|
|||||||
![]() | |||||||
havis | n. an oblation or burnt offering, anything offered as an oblation with fire (as clarified butter, milk, Soma, grain; haviṣ-![]() ![]() | ||||||
![]() | |||||||
havis | n. water ![]() ![]() | ||||||
![]() | |||||||
havis | n. fire ![]() ![]() | ||||||
![]() | |||||||
havis | n. Name of a marutvat- (?) ![]() ![]() | ||||||
![]() | |||||||
agnyādhānahavis | n. an oblation at the agnyādheya- ![]() ![]() | ||||||
![]() | |||||||
ahavis | mfn. not offering oblations ![]() ![]() | ||||||
![]() | |||||||
ājyahavis | (/ājya--) mfn. having an oblation consisting of clarified butter ![]() ![]() ![]() | ||||||
![]() | |||||||
ardhavisarga | m. the sound visarga- before k, kh, p, ph (so called because its sign [$] is the half of that of the visarga-[ ḥ-]). ![]() | ||||||
![]() | |||||||
aśvahavis | n. Name of a sacrificial ceremony ![]() ![]() | ||||||
![]() | |||||||
dehavisarjana | n. "quitting the body", death ![]() ![]() | ||||||
![]() | |||||||
devahavis | n. oblation to the gods ![]() ![]() ![]() | ||||||
![]() | |||||||
dvihavis | mfn. connected with 2 oblations ![]() ![]() | ||||||
![]() | |||||||
granthavistara | m. a voluminous text ![]() ![]() | ||||||
![]() | |||||||
granthavistara | m. a multitude of grantha-s (of 32 syllables each) ![]() ![]() ![]() | ||||||
![]() | |||||||
granthavistāra | m. diffuseness of style, voluminousness ![]() ![]() | ||||||
![]() | |||||||
mahāhavis | n. the principal oblation at the sākam-edha- sacrifice ![]() ![]() ![]() | ||||||
![]() | |||||||
mahāhavis | n. clarified butter ![]() ![]() | ||||||
![]() | |||||||
mahāhavis | n. Name of śiva- ![]() ![]() | ||||||
![]() | |||||||
mahāhavis | m. Name of a hotṛ- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
meghavisphūrjita | n. the rumbling of cloud, thundering ![]() ![]() | ||||||
![]() | |||||||
meghavisphūrjitā | f. a particular metre ![]() ![]() | ||||||
![]() | |||||||
pañcahavis | mfn. furnished with 5 oblations ![]() ![]() | ||||||
![]() | |||||||
pañcahavis | mfn. consisting of five oblations, ![]() ![]() | ||||||
![]() | |||||||
parohavis | n. more than an oblation ![]() ![]() | ||||||
![]() | |||||||
pavamānahavis | n. offerings to agni- invoked under the title of pavamāna- or pāvaka- or śuci- ![]() ![]() | ||||||
![]() | |||||||
punarhavis | (p/unar--) n. repeated sacrificial oblation ![]() ![]() | ||||||
![]() | |||||||
purārdhavistara | mfn. being of the extent of half a town ![]() ![]() | ||||||
![]() | |||||||
purārdhavistara | m. part of a town, a suburb, ward, division ![]() ![]() | ||||||
![]() | |||||||
purohavis | (pur/o--) mfn. having the sacrifice in front or towards the east ![]() ![]() | ||||||
![]() | |||||||
rātahavis | (rāt/a--) mfn. one who willingly presents offerings, a liberal offerer or worshipper (of the gods) ![]() ![]() | ||||||
![]() | |||||||
ratnahavis | n. a particular oblation in the rājasūya- (having reference to persons who may be reckoned among a king's most valuable treasures) ![]() ![]() | ||||||
![]() | |||||||
satyahavis | (saty/a--) m. Name of an adhvaryu- ![]() ![]() | ||||||
![]() | |||||||
suhavis | mfn. having or offering beautiful oblations, devout, pious ![]() ![]() | ||||||
![]() | |||||||
suhavis | m. Name of an āṅgirasa- ![]() ![]() | ||||||
![]() | |||||||
suhavis | m. of a son of bhumanyu- ![]() ![]() | ||||||
![]() | |||||||
tanūhavis | n. an oblation offered to -devatā- ![]() | ||||||
![]() | |||||||
trihavis | (tr/i--) mfn. connected with 3 oblations ![]() ![]() ![]() | ||||||
![]() | |||||||
upāṃśuhavis | mfn. (a sacrifice) at which the offerings are made silently ![]() ![]() | ||||||
![]() | |||||||
utsedhavistāratas | ind. by altitude and latitude ![]() ![]() | ||||||
![]() | |||||||
yajamānahavis | n. the oblation of a yajamāna- ![]() ![]() | ||||||
![]() | |||||||
yāvaddhavis | (for -havis-) ind. according to the number of oblations ![]() ![]() |
![]() | |
