Word | Reference | Gender | Number | Synonyms | Definition |
---|---|---|---|---|---|
![]() | |||||
gandharasaḥ | 2.9.105 | Masculine | Singular | nāgasaṃbhavam |
|
|||||||
![]() | |||||||
हवङ्ग | m. (fr. havam-+ ga-?) eating rice and curds from a metal cup ![]() ![]() | ||||||
![]() | |||||||
हु | cl.3 P. (![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
ह्वे | cl.1 P. A1. (![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
समुपह्वे | P. A1. -hvayati-, te- (ind.p. -hūya-,or -hāvam-), to call together, invite ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
व्याह्वे | A1. -hvayate- (ind.p. -hāvam-), to separate by inserting the āhāva- or invocation (See 2 ā-hāva-) ![]() ![]() ![]() |
![]() | |
dauṣkula | दौष्कुल a. (-ली f.), दौष्कुलेय a. (-यी f.), -दौष्कुल्य a. Sprung from a low family, born in a contemptible family; Rām.4.7.2; केनापि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् Bk.7.88. -लम्, -ल्यम् low extraction; दौष्कुल्यमाधिं विधुनोति शीघ्रम् Bhāg.1.18.18. दौष्ट्यम् dauṣṭyam दौष्ठवम् dauṣṭhavam दौष्ट्यम् दौष्ठवम् Badness, wickedness. दौष्य dauṣya (ष्म ṣma) न्तिः ntiḥ दौष्य (ष्म) न्तिः A son of Duṣyanta; दौष्यन्तिमप्रतिरथं तनयं निवेश्य Ś.4.2; Bhāg.1.12.2. |
![]() | |
bhāva | m. becoming, arising, occur ring; turning into (--°ree;), transformation into (lc.); being, existence; endurance, continu ance; state of being (--°ree;, forming abst. nouns like -tâ and -tva); being orbecoming (as the fundamental notion of the verb, sp. of the int. or imps. vb.); behaviour, conduct; condition, state; rank, position; aspect of a planet (in astrology); true state, reality (°ree;--, in reality); manner of being, nature; mental state, dis position, temperament; way of thinking, thought, opinion, sentiment, feeling; emotion (in rhetoric there are eight or nine primary Bhâvas corresponding to that number of Rasas or sentiments); supposition; meaning, import (iti bhâvah is continually used by commen tators like iti½arthah or iti½abhiprâyah, at the end of an explanation); affection, love; seat of the emotions, heart, soul; substance, thing; being, creature; discreet man (dr.: vc.=re spected sir); astrological house: bhâvo bhâ vam nigakkhati, birds of a feather flock to gether; bhâvam dridham kri, make a firm resolution; bhâvam kri or bandh, conceive affection for (lc.): -ka, a. causing to be, pro ducing (--°ree;); promoting the welfare of (g.); imagining, fancying (g. or --°ree;); having a sense of the beautiful, having a poetic taste; -kar tri-ka, a. having as its agent an abstract noun; -gamya, fp. to be recognised by the imagination. |
![]() | |
