Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"havam" has 1 results
havam: masculine accusative singular stem: hava
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
gandharasaḥ2.9.105MasculineSingular‍nāgasaṃbhavam
Monier-Williams Search
5 results for havam
Devanagari
BrahmiEXPERIMENTAL
हवङ्गm. (fr. havam-+ ga-?) eating rice and curds from a metal cup View this entry on the original dictionary page scan.
हु cl.3 P. () juh/oti- (Ved. and Epic also A1. juhut/e-3. plural proper j/uh-3. plural proper j/uhvati-, te- etc.;2. sg. imperative juhudh/i- etc.; hoṣi- ; parasmE-pada P. j/uhvat-; A1. j/uhvāna-[also with pass. sense];3. plural imperfect tense /ajuhavuḥ- ; perfect tense P. juhāva-, juhuvuḥ- ; A1. juhuve- ; juhv/e-, juhur/e- ; juhvire- ; juhavāṃ-cakāra- ; juhavām-āsa- ; Aorist ahauṣīt- etc.; preceding hūyāt- grammar; future hotā- ; hoṣy/ati-, te- etc.; Conditional ahoṣyat- ; infinitive mood h/otum-, tos-, tav/ai-,and ind.p. hutvā- etc.) , to sacrifice (especially pour butter into the fire) , offer or present an oblation (accusative or genitive case) to (dative case) or in (locative case), sacrifice to, worship or honour (accusative) with (instrumental case) etc. ; to sprinkle on (locative case) ; to eat : Passive voice hūy/ate- (Aorist /ahāvi-), to be offered or sacrificed etc. etc.: Causal hāvayati- (Aorist ajūhavat-), to cause to sacrifice or to be sacrificed or to be honoured with sacrifice etc.: Desiderative juhūṣati-, to wish to sacrifice : Intensive johavīti- (imperfect tense ajohavīt-or ajuhavīt- ), johūyate-, johoti- (grammar), to offer oblations repeatedly or abundantly. [ confer, compare Greek in (for) , , ; Latin fu1tis,"water-pot."]
ह्वे cl.1 P. A1. () hv/ayati-, te- (Vedic or Veda also h/avate-and huv/ati-, te-; other present forms are hve- ; hvāmahe- ; h/oma-, hūm/ahe-, juhūm/asi- ; p. huvān/a-[with pass. sense] ; hvayāna- ; perfect tense juhāva-, juhuvuḥ- etc.; juhv/e-, juhūr/e- ; juhuve-, huhurire- ; hvayāṃ-āsa-and hvayāṃ-cakre- ; Aorist /ahvat-, ahvata-[or ahvāsta- ] etc. etc.; ahvi- ; /ahūmahi-, ahūṣata- ; ahvāsīt-[?] ; future hvātā- grammar; hvayiṣyati-, te- ; hvāsyate- ; infinitive mood Class. hvātum-; Vedic or Veda h/avitave-, hv/ayitum-, tav/ai-; huv/adhyai-; ind.p. Class. hūtvā-;Ved. -h/ūya-and -hāvam-), to call, call upon, summon, challenge, invoke (with nāmnā-,"to call by name"; with yuddhe-,"to challenge to fight") etc. ; to emulate, vie with : Passive voice hūy/ate- (Aorist /ahāvi-,or ahvāyi-), to be called etc. : Causal hvāyayati- (Aorist ajūhavat-or ajuhāvat-), to cause anyone (accusative) to be challenged by (instrumental case) : Desiderative juhūṣati-, te- grammar : Intensive johūyate- or j/ohavīti- (johuvanta-, ajohavuḥ-, j/ohuvat-, j/ohuvāna- ) or johoti- (grammar), to call on, invoke etc. [ confer, compare Greek .]
समुपह्वेP. A1. -hvayati-, te- (ind.p. -hūya-,or -hāvam-), to call together, invite ; to challenge (to fight) View this entry on the original dictionary page scan.
व्याह्वेA1. -hvayate- (ind.p. -hāvam-), to separate by inserting the āhāva- or invocation (See 2 ā-hāva-) View this entry on the original dictionary page scan.
Apte Search
1 result
dauṣkula दौष्कुल a. (-ली f.), दौष्कुलेय a. (-यी f.), -दौष्कुल्य a. Sprung from a low family, born in a contemptible family; Rām.4.7.2; केनापि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् Bk.7.88. -लम्, -ल्यम् low extraction; दौष्कुल्यमाधिं विधुनोति शीघ्रम् Bhāg.1.18.18. दौष्ट्यम् dauṣṭyam दौष्ठवम् dauṣṭhavam दौष्ट्यम् दौष्ठवम् Badness, wickedness. दौष्य dauṣya (ष्म ṣma) न्तिः ntiḥ दौष्य (ष्म) न्तिः A son of Duṣyanta; दौष्यन्तिमप्रतिरथं तनयं निवेश्य Ś.4.2; Bhāg.1.12.2.
Macdonell Search
2 results