havis | हविस् n. [हूयते हु-कर्मणि असुन्] 1 An oblation or burnt offering in general; वहति विधिहुतं या हविः Ś.1.1; Ms. 3.87,132;5.7;6.12. -2 Clarified butter; न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते Bhāg.9.19.14. -3 Water. -4 N. of Śiva. -5 A sacrifice; स्यादन्यायत्वादिज्यागामी हविःशब्दः MS.6.4.21; यदीमानि हवींषीह विमथिष्यन्त्यसाधवः Mb.12.8.1. -6 Food (अन्न); ब्राह्मणेभ्यो हविर्दत्वा मुच्येत तेन पात्मना Mb.13.136.16. -Comp. -अशनम् (हविरशनम्) devouring clarified butter or oblations. (-नः) fire. -गन्धा (हविर्गन्धा) the Śamī tree. -गेहम् (हविर्गेहम्) a house in which sacrificial oblations are offered. -भुज् m. (-हविर्भुज्) fire; अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् R.1.56;1.69;13.41; Ku.5.2; Śi.1.2; Kāv.2.168. -यज्ञः, (हविर्यज्ञः) a kind of sacrifice. -याजिन् (हविर्याजिन्) m. a priest. |
![]() | |
havis | n. [√ 1. hu] burnt offering (of grain, Soma, milk, or butter), oblation; fire (C., rare): -ish kri, prepare the oblation, make an oblation of. |
![]() | |
havis | Havis is the general term for an offering to the gods, ‘oblation,’ whether of grain, or Soma, or milk, or clarified butter, etc. It is common from the Rigveda onwards. |
![]() | |
satyahavis | Is the name of a mythical Adhvaryu, or sacrificial priest, in the Maitrāyaṇī Samhitā. |
![]() | |
suhavis āṅgirasa | (‘Descendant of Angipas ’) is the name of the seer of a Sāman or chant in the Pañcavimśa Brāhmaṇa. |
![]() | |
abhivareṇa | haviṣā juhomi AVP.2.66.4c. |
![]() | |
abhīvartena | haviṣā (AVś.AVP. maṇinā) RV.10.174.1a; AVś.1.29.1a; AVP.1.11.1a; AB.8.10.4. P: abhīvartena Kauś.16.29. Designated as abhīvartam (sc. sūktam) Apś.14.19.6; 20.1; AG.3.12.12; Kauś.16.29. |
![]() | |
adhvaryavo | haviṣā marjayadhvam RV.7.2.4d. |
![]() | |
adhvaryavo | haviṣmanto hi bhūta RV.10.30.2a. |
![]() | |
agniṃ | haviṣā vardhantaḥ RV.10.20.8c. |
![]() | |
agnīṣomā | haviṣaḥ prasthitasya RV.1.93.7a; TS.2.3.14.2a; MS.4.14.18a: 248.8; TB.2.8.7.10; AB.2.10.5. P: agnīṣomā haviṣaḥ śś.5.19.16. |
![]() | |
ahorātre | haviṣā vardhayantaḥ TB.3.1.3.1c. |
![]() | |
ahutādo | haviṣo yajñe asmin VS.17.13c; TS.4.6.1.4c; MS.2.10.1c: 132.9; KS.17.17c; śB.9.2.1.14. |
![]() | |
ājuhvāno | haviṣā śardhamānaḥ (KS. vardha-) VS.20.38b; MS.3.11.1b: 139.16; KS.38.6b; TB.2.6.8.1b. |
![]() | |
amāvāsyāyai | haviṣā vidhema AVś.7.79.3c; AVP.1.103.1c. |
![]() | |
amṛtāya | haviṣkṛtam Kauś.73.15f. |
![]() | |
anena | haviṣā punaḥ TB.2.5.3.1d; Aś.2.10.16d. |
![]() | |
anena | haviṣāham AVś.3.19.2d; 6.65.2d. |
![]() | |
anūrādhān | haviṣā vardhayantaḥ TB.3.1.2.1c. |
![]() | |
ānuṣṭubhasya | haviṣo havir yat RV.10.181.1b; ArS.2.5b. |
![]() | |
apaskandena | haviṣā AVP.2.24.5a. |
![]() | |
ardhamāsā | haviṣmantaḥ GB.1.5.23c. |
![]() | |
asya | haviṣas tmanā yaja VS.6.11; TS.1.3.8.2; KS.3.6; śB.3.8.1.13. See tmanāsya haviṣo. |
![]() | |
asya | haviṣo (Apś. haviṣo ghṛtasya) vīhi svāhā MS.1.8.6: 123.2; Apś.6.14.12. See under asya ghṛtasya. |
![]() | |
āsya | havis tanvaḥ kāmam ṛdhyāḥ RV.3.50.1d. |
![]() | |
athaitasya | haviṣo vīhi svāhā AVś.19.52.5d; AVP.1.30.5d; Kauś.92.31d. |
![]() | |
bhūte | haviṣmaty asi (AVś. -matī bhava) AVś.6.84.2a; TS.1.8.1.1; TB.1.6.1.3. |
![]() | |
bhūyasi | haviṣkaraṇa upahūtaḥ (TB.3.5.13.3, -hūtā) TS.2.6.7.5; TB.3.5.8.3; 13.3; śB.1.8.1.33. See upahūto bhūyasi. |
![]() | |
bhūyo | haviṣkaraṇam āśāste śB.1.9.1.15; TB.3.5.10.5; Aś.1.9.5; śś.1.14.17. |
![]() | |
bṛhaspataye | haviṣā vidhema VS.4.7c; KS.2.2c; śB.3.1.4.15c. |
![]() | |
bṛhaspatir | haviṣo no vidhartā AVP.5.28.6c. |
![]() | |
chāgānāṃ | haviṣo 'nu brūhi śB.5.1.3.14. |
![]() | |
dediśatīr | haviṣkṛtaḥ RV.8.102.13b; SV.1.13b; 2.920b; KS.40.14b. |
![]() | |
devatātā | haviṣmatā RV.1.128.2c. |
![]() | |
dīrghaprayajyū | haviṣā vṛdhānā MS.4.14.6c: 223.6; TB.2.8.4.5c. See prec. |
![]() | |
ekāṣṭakāyai | haviṣā vidhema AVP.1.106.2a. |
![]() | |
evānena | haviṣā yakṣi devān RV.3.17.2c. |
![]() | |
indrapatnīr | haviṣmatīḥ VS.28.8d; TB.2.6.7.5d. |
![]() | |
indrāviṣṇū | haviṣā vāvṛdhānā RV.6.69.6a. |
![]() | |
indre | haviṣmatīr viśo arāṇiṣuḥ RV.8.13.16c. |
![]() | |
indro | haviṣmān sagaṇo marudbhiḥ MS.4.14.13c: 237.5; TB.2.8.3.8c. |
![]() | |
jayāmedaṃ | haviṣā kaśyapasya AVP.2.73.4d. |
![]() | |
kālanetre | haviṣo no juṣasva Kauś.106.7c. |
![]() | |