vyāsedha | m. hindrance, interrup tion; -hata-tva, n. contradictoriness; -hati, f. logical contradiction; -hanasya, a. ex tremely lecherous (Br.); -hantavya, fp. to be transgressed; -harana, n.utterance; -har tavya, fp. to be told to (lc.); -hâra, m. utter ance, discourse, conversation; talk about (--°ree;); song (of birds); humourous remark (dr.): -maya, a. (î) consisting of speeches or dis courses about (--°ree;); -hârin, a. (--°ree;) speaking, talking; singing (bird); resounding with; -hâvam, abs. separating by the interposition of the Âhâva (Br.); (&asharp;)-hrita, pp. √ hri; n. speaking, talking, discourse; inarticulate speech (of animals), song (of birds); (&asharp;)-hriti, f. utterance, declaration, statement; mystical exclamation (of formulae consisting of dis connected words, esp. the three bhûr bhuvah svar). |
![]() | |
bṛbadukthaṃ | havāmahe RV.8.32.10a; SV.1.217a; N.6.4. |
![]() | |
bṛhaspatiṃ | havāmahe MS.4.12.1a: 178.3. |
![]() | |
gātuvidaṃ | havāmahe nādhamānāḥ AVś.13.2.43d. |
![]() | |
ihaiva | havam ā yāta me AVś.1.15.2a. Cf. idaṃ havyā. |
![]() | |
indrāgnī | havāmahe RV.5.86.4b; 6.60.5b; SV.2.204b; VS.33.61b; KS.4.15b (bis). Cf. indrāgnī tā havāmahe. |
![]() | |
indrasvantaṃ | havāmahe RV.4.37.5c. |
![]() | |
indravāyū | havāmahe RV.1.23.2b. |
![]() | |
indrāyenduṃ | havāmahe TB.3.1.3.3b. |
![]() | |
kadā | havaṃ maghavann indra sunvataḥ RV.8.3.14c; AVś.20.50.2c. |
![]() | |
mamaiva | havam etana AVś.5.8.3e; AVP.7.18.3e. |
![]() | |
marutvantaṃ | havāmahe RV.1.23.7a; 8.76.6b. |
![]() | |
mṛḍīkāya | havāmahe RV.10.150.2d. |
![]() | |
pradātāraṃ | havāmahe AVP.3.34.2a; TS.1.7.13.4a. |
![]() | |
prayasvanto | havāmahe RV.5.20.3d; 7.94.6b; 8.65.6b; SV.2.152b. |
![]() | |
ugrādevaṃ | havāmahe RV.1.36.18b. |
![]() | |
ukthair | havāmahe paramāt sadhasthāt AVś.7.63.1b. See agniṃ huvema, and ugraṃ huvema. |
![]() | |
yajñiyāso | havāmahe VS.4.5d; TS.1.2.1.2d; MS.1.2.2d: 11.12; śB.3.1.3.24d. |
![]() | |
yuvaṃ | havaṃ vadhrimatyā agachatam RV.10.39.7c. |
![]() | |
agniṃ | vayaṃ trātāraṃ havāmahe # AVP.2.50.1. See prec. |
![]() | |
agniṃ | huvema paramāt sadhasthāt # TA.10.2.1b. See ukthair havāmahe, and ugraṃ huvema. |
![]() | |
agniṃ | gīrbhir havāmahe # RV.8.11.6c; 10.141.3b; RVKh.10.187.1b; AVś.3.20.4b; AVP.3.34.6b; Aś.2.18.3b; N.14.32c. See agnim anvā. |
![]() | |
agniṃ | dhībhir havāmahe # KS.21.13b. |
![]() | |
agniprāṇo | bhavāmi # AVP.1.97.3d. |
![]() | |
agnim | anvā rabhāmahe # SV.1.91b; VS.9.26b; TS.1.7.10.3b; MS.1.11.4b: 164.12; KS.14.2b; śB.5.2.2.8b; Apś.24.12.7a. See agniṃ gīrbhir havāmahe. |
![]() | |
agniṣvāttān | ṛtumato havāmahe # VS.19.61a; MS.4.10.6a: 157.8; KS.21.14a; TB.2.6.16.1a. |
![]() | |
agnis | tvaṣṭāraṃ suhavaṃ vibhāvā # RV.6.49.9d. |
![]() | |
aṅgirasvad | dhavāmahe # RV.1.78.3b; 8.43.13c. |
![]() | |
achāvāko | vā ayam upahavam ichate taṃ hotar upahvayasva # Apś.12.26.3. See upahavam. |
![]() | |