bhāva m. becoming, arising, occur ring; turning into (--°ree;), transformation into (lc.); being, existence; endurance, continu ance; state of being (--°ree;, forming abst. nouns like -tâ and -tva); being orbecoming (as the fundamental notion of the verb, sp. of the int. or imps. vb.); behaviour, conduct; condition, state; rank, position; aspect of a planet (in astrology); true state, reality (°ree;--, in reality); manner of being, nature; mental state, dis position, temperament; way of thinking, thought, opinion, sentiment, feeling; emotion (in rhetoric there are eight or nine primary Bhâvas corresponding to that number of Rasas or sentiments); supposition; meaning, import (iti bhâvah is continually used by commen tators like iti½arthah or iti½abhiprâyah, at the end of an explanation); affection, love; seat of the emotions, heart, soul; substance, thing; being, creature; discreet man (dr.: vc.=re spected sir); astrological house: bhâvo bhâ vam nigakkhati, birds of a feather flock to gether; bhâvam dridham kri, make a firm resolution; bhâvam kri or bandh, conceive affection for (lc.): -ka, a. causing to be, pro ducing (--°ree;); promoting the welfare of (g.); imagining, fancying (g. or --°ree;); having a sense of the beautiful, having a poetic taste; -kar tri-ka, a. having as its agent an abstract noun; -gamya, fp. to be recognised by the imagination.
vyāsedha m. hindrance, interrup tion; -hata-tva, n. contradictoriness; -hati, f. logical contradiction; -hanasya, a. ex tremely lecherous (Br.); -hantavya, fp. to be transgressed; -harana, n.utterance; -har tavya, fp. to be told to (lc.); -hâra, m. utter ance, discourse, conversation; talk about (--°ree;); song (of birds); humourous remark (dr.): -maya, a. (î) consisting of speeches or dis courses about (--°ree;); -hârin, a. (--°ree;) speaking, talking; singing (bird); resounding with; -hâvam, abs. separating by the interposition of the Âhâva (Br.); (&asharp;)-hrita, pp. √ hri; n. speaking, talking, discourse; inarticulate speech (of animals), song (of birds); (&asharp;)-hriti, f. utterance, declaration, statement; mystical exclamation (of formulae consisting of dis connected words, esp. the three bhûr bhuvah svar).
Bloomfield Vedic
Concordance
2 results0 results222 results
bṛbadukthaṃ havāmahe RV.8.32.10a; SV.1.217a; N.6.4.
bṛhaspatiṃ havāmahe MS.4.12.1a: 178.3.
gātuvidaṃ havāmahe nādhamānāḥ AVś.13.2.43d.
ihaiva havam ā yāta me AVś.1.15.2a. Cf. idaṃ havyā.
indrāgnī havāmahe RV.5.86.4b; 6.60.5b; SV.2.204b; VS.33.61b; KS.4.15b (bis). Cf. indrāgnī tā havāmahe.
indrasvantaṃ havāmahe RV.4.37.5c.
indravāyū havāmahe RV.1.23.2b.
indrāyenduṃ havāmahe TB.3.1.3.3b.
kadā havaṃ maghavann indra sunvataḥ RV.8.3.14c; AVś.20.50.2c.
mamaiva havam etana AVś.5.8.3e; AVP.7.18.3e.
marutvantaṃ havāmahe RV.1.23.7a; 8.76.6b.
mṛḍīkāya havāmahe RV.10.150.2d.
pradātāraṃ havāmahe AVP.3.34.2a; TS.1.7.13.4a.
prayasvanto havāmahe RV.5.20.3d; 7.94.6b; 8.65.6b; SV.2.152b.
ugrādevaṃ havāmahe RV.1.36.18b.
ukthair havāmahe paramāt sadhasthāt AVś.7.63.1b. See agniṃ huvema, and ugraṃ huvema.
yajñiyāso havāmahe VS.4.5d; TS.1.2.1.2d; MS.1.2.2d: 11.12; śB.3.1.3.24d.
yuvaṃ havaṃ vadhrimatyā agachatam RV.10.39.7c.
agniṃ vayaṃ trātāraṃ havāmahe # AVP.2.50.1. See prec.
agniṃ huvema paramāt sadhasthāt # TA.10.2.1b. See ukthair havāmahe, and ugraṃ huvema.
agniṃ gīrbhir havāmahe # RV.8.11.6c; 10.141.3b; RVKh.10.187.1b; AVś.3.20.4b; AVP.3.34.6b; Aś.2.18.3b; N.14.32c. See agnim anvā.
agniṃ dhībhir havāmahe # KS.21.13b.
agniprāṇo bhavāmi # AVP.1.97.3d.
agnim anvā rabhāmahe # SV.1.91b; VS.9.26b; TS.1.7.10.3b; MS.1.11.4b: 164.12; KS.14.2b; śB.5.2.2.8b; Apś.24.12.7a. See agniṃ gīrbhir havāmahe.
agniṣvāttān ṛtumato havāmahe # VS.19.61a; MS.4.10.6a: 157.8; KS.21.14a; TB.2.6.16.1a.
agnis tvaṣṭāraṃ suhavaṃ vibhāvā # RV.6.49.9d.
aṅgirasvad dhavāmahe # RV.1.78.3b; 8.43.13c.
achāvāko vā ayam upahavam ichate taṃ hotar upahvayasva # Apś.12.26.3. See upahavam.
atrīṇāṃ śṛṇutaṃ havam # RV.8.38.8b.
adha gmantā nahuṣo havaṃ sūreḥ # RV.1.122.11a.
anānudo vṛṣabho jagmir āhavam # RV.2.23.11a.
anuhavaṃ parihavam # AVś.19.8.4a; ApMB.1.13.5a (ApG.3.9.2); Nakṣ.26.4a.
anehasaṃ vo havamānam ūtaye # RV.8.50.4a.
apy abhūr (AVPṭB.ApMB. abhūd) bhadre sukṛtasya loke # AVś.2.10.7b; AVP.2.3.5d; TB.2.5.6.3d; ApMB.2.12.9d. Cf. bhavāma bhadre.
abhivardham abhibhavam # AVP.12.6.3a. Cf. under abhīvarto abhibhavaḥ.
abhīvardham abhībhavam # AVP.4.27.4c. Cf. under prec. but one.