kāmo | haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi MS.1.2.3ab: 12.3 (so mss.: the verse properly begins agne tvaṃ, q.v.). P: kāmo haviṣāṃ mandiṣṭhaḥ Mś.2.1.3.11. |
![]() | |
madhujihvaṃ | haviṣkṛtam RV.1.13.3c; SV.2.699c. |
![]() | |
manotāyai | haviṣo 'vadīyamānasyānubrūhi TS.6.3.10.3; Kś.6.8.9; Apś.7.24.1; Mś.1.8.5.17. P: manotāyai haviṣaḥ śś.5.19.13. Cf. MS.3.10.2: 132.11 ff.; śB.3.8.3.14. |
![]() | |
nairbādhyena | haviṣā AVś.6.75.1c. See nirbādhyena. |
![]() | |
nirbādhyena | haviṣā TB.3.3.11.3c; Apś.3.14.2c. See nairbādhyena. |
![]() | |
pitṝn | haviṣe attave RV.10.16.12d; AVś.18.1.56d,57d; 2.34d; VS.19.70d; TS.2.6.12.1d; MS.1.10.18d: 157.19; KS.21.14d; śB.2.6.1.22d. |
![]() | |
prajāpate | haviṣā vardhanena AVP.3.27.2a. See viśvakarman haviṣā. |
![]() | |
prajāpatiṃ | haviṣā vardhayantī TB.3.1.1.2c. |
![]() | |
punarvasū | haviṣā vardhayantī TB.3.1.1.4c. |
![]() | |
taṃ | haviṣmanta īḍate RV.3.27.14c; AVś.20.102.2c; SV.2.889c; śB.1.4.1.31; TB.3.5.2.2c. |
![]() | |
tmanāsya | haviṣo yaja MS.1.2.15: 25.8; 3.9.7: 126.10. See asya haviṣas tmanā. |
![]() | |
tvāyā | haviś cakṛmā brahmavāhaḥ (RV.1.101.8d, satyarādhaḥ) RV.1.101.8d,9b. |
![]() | |
ūrjasvantaṃ | haviṣo datta bhāgam RV.10.51.8b; N.8.22b. |
![]() | |
ūrjasvanto | haviṣaḥ santu bhāgāḥ RV.10.51.9b; N.8.22b. |
![]() | |
uttamena | haviṣā (AVś. brahmaṇā) jātavedaḥ AVś.1.9.3b; TS.3.5.4.2b; MS.1.4.3b: 50.14; KS.5.6b. See uttareṇa brahmaṇā jātavedaḥ. |
![]() | |
uttamo | haviṣāṃ kṛtaḥ AVś.6.15.3b. |
![]() | |
yathābhāgaṃ | haviṣo mādayadhvam AVP.5.16.6d. |
![]() | |
yavamayena | haviṣā AVP.2.37.2b. |
![]() | |
agado | vai bhaviṣyasi (AVP.15.15.9b, -ti) # AVP.15.15.9b,10b. |
![]() | |
agniḥ | paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn agniḥ sa te loko bhaviṣyati (TS.KSA. sa te lokas) taṃ jeṣyasi # VS.23.17; TS.5.7.26.1; KSA.5.4; śB.13.2.17.13. P: agniḥ paśur āsīt TB.3.9.4.8; Apś.20.17.2; agniḥ paśuḥ Kś.20.6.8. |
![]() | |
agniḥ | pṛthur dharmaṇas patir juṣāṇo agniḥ pṛthur dharmaṇas patir ājyasya (VSK. inserts here haviṣo) vetu svāhā # VS.10.29; VSK.11.8.6; śB.5.4.4.22. P: agniḥ pṛthuḥ Kś.15.7.15; BṛhPDh.9.215. |
![]() | |
agniṃ | yajadhvaṃ haviṣā tanā girā # RV.2.2.1b. |
![]() | |
agniṃ | ghṛtena haviṣā saparyan # TB.2.6.16.2b. |
![]() | |
agnim | īḍītādhvare haviṣmān # RV.6.16.46b. |
![]() | |
agnim | uṣāṃ na jarate haviṣmān # RV.1.181.9b. |
![]() | |
agnir | viśvasya haviṣaḥ kṛtasya # RV.7.11.4b. |
![]() | |
agnihotraṃ | ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām # GB.1.3.22; Vait.12.1. |
![]() | |
agnīṣomābhyāṃ | chāgasya haviṣo 'nubrūhi # śB.3.8.3.29. |
![]() | |
agne | yajasva haviṣā yajīyān # RV.2.9.4a. |
![]() | |
agner | ājyasya haviṣaḥ # Aś.3.6.10 (cf. 11). |
![]() | |
agne | vittād dhaviṣo yad yajāma (TB. yajāmaḥ) # RV.5.60.6d; TB.2.7.12.4d. |
![]() | |
agne | vīhi haviṣā yakṣi devān # RV.7.17.3a. |
![]() | |
agne | sātaghno devān haviṣā ni ṣedha # AVś.3.15.5d. |
![]() | |
aghād | aghaviṣā bhava # AVś.12.5.59b. |
![]() | |
aṅkān | samaṅkān haviṣā vidhema # AVś.1.12.2c. Cf. aṅgaṃ samaṅgaṃ. |
![]() | |
aṅgaṃ | samaṅgaṃ haviṣā yajāmi # AVP.1.17.2c. Cf. aṅkān samaṅkān. |
![]() | |
añjānaḥ | sapta hotṛbhir haviṣmate # RV.3.10.4c. |
![]() | |
atandro | havyā (SV. havyaṃ) vahasi haviṣkṛte # RV.8.60.15c; SV.1.46c. |
![]() | |
atrā | yujaṃ kṛṇute yo haviṣmān # RV.10.42.4c; AVś.20.89.4c. |
![]() | |
anu | vratāni vartate haviṣmān # RV.1.183.3b. |
![]() | |
anena | vidvān haviṣā yaviṣṭha # AVP.12.18.3b. |
![]() | |
annaṃ | praviṣyāmi (for bhaviṣyāmi ?) # PB.1.3.6. Cf. madhu bhaviṣyati. |
![]() | |
anyatrāsmad | aghaviṣā nayantu (AVP. vy etu) # AVś.6.93.2d; AVP.5.22.1d,2d,3d,4d,5d,6e,7d,8e,9e. |
![]() | |
apāṃ | napātaṃ haviṣā yajadhvam # RV.10.30.3b. |
![]() | |
abhiṣekyā | bhaviṣyata (schol. bhaviṣyatha) samāpnuvantaḥ # Kś.20.2.17. |
![]() | |
abhūn | no dūto haviṣo jātavedāḥ # Apś.1.10.14a; SMB.2.3.17a; GG.4.3.29. P: abhūn no dūtaḥ KhG.3.5.33. See abhūd dūtaḥ, and tvam agna īḍito. |
![]() | |
amitrahā | varivovid dhaviṣmān # RV.9.96.12b. |
![]() | |
ayaṃ | yajñaḥ samasadad dhaviṣmān # TB.3.7.6.13a; Apś.4.8.4a. |
![]() | |
ayad | adhvaryur haviṣāva sindhum # RV.5.37.2d. |
![]() | |
ayāṭ | sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21. |