atrīṇāṃ | śṛṇutaṃ havam # RV.8.38.8b. |
![]() | |
adha | gmantā nahuṣo havaṃ sūreḥ # RV.1.122.11a. |
![]() | |
anānudo | vṛṣabho jagmir āhavam # RV.2.23.11a. |
![]() | |
anuhavaṃ | parihavam # AVś.19.8.4a; ApMB.1.13.5a (ApG.3.9.2); Nakṣ.26.4a. |
![]() | |
anehasaṃ | vo havamānam ūtaye # RV.8.50.4a. |
![]() | |
apy | abhūr (AVPṭB.ApMB. abhūd) bhadre sukṛtasya loke # AVś.2.10.7b; AVP.2.3.5d; TB.2.5.6.3d; ApMB.2.12.9d. Cf. bhavāma bhadre. |
![]() | |
abhivardham | abhibhavam # AVP.12.6.3a. Cf. under abhīvarto abhibhavaḥ. |
![]() | |
abhīvardham | abhībhavam # AVP.4.27.4c. Cf. under prec. but one. |
![]() | |
amamrir | bhavāmṛto 'tijīvaḥ # AVś.8.2.26c. |
![]() | |
ariṣṭavīrā | juhavāma te haviḥ # RV.1.114.3d; KS.40.11d; Apś.17.22.1d. |
![]() | |
arcantas | tvā havāmahe # RV.5.13.1a; KB.26.10; VHDh.8.49. P: arcantas tvā Aś.4.13.7; śś.2.2.18; 3.10.4; 6.4.1; 9.22.5; 27.2; 10.9.17; 14.52.11. |
![]() | |
arvāñcam | indram amuto havāmahe # RVKh.10.128.1a; AVś.5.3.11a; AVP.5.4.10a; TS.4.7.14.4a; KS.40.10a; TB.2.4.3.2a. P: arvāñcam indram Kauś.140.6. |
![]() | |
avatāṃ | dyāvāpṛthivī havaṃ me # RV.10.70.10d. |
![]() | |
aśṛṇoḥ | somino havam # RV.10.171.1c. |
![]() | |
aśvinā | tā havāmahe # RV.1.22.2c. |
![]() | |
asapatnā | kilābhuvam (ApMB. -bhavam) # RV.10.159.4d; AVP.2.41.4d; ApMB.1.16.4d. See asapatnaḥ etc. |
![]() | |
asi | māyobhavaṃ kṛtam # AVP.15.3.1d. |
![]() | |
asmākaṃ | yudhmo vihave havaṃ gamat # AVP.3.36.4d. |
![]() | |
asmākaṃ | śṛṇudhī havam # RV.4.9.7c. |
![]() | |
asmin | yajñe suhavāṃ (AVś. suhavā) johavīmi # AVś.7.47.1b; MS.4.12.6b: 195.8; KS.13.16b; TS.3.3.11.5b; Aś.1.10.8b; śś.9.28.3b; N.11.33b. |
![]() | |
asmin | yajñe havāmahe # MS.4.10.6b: 158.6; KS.21.14b; TB.2.5.8.2b. |
![]() | |
ahaṃ | viśvaṃ bhuvanam abhyabhavam # TA.9.10.6e; TU.3.10.6e; NṛpU.2.4e. |
![]() | |
ahaṃ | sad amṛto bhavāmi # TB.2.8.8.4c. |
![]() | |
ahaṃ | manur abhavaṃ sūryaś ca # RV.4.26.1a; śB.14.4.2.22; BṛhU.1.4.22. P: ahaṃ manuḥ Aś.9.7.2. Cf. BṛhD.1.51; 4.135. |
![]() | |
ā | tvā vaso havamānāsa indavaḥ # RV.8.50.4c. |
![]() | |
āpo | revatīḥ śṛṇutā havaṃ me # RV.10.30.8d. |
![]() | |
ā | me havaṃ nāsatyā # RV.8.85.1a. P: ā me havam Aś.4.15.2; śś.6.6.2; 15.8.13. Cf. BṛhD.6.98. |
![]() | |
ā | me havaṃ nāsatyopa yātam # RV.1.183.5d. |
![]() | |
āśrutkarṇa | śrudhī havam # RV.1.10.9a; Aś.7.8.3; N.7.6. P: āśrutkarṇa śś.12.26.6. |
![]() | |
ā | satyo yātu maghavāṃ ṛjīṣī # RV.4.16.1a; AVś.20.77.1a; AB.5.21.3; 6.18.5; KB.25.7,8; 26.16; GB.2.5.15; śś.18.19.8; Vait.33.17. P: ā satyo yātu Aś.7.4.9; 8.7.24; śś.10.11.7; 11.14.11; 12.3.13. Cf. BṛhD.4.127. |
![]() | |
itthā | vipraṃ havamānaṃ gṛṇantam # RV.4.29.4b. |
![]() | |
itthā | vipraṃ havamānam # RV.8.7.30b. |
![]() | |
idaṃ | havyā upetana # AVP.1.24.4a. Cf. ihaiva havam. |