amamrir bhavāmṛto 'tijīvaḥ # AVś.8.2.26c.
ariṣṭavīrā juhavāma te haviḥ # RV.1.114.3d; KS.40.11d; Apś.17.22.1d.
arcantas tvā havāmahe # RV.5.13.1a; KB.26.10; VHDh.8.49. P: arcantas tvā Aś.4.13.7; śś.2.2.18; 3.10.4; 6.4.1; 9.22.5; 27.2; 10.9.17; 14.52.11.
arvāñcam indram amuto havāmahe # RVKh.10.128.1a; AVś.5.3.11a; AVP.5.4.10a; TS.4.7.14.4a; KS.40.10a; TB.2.4.3.2a. P: arvāñcam indram Kauś.140.6.
avatāṃ dyāvāpṛthivī havaṃ me # RV.10.70.10d.
aśṛṇoḥ somino havam # RV.10.171.1c.
aśvinā tā havāmahe # RV.1.22.2c.
asapatnā kilābhuvam (ApMB. -bhavam) # RV.10.159.4d; AVP.2.41.4d; ApMB.1.16.4d. See asapatnaḥ etc.
asi māyobhavaṃ kṛtam # AVP.15.3.1d.
asmākaṃ yudhmo vihave havaṃ gamat # AVP.3.36.4d.
asmākaṃ śṛṇudhī havam # RV.4.9.7c.
asmin yajñe suhavāṃ (AVś. suhavā) johavīmi # AVś.7.47.1b; MS.4.12.6b: 195.8; KS.13.16b; TS.3.3.11.5b; Aś.1.10.8b; śś.9.28.3b; N.11.33b.
asmin yajñe havāmahe # MS.4.10.6b: 158.6; KS.21.14b; TB.2.5.8.2b.
ahaṃ viśvaṃ bhuvanam abhyabhavam # TA.9.10.6e; TU.3.10.6e; NṛpU.2.4e.
ahaṃ sad amṛto bhavāmi # TB.2.8.8.4c.
ahaṃ manur abhavaṃ sūryaś ca # RV.4.26.1a; śB.14.4.2.22; BṛhU.1.4.22. P: ahaṃ manuḥ Aś.9.7.2. Cf. BṛhD.1.51; 4.135.
ā tvā vaso havamānāsa indavaḥ # RV.8.50.4c.
āpo revatīḥ śṛṇutā havaṃ me # RV.10.30.8d.
ā me havaṃ nāsatyā # RV.8.85.1a. P: ā me havam Aś.4.15.2; śś.6.6.2; 15.8.13. Cf. BṛhD.6.98.
ā me havaṃ nāsatyopa yātam # RV.1.183.5d.
āśrutkarṇa śrudhī havam # RV.1.10.9a; Aś.7.8.3; N.7.6. P: āśrutkarṇa śś.12.26.6.
ā satyo yātu maghavāṃ ṛjīṣī # RV.4.16.1a; AVś.20.77.1a; AB.5.21.3; 6.18.5; KB.25.7,8; 26.16; GB.2.5.15; śś.18.19.8; Vait.33.17. P: ā satyo yātu Aś.7.4.9; 8.7.24; śś.10.11.7; 11.14.11; 12.3.13. Cf. BṛhD.4.127.
itthā vipraṃ havamānaṃ gṛṇantam # RV.4.29.4b.
itthā vipraṃ havamānam # RV.8.7.30b.
idaṃ havyā upetana # AVP.1.24.4a. Cf. ihaiva havam.
idaṃ tad agne anṛṇo bhavāmi # AVś.6.117.1c,2d; SMB.2.3.20c. See etat tad etc., and tad agne anṛṇo.
idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1.
idā cid ahno aśvinā havāmahe # RV.8.22.11b.
indra ā yāhi me havam # AVP.7.18.2a. See indrā yāhi me.
indraṃ vayam anūrādhaṃ havāmahe # AVś.19.15.2a; AVP.3.35.2a.
indraṃ samīke vanino havāmahe # RV.8.3.5c; AVś.20.118.3c; SV.1.249c; 2.937c.
indraṃ sute havāmahe # RV.8.92.20c; AVś.20.110.2c; SV.2.73c.
indraṃ gīrbhir havāmahe # RV.8.76.5c; PB.11.4.4d. See prec. but one.
indraṃ duraḥ kavaṣyo dhāvamānāḥ # VS.20.40a; MS.3.11.1a: 140.4; KS.38.6a; TB.2.6.8.2a.
indraṃ dhanasya sātaye (āṃahānU. add havāmahe) # RV.8.3.5d; AVś.20.118.3d; SV.1.249d; 2.937d; ā.4.1.1.7a; MahānU.7a.
indram arbhe havāmahe # RV.1.7.5b; AVś.20.70.11b; SV.1.130b; TB.2.7.13.1b.
indraṃ prātar havāmahe # RV.1.16.3a.
indravanto vanemahi (TS. vanāmahe; MS.KS. havāmahe) # TS.1.6.4.2b; MS.1.4.1b: 47.10; KS.5.3b; PB.1.3.8b; 5.12b,15b; 6.3b. See indriyāvanto.
indra vayaṃ śunāsīra me 'smin pakṣe havāmahe # Aś.2.20.4ab. See indraś ca naḥ.
indra śrudhi su me havam # RV.8.82.6a.
indraḥ śṛṇvantu maruto havaṃ vacaḥ # RV.10.37.6b.
indrā gahi śrudhī havam # RV.1.142.13c.
indrāgnī tā havāmahe # RV.1.21.3b; 5.86.2d; 6.60.14d. Cf. indrāgnī havāmahe.
indrāgnī śṛṇutaṃ havam # RV.6.60.15a.
indrā yāhi me havam # AVś.5.8.2a. See indra ā yāhi.
indrāvaruṇā suhavā havāmahe # RV.7.82.4d.
indriyāvanto vanāmahe (Vait. havāmahe) # TS.3.2.7.2a; Vait.17.8a; Apś.12.17.18. See indravanto va-.
imaṃ naḥ śṛṇavad dhavam # RV.8.43.22c; 10.26.9d.
imam ā śṛṇudhī havam # Aś.2.14.31a; śś.1.17.19a. Designated as namrau (sc. ṛcau) śś.1.17.18.
imaṃ me vanata havam # RV.8.7.9c.
imaṃ me śṛṇutaṃ havam # RV.8.85.2b.
ugraṃ huvema paramāt sadhastāt # MahānU.6.6b. See agniṃ huvema, and ukthair havāmahe.
ugrā santā havāmahe # RV.1.21.4a.
uta tyā me havam ā jagmyātam # RV.6.50.10a; BṛhD.5.117.
utem arbhe havāmahe # RV.1.81.1d; AVś.20.56.1d; MS.4.12.4d: 189.14. See ūtim etc.
upa brahmāṇi śṛṇutaṃ havaṃ me # RV.6.69.7d.
upa vayaṃ prāṇaṃ havāmahe # AVś.19.58.2b; AVP.1.110.2b.
upahūta (Lś. -tā) upahavaṃ te (Lś. vo) 'śīya # TS.1.6.3.1; MS.4.2.5: 27.1; KS.5.2; 32.2; śś.1.12.5; Lś.3.6.3.
upahūtā upahavaṃ etc. # see upahūta etc.
upa hvaye suhavaṃ mārutaṃ gaṇam # RV.10.36.7a.