![]() | |
ayāṭ | somasyājyasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 209.4. |
![]() | |
ayāḍ | agnir agner ājyasya haviṣaḥ # Aś.3.6.11. Cf. agner ājyasya etc. |
![]() | |
ayāḍ | agnir aśvinoś (KS. ayāḍ aśvinoś) chāgasya haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21. |
![]() | |
ayāḍ | agnir indrāgniyoś chāgasya haviṣaḥ priyā dhāmāni # TB.3.6.11.4; 12.1. See ayāḍ indrāgnyoś. |
![]() | |
ayāḍ | indrasya ṛṣabhasya (KS. meṣasya) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21. |
![]() | |
ayāḍ | indrāgnyoś chāgasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 209.4. See ayāḍ agnir indrāgniyoś. |
![]() | |
ayāḍ | bṛhaspateś chāgasya haviṣaḥ priyā dhāmāni # KS.18.21. |
![]() | |
araṃ | gantaṃ haviṣo vītaye me # RV.7.68.2b. |
![]() | |
arkasya | bodhi haviṣo havīmabhiḥ # RV.1.131.6b; AVś.20.72.3b. |
![]() | |
arko | yad vo maruto haviṣmān # RV.1.167.6c. |
![]() | |
ava | tvā haviṣā yaje # HG.1.15.5b; ApMB.2.21.32b. |
![]() | |
avindaj | jyotir manave haviṣmate # RV.10.43.8d; AVś.20.17.8d. |
![]() | |
avye | harir ny adhāviṣṭa sānavi # RV.9.70.8b. |
![]() | |
aśloṇas | te haviṣā vidheyam # AVP.1.22.3a. See asrāmas tvā haviṣā. |
![]() | |
asthy | asthnā saṃbhaviṣyāmaḥ # TA.1.11.3d. |
![]() | |
asya | ghṛtasya haviṣo juṣāṇo vīhi svāhā # MS.1.10.2: 141.8. See asya haviṣo, and juṣāṇo asya. |
![]() | |
asrāmas | tvā haviṣā yajāmi # AVś.1.31.3a. See aśloṇas te. |
![]() | |
ahaṃ | dadhāmi draviṇaṃ (AVś. draviṇā) haviṣmate # RV.10.125.2c; AVś.4.30.6c. |
![]() | |
ahaṃ | devebhyo haviṣā vidheyam (AVP.10.4.4d, juhomi) # AVP.10.4.3d,4d. |
![]() | |
ā | juhotā haviṣā marjayadhvam # SV.1.63a; Svidh.1.4.5. |
![]() | |
ājyasyājyam | asi (KS. asi haviṣo haviḥ) # TS.1.6.1.1; MS.1.1.11: 6.17; KS.1.10. Cf. ājyam asi. |
![]() | |
ā | tvām anaktu prayatā haviṣmatī # RV.8.60.1c; AVś.20.103.2c; SV.2.902c; KS.39.15c. |
![]() | |
ādityāḥ | kāma haviṣo juṣāṇāḥ # TB.2.8.2.3d. |
![]() | |
ādityena | nāmnā śaṃbhaviṣṭhāḥ # RV.10.77.8b. |
![]() | |
ād | ṛdhnoti haviṣkṛtim # RV.1.18.8a. |
![]() | |
ā | devatātā haviṣā vivāsati # RV.1.58.1d. |
![]() | |
āpo | nimneva savanā haviṣmataḥ # RV.1.57.2b; AVś.20.15.2b. |
![]() | |
ā | pyāyatāṃ dhruvā haviṣā ghṛtena (TS.KS.Apśṃś. dhruvā ghṛtena) # VSK.2.5.3a; TS.1.6.5.1a; 7.5.1; KS.31.14a; śś.4.11.1a; Kś.3.3.12a; Apś.2.12.9; Mś.1.3.2.7a. |
![]() | |
āyurdā | agne jarasaṃ vṛṇānaḥ (AVP. pṛṇānaḥ) # AVś.2.13.1a; AVP.15.5.1a. P: āyurdāḥ Kauś.53.1,13. See āyurdā agne haviṣo, āyurdā deva, and āyuṣmān agne. |
![]() | |
āyurdā | agne haviṣo juṣāṇaḥ (śG. haviṣā vṛdhānaḥ) # TS.1.3.14.4a; 3.3.8.1a (bis); TB.1.2.1.11a; TA.2.5.1a; Aś.2.10.4a; Apś.13.19.10; śG.1.25.7a. P: āyurdā agne TS.2.5.12.1; Apś.5.6.3; 6.16.10; 14.17.1; HG.1.3.5; 6.2. See under āyurdā agne jarasaṃ. |
![]() | |
āyuṣmān | agne haviṣā vṛdhānaḥ # VS.35.17a; śB.13.8.4.9a. P: āyuṣmān agne Kś.21.4.26. See under āyurdā agne jarasaṃ. |
![]() | |
ā | varṣiṣṭhaṃ dyām aruhac chaviṣṭhā # AVś.19.49.2b. See ud varṣiṣṭham. |
![]() | |
āvavartad | avase vāṃ haviṣmān # RV.7.85.4c. |
![]() | |
ā | vaḥ somaṃ nayāmasi # MS.1.3.15b: 36.6 (text, vaḥ somaṃ nayāmasi, preceded by haviṣā, from which ā must be divided off). See under abhi somaṃ. |
![]() | |
āharāvadya | śṛtasya haviṣo yathā # TA.4.37.1a. P: āharāvadya śṛtasya Apś.15.19.7. |
![]() | |
idaṃ | vedāma yathedaṃ bhaviṣyati svāhā # AVP.2.29.1--6. |
![]() | |
indram | ā haviṣā vayam # TS.1.7.13.4b. |
![]() | |
indrasya | vajraṃ haviṣā rathaṃ yaja # RV.6.47.27d; AVś.6.125.2d; AVP.15.11.6d; VS.29.53d; TS.4.6.6.6d; MS.3.16.3d: 186.10; KSA.6.1d. |
![]() | |
indrāgnibhyāṃ | chāgasya haviḥ (Apśṃś. haviṣaḥ) preṣya # Kś.6.8.15; Apś.7.25.9; Mś.1.8.5.27. |
![]() | |
indrāgnibhyāṃ | chāgasya haviṣo 'nubrūhi # Kś.6.8.14; Apś.7.25.9; Mś.1.8.5.26. |
![]() | |
indrāgnī | vītaṃ haviṣaḥ saṃvidānau # AVP.1.86.2a. |
![]() | |
indro | bhaviṣyad uta bhūtam indraḥ # MS.4.14.7c: 228.12. |
![]() | |
indro | yajñe haviṣā vāvṛdhānaḥ # MS.4.14.13c: 236.14; TB.2.8.3.8c. |
![]() | |
uc | chrayethāṃ haviṣkṛtau # AVP.5.14.1c. |
![]() | |