![]() | |
idaṃ | tad agne anṛṇo bhavāmi # AVś.6.117.1c,2d; SMB.2.3.20c. See etat tad etc., and tad agne anṛṇo. |
![]() | |
idam | aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. |
![]() | |
idā | cid ahno aśvinā havāmahe # RV.8.22.11b. |
![]() | |
indra | ā yāhi me havam # AVP.7.18.2a. See indrā yāhi me. |
![]() | |
indraṃ | vayam anūrādhaṃ havāmahe # AVś.19.15.2a; AVP.3.35.2a. |
![]() | |
indraṃ | samīke vanino havāmahe # RV.8.3.5c; AVś.20.118.3c; SV.1.249c; 2.937c. |
![]() | |
indraṃ | sute havāmahe # RV.8.92.20c; AVś.20.110.2c; SV.2.73c. |
![]() | |
indraṃ | gīrbhir havāmahe # RV.8.76.5c; PB.11.4.4d. See prec. but one. |
![]() | |
indraṃ | duraḥ kavaṣyo dhāvamānāḥ # VS.20.40a; MS.3.11.1a: 140.4; KS.38.6a; TB.2.6.8.2a. |
![]() | |
indraṃ | dhanasya sātaye (āṃahānU. add havāmahe) # RV.8.3.5d; AVś.20.118.3d; SV.1.249d; 2.937d; ā.4.1.1.7a; MahānU.7a. |
![]() | |
indram | arbhe havāmahe # RV.1.7.5b; AVś.20.70.11b; SV.1.130b; TB.2.7.13.1b. |
![]() | |
indraṃ | prātar havāmahe # RV.1.16.3a. |
![]() | |
indravanto | vanemahi (TS. vanāmahe; MS.KS. havāmahe) # TS.1.6.4.2b; MS.1.4.1b: 47.10; KS.5.3b; PB.1.3.8b; 5.12b,15b; 6.3b. See indriyāvanto. |
![]() | |
indra | vayaṃ śunāsīra me 'smin pakṣe havāmahe # Aś.2.20.4ab. See indraś ca naḥ. |
![]() | |
indra | śrudhi su me havam # RV.8.82.6a. |
![]() | |
indraḥ | śṛṇvantu maruto havaṃ vacaḥ # RV.10.37.6b. |
![]() | |
indrā | gahi śrudhī havam # RV.1.142.13c. |
![]() | |
indrāgnī | tā havāmahe # RV.1.21.3b; 5.86.2d; 6.60.14d. Cf. indrāgnī havāmahe. |
![]() | |
indrāgnī | śṛṇutaṃ havam # RV.6.60.15a. |
![]() | |
indrā | yāhi me havam # AVś.5.8.2a. See indra ā yāhi. |
![]() | |
indrāvaruṇā | suhavā havāmahe # RV.7.82.4d. |
![]() | |
indriyāvanto | vanāmahe (Vait. havāmahe) # TS.3.2.7.2a; Vait.17.8a; Apś.12.17.18. See indravanto va-. |
![]() | |
imaṃ | naḥ śṛṇavad dhavam # RV.8.43.22c; 10.26.9d. |
![]() | |
imam | ā śṛṇudhī havam # Aś.2.14.31a; śś.1.17.19a. Designated as namrau (sc. ṛcau) śś.1.17.18. |
![]() | |
imaṃ | me vanata havam # RV.8.7.9c. |
![]() | |
imaṃ | me śṛṇutaṃ havam # RV.8.85.2b. |
![]() | |
ugraṃ | huvema paramāt sadhastāt # MahānU.6.6b. See agniṃ huvema, and ukthair havāmahe. |
![]() | |
ugrā | santā havāmahe # RV.1.21.4a. |
![]() | |
uta | tyā me havam ā jagmyātam # RV.6.50.10a; BṛhD.5.117. |
![]() | |
utem | arbhe havāmahe # RV.1.81.1d; AVś.20.56.1d; MS.4.12.4d: 189.14. See ūtim etc. |
![]() | |
upa | brahmāṇi śṛṇutaṃ havaṃ me # RV.6.69.7d. |
![]() | |
upa | vayaṃ prāṇaṃ havāmahe # AVś.19.58.2b; AVP.1.110.2b. |
![]() | |
upahūta | (Lś. -tā) upahavaṃ te (Lś. vo) 'śīya # TS.1.6.3.1; MS.4.2.5: 27.1; KS.5.2; 32.2; śś.1.12.5; Lś.3.6.3. |
![]() | |
upahūtā | upahavaṃ etc. # see upahūta etc. |
![]() | |
upa | hvaye suhavaṃ mārutaṃ gaṇam # RV.10.36.7a. |