upeva divi dhāvamānam # RV.8.3.21d.
uruvyacā aditiḥ śrotu me havam # RV.5.46.6d.
uśantas tvā ni dhīmahi (AVś. tvedhīmahi; TSṃS.KSṭB.Apśṃś. tvā havāmahe) # RV.10.16.12a; AVś.18.1.56a; VS.19.70a; TS.2.6.12.1a; MS.1.10.18a: 157.18; 4.10.6: 156.1; KS.21.14a; 36.12; śB.2.6.1.22a; TB.2.6.16.1; Aś.2.19.6; Apś.8.14.18; Mś.5.1.4.11; 11.9.1.5; 11.9.2.7. Ps: uśantas tvā śś.3.16.23; YDh.1.232; AuśDh.5.37; BṛhPDh.5.197; uśantaḥ Kauś.87.19.
ūtim arbhe havāmahe # SV.1.411d; 2.352d. See utem etc.
ṛcā mitraṃ havāmahe # RV.5.64.1b.
ṛtasya patnīm avase huvema (AVś. havāmahe) # AVś.7.6.2b; VS.21.5b; TS.1.5.11.5b; KS.30.4b,5b; MS.4.10.1b: 144.10; Aś.2.1.29b; śś.2.2.14b.
ṛtāvānaṃ vaiśvānaram # AVś.6.36.1a; SV.2.1058a; VS.26.6a; TS.1.5.11.1a; MS.4.11.1a: 160.11; KS.4.16a; 6.10; 7.16; AB.5.19.15; Aś.8.10.3a; śś.3.3.5a; 10.10.8. P: ṛtāvānam Mś.5.1.5.32. See vaiśvānaraṃ havāmahe.
ṛtena śuṣmī havamāno arkaiḥ # TB.2.7.13.2c; śś.18.5.1c.
etat tad agne anṛṇo bhavāmi # VS.19.11c; TS.3.3.8.2d; MS.4.14.17c: 245.10; śB.12.7.3.21c; TA.2.3.2c; Mś.2.5.5.18c. See under idaṃ tad etc.
eto nv adya sudhyo bhavāma # RV.5.45.5a.
evā viśaḥ saṃmanaso havaṃ me # Kauś.98.2c. Cf. asapatnāḥ saṃand māṃ viśaḥ.
kaṇvavac chṛṇudhī havam # RV.8.52 (Vāl.4).8d.
kas te mātaraṃ vidhavām acakrat # RV.4.18.12a.
kuvit te śravato havam # RV.8.26.10b.
kena sāyaṃbhavaṃ dade # AVś.10.2.16d.
kṣatriyo bhavāmi # AB.7.24.3.
gaṇānāṃ tvā gaṇapatiṃ havāmahe (KSA. adds vaso mama) # RV.2.23.1a; VS.23.19; TS.2.3.14.3a; MS.3.12.20: 166.11; KS.10.13a; KSA.4.1; AB.1.21.1; KB.8.5; 9.6; śB.13.2.8.4; Apś.20.18.1; Mś.9.2.4.13; HG.1.6.11; VārG.5.22a. Ps: gaṇānāṃ tvā Aś.4.6.3; śś.5.9.18; 14.19; śG.2.2.13; gaṇānām Rvidh.1.29.5; BṛhD.4.81. See prec.
gavyantas tvā havāmahe # RV.7.32.23d; AVś.20.121.2d; SV.2.31d; VS.27.36d; MS.2.13.9d: 158.17; KS.39.12d; JB.1.293d; Apś.17.8.4d.
gīrbhī raṇvaṃ kuśikāso havāmahe # RV.3.26.1d.
taṃ vayaṃ havāmahe (AVP. yajāmahe) # AVś.3.24.2d; AVP.5.30.2d.
taṃ śubhram agnim avase havāmahe # RV.3.26.2a.
taṃ sarasvantam avase huvema (AVś. havāmahe; KS. johavīmi) # RVKh.7.96.1d; AVś.7.40.1d; TS.3.1.11.3d (bis); MS.4.10.1d: 142.14; KS.19.14d (bis); Aś.3.8.1d; śś.6.11.8d. Cf. sarasvantam avase.
tatra me gachatād dhavam # AVś.2.30.3c.
tad agne anṛṇo bhavāmi # TB.3.7.12.4d. See under idaṃ tad agne.
tad eva santas tad u tad bhavāmaḥ # śB.14.7.2.15a; BṛhU.4.4.15a.
taṃ te garbhaṃ havāmahe (śB.BṛhU. dadhāmahe; JG. dadhāmy aham) # RV.10.184.3c; śB.14.9.4.21c; BṛhU.6.4.21c; ApMB.1.12.3c; HG.1.25.1c; MG.2.18.2c; JG.1.22c.
taṃ tvā gīrbhir havāmahe # RV.8.43.28c.
taṃ tvā vayaṃ havāmahe # RV.4.32.13c; 8.43.23a; 65.7c.
tam id va indraṃ suhavaṃ huvema # RV.4.16.16a.
tam ūtaye havāmahe # ā.4.6a; Mahānāmnyaḥ 6a.
tava devā havam āyanti sarve # TA.3.14.3b.
tavā yantu havaṃ devāḥ # AVP.10.2.8c.
tavaitām aśvinā havam # AVP.10.2.2a.
tābhir ā yātaṃ vṛṣaṇopa me havam # RV.8.22.12a.
tāv aśvinā rāsabhāśvā havaṃ me # TA.1.10.2c.
vām adya havāmahe # RV.8.26.3a.
vidvāṃsā havāmahe vām # RV.1.120.3a.
te naḥ sarpāso havam āgamiṣṭhāḥ # TB.3.1.1.6d.
te no arvanto havanaśruto havam # RV.10.64.6a; VS.9.17a; TS.1.7.8.2a; MS.1.11.2a: 162.14; KS.13.14a; śB.5.1.5.23a.
te no nakṣatre havam āgamiṣṭhāḥ (TB.3.1.3.1d, āgametam) # TB.3.1.1.6c; 3.1d.
teṣāṃ su śṛṇutaṃ havam # RV.1.47.2d.
teṣāṃ pāhi śrudhī havam # RV.1.2.1c; Mś.2.3.1.16c; N.10.2c.
trātāraṃ tvā tanūnāṃ havāmahe # RV.2.23.8a.
tvam indremaṃ suhavaṃ stomam erayasva # AVś.17.1.11c.
tvāṃ deveṣu prathamaṃ havāmahe # RV.1.102.9a; AVP.3.36.6a.
tvām id dhi havāmahe # RV.6.46.1a; AVś.20.98.1a; SV.1.234a; 2.159a; VS.27.37a; TS.2.4.14.3a; MS.2.13.9a: 158.18; 4.12.4: 188.14; KS.12.15; 39.11,12a; AB.4.31.11; 5.4.21; 12.16; 16.20; 18.23; 20.20; 8.2.2; PB.11.9.1; ā.5.2.2.5; Aś.5.15.3; śś.7.20.4; Vait.39.5; 42.9; Apś.17.8.7a; 19.22.16; 23.1a; 21.22.2; Mś.5.2.3.9a,11a; 6.2.3.1; 7.2.6.6. P: tvām id dhi Rvidh.2.21.6.
divas pṛṣṭhe dhavamānaṃ suparṇam # AVś.13.2.37a. P: divas pṛṣṭhe Vait.18.7.
divā pṛthivyā śṛṇutaṃ havaṃ me # RV.3.62.2d.
dūrād iha havāmahe # RV.8.45.17c.
dūre cit santam avase havāmahe # RV.8.86.4b.