uta | no brahmann aviṣaḥ (MS. brahman haviṣaḥ) # RV.3.13.6a; MS.4.11.2a: 164.3; KS.2.15a; AB.2.40.4; 41.6; śB.11.4.3.19a; śś.3.7.5; Kś.5.13.3a. P: uta no brahman Mś.5.1.5.76. |
![]() | |
uta | stuto maghavā śaṃbhaviṣṭhaḥ # RV.1.171.3b. |
![]() | |
upa | tvāgne haviṣmatīḥ # VS.3.4a; TB.1.2.1.10a; Apś.5.6.3a. P: upa tvā Kś.4.8.6. |
![]() | |
upa | yajñaṃ haviś ca naḥ # RV.1.12.10c; VS.17.9c; TS.1.3.14.8c; 5.5.3c; 4.6.1.3c; MS.1.5.1c: 66.17; 4.11.4c: 171.16; KS.19.14c; Aś.3.12.14c; śś.3.5.9c; śG.2.13.5c. |
![]() | |
upahūto | bhūyasi haviṣkaraṇe (MS. haviḥkaraṇe) # MS.4.13.5: 206.3; Aś.1.7.7; śś.1.12.1. See bhūyasi haviṣkaraṇe. |
![]() | |
ṛtasya | garbhaṃ januṣā (TB. haviṣā) pipartana # RV.1.156.3b; TB.2.4.3.9b. |
![]() | |
ṛtasya | pathā namasā haviṣmatā # RV.1.128.2b. |
![]() | |
ṛtvijo | ye haviṣkṛtaḥ # AVś.19.42.2d; AVP.8.9.6d; TB.2.4.7.11d. |
![]() | |
ed | u vaha suhaviṣe janāya # RV.4.2.4d. |
![]() | |
enā | rājan haviṣā mādayasva # RV.10.14.4d; AVś.18.1.60d; TS.2.6.12.6d; MS.1.6.2d: 88.13; 4.14.16d: 243.3. P: enā rājan Mś.1.5.5.17. |
![]() | |
ka | idam agnīd bhaviṣyati sa idam agnīd bhaviṣyati # Apś.2.15.2. |
![]() | |
ka | idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati # Apś.2.15.1. |
![]() | |
kaśyapa | indrāya haviṣā cacāra # AVP.2.61.3a. |
![]() | |
kasmai | devāya haviṣā vidhema # RV.10.121.1d--9d; AVś.4.2.1d--7d,8e; VS.12.102d; 13.4d; 23.1d,3d; 25.10d,11d,12d,13d; 27.25d,26d; 32.6d,7d (ter); TS.4.1.8.4d (ter),5d (ter),6d (bis); 2.7.1d; 8.2d; 7.5.16.1d; 17.1d; MS.2.7.14d: 95.3; 2.7.15d: 96.14; 2.13.23d (septies): 168.6,8,10,12,15; 169.1,3; 3.12.16d: 165.2; 3.12.17d: 165.6; KS.4.16d; 16.14d,15d; 40.1d (septies); KSA.5.11d,13d; śB.7.3.1.20; 4.1.19; KA.1.198.39d; NṛpU.2.4d; N.10.23d. See tasmai etc. |
![]() | |
kāmaṃ | śikṣāmi haviṣājyena # AVś.9.2.1b. |
![]() | |
kiyad | bhaviṣyad anvāśaye 'sya # AVś.10.7.9b. |
![]() | |
ketaḥ | saketaḥ suketas (MS. ketaḥ suketaḥ saketas; KS. ketas suketas saketas) te na ādityā ājyaṃ (MS. haviṣo) juṣāṇā (KS. ādityā juṣāṇā asya haviṣo) viyantu (MS.KS. vyantu svāhā) # TS.1.5.3.3; MS.1.7.1: 110.4; 1.7.5: 114.7; KS.8.14; 9.3. |
![]() | |
ke | svid devā haviṣmantaḥ # GB.1.5.23c. |
![]() | |
ko | agnim īṭṭe haviṣā ghṛtena # RV.1.84.18a; N.14.27a. |
![]() | |
kṣatraṃ | no aśvo vanatāṃ haviṣmān # RV.1.162.22d; VS.25.45d; TS.4.6.9.4d; KSA.6.5d. |
![]() | |
gacha | sarpa mahāviṣa # Mahābh.1.58.25b. See dūraṃ gacha. |
![]() | |
grīṣmeṇa | tvartunā (KSA. -nāṃ) haviṣā dīkṣayāmi # TS.7.1.18.1; KSA.1.9. |
![]() | |
cakṣuś | ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām # GB.1.3.22. P: cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam Vait.12.1. |
![]() | |
citrā | devīr haviṣkṛtaḥ # AVP.5.14.2b. |
![]() | |
chāgena | tejo haviṣā śṛtena (MS. ghṛtena) # VS.19.89b; MS.3.11.9b: 154.4; KS.38.3b; TB.2.6.4.4b. |
![]() | |
janāya | rātahaviṣe mahīm iṣam # RV.2.34.8d. |
![]() | |
jaradaṣṭir | bhaviṣyasi # AVP.9.13.8b; SMB.2.6.18b. See jaradaṣṭiṃ kṛṇomi. |
![]() | |
jāgarṣi | yatra yajate haviṣmān # RVKh.5.44.1b. |
![]() | |
jigharmy | agniṃ haviṣā (KS. manasā) ghṛtena # RV.2.10.4a; TS.4.1.2.4a; 5.1.3.2; KS.16.2a; 19.3. P: jigharmy agnim Apś.16.3.1. See ā tvā jigharmi, and ā viśvataḥ. |
![]() | |
juṣāṇaḥ | soma ājyasya haviṣo vetu # TB.3.5.6.1 (bis); Aś.1.5.29; śś.1.8.3. |
![]() | |
juṣāṇāv | agnīṣomāv ājyasya haviṣo vītām # śś.1.8.7. |
![]() | |
juṣāṇo | agnir ājyasya haviṣo vetu # śś.1.8.3. |
![]() | |
juṣāṇo | asya haviṣo ghṛtasya vīhi svāhā # KS.9.5; Apś.8.12.4. See under asya ghṛtasya. |
![]() | |
tad | asya citraṃ haviṣā yajāma # TB.3.1.2.11c. |
![]() | |
taṃ | tvā haviṣmatīr viśaḥ # RV.8.6.27a. |
![]() | |
tan | nirjagāma haviṣā ghṛtena # Kauś.129.2c; 135.9c. |
![]() | |
tam | id arbhe haviṣy ā samānam it # RV.10.91.8c. See tvām arbhasya. |
![]() | |
tasmā | indrāya haviṣā (TB. havir ā) juhota # MS.4.14.12d: 235.16; TB.2.8.4.2d. Cf. prec. and next. |
![]() | |
tasmā | u tvaṃ haviṣā bhāgadhā asaḥ # AVP.2.65.1d--5d. |
![]() | |
tasmā | ṛdhyāsaṃ haviṣāham adya # AVP.7.3.11c. |
![]() | |
tasmai | juhomi haviṣā ghṛtena # AVP.12.18.1c; 15.22.3c; Aś.8.14.4c. |
![]() | |