![]() | |
upeva | divi dhāvamānam # RV.8.3.21d. |
![]() | |
uruvyacā | aditiḥ śrotu me havam # RV.5.46.6d. |
![]() | |
uśantas | tvā ni dhīmahi (AVś. tvedhīmahi; TSṃS.KSṭB.Apśṃś. tvā havāmahe) # RV.10.16.12a; AVś.18.1.56a; VS.19.70a; TS.2.6.12.1a; MS.1.10.18a: 157.18; 4.10.6: 156.1; KS.21.14a; 36.12; śB.2.6.1.22a; TB.2.6.16.1; Aś.2.19.6; Apś.8.14.18; Mś.5.1.4.11; 11.9.1.5; 11.9.2.7. Ps: uśantas tvā śś.3.16.23; YDh.1.232; AuśDh.5.37; BṛhPDh.5.197; uśantaḥ Kauś.87.19. |
![]() | |
ūtim | arbhe havāmahe # SV.1.411d; 2.352d. See utem etc. |
![]() | |
ṛcā | mitraṃ havāmahe # RV.5.64.1b. |
![]() | |
ṛtasya | patnīm avase huvema (AVś. havāmahe) # AVś.7.6.2b; VS.21.5b; TS.1.5.11.5b; KS.30.4b,5b; MS.4.10.1b: 144.10; Aś.2.1.29b; śś.2.2.14b. |
![]() | |
ṛtāvānaṃ | vaiśvānaram # AVś.6.36.1a; SV.2.1058a; VS.26.6a; TS.1.5.11.1a; MS.4.11.1a: 160.11; KS.4.16a; 6.10; 7.16; AB.5.19.15; Aś.8.10.3a; śś.3.3.5a; 10.10.8. P: ṛtāvānam Mś.5.1.5.32. See vaiśvānaraṃ havāmahe. |
![]() | |
ṛtena | śuṣmī havamāno arkaiḥ # TB.2.7.13.2c; śś.18.5.1c. |
![]() | |
etat | tad agne anṛṇo bhavāmi # VS.19.11c; TS.3.3.8.2d; MS.4.14.17c: 245.10; śB.12.7.3.21c; TA.2.3.2c; Mś.2.5.5.18c. See under idaṃ tad etc. |
![]() | |
eto | nv adya sudhyo bhavāma # RV.5.45.5a. |
![]() | |
evā | viśaḥ saṃmanaso havaṃ me # Kauś.98.2c. Cf. asapatnāḥ saṃand māṃ viśaḥ. |
![]() | |
kaṇvavac | chṛṇudhī havam # RV.8.52 (Vāl.4).8d. |
![]() | |
kas | te mātaraṃ vidhavām acakrat # RV.4.18.12a. |
![]() | |
kuvit | te śravato havam # RV.8.26.10b. |
![]() | |
kena | sāyaṃbhavaṃ dade # AVś.10.2.16d. |
![]() | |
kṣatriyo | bhavāmi # AB.7.24.3. |
![]() | |
gaṇānāṃ | tvā gaṇapatiṃ havāmahe (KSA. adds vaso mama) # RV.2.23.1a; VS.23.19; TS.2.3.14.3a; MS.3.12.20: 166.11; KS.10.13a; KSA.4.1; AB.1.21.1; KB.8.5; 9.6; śB.13.2.8.4; Apś.20.18.1; Mś.9.2.4.13; HG.1.6.11; VārG.5.22a. Ps: gaṇānāṃ tvā Aś.4.6.3; śś.5.9.18; 14.19; śG.2.2.13; gaṇānām Rvidh.1.29.5; BṛhD.4.81. See prec. |
![]() | |
gavyantas | tvā havāmahe # RV.7.32.23d; AVś.20.121.2d; SV.2.31d; VS.27.36d; MS.2.13.9d: 158.17; KS.39.12d; JB.1.293d; Apś.17.8.4d. |
![]() | |
gīrbhī | raṇvaṃ kuśikāso havāmahe # RV.3.26.1d. |
![]() | |
taṃ | vayaṃ havāmahe (AVP. yajāmahe) # AVś.3.24.2d; AVP.5.30.2d. |
![]() | |
taṃ | śubhram agnim avase havāmahe # RV.3.26.2a. |
![]() | |
taṃ | sarasvantam avase huvema (AVś. havāmahe; KS. johavīmi) # RVKh.7.96.1d; AVś.7.40.1d; TS.3.1.11.3d (bis); MS.4.10.1d: 142.14; KS.19.14d (bis); Aś.3.8.1d; śś.6.11.8d. Cf. sarasvantam avase. |
![]() | |
tatra | me gachatād dhavam # AVś.2.30.3c. |
![]() | |
tad | agne anṛṇo bhavāmi # TB.3.7.12.4d. See under idaṃ tad agne. |
![]() | |
tad | eva santas tad u tad bhavāmaḥ # śB.14.7.2.15a; BṛhU.4.4.15a. |
![]() | |
