste pari taṃ na bhūtaḥ # RV.10.27.7c. |
 |
dhīnāṃ | bhūta prāvitāraḥ # RV.8.27.2d. |
 |
nakṣatrāṇi | bhūtakṛtaḥ saha yena pūtāḥ # AVP.9.25.5b. |
 |
nakṣatrāṇi | stha candramasi śritāni, saṃvatsarasya pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṝṇi viśvasya janayitṝṇi # TB.3.11.1.13. |
 |
na | tvā gabhīraḥ puruhūta sindhuḥ # RV.3.32.16a. |
 |
namaḥ | sarvānnabhūtaye # śG.2.14.15. |
 |
namo | bhūtāya # śś.6.2.2. |
 |
namo | rudrāya bhūtādhipataye # BDh.3.6.6. |
 |
navāratnīn | avamāyāsmākaṃ tanvas pari duḥṣvapnyaṃ sarvaṃ durbhūtaṃ dviṣate nir diśāmasi # AVP.3.30.7. See prec. |
 |
naśany | avasphūrjan (KS. -sphūrjan vidyud) varṣan bhūta rāvaṭ (KS. rāvat) svāhā # MS.2.4.7: 44.4; KS.11.9. Cf. under anaśany. |
 |
na | strīhutaṃ śūdrahutaṃ ca devagam # Kauś.73.18d. |
 |
nahi | tvad anyaḥ puruhūta kaś cana # RV.8.66.13c. |
 |
na | hi bāhyahutaṃ devāḥ # śG.1.10.8c. |
 |
nākam | eti jñānavidhūtapāpmā # N.1.18d. |
 |
nāma | rūpaṃ ca bhūtānām # TB.3.12.7.5b. |
 |
niryācan | bhūtāt puruṣaṃ yamāya # AVś.6.133.3b. See bhūtān niryācan etc. |
 |
nṛbhir | dhūtaḥ (SV. dhautaḥ) suto aśvaiḥ # RV.8.2.2a; SV.2.85a. |
 |
pacate | vāhutām amā # AVP.12.9.1b. Cf. amā ca pacate. |
 |
paḍbhiḥ | paśyer adbhutāṃ arya evaiḥ # RV.4.2.12d. |
 |
payo | me viśvā bhūtāni # AVP.2.76.4c. |
 |
pari | mā bhūtāt pari mota bhavyāt # AVś.19.35.4c; AVP.11.4.4c. |
 |
parītya | bhūtāni parītya lokān (TAṃahānU. parītya lokān parītya bhūtāni) # VS.32.11a; TA.10.1.4a; MahānU.2.7a. See vidhāya lokān. |
 |
paśavo | mama bhūtāni # TA.1.11.4b. |
 |
pāti | devānāṃ janimāny adbhutaḥ # RV.9.83.4b. |
 |
pād | asya viśvā bhūtāni # AVP.9.5.3c. See pādo 'sya. |
 |
pādo | 'sya viśvā (ArS.ChU. sarvā) bhūtāni # RV.10.90.3c; AVś.19.6.3c; ArS.4.5c; VS.31.3c; TA.3.12.2c; ChU.3.12.6c. See pād asya. |
 |
pitaro | mā viśvam idaṃ ca bhūtam # ā.5.1.1.13a. |
 |
pitaro | vā devahūtā nṛcakṣasaḥ # AVP.3.10.3d. |
 |
pibendra | svāhā prahutaṃ vaṣaṭkṛtam # RV.2.36.1c. |
 |
pīvoaśvāḥ | śucadrathā hi bhūta # RV.4.37.4a. |
 |
punantu | mā dhṛṣṇiyā devahūtāḥ # AVP.10.9.6b. |
 |
punantu | viśvā bhūtāni (MS. bhūtā mā; TB. viśva āyavaḥ) # AVś.6.19.1c; VS.19.39c; MS.3.11.10c: 155.14; KS.38.2c; TB.1.4.8.1c. |
 |