tasmai | ta indo haviṣā vidhema # RV.8.48.13c; AVP.2.39.5c; 4.9.1c; VS.19.54c; TS.2.6.12.2c; MS.4.10.6c: 156.11; KS.21.14c; PB.9.9.12; Vait.24.1c. Cf. tasmai te deva haviṣā, tasmai te soma haviṣā, tasmai devāya, tasmai vātāya, tasmai rudrāya, tasmai somāya, tasyai ta enā, tasyai te devi, and tābhyāṃ rudrābhyāṃ. |
![]() | |
tasmai | te deva haviṣā vidhema # MS.4.14.1d: 216.1. Cf. under tasmai ta indo. |
![]() | |
tasmai | te soma haviṣā vidhema # TB.3.1.1.3c. Cf. under tasmai ta indo. |
![]() | |
tasmai | devāya haviṣā vidhema # AVP.1.106.1c; 1.107.3d; AVP.4.1.1d--6d. Cf. under tasmai ta indo, and see kasmai etc. |
![]() | |
tasmai | rudrāya haviṣā vidhema # AVP.5.22.2c,5c,6d,7c. Cf. under tasmai ta indo. |
![]() | |
tasmai | vātāya haviṣā vidhema # RV.10.168.4d. Cf. under tasmai ta indo. |
![]() | |
tasmai | vidhema haviṣā vayam (TB. ghṛtena) # MS.1.2.7c: 16.11; TB.3.12.3.2c. |
![]() | |
tasmai | somāya haviṣā vidhema # RV.8.48.12c. Cf. under tasmai ta indo. |
![]() | |
tasyās | te devi haviṣā etc. # see tasyai etc. |
![]() | |
tasyai | ta enā haviṣā vidhema # MS.4.12.1e: 179.11; KS.35.12c; MG.2.8.4d. Cf. under tasmai ta indo. |
![]() | |
tasyai | (TS. tasyās) te devi haviṣā vidhema # TS.3.3.11.5d; MS.4.12.6d: 195.9; KS.13.16d; Aś.1.10.8d; śś.9.28.3d; N.11.33d. Cf. under tasmai ta indo. |
![]() | |
tāṃ | śraddhāṃ haviṣā yajāmahe # TB.3.12.3.2c. |
![]() | |
tāṃ | chrīvayāmi haviṣā ghṛtena # AVś.6.73.2c. |
![]() | |
tāṃ | tvā mudgalā haviṣā vardhayanti # TB.2.5.6.5c. |
![]() | |
tāṃ | devīṃ vācaṃ haviṣā yajāmahe # TB.2.8.8.5c. |
![]() | |
tābhyāṃ | rudrābhyāṃ haviṣā vidhema # AVP.5.22.3c,4c,8d. Cf. under tasmai ta indo. |
![]() | |
tā | saṃdadhāmi haviṣā ghṛtena # Apś.14.16.1d. Error for tāḥ etc., q.v. |
![]() | |
tāḥ | saṃ tanomi haviṣā ghṛtena # Aś.2.5.14d; Kś.25.10.22d. See next. |
![]() | |
tāḥ | (Apś. erroneously, tā) saṃ dadhāmi (KS. dadhātu) haviṣā (MS. manasā) ghṛtena # TS.1.5.10.2d; MS.1.7.1d: 109.10; KS.34.19d; Apś.14.16.1d. See prec. |
![]() | |
tisro | devīr haviṣā vardhamānāḥ # VS.20.43a; MS.3.11.1a: 140.10; KS.38.6a; TB.2.6.8.3a. |
![]() | |
tena | bhūtena haviṣā # AVś.6.78.1a; ApMB.1.8.6a (ApG.2.6.10). P: tena bhūtena Kauś.78.10,14. |
![]() | |
tenā | te haviṣā vidhema # AVś.6.80.1d,3d. |
![]() | |
tenāham | asyai haviṣā juhomi # AVP.5.37.7c. |
![]() | |
tebhyaḥ | śakema haviṣā nakṣamāṇāḥ # AVś.18.2.29c. |
![]() | |
tebhyo | juhomi haviṣā ghṛtena # AVP.2.52.1c. See prec. but one. |
![]() | |
tebhyo | va indavo haviṣā vidhema # AVś.7.109.6c. |
![]() | |
teṣāṃ | mātā bhaviṣyasi # śG.1.19.7c. See bhavāsi putrāṇāṃ. |
![]() | |
te | 'smin sarve haviṣi mādayantām # JG.2.1d. |
![]() | |
traya | āhāvās tredhā haviṣ kṛtam # RV.1.34.8b. |
![]() | |
trāyadhvaṃ | no aghaviṣābhyo vadhāt # AVś.6.93.3a. |
![]() | |
tvām | agne haviṣmantaḥ # RV.5.9.1a; VSK.16.5.12a; KS.2.15; 39.14a; TB.2.4.1.4a; Aś.4.13.7; Apś.19.18.7a. |
![]() | |
tvām | arbhasya haviṣaḥ samānam it # SV.2.334c; KS.39.13c; TB.3.11.6.3c; JB.3.88c; Apś.16.35.5c. See tam id arbhe. |
![]() | |
dasrā | havate 'vase haviṣmān # RV.1.183.5b. |
![]() | |
dūraṃ | gacha mahāviṣa # RVKh.1.191.5b. See gacha sarpa. |
![]() | |
devaṃ | devena haviṣā vardhanena # AVP.3.27.3d. |
![]() | |
devāṃ | agne haviṣmate # RV.1.13.1b; SV.2.697b. |
![]() | |
devāṃ | īḍānā haviṣā ghṛtācī # RV.5.28.1d. |
![]() | |
devānām | u katamaḥ śaṃbhaviṣṭhaḥ # RV.4.43.2b. |
![]() | |
devān | devāpe haviṣā saparya # RV.10.98.4d. |
![]() | |
devā | yajanta haviṣā ghṛtena # MS.4.14.6b: 223.9; TB.2.8.4.6b. |
![]() | |
devāvīr | devān haviṣā yajāsi # RV.3.29.8c; VS.11.35c; TS.3.5.11.2c; 4.1.3.3c; KS.11.3c; MS.2.7.3c: 77.12; AB.1.28.31; śB.6.4.2.6. |
![]() | |
devīr | āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ (KS. indriyāvāṃs taṃ) vo māva (MS.KS. mā) kramiṣam # TS.1.2.3.3; MS.1.2.3: 12.11; KS.2.4. Ps: devīr āpo apāṃ napāt TS.6.1.4.8; MS.3.6.9: 73.9; KS.15.6; 23.6; Mś.2.1.3.16; 2.3.2.16; devīr āpaḥ Apś.10.19.9. |
![]() | |
devīr | āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā # MS.1.3.1: 29.8. See next. |
![]() | |
devīr | āpo apāṃ napād ya ūrmir (VS.śB. yo va ūr-) haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta (VS.śB. datta; KS. dāta) śukraṃ (VS.KS.śB. omit śukraṃ) śukrapebhyo yeṣāṃ bhāga (KS. bhāgas) stha svāhā # VS.6.27; TS.1.3.13.2; KS.3.9; śB.3.9.3.25. Ps: devīr āpo apāṃ napāt TS.6.4.3.3; devīr āpaḥ Kś.9.3.7; Apś.12.5.8. See prec. |