devaṃ martāsa ūtaye havāmahe # RV.1.144.5b.
devāṃ ādityāṃ aditiṃ havāmahe # RV.10.65.9c.
devāṃ ādityāṃ avase havāmahe # RV.10.66.4c.
devān yajñiyān iha yān yajāmahai (TS. havāmahe) # TS.1.5.10.3b; MS.1.4.1b: 47.4; KS.4.14b.
devāvyaṃ suhavam adhvaraśriyam # RV.10.36.8b.
doṣā vastor havamānāsa indram # RV.5.32.11d.
dyumantaṃ tvā havāmahe # RV.9.65.4b; SV.1.480b; 2.134b.
na kāmena punarmagho bhavāmi # AVś.5.11.2a; AVP.8.1.2a.
nakṣad dhavam aruṇīḥ pūrvyaṃ rāṭ # RV.1.121.3a.
namo vām astu śṛṇutaṃ havaṃ me # TA.3.14.3a.
nānā hi tvā havamānā janā ime # RV.1.102.5a.
nidhīnāṃ tvā nidhipatiṃ havāmahe vaso mama # VS.23.19; TS.7.4.12.1; MS.3.12.20: 166.12; KSA.4.1; TB.3.9.6.1. P: nidhīnām Kś.20.6.13. Fragment: vaso mama Mś.9.2.4.14.
me havam ā śṛṇutaṃ yuvānā # RV.7.67.10a; 69.8a.
pitur na nāma suhavaṃ havāmahe # RV.10.39.1d.
pitṝn vayaṃ trātṝn havāmahe # AVP.2.50.4.
pūrṇamāsaṃ yajāmahe (Mś. havāmahe) # TB.3.7.5.13b; Apś.2.20.5b; Mś.1.3.2.21b.
pūrvāpuṣaṃ suhavaṃ puruspṛham # RV.8.22.2a.
paure chandayase havam # RV.8.50 (Vāl.2).5d.
praghāsyān (VS.śB.Kś. -ghāsino) havāmahe # VS.3.44a; TS.1.8.3.1a; MS.1.10.2a: 141.10; KS.9.4a; śB.2.5.2.21a; TB.1.6.5.3; Apś.8.6.19; Mś.1.7.4.12. P: praghāsinaḥ Kś.5.5.10.
prajāyai tvā havāmahe # śG.1.19.11d. See prec. but one.
pratnam indra havāmahe # RV.3.42.9b; AVś.20.24.9b.
pra savitur havāmahe # VS.22.11b.
praskaṇvasya śrudhī havam # RV.1.45.3d; N.3.17d.
prāṇena tvā saṃbhavāmi # JB.2.38.
prātar agniṃ prātar indraṃ havāmahe # RV.7.41.1a; AVś.3.16.1a; AVP.4.31.1a; VS.34.34a; TB.2.8.9.7a; ApMB.1.14.1a (ApG.3.9.4). Ps: prātar agnim Kauś.10.24; 12.15; 13.6; prātaḥ Rvidh.2.25.8. Cf. BṛhD.5.170.
prātarjitaṃ bhagam ugraṃ huvema (AVś. havāmahe) # RV.7.41.2a; AVś.3.16.2a; AVP.4.31.2a; VS.34.35a; TB.2.8.9.7a; ApMB.1.14.2a (ApG.3.9.4); VārG.5.15a; N.12.14a. Cf. BṛhD.5.170.
prātaḥ somam uta rudraṃ huvema (AVś. havāmahe) # RV.7.41.1d; AVś.3.16.1d; AVP.4.31.1d; VS.34.34d; TB.2.8.9.7d; ApMB.1.14.1d.
priyāṇāṃ tvā priyapatiṃ havāmahe (KSA. adds vaso mama) # VS.23.19; MS.3.12.20: 166.11; KSA.4.1. P: priyāṇām Kś.20.6.13.
bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe # GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān.
bṛhaspatiṃ vayaṃ trātāraṃ havāmahe # AVP.2.50.5. See prec.
brāhmaṇas tvā nāthakāma upadhāvāmi (ApMB. -kāmaḥ prapadye) # SMB.1.4.1--4; PG.1.11.2 (quinq.); ApMB.1.10.3--6 (ApG.3.8.10); HG.1.24.1 (ter); JG.1.22 (quater). See brāhmaṇo vo.
brāhmaṇo bhavāmi # AB.7.23.3.
brāhmaṇo vai brāhmaṇam upadhāvaty upa tvā dhāvāmi (JG. -dhāvati taṃ tvopadhāvāmi) # SMB.2.4.6; JG.1.2.
brāhmaṇo vo nāthakāma upadhāvāmi # SMB.1.4.5; JG.1.22. See brāhmaṇas tvā.
bhagaṃ yanto havāmahe # AVś.5.7.4b; AVP.7.9.9b.
bhago rātir vājino yantu me havam # RV.10.66.10d.
bhareṣv indraṃ suhavaṃ havāmahe # RV.10.63.9a; TS.2.1.11.1a; TB.2.7.13.3a. P: bhareṣv indram Apś.19.19.19.
bharti svadhāvāṃ opaśam iva dyām # RV.1.173.6d.
bhavāya devāya svāhā # ApMB.2.18.14 (ApG.7.20.4); HG.2.8.6. Cf. bhavaṃ devaṃ.
bhavema śaradaḥ śatam # AVś.19.67.6. See bhavāma etc.
bhiṣajas tvā havāmahe # Apś.16.11.11a.
mamed iha śrutaṃ havam # RV.2.41.4c; SV.2.260c; VS.7.9c; TS.1.4.5.1c; MS.1.3.7c: 32.17; KS.4.2c; śB.4.1.4.7c.
mamed ugra śrudhī havam # RV.8.6.18c.
marutaḥ śṛṇutā havam # RV.1.86.2c; TS.4.2.11.2c.
maruto vayaṃ trātṝn havāmahe # AVP.2.50.3.
marutvantaṃ sakhyāya havāmahe (SV. huvemahi) # RV.1.101.1d--7d; SV.1.380d.
marutvantā jaritur gachatho havam # RV.8.35.13b--15b.
martāsas tvā samidhāna havāmahe # RV.10.150.2c.
mahasvanto mahānto bhavāmi # SMB.2.5.10c.
mahām āhāvam abhi saṃ navanta # RV.6.7.2b; SV.2.492b.
mahiṣaṃ naḥ subhvaṃ (AVP. na subhuvas) tasthivāṃsam # AVP.4.2.4c; MS.2.1.9c: 11.11. See samudraṃ na suhavaṃ.
mādhvī mama śrutaṃ havam # RV.5.75.1e--9e; SV.1.418e; 2.1093e--5e.
mārutaṃ śardho aditiṃ havāmahe # RV.1.106.1b; AVP.4.28.1b.
mitraṃ vayaṃ havāmahe # RV.1.23.4a; SV.2.143a; AB.6.10.2; JB.3.22; KB.28.3; GB.2.2.20; PB.11.7.3; 14.8.3; Aś.5.5.18; 7.2.2; 5.9. P: mitraṃ vayam śś.7.4.6; 14.1; 11.7.4; 12.1.3.
mitrāvaruṇau vayaṃ trātārau havāmahe # AVP.2.50.2.
yac chuśrūyā imaṃ havam # RV.8.45.18a.