taṃ | te garbhaṃ havāmahe (śB.BṛhU. dadhāmahe; JG. dadhāmy aham) # RV.10.184.3c; śB.14.9.4.21c; BṛhU.6.4.21c; ApMB.1.12.3c; HG.1.25.1c; MG.2.18.2c; JG.1.22c. |
![]() | |
taṃ | tvā gīrbhir havāmahe # RV.8.43.28c. |
![]() | |
taṃ | tvā vayaṃ havāmahe # RV.4.32.13c; 8.43.23a; 65.7c. |
![]() | |
tam | id va indraṃ suhavaṃ huvema # RV.4.16.16a. |
![]() | |
tam | ūtaye havāmahe # ā.4.6a; Mahānāmnyaḥ 6a. |
![]() | |
tava | devā havam āyanti sarve # TA.3.14.3b. |
![]() | |
tavā | yantu havaṃ devāḥ # AVP.10.2.8c. |
![]() | |
tavaitām | aśvinā havam # AVP.10.2.2a. |
![]() | |
tābhir | ā yātaṃ vṛṣaṇopa me havam # RV.8.22.12a. |
![]() | |
tāv | aśvinā rāsabhāśvā havaṃ me # TA.1.10.2c. |
![]() | |
tā | vām adya havāmahe # RV.8.26.3a. |
![]() | |
tā | vidvāṃsā havāmahe vām # RV.1.120.3a. |
![]() | |
te | naḥ sarpāso havam āgamiṣṭhāḥ # TB.3.1.1.6d. |
![]() | |
te | no arvanto havanaśruto havam # RV.10.64.6a; VS.9.17a; TS.1.7.8.2a; MS.1.11.2a: 162.14; KS.13.14a; śB.5.1.5.23a. |
![]() | |
te | no nakṣatre havam āgamiṣṭhāḥ (TB.3.1.3.1d, āgametam) # TB.3.1.1.6c; 3.1d. |
![]() | |
teṣāṃ | su śṛṇutaṃ havam # RV.1.47.2d. |
![]() | |
teṣāṃ | pāhi śrudhī havam # RV.1.2.1c; Mś.2.3.1.16c; N.10.2c. |
![]() | |
trātāraṃ | tvā tanūnāṃ havāmahe # RV.2.23.8a. |
![]() | |
tvam | indremaṃ suhavaṃ stomam erayasva # AVś.17.1.11c. |
![]() | |
tvāṃ | deveṣu prathamaṃ havāmahe # RV.1.102.9a; AVP.3.36.6a. |
![]() | |
tvām | id dhi havāmahe # RV.6.46.1a; AVś.20.98.1a; SV.1.234a; 2.159a; VS.27.37a; TS.2.4.14.3a; MS.2.13.9a: 158.18; 4.12.4: 188.14; KS.12.15; 39.11,12a; AB.4.31.11; 5.4.21; 12.16; 16.20; 18.23; 20.20; 8.2.2; PB.11.9.1; ā.5.2.2.5; Aś.5.15.3; śś.7.20.4; Vait.39.5; 42.9; Apś.17.8.7a; 19.22.16; 23.1a; 21.22.2; Mś.5.2.3.9a,11a; 6.2.3.1; 7.2.6.6. P: tvām id dhi Rvidh.2.21.6. |
![]() | |
divas | pṛṣṭhe dhavamānaṃ suparṇam # AVś.13.2.37a. P: divas pṛṣṭhe Vait.18.7. |
![]() | |
divā | pṛthivyā śṛṇutaṃ havaṃ me # RV.3.62.2d. |
![]() | |
dūrād | iha havāmahe # RV.8.45.17c. |
![]() | |
dūre | cit santam avase havāmahe # RV.8.86.4b. |
![]() | |
devaṃ | martāsa ūtaye havāmahe # RV.1.144.5b. |
![]() | |
devāṃ | ādityāṃ aditiṃ havāmahe # RV.10.65.9c. |
![]() | |
devāṃ | ādityāṃ avase havāmahe # RV.10.66.4c. |
![]() | |
devān | yajñiyān iha yān yajāmahai (TS. havāmahe) # TS.1.5.10.3b; MS.1.4.1b: 47.4; KS.4.14b. |
![]() | |
devāvyaṃ | suhavam adhvaraśriyam # RV.10.36.8b. |
![]() | |
doṣā | vastor havamānāsa indram # RV.5.32.11d. |
![]() | |
dyumantaṃ | tvā havāmahe # RV.9.65.4b; SV.1.480b; 2.134b. |
![]() | |
na | kāmena punarmagho bhavāmi # AVś.5.11.2a; AVP.8.1.2a. |
![]() | |
nakṣad | dhavam aruṇīḥ pūrvyaṃ rāṭ # RV.1.121.3a. |
![]() | |
namo | vām astu śṛṇutaṃ havaṃ me # TA.3.14.3a. |
![]() | |
nānā | hi tvā havamānā janā ime # RV.1.102.5a. |
![]() | |