![]() | |
devebhyo | dāśad dhaviṣā vivasvate # RV.10.65.6d. |
![]() | |
devo | devībhir haviṣo juṣāṇaḥ # AVP.2.40.2b; MS.4.14.9b: 228.1. |
![]() | |
doṣām | uṣāso havyo haviṣmatā # RV.10.39.1b. |
![]() | |
doṣā | vastor haviṣā ni hvayāmahe # RV.10.40.4b. |
![]() | |
doṣā | vastor haviṣmatī ghṛtācī # RV.7.1.6b; TS.4.3.13.6b. |
![]() | |
dhruvaṃ | dhruveṇa haviṣā (VS.śB. manasā) # RV.10.173.3b,6a; AVś.6.87.3b; 7.94.1a; VS.7.25a; TS.3.2.8.6a; MS.1.3.15a: 36.6; KS.35.7a,7b; śB.4.2.4.23; TB.2.4.2.9b; Apś.14.27.7b. P: dhruvaṃ dhruveṇa Vait.13.12; 23.7; Kś.10.7.7,8 (comm.); Apś.13.16.1; Mś.2.5.2.26. |
![]() | |
dhruveṇa | tvā haviṣā dhārayāmi # AVP.7.6.1c. |
![]() | |
nakṣatram | asya haviṣā vidhema # TB.3.1.1.3c. |
![]() | |
na | mad anyo bhaviṣyasi # AVś.11.4.26b. |
![]() | |
na | mardhanti svatavaso haviṣkṛtam # RV.1.166.2d. |
![]() | |
namasyantas | tvā haviṣā vidhema # AVś.1.12.2b. |
![]() | |
namo | bhaviṣyate # śś.6.2.2. |
![]() | |
nāsatyeva | hava ā śaṃbhaviṣṭhaḥ # RV.9.88.3b. |
![]() | |
nir | aṣṭhaviṣam (Vait. aṣṭa-, misprint for aṣṭha-) asmṛtam # GB.1.2.7b; Vait.12.8b; Apś.10.13.11b. |
![]() | |
nṛcakṣasaṃ | tvā haviṣā vidhema # TA.3.15.1d; Tā.10.51d. |
![]() | |
patiṃ | vṛṇīṣva haviṣā gṛṇānā # AVP.2.66.2a. |
![]() | |
payo | vatseṣu payo astu tan mayi (TB.3.7.4.2b, vatseṣu paya indrāya haviṣe dhriyasva) # AB.5.27.8d; 7.3.4d; TB.1.4.3.3d; 3.7.4.2b; Aś.3.11.7d; Apś.9.5.6d. |
![]() | |
paśūnāṃ | carman haviṣā didīkṣe # TB.3.7.14.1b; Apś.13.21.3b. |
![]() | |
punaḥ-punar | vo haviṣā yajāmaḥ # TB.3.1.1.4d. |
![]() | |
prajā | te devān haviṣā yajāti # RV.10.95.18c. |
![]() | |
prajāvanto | bhaviṣyatha # śś.15.27b. See vīravanto bha-. |
![]() | |
prati | yad īṃ haviṣmān # RV.1.127.10d. |
![]() | |
prati | srug eti namasā haviṣmatī # RV.8.23.22c. |
![]() | |
pratīcīm | enāṃ haviṣā yajāmaḥ # TB.3.1.2.6d. |
![]() | |
pra | te agne haviṣmatīm iyarmi # RV.3.19.2a. P: pra te agne haviṣmatīm śś.14.54.2. |
![]() | |
praty | avartiṃ dāśuṣe śaṃbhaviṣṭhā # RV.5.76.2d; SV.2.1103d. |
![]() | |
prathamajaṃ | devaṃ haviṣā vidhema # TB.3.12.3.1a. |
![]() | |
prācīnaṃ | jyotir haviṣā vṛdhātaḥ # VS.20.42d; MS.3.11.1d: 140.9; KS.38.6d; TB.2.6.8.3d. |
![]() | |
priyaṃ | vā tvā kṛṇavate haviṣmān # RV.4.2.8b. |
![]() | |
bījadā | āsīd dhaviṣpatiḥ # AVP.8.11.5d. |
![]() | |
bṛhad | dhavir haviṣā vardhanena # AVP.3.27.1d. |
![]() | |
bṛhaspatir | āṅgiraso haviṣmān # RV.6.73.1b; AVś.20.90.1b. |
![]() | |
bṛhaspatir | no haviṣā ghṛtena # MS.1.7.1a: 109.8. |
![]() | |
bṛhaspatir | no haviṣā vṛdhātu # TS.1.2.2.1c; 6.1.2.3; MS.1.2.2c: 10.14; 3.6.4: 64.5. |
![]() | |
brahma | gāvo haviṣkṛtaḥ # AVP.8.9.7b. |
![]() | |
brahma | yajñānāṃ haviṣām ājyasya # TB.3.7.11.1b; Apś.2.21.1b. |
![]() | |
bhavad | asi # Kauś.92.13. See bhaviṣyad asi. |
![]() | |
bhāgaṃ | devebhyo haviṣaḥ sujāta # RV.10.51.7d; MS.4.14.15d: 242.5. |
![]() | |
bhūtaṃ | ca me bhaviṣyac (MS. bhavyaṃ) ca me # VS.18.11; TS.4.7.2.2; MS.2.11.3: 141.6; KS.18.8. |
![]() | |
bhūtaṃ | bhaviṣyatā saha # SMB.2.4.10b. |
![]() | |
bhūtaṃ | bhaviṣyat prastaumi # śB.10.4.1.9a. |
![]() | |
bhūtaṃ | bhaviṣyad abhayaṃ (PG. akṛtad) viśvam astu me # AG.2.4.14c; PG.3.3.6c. See next but one. |
![]() | |
bhūtaṃ | bhaviṣyad ucchiṣṭe # AVś.11.7.17c. |
![]() | |
bhūtaṃ | bhaviṣyad uta bhadram astu me # MG.2.8.6c. See prec. but one. |
![]() | |
bhūtaṃ | bhaviṣyad bhuvanaṃ (? ms. vicanaṃ) prajāpatiḥ # JB.2.72d. |
![]() | |
bhūtaṃ | bhaviṣyad bhuvanā duhānaḥ # AVś.4.11.2c. See sa bhūtaṃ bhaviṣyad. |
![]() | |
bhūtaṃ | bhavyaṃ bhaviṣyad vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. P: bhūtaṃ bhavyaṃ bhaviṣyat TB.3.8.17.3; Apś.20.11.8. |
![]() | |
bhūte | bhaviṣyati jāte janiṣyamāṇa ābhajāmi # Aś.1.2.1. |
![]() | |
bhūto | bhaviṣyad bhuvanasya yas patiḥ # AVś.13.3.7c. |
![]() | |
madhu | bhaviṣyati # JB.1.88. Cf. annaṃ praviṣyāmi. |
![]() | |
manaś | ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam (sc. ubhau kāmaprau bhūtvā kṣityā sahāviśatām) # Vait.12.1. P: manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhau GB.1.3.22. |