punāno | vahne adbhuta # RV.9.20.5c; SV.2.322c. |
 |
pura | iṣṇāsi puruhūta pūrvīḥ # RV.1.63.2d. |
 |
purunṛmṇāya | satvane # RV.8.45.21b. Cf. puruhūtāya. |
 |
purūtamaṃ | puruhūta śravasyan # VSK.2.5.8b; Kś.4.2.43b. |
 |
purūtamāsaḥ | puruhūta vajrivaḥ # RV.8.66.11c. |
 |
puroḍāśaṃ | sahasaḥ sūnav āhutam # RV.3.28.5b. |
 |
puroḍāśam | āhutaṃ māmahasva naḥ # RV.3.52.6b. |
 |
pṛthak | prāyan prathamā devahūtayaḥ # RV.10.44.6a; AVś.20.94.6a; N.5.25a. |
 |
pṛthivy | asy apsu śritā, agneḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.6. |
 |
paurṇamāsy | aṣṭakāmāvāsyā annādā sthānnadughaḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.19. |
 |
prajāpater | viśvabhṛti tanvaṃ (Mś. tanvāṃ) hutam asi svāhā (Aś. omits svāhā) # Aś.3.11.11; Apś.9.6.3; Mś.3.2.5. |
 |
pra | tad vo astu dhūtayo deṣṇam # RV.7.58.4d. |
 |
pratibuddhā | (AVP.4.16.4b, -budvā, read -buddhā) abhūtana # RV.1.191.5d; AVś.4.37.3f,4f; AVP.4.16.4b; 12.7.4d--8d. |
 |
praty | etā vāmā sūktāyaṃ sunvan yajamāno 'grabhīd (śś. agrabhīd) uta pratiṣṭhotopavaktar (śś. -vakta) uta no gāva upahūtāḥ (śś. upahūtā utopahūtaḥ) # KB.13.8; śś.7.6.6. See next, and uta no gāva. |
 |
praty | etā sunvan yajamānaḥ sūktā vāmāgrabhīt, uta pratiṣṭhotopavaktar uta no gāva upahūtā upahūtaḥ # Aś.5.7.5. See under prec. |
 |
pra | māyābhir māyinā bhūtam atra # RV.6.63.5c. |
 |
pra | sasāhiṣe puruhūta śatrūn # RV.10.180.1a; TS.3.4.11.4a; MS.4.12.3a: 184.15; 4.14.18: 248.17; KS.38.7a; TB.2.6.9.1a; 3.5.7.4a; Aś.1.6.1; 3.7.11; 4.11.6. Ps: pra sasāhiṣe puruhūta Apś.18.17.4; pra sasāhiṣe KS.10.12; śś.1.8.12. |
 |
prācīnaraśmim | āhutaṃ ghṛtena # RV.10.36.6c. |
 |
prāṇāyāpānāyāyuṣe | varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6--10. |
 |
prāṇe | ha bhūtaṃ bhavyaṃ ca # AVś.11.4.15c. Cf. kāle etc. |
 |
prāṇo | hi bhūtānām āyuḥ # TA.8.3.1c (bis); TU.2.3.1c (bis). |
 |
prāvan | vāṇīḥ puruhūtaṃ dhamantīḥ # RV.4.30.10d; N.6.2d. |
 |
prāśito | brāhmaṇe hutaḥ # śG.1.10.7d. |
 |
preme | havāsaḥ puruhūtam asme # RV.6.23.8c. |
 |
bṛhaspatir | devahūtau cakāra # RV.6.73.2b; AVś.20.90.2b; KS.4.16b. |
 |
brahmaṇe | tvāhutādya mā mā hiṃsīḥ # Apś.3.20.7. |
 |