nidhīnāṃ | tvā nidhipatiṃ havāmahe vaso mama # VS.23.19; TS.7.4.12.1; MS.3.12.20: 166.12; KSA.4.1; TB.3.9.6.1. P: nidhīnām Kś.20.6.13. Fragment: vaso mama Mś.9.2.4.14. |
![]() | |
nū | me havam ā śṛṇutaṃ yuvānā # RV.7.67.10a; 69.8a. |
![]() | |
pitur | na nāma suhavaṃ havāmahe # RV.10.39.1d. |
![]() | |
pitṝn | vayaṃ trātṝn havāmahe # AVP.2.50.4. |
![]() | |
pūrṇamāsaṃ | yajāmahe (Mś. havāmahe) # TB.3.7.5.13b; Apś.2.20.5b; Mś.1.3.2.21b. |
![]() | |
pūrvāpuṣaṃ | suhavaṃ puruspṛham # RV.8.22.2a. |
![]() | |
paure | chandayase havam # RV.8.50 (Vāl.2).5d. |
![]() | |
praghāsyān | (VS.śB.Kś. -ghāsino) havāmahe # VS.3.44a; TS.1.8.3.1a; MS.1.10.2a: 141.10; KS.9.4a; śB.2.5.2.21a; TB.1.6.5.3; Apś.8.6.19; Mś.1.7.4.12. P: praghāsinaḥ Kś.5.5.10. |
![]() | |
prajāyai | tvā havāmahe # śG.1.19.11d. See prec. but one. |
![]() | |
pratnam | indra havāmahe # RV.3.42.9b; AVś.20.24.9b. |
![]() | |
pra | savitur havāmahe # VS.22.11b. |
![]() | |
praskaṇvasya | śrudhī havam # RV.1.45.3d; N.3.17d. |
![]() | |
prāṇena | tvā saṃbhavāmi # JB.2.38. |
![]() | |
prātar | agniṃ prātar indraṃ havāmahe # RV.7.41.1a; AVś.3.16.1a; AVP.4.31.1a; VS.34.34a; TB.2.8.9.7a; ApMB.1.14.1a (ApG.3.9.4). Ps: prātar agnim Kauś.10.24; 12.15; 13.6; prātaḥ Rvidh.2.25.8. Cf. BṛhD.5.170. |
![]() | |
prātarjitaṃ | bhagam ugraṃ huvema (AVś. havāmahe) # RV.7.41.2a; AVś.3.16.2a; AVP.4.31.2a; VS.34.35a; TB.2.8.9.7a; ApMB.1.14.2a (ApG.3.9.4); VārG.5.15a; N.12.14a. Cf. BṛhD.5.170. |
![]() | |
prātaḥ | somam uta rudraṃ huvema (AVś. havāmahe) # RV.7.41.1d; AVś.3.16.1d; AVP.4.31.1d; VS.34.34d; TB.2.8.9.7d; ApMB.1.14.1d. |
![]() | |
priyāṇāṃ | tvā priyapatiṃ havāmahe (KSA. adds vaso mama) # VS.23.19; MS.3.12.20: 166.11; KSA.4.1. P: priyāṇām Kś.20.6.13. |
![]() | |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe # GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
![]() | |
bṛhaspatiṃ | vayaṃ trātāraṃ havāmahe # AVP.2.50.5. See prec. |
![]() | |
brāhmaṇas | tvā nāthakāma upadhāvāmi (ApMB. -kāmaḥ prapadye) # SMB.1.4.1--4; PG.1.11.2 (quinq.); ApMB.1.10.3--6 (ApG.3.8.10); HG.1.24.1 (ter); JG.1.22 (quater). See brāhmaṇo vo. |
![]() | |
brāhmaṇo | bhavāmi # AB.7.23.3. |
![]() | |
brāhmaṇo | vai brāhmaṇam upadhāvaty upa tvā dhāvāmi (JG. -dhāvati taṃ tvopadhāvāmi) # SMB.2.4.6; JG.1.2. |
![]() | |
brāhmaṇo | vo nāthakāma upadhāvāmi # SMB.1.4.5; JG.1.22. See brāhmaṇas tvā. |
![]() | |
bhagaṃ | yanto havāmahe # AVś.5.7.4b; AVP.7.9.9b. |
![]() | |
bhago | rātir vājino yantu me havam # RV.10.66.10d. |
![]() | |
bhareṣv | indraṃ suhavaṃ havāmahe # RV.10.63.9a; TS.2.1.11.1a; TB.2.7.13.3a. P: bhareṣv indram Apś.19.19.19. |
![]() | |
bharti | svadhāvāṃ opaśam iva dyām # RV.1.173.6d. |
![]() | |
bhavāya | devāya svāhā # ApMB.2.18.14 (ApG.7.20.4); HG.2.8.6. Cf. bhavaṃ devaṃ. |
![]() | |