![]() | |
manasānv | āyan haviṣas padena # AVP.4.11.4b. |
![]() | |
manasā | vidvān haviṣā juhomi # AVP.4.11.5c. |
![]() | |
maho | vai no bhaviṣyati # AVś.11.4.5d. |
![]() | |
mānasya | patni haviṣo juṣasva # AVP.7.6.7a. |
![]() | |
mitrāvaruṇābhyāṃ | gor vapāyā medasaḥ (and haviṣaḥ) preṣya # Apś.13.23.8,9. |
![]() | |
mitrāvaruṇābhyāṃ | gor vapāyā medaso (and haviṣo) 'nubrūhi # Apś.13.23.8,9. |
![]() | |
muñcāmi | tvā haviṣā jīvanāya kam # RV.10.161.1a; AVś.3.11.1a; 20.96.6a; AVP.1.62.1a; śś.16.13.4; AG.3.6.4. P: muñcāmi tvā Vait.38.1; Kauś.27.32; 58.11; Rvidh.4.16.1,5. Cf. BṛhD.8.64. |
![]() | |
ya | ūrmir haviṣya indriyāvāṃs (KS. indriyāvān madintamas) taṃ va ṛdhyāsam # KS.35.3; Apś.14.18.1. |
![]() | |
yac | cāto 'dhibhaviṣyati # TB.3.12.8.3b. |
![]() | |
yajñair | juhoti haviṣā yajuṣā (TB. juhoti yajuṣā havirbhiḥ) # AVś.7.70.1b; TB.2.4.2.1b. Cf. yajñair vidhema. |
![]() | |
yaṃ | janāso haviṣmantaḥ # RV.8.74.2a; SV.2.915a. |
![]() | |
yat | puruṣeṇa haviṣā # RV.10.90.6a; AVś.7.5.4a; 19.6.10a; AVP.9.5.8a; VS.31.14a; TA.3.12.3a. |
![]() | |
yatra | bṛhaspateś chāgasya haviṣaḥ priyā dhāmāni # KS.18.21. |
![]() | |
yatra | sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21. |
![]() | |
yatrāśvinoś | chāgasya haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21. |
![]() | |
yatrendrasya | ṛṣabhasya (KS. meṣasya) haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21. |
![]() | |
yatrendrāgnyoś | (TB. -gniyoś) chāgasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 208.14; TB.3.6.11.3. |
![]() | |
yathevāṅga | bhaviṣyati # RV.10.86.7b; AVś.20.126.7b. |
![]() | |
yad | ajireṇa haviṣā # AVP.3.1.8a. |
![]() | |
yad | anena haviṣāśāste tad aśyāt (Aś. asyām !) # MS.4.13.9: 212.10; śB.1.9.1.16; TB.3.5.10.5; Aś.1.9.5; śś.1.14.18. |
![]() | |
yad | devā devān haviṣāyajanta # AVś.7.5.3a. Cf. prec. but one. |
![]() | |
yad | dhaviṣyam ṛtuśo devayānam # RV.1.162.4a; VS.25.27a; TS.4.6.8.2a; MS.3.16.1a: 182.2; KSA.6.4a. |
![]() | |
yad | bhūtaṃ bhaviṣyac cāpi sarvam # AB.5.30.3b. |
![]() | |
yad | vāskandad dhaviṣo yatra-yatra # Kauś.6.1b. See next. |
![]() | |
yad | vo revatī revatyaṃ yad vo haviṣyā haviṣyaṃ yad vo jagatīr jagatyaṃ tenāsmai yajñapataya āśāsānā madhunā madhumatīs saṃpṛcyadhvam (Mś. haviṣyaṃ yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi) # KS.1.8; Mś.1.2.1.11. P: yad vo revatī revatyaṃ yad vo haviṣyā haviṣyaṃ yad vo jagatīr jagatyam KS.31.7. |
![]() | |
yaṃ | ta āsāno juhute haviṣmān # RV.6.10.6b. |
![]() | |
yan | no agraṃ haviṣa ājagāma # AVP.5.28.5a. |
![]() | |
yamaṃ | rājānaṃ haviṣā duvasya (TA. duvasyata; AVś. saparyata) # RV.10.14.1d; AVś.18.1.49d; 3.13d; MS.4.14.16d: 243.7; TA.6.1.1d; N.10.20d. |
![]() | |
yam | īśānaḥ sam id indhe haviṣmān # RV.7.1.16b. |
![]() | |
yaḥ | śaṃsate stuvate śaṃbhaviṣṭhaḥ # RV.5.42.7c. |
![]() | |
yas | tvā nityena haviṣā ya ukthaiḥ # RV.4.7.4b; TS.1.2.14.3b; MS.4.11.5b: 173.6; KS.6.11b. |
![]() | |
yas | tvām agne haviṣpatiḥ # RV.1.12.8a; SV.2.195a. |
![]() | |
yasmai | carāmi haviṣā ghṛtena # AVP.2.61.2d. |
![]() | |
yā | te dhāmāni haviṣā yajanti # RV.1.91.19a; VS.4.37a; TS.1.2.10.1a; MS.4.12.4a: 188.11; 4.14.1: 214.11; KS.11.13a; AB.1.13.21; KB.7.10; śB.3.3.4.30a; TB.2.8.3.1; Aś.3.7.7; 4.4.6. Ps: yā te dhāmāni haviṣā śś.5.5.2; 6.6; 6.10.3; yā te Kś.7.9.32. |
![]() | |
yām | anvaichad dhaviṣā viśvakarmā # AVś.12.1.60a. |
![]() | |
yā | śaṃsate stuvate śaṃbhaviṣṭhā # RV.6.62.5c. |
![]() | ||
havis | noun (neuter) an oblation or burnt offering (Monier-Williams, Sir M. (1988)) anything offered as an oblation with fire (Monier-Williams, Sir M. (1988)) fire (Monier-Williams, Sir M. (1988)) name of a Marutvat (?) (Monier-Williams, Sir M. (1988)) water (Monier-Williams, Sir M. (1988)) Frequency rank 1787/72933 | |
![]() | ||
pāṇḍurogaśophavisarpanidāna | noun (neuter) name of Aṣṭāṅgahṛdayasaṃhitā, Nid. 13 Frequency rank 57697/72933 | |
![]() | ||
suhavis | noun (masculine) name of a son of Bhumanyu (Monier-Williams, Sir M. (1988)) name of an Āṅgirasa (Monier-Williams, Sir M. (1988)) Frequency rank 71382/72933 |
|