brahma | devakṛtam upahūtam # TS.2.6.7.4; MS.4.13.5: 205.16; TB.3.5.8.2; 13.2; Aś.1.7.7; śś.1.12.1. See brahmā devakṛto-. |
 |
brahman | ha viśvā bhūtāni # TB.2.8.8.10c. |
 |
brahmavṛddhau | brahmāhutau # AVś.13.1.49b. |
 |
brahmāṇam | apabhūtaye # AVś.5.8.5b. See next but one. |
 |
brahmāṇam | upabhūtaye # AVP.7.18.7b. See prec. but one. |
 |
brahmā | devakṛtopahūtā # śB.1.8.1.27. See brahma devakṛtam. |
 |
brahmaiva | bhūtānāṃ jyeṣṭham # TB.2.8.8.10c. |
 |
bhago | mā bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.9; AVP.15.4.9. |
 |
bhadro | no agnir āhutaḥ # RV.8.19.19a; SV.1.111a; 2.909a; VS.15.38a; MS.4.12.5a: 191.9; KS.39.15a; JB.3.275a; Aś.7.8.1; Apś.14.33.6a; Mś.6.2.2.21a; Svidh.1.8.6; 2.6.3; 3.2.1. P: bhadro naḥ śś.12.11.19; Kś.17.12.11. |
 |
bhuvat | kaṇve vṛṣā dyumny āhutaḥ # RV.1.36.8c. |
 |
bhūtaṃ | spṛtam # VS.14.25; śB.8.4.2.12. See bhūtaṃ niśāntaṃ. |
 |
bhūtaṃ | ca stha bhavyaṃ ca stha # KS.39.1; Apś.16.33.1. Cf. bhūtam asi bhavad. |
 |
bhūtaṃ | niśāntaṃ spṛtam (KS. omits spṛtam) # TS.4.3.9.2; MS.2.8.5: 110.4; KS.17.4. See bhūtaṃ spṛtam. |
 |
bhūtam | asi bhavad asi # Kauś.92.13a. Cf. bhūtaṃ ca stha. |
 |
bhūtam | asi bhavyaṃ nāma pitṛṇām ādhipatye # TS.3.3.5.1. P: bhūtam asi bhavyaṃ nāma TS.3.3.5.3. See bhūmir asi bhūtir. |
 |
bhūtaṃ | brūmo bhūtapatim # AVś.11.6.21a; AVP.15.14.11a. |
 |
bhūtaṃ | bhaviṣyad bhuvanā duhānaḥ # AVś.4.11.2c. See sa bhūtaṃ bhaviṣyad. |
 |
bhūtaṃ | bhavyaṃ bhaviṣyad vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. P: bhūtaṃ bhavyaṃ bhaviṣyat TB.3.8.17.3; Apś.20.11.8. |
 |
bhūtaṃ | me ahna uta bhūtam aktave # RV.10.40.5c. |
 |
bhūtas | tvā bhūta kariṣyāmi # Kś.2.3.1. |
 |
bhūtasya | jātaḥ patir eka āsīt # RV.10.121.1b; AVś.4.2.7b; AVP.4.1.1b; VS.13.4b; 23.1b; 25.10b; VSK.29.33b; TS.4.1.8.3b; 2.8.2b; MS.2.7.15b: 96.13; 2.13.23b: 168.5; 3.12.16b: 165.1; KS.16.15b; 40.1b; KSA.5.11b; śB.7.4.1.19; N.10.23b. See bhūtānāṃ etc. |
 |
bhūtānāṃ | jātaḥ patir eka āsīt # PB.9.9.12b. See bhūtasya etc. |
 |
bhūtān | niryācan puruṣaṃ yamāya # AVP.5.33.3b. See niryācan bhūtāt etc. |
 |
bhūtāya | tvā nārātaye # VS.1.11; śB.1.1.2.10. P: bhūtāya tvā Kś.2.3.23. See under gopīthāya vo. |
 |
bhūtyai | namaḥ # MS.2.7.12: 91.6; 3.2.4: 20.9; Apś.16.16.1; Mś.6.1.5.21. See bhūtaye namaḥ. |