yat te nāma suhavaṃ supraṇīte # AVś.7.20.4a; KS.13.16a. P: yat te nāma KS.22.15.
yat tvā gīrbhir havāmahe # Aś.2.14.31a; śś.1.17.19b.
yat saṃgaram abhidhāvāmy āśām # AVś.6.119.3b; TA.2.6.1b.
yathākharo maghavaṃś cārur eṣaḥ # AVś.2.36.4a; AVP.2.21.4a.
yathā bhavāmy uttamaḥ # AG.2.10.6e.
yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ.
yadi me śṛṇavad dhavam # RV.8.61.10b.
yadi stotur maghavā śṛṇavad dhavam # RV.8.33.9c; AVś.20.53.3c; 57.13c; SV.2.1048c.
yad īśāno brahmaṇā veṣi me havam # RV.2.24.15d; MS.4.12.1d: 178.10; TB.2.8.5.3d.
yad guggulu saindhavam # AVś.19.38.2c.
yaśaḥ satyasya bhavāmi # SMB.2.5.9c.
yaśo 'haṃ bhavāmi brāhmaṇānām # SMB.2.5.9a. Ps: yaśo 'haṃ bhavāmi GG.4.6.10; yaśo 'ham KhG.4.1.23.
yaḥ śambaraṃ paribhavaṃ (AVP. paryacarac) chacībhiḥ # AVś.20.34.12a; AVP.12.15.2a.
yas te havaṃ vivadat (AVP. paritiṣṭhāt) # AVś.3.3.6a; AVP.2.74.6a.
yasyedaṃ sarvaṃ tam imaṃ havāmahe # śś.4.18.2a.
yāmann ayāmañ chṛṇutaṃ havaṃ me # RV.1.181.7d.
yāvacchreṣṭhābhir maghavaṃ chūra jinva # AVś.7.31.1b. See yācchreṣṭhābhir.
yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ # RV.10.40.8b.
yuvākumāraḥ praty ety āhavam # RV.1.155.6d.
yuṣmān divā havāmahe # RV.8.7.6b.
Dictionary of Sanskrit Search
"havam" has 2 results
paribhāṣāvṛttia general name given to an explanatory independent work on Paribhasas of the type of a gloss on a collection of Paribhasas,irrespective of the system of grammar, whether it be that of Panini, or of Katantra, or of Jainendra or of Hemacandra. The treatises of Vyadi (Panini system), Durgasimha and BhavamiSra (Katantra system), Purusottamadeva and Siradeva (Panini system), Abhyankar (Jainendra system) and others are all known by the name Paribhasavritti.
paribhāṣāsegraha'a work containing a collection of independent works on Paribhasas in the several systems of Sanskrit Grammar, compiled by M. M. K. V. Abhyankar. The collectlon consists of the following works (i) परिभाषासूचन containing 93 Paribhasas with a commentary by Vyadi, an ancient grammarian who lived before Patanjali; ( ii ) ब्याडीयपरिभाषापाठ, a bare text of 140 Paribhaasaas belonging to the school of Vyadi (iii) शाकटायनपरिभाषासूत्र a text of 98 Paribhasa aphorisms, attributed to the ancient grammarian Saka-tayana, or belonging to that school; [iv) चान्द्रपरिभाषासूत्र a text of 86 Paribhasa aphorisms given at the end of his grammar work by Candragomin; (v) कातन्त्रपरिभाषासूत्रवृत्ति a gloss on 65 Paribhas aphorisms of the Katantra school by Durgasimha; (vi) कातन्त्रपारभाषासूत्रवृत्ति a short gloss on 62 Paribhasa aphorisms of the Katantra school by Bhavamisra; (vii) कातन्त्रपरिभाषासूत्र a text of 96 Paribhasa rules belonging to the Katantra school without any author's name associated with it; (viii) कालापपरिभाषासूत्र a text of 118 Paribhasa rules belonging to the Kalapa school without any author's name associated with it; (ix) जैनेन्द्रपरिभाषावृत्ति a gloss written by M. M. K. V. Abhyankar ( the compiler of the collection), on 108 Paribhasas or maxims noticeable in the Mahavrtti of Abhayanandin on the Jainendra Vyakarana of Pujyapada Devanandin; (x) भोजदेवकृतपरि-भाषासूत्र a text of 118 Paribhasa rules given by Bhoja in the second pada of the first adhyaaya of his grammar work named Sarasvatikanthabharana; (xi) न्यायसंग्रह a bare text of 140 paribhasas(which are called by the name nyaya) given by Hema-hamsagani in his paribhasa.work named न्यायसंग्रह; (xii) लधुपरिभाषावृत्ति a gloss on 120 Paribhasas of the Panini school written by Puruso-ttamadeva; (xiii) वृहत्परिभाषावृत्ति con-taining 130 Paribhasas with a commentary by Siradeva and a very short,gloss on the commentary by Srimanasarman ( xiv ) परिभाषावृत्ति a short gloss on 140 Paribhasas of the Panini school written by Nilakantha; (xv) परिभाषाभास्कर a collection of 132 Paribhasas with a commentary by Haribhaskara Agnihotri; (xvi) bare text of Paribhasa given and explained by Nagesabhatta in his Paribhasendusekhara. The total number of Paribhasas mentioned and treated in the whole collection exceeds five hundredition
Wordnet Search
"havam" has 23 results.