bhavema | śaradaḥ śatam # AVś.19.67.6. See bhavāma etc. |
![]() | |
bhiṣajas | tvā havāmahe # Apś.16.11.11a. |
![]() | |
mamed | iha śrutaṃ havam # RV.2.41.4c; SV.2.260c; VS.7.9c; TS.1.4.5.1c; MS.1.3.7c: 32.17; KS.4.2c; śB.4.1.4.7c. |
![]() | |
mamed | ugra śrudhī havam # RV.8.6.18c. |
![]() | |
marutaḥ | śṛṇutā havam # RV.1.86.2c; TS.4.2.11.2c. |
![]() | |
maruto | vayaṃ trātṝn havāmahe # AVP.2.50.3. |
![]() | |
marutvantaṃ | sakhyāya havāmahe (SV. huvemahi) # RV.1.101.1d--7d; SV.1.380d. |
![]() | |
marutvantā | jaritur gachatho havam # RV.8.35.13b--15b. |
![]() | |
martāsas | tvā samidhāna havāmahe # RV.10.150.2c. |
![]() | |
mahasvanto | mahānto bhavāmi # SMB.2.5.10c. |
![]() | |
mahām | āhāvam abhi saṃ navanta # RV.6.7.2b; SV.2.492b. |
![]() | |
mahiṣaṃ | naḥ subhvaṃ (AVP. na subhuvas) tasthivāṃsam # AVP.4.2.4c; MS.2.1.9c: 11.11. See samudraṃ na suhavaṃ. |
![]() | |
mādhvī | mama śrutaṃ havam # RV.5.75.1e--9e; SV.1.418e; 2.1093e--5e. |
![]() | |
mārutaṃ | śardho aditiṃ havāmahe # RV.1.106.1b; AVP.4.28.1b. |
![]() | |
mitraṃ | vayaṃ havāmahe # RV.1.23.4a; SV.2.143a; AB.6.10.2; JB.3.22; KB.28.3; GB.2.2.20; PB.11.7.3; 14.8.3; Aś.5.5.18; 7.2.2; 5.9. P: mitraṃ vayam śś.7.4.6; 14.1; 11.7.4; 12.1.3. |
![]() | |
mitrāvaruṇau | vayaṃ trātārau havāmahe # AVP.2.50.2. |
![]() | |
yac | chuśrūyā imaṃ havam # RV.8.45.18a. |
![]() | |
yat | te nāma suhavaṃ supraṇīte # AVś.7.20.4a; KS.13.16a. P: yat te nāma KS.22.15. |
![]() | |
yat | tvā gīrbhir havāmahe # Aś.2.14.31a; śś.1.17.19b. |
![]() | |
yat | saṃgaram abhidhāvāmy āśām # AVś.6.119.3b; TA.2.6.1b. |
![]() | |
yathākharo | maghavaṃś cārur eṣaḥ # AVś.2.36.4a; AVP.2.21.4a. |
![]() | |
yathā | bhavāmy uttamaḥ # AG.2.10.6e. |
![]() | |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
![]() | |
yadi | me śṛṇavad dhavam # RV.8.61.10b. |
![]() | |
yadi | stotur maghavā śṛṇavad dhavam # RV.8.33.9c; AVś.20.53.3c; 57.13c; SV.2.1048c. |
![]() | |
yad | īśāno brahmaṇā veṣi me havam # RV.2.24.15d; MS.4.12.1d: 178.10; TB.2.8.5.3d. |
![]() | |
yad | guggulu saindhavam # AVś.19.38.2c. |
![]() | |
yaśaḥ | satyasya bhavāmi # SMB.2.5.9c. |
![]() | |
yaśo | 'haṃ bhavāmi brāhmaṇānām # SMB.2.5.9a. Ps: yaśo 'haṃ bhavāmi GG.4.6.10; yaśo 'ham KhG.4.1.23. |
![]() | |
yaḥ | śambaraṃ paribhavaṃ (AVP. paryacarac) chacībhiḥ # AVś.20.34.12a; AVP.12.15.2a. |
![]() | |
yas | te havaṃ vivadat (AVP. paritiṣṭhāt) # AVś.3.3.6a; AVP.2.74.6a. |
![]() | |
yasyedaṃ | sarvaṃ tam imaṃ havāmahe # śś.4.18.2a. |
![]() | |
yāmann | ayāmañ chṛṇutaṃ havaṃ me # RV.1.181.7d. |
![]() | |
yāvacchreṣṭhābhir | maghavaṃ chūra jinva # AVś.7.31.1b. See yācchreṣṭhābhir. |
![]() | |
yuvaṃ | vidhantaṃ vidhavām uruṣyathaḥ # RV.10.40.8b. |
![]() | |
yuvākumāraḥ | praty ety āhavam # RV.1.155.6d. |
![]() | |
yuṣmān | divā havāmahe # RV.8.7.6b. |
|