 |
bhūpate | bhuvanapate (Vait. bhuvanapate bhuvāṃ pate) mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmahe (Mś. vṛṇe) # TB.3.7.6.1; Vait.1.17; Kś.2.1.18; Apś.3.18.2; 4.4.2; Mś.5.2.15.1. |
 |
bhūpate | bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛla no dvipade ca catuṣpade ca paśave mṛla naś ca dvipadaś ca catuṣpadaś ca paśūn # śś.4.20.1. |
 |
bhūmir | asi bhūtir nāma svāhā tvā devebhyaḥ pitṛbhyaḥ # Mś.7.2.6.5. See bhūtam asi bhavyaṃ. |
 |
bhūyasi | haviṣkaraṇa upahūtaḥ (TB.3.5.13.3, -hūtā) # TS.2.6.7.5; TB.3.5.8.3; 13.3; śB.1.8.1.33. See upahūto bhūyasi. |
 |
bhojā | jigyur ye ahūtāḥ prayanti # RV.10.107.9d. |
 |
madhujihvaḥ | svāhutaḥ # RV.1.44.6b. |
 |
madhupratīka | āhutaḥ # RV.10.118.4b. |
 |
madhu | havir (MS. madhuhavir) asi # MS.4.9.7: 127.11; TA.4.8.4; 5.7.7; Apś.15.10.3; Mś.4.3.15. Cf. hutaṃ havir. |
 |
madhor | asmi madhutaraḥ # AVś.1.34.4a. |
 |
madhor | ahaṃ madhutaraḥ # AVP.8.20.4a. |
 |
madhor | madhutarā bhava # AVP.8.12.3b. |
 |
madhyataḥkāriṇāṃ | camasādhvaryavo vaṣaṭkṛtānuvaṣaṭkṛtāñ (Mś. -te) juhuta # Apś.12.23.4; Mś.2.4.1.21. |
 |
manasaspatinā | te hutasya prāśnāmy ūrja udānāya (śB. hutasyāśnāmīṣe prāṇāya) # śB.1.8.1.14; śś.1.10.2. See next. |
 |
manasaspatinā | te hutasyorje 'pānāya prāśnāmi # Aś.1.7.2. See prec. |
 |
manuṣvad | agna āhuta # RV.8.43.13b. |
 |
mayā | dattena bhūtale # AG.1.2.8d (crit. notes). |
 |
mayā | bhūtāny ayakṣata # TA.1.11.4a. |
 |
maruto | mā gaṇair avantu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.10; AVP.15.4.10. |
 |
maruto | māpa bhūtana # RV.7.59.10b; TS.4.3.13.5b; MS.4.10.5b: 154.12; KS.21.13b. |
 |
mahādhanasya | puruhūta saṃsṛji # RV.10.84.6d; AVś.4.31.6d; AVP.4.12.6d. |
 |
mahānto | mahnā vibhvo vibhūtayaḥ # RV.1.166.11a. |
 |
mahi | dyāvāpṛthivī bhūtam urvī # RV.10.93.1a. |
 |
mahe | bharāya puruhūta viśve # RV.3.51.8d. |
 |
mahe | ṣu naḥ suvitāya pra bhūtam # RV.3.54.3b. |
 |
maho | rujāmi bandhutā vacobhiḥ # RV.4.4.11a; TS.1.2.14.4a; MS.4.11.5a: 173.14; KS.6.11a. |
 |
mā | kasyādbhutakratū # RV.5.70.4a; śś.12.2.14. |
 |
mātariśvā | bhūtabhavyasya kartā # Kauś.135.9d. |
 |
mātā | bhūtasya bhavyasya # AVP.9.11.3c. |
 |