havam

śvetacandanam, malayodbhavam, malayajam, śvetacandanam, tailaparṇikam   

śvetaṃ candanam।

malayaparvate śvetacandanasya bahavaḥ vṛkṣāḥ santi।

havam

kamalam, padmaḥ, utpalam, kumudam, kumud, nalinam, kuvalayam, aravindam, mahotpalam, paṅkajam, paṅkeruham, sarasijam, sarasīruham, sarojam, saroruham, jalejātam, ambhojam, vāryudbhavam, ambujam, ambhāruham, puṇḍarīkam, mṛṇālī, śatapatram, sahasrapatram, kuśeśayam, indirālayam, tāmarasam, puṣkaram, sārasam, ramāpriyam, visaprasūnam, kuvalam, kuvam, kuṭapam, puṭakam, śrīparṇaḥ, śrīkaram   

jalapuṣpaviśeṣaḥ yasya guṇāḥ śītalatva-svādutva-raktapittabhramārtināśitvādayaḥ।

asmin sarasi nānāvarṇīyāni kamalāni dṛśyante। / kamalaiḥ taḍāgasya śobhā vardhate।

havam

saindhavam   

lavaṇaprakāraḥ yaḥ kṛṣṇavarṇīyaḥ pācakaḥ ca asti।

saindhavaṃ pācakarūpeṇa upayujyate।

havam

yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ   

śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।

yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।

havam

sindūraḥ, nāgasambhavam, nāgareṇuḥ, raktam, sīmantakam, nāgajam, nāgagarbham, śoṇam, vīrarajaḥ, gaṇeśabhūṣaṇam, sandhyārāgam, śṛṅgārakam, saubhāgyam, arūṇam, maṅgalyam, agniśikham, piśunam, asṛk, vareṇyam   

raktavarṇacūrṇaviśeṣaḥ hindudharmīyāṇāṃ kṛte māṅgalyasūcakam ābharaṇañca, yaṃ akhrīṣṭīyāḥ tathā ca amuslimadharmīyāḥ bhāratīyāḥ striyaḥ pratidinaṃ sīmantake bhālapradeśe vā dhārayanti, khrīṣṭīyān tathā ca muslimadharmīyān vinā itare sarve bhāratīyāḥ puruṣāḥ bālakāḥ ca pūjāvidhau māṅgalyārthaṃ bhālapradeśe bindumātraṃ dhārayanti, tathā ca pūjādiṣu devadevatān samarpayanti।