mā | no akṛte puruhūta yonau # RV.1.104.7c. |
 |
māsāḥ | sthartuṣu śritāḥ, ardhamāsānāṃ pratiṣṭhāḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.16. |
 |
mitrasya | mā cakṣuṣā sarvāṇi bhūtāni samīkṣantām # VS.36.18. |
 |
mitrasyāhaṃ | cakṣuṣā sarvāṇi bhūtāni samīkṣe # VS.36.18. |
 |
mitro | na bhūd adbhutasya rathīḥ # RV.1.77.3b. |
 |
muniṃ | hi viśvā bhūtāni # AVP.5.17.5c. |
 |
medhāmanīṣe | māviśatāṃ samīcī bhūtasya bhavyasyāvaruddhyai # TA.4.42.5. |
 |
ya | ādanvahutaṃ haviḥ # AVP.11.10.8d. |
 |
yaḥ | paśūnām adhipatiḥ # GG.1.8.28a; KhG.2.1.26a. See yo devānām asi, and yo bhūtānām adhi-. |
 |
yac | cāntar bhūtaṃ pratiṣṭhitam # TB.3.12.8.1b. |
 |
yac | cānyad daivam adbhutam # Kauś.141.33c. |
 |
yajñasya | yuktau dhuryā (TB.Apś. -yāv) abhūtām (MS. -thām) # MS.1.4.3b: 51.4; KS.5.4b; TB.3.7.5.11b; Apś.3.9.10b. |
 |
yajñebhir | adbhutakratum # RV.8.23.8a. |
 |
yajñe | hy abhūtāṃ potārau # TB.3.7.4.12c; Apś.2.8.6c. |
 |
yata | ścutad dhutam agnau tad astu # Kś.25.9.14c. See under prec. |
 |
yat | te bhūtaṃ ca bhavyaṃ ca # RV.10.58.12a. |
 |
yatra | gā asṛjanta bhūtakṛto viśvarūpāḥ # AVś.3.28.1b. |
 |
yatra | pūrvam ayanaṃ hutānām # AVś.18.4.15d. |
 |
yatrā | madanti dhūtayaḥ # RV.5.61.14b. |
 |
yathā | prajāpatir bhūtaiḥ samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.2. See prec. |
 |
yathā | bhūtaṃ ca bhavyaṃ ca # AVś.2.15.6a; AVP.6.5.13a. |
 |
yathāham | eṣāṃ bhūtānām (AVś.AVP. vīrāṇām) # RV.10.174.5c; AVś.1.29.6c; AVP.1.11.5c. |
 |
yad | akṣaraṃ bhūtakṛtam # TA.1.9.6a. |
 |
yadā | cariṣṇū mithunāv (MS. -nā) abhūtām # RV.10.88.11c; MS.4.14.14c: 239.18; N.7.29c. |
 |
yad | īṃ somā babhrudhūtā amandan # RV.5.30.11a. |
 |
yadī | ghṛtebhir āhutaḥ # RV.8.19.23a; Aś.7.8.1; śś.12.11.19. |
 |
yad | usriyāsv āhutaṃ ghṛtaṃ payaḥ # AVś.7.73.4a; AB.1.22.5; Aś.4.7.4a; śś.5.10.21a. |
 |
yad | etad bhūtāny anvāviśya # TA.4.34.1a; HG.1.16.19a. |
 |
yad | bhūtaṃ yac ca bhavyam (AVś.AVP.ArS.VS. bhāv-) # RV.10.90.2b; AVś.19.6.4b; AVP.8.6.4d; 9.5.4b; 9.26.12b; ArS.4.5b; VS.31.2b; TA.3.12.1b. Cf. next. |
 |
yad | bhūtaṃ yad vā bhāvyam # AVś.13.1.54d. Cf. prec. |
 |
yad | bhūtaṃ bhaviṣyac cāpi sarvam # AB.5.30.3b. |
 |
yad | bhūtaṃ bhavyam āsanvat # AVś.6.12.2c. |