kāścit striyaḥ sindurasya dhāraṇāt pateḥ āyurvṛddhirbhavati iti manyante।

havam

suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham   

dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।

suvarṇasya mūlyaṃ vardhitam।

havam

dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam   

suvarṇarupyakādayaḥ।

sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।

havam

upaśamaḥ, vyupaśamaḥ, lāghavam   

kasyāpi kāryasya samāpanena athavā rogasya apāgamanena prāptaḥ sukhadaḥ anubhavaḥ।

upacāreṇa upaśamaḥ prāptaḥ।

havam

agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam   

puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।

agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।

havam

pṛthutā, pārthavam, prathimā, viśālatā, vipulatā, vistāraḥ, vistīrṇatā, parisaraḥ, prasthaḥ, vitatiḥ, āyāmaḥ, āyatanam, pāṭaḥ, pariṇāhaḥ, vyāsaḥ, parisaraḥ   

vastunaḥ āsīmātaḥ prasṛtiḥ।

asya vastunaḥ pṛthutā adhikā asti।

havam

siktham, śiktham, madhūttham, madhusambhavam, madhūtthitam, mākṣikajaḥ   

saḥ padārthaḥ yasmāt madhumakṣikāṇāṃ madhukośaḥ jāyate।

śīlā sikthāt śobhanīyāṃ puttalikāṃ nirmāti।

havam

devadāru, śakrapādapaḥ, paribhadrakaḥ, bhadradāru, drukilimam, pītudāru, dāru, dārukam, snigdhadāru, amaradāru, śivadāru, śāmbhavam, bhūtahāri, bhavadāru, bhadravat, indradāru, mastadāru, surabhūruhaḥ, surāvham, devakāṣṭham   

vṛkṣaviśeṣaḥ- yasmāt tailaṃ prāpyate।

devadāruṇaḥ kāṣṭham dṛḍham asti।

havam

sāmarthyam, śaktiḥ, balam, prabhāvaḥ, vīryam, ūrjaḥ, sahaḥ, ojaḥ, vibhavaḥ, tejaḥ, vikramaḥ, parākramaḥ, śauryam, draviṇam, taraḥ, sahaḥ, sthāmaḥ, śuṣmam, prāṇaḥ, śaktitā, vayā, īśā, āyattiḥ, āspadam, utsāhaḥ, aidham, aiśyam, tavaḥ, pratāpaḥ, prabalatā, prabalatā, sabalatā, prabalatvam, prāsahaḥ, dhiṣṇyam, vaibhavam, śambaraḥ   

śāririkī kṣamatā yayā manuṣyaḥ kāryaṃ kartuṃ śakyate।

bharatasya sāmarthyaṃ kena api na jñāyate।

havam

mādhuryam, madhuratā, madhutvam, madhuratvam, madhūlakaḥ, mādhurī, mādhuriḥ, mādhavam, madhuraḥ   

madhurasya avasthā bhāvaḥ vā।

latāmaṅgeśakaramahodayāyāḥ svare mādhuryam asti।

havam

lavaṅgam, lavaṅgapuṣpam, lavaṅgakalikā, divyam, śekharam, lavam, śrīpuṣpam, ruciram, vārisambhavam, bhṛṅgāram, gīrvāṇakusumam, candanapuṣpam, devakusumam, śrīsaṃjñam, śrīprasūnam   

ekasyāḥ latāyāḥ kalikā yāṃ śoṣayitvā tasyāḥ vyañjanarūpeṇa auṣadharūpeṇa ca upayogaḥ prayogaḥ bhavati।

lavaṅgasya tailasya upayogaḥ dantapīḍānivāraṇārthaṃ kriyate।

havam

pippalīmūlam, caṭikāśiraḥ, granthikam, ṣaḍgranthiḥ, mūlam, kolamūlam, kaṭugranthiḥ, kaṭumūlam, kaṭūṣaṇam, sarvagranthiḥ, patrāḍhyam, virūpam, śoṣasambhavam, sugandhiḥ, granthilam, uṣaṇam   

pippalīnāmakalatāyāḥ mūlam।

pippalīmūlam auṣadharūpeṇa upayujyate।

havam

asambhavam, aghaṭitam, asādhyam, duḥśakam, asaṃbhāvanīyam   

aśakyā ghaṭanā।

kadācit asambhavam api ghaṭate।

havam

saṃkṣepaḥ, samāsaḥ, lāghavam, saṃhātaḥ   

saṃkṣepasya avasthā।

saṃkṣepasya prakriyāyāṃ kadācit āvaśyakāḥ bindavaḥ api lekhe samāviṣṭāḥ na bhavanti।

havam

vaibhavam, tejaḥ, vibhūtiḥ, pratāpaḥ, śobhā, ujjvalatā, prabhāvaḥ, aiśvaryam, saṃpad   

bhavyatāyāḥ avasthā bhāvaḥ vā।

tasya rājaprāsādasya vaibhavaṃ sarvān ākarṣayati।

havam

rasarājaḥ, rasāñjanam, rasagarbham, tārkṣyaśailam, rasodbhūtam, rasāgrajam, kṛtakam, bālabhaiṣajam, dārvīkvāthodbhavam, varyāñjanam, rasanārbham, agnisāram   

dāruharidrāyāḥ mūlakāṣṭhayoḥ rasena nirmitaḥ bheṣajaviśeṣaḥ।

rasarājasya sevanaṃ naikeṣāṃ vyādhīnāṃ nivāraṇārthaṃ kriyate।

havam

vibhavamatiḥ   

ekā rājakumārī ।

rājataraṅgiṇyāṃ vibhavamatyāḥ varṇanaṃ prāpyate

havam

udāttarāghavam   

ekaṃ nāṭakam ।

udāttarāghavasya ullekhaḥ koṣe asti

havam

jānakīrāghavam   

ekaṃ nāṭakam ।

jānakīrāghavasya ullekhaḥ sāhitya-darpaṇe asti

Parse Time: 1.784s Search Word: havam Input Encoding: Devanagari IAST: havam