 |
yad | vā yajñaṃ no 'dbhutam ā jagāma # Kauś.135.9b. |
 |
yan | mā hutam (AVP. hutaṃ yad) ahutam ājagāma # AVś.6.71.2a; AVP.1.81.3a; 2.28.4a. |
 |
yan | me kiṃ cid asty upahūtaḥ # PG.3.4.18a. |
 |
yamāya | juhutā haviḥ # RV.10.14.13b; TA.6.5.1b. See prec. but one. |
 |
yavena | (AVś.7.50.7b, yavena vā) kṣudhaṃ puruhūta viśvām (AVś.7.50.7b, viśve) # RV.10.42.10b; 43.10b; 44.10b; AVś.7.50.7b; 20.17.10b; 89.10b; 94.10b. |
 |
yavyāvatyāṃ | puruhūta śravasyā # RV.6.27.6b. |
 |
yaśā | viśvasya bhūtasya # AVś.6.39.3c; 58.3c. |
 |
yas | ta āhutaś carati svadhābhiḥ (AVś. -dhāvān) # RV.10.16.5b; AVś.18.2.10b; TA.6.4.2b. |
 |
yas | tu sarvāṇi bhūtāni # VS.40.6a. |
 |
yas | te aśvasanir (VSK. yas te deva somāśva-) bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutastomasya śastokthasyopahūtasyopahūto (VSK. -kthasyopahūta upahūtasya) bhakṣayāmi # VS.8.12; VSK.8.7.2; śB.4.4.3.11. P: yas te aśvasaniḥ Kś.10.8.5. Cf. under apsu dhūtasya deva. |
 |
yasmān | nānyat param asti bhūtam # AVś.10.7.31e. |
 |
yasmin | bhūtaṃ ca bhavyaṃ ca # HG.1.13.19a; ApMB.2.5.22a (ApG.4.11.19). Cf. yasmai etc. |
 |
yasmin | sarvāṇi bhūtāni # VS.40.7a; īśāU.7a. |
 |
yasmai | bhūtaṃ ca bhavyaṃ ca # Kauś.135.9c. Cf. yasmin etc. |
 |
yasmai | bhūtāni balim āvahanti # TA.1.31.1a. |
 |
yasya | pratīkam āhutaṃ ghṛtena # RV.7.8.1b; SV.1.70b. |
 |
yasyāṃ | hiraṇyaṃ prabhūtam # RVKh.5.87.15c. |
 |
yasyāṃ | pūrve bhūtakṛtaḥ # AVś.12.1.39a; Vait.22.1. |
 |
yasyāṃ | bhūtaṃ samabhavat # PG.1.7.2a. See yena etc., and cf. MG.1.10.15 (b). |
 |
yāṃ | tvā pūrve bhūtakṛtaḥ # AVś.6.133.5a; AVP.5.33.11a. |
 |
yāṃ | tvā viśvasya bhūtasya (MG. adds bhavyasya) # PG.1.7.2c; MG.1.10.15c; VārG.14.13c. See tāṃ tvā etc. |
 |
yām | ṛṣayo bhūtakṛtaḥ # AVś.6.108.4a. See yāṃ medhāṃ deva-. |
 |
yāṃ | manuṣyāṇāṃ bhūtau saṃpaśyasi teṣv abhibhūyāsam # Lś.3.11.4. |
 |
yāḥ | suprītāḥ suhutā yat svāhā # VS.7.15d; śB.4.2.1.33. See yat subhṛtaṃ. |
 |
yukṣvā | hi devahūtamān # RV.8.75.1a; VS.13.37a; 33.4a; TS.2.6.11.1a; 4.2.9.5a; 5.5.3.1,2; KS.7.17a; 22.5a,6; MS.2.7.17a: 101.10; 4.11.6: 174.12; AB.5.1.4; KB.22.3; śB.7.5.1.33; śś.10.4.2; Apś.16.26.13; 17.10.11; 19.25.10; Mś.5.1.7.47. P: yukṣvā hi Aś.4.13.7; 7.10.4. |