 |
ā | haryatāya dhṛṣṇave RV.9.99.1a; SV.1.551a. P: ā haryatāya Svidh.3.1.2. |
 |
ā | haryato arjune (SV. arjuno) atke avyata RV.9.107.13a; SV.2.118a. |
 |
ā | haryato yajataḥ sānv asthāt RV.3.5.3c. |
 |
iyakṣati | haryato hṛtta iṣyati RV.10.11.6b; AVś.18.1.23b. |
 |
madāya | haryatāya te RV.1.130.2d. |
 |
pavate | haryato hariḥ RV.9.65.25a; 106.13a; SV.1.576a; 2.123a; JB.3.16; PB.11.5.1; Svidh.2.6.15. |
 |
anyo | anyam abhi haryata # AVś.3.30.1c; AVP.5.19.1c. |
 |
ayaṃ | te astu haryataḥ # RV.3.44.1a; AB.4.3.2; ā.5.2.4.2; Aś.6.2.5; śś.18.11.3. |
 |
arātiṃ | prati haryata # AVś.5.7.6d; AVP.7.9.8d. |
 |
asāmi | rādho harijāta haryatam # RV.10.96.5d; AVś.20.30.5d. |
 |
asmai | te pratiharyate # RV.8.43.2a; KS.10.12a. See tasmai etc. |
 |
ād | it te haryatā harī vavakṣatuḥ # RV.8.12.25c--27c. |
 |
idaṃ | su me maruto haryatā vacaḥ # RV.5.54.15c. |
 |
indraṃ | rathe vahato haryatā harī # RV.10.96.6b; AVś.20.31.1b. |
 |
indraś | ca prati haryatam # AVś.1.7.3d; AVP.4.4.3d. |
 |
indrāya | somaṃ yajatāya haryatam # RV.2.21.1d; KB.25.7. |
 |
imaṃ | sma prati haryata # AVś.1.8.2b. See taṃ smota. |
 |
imāṃ | ca vācaṃ pratiharyathā naraḥ # RV.1.40.6c. |
 |
iyaṃ | vo asmat prati haryate matiḥ # RV.5.57.1c; N.11.15c. |
 |
uta | sma sadma haryatasya pastyoḥ # RV.10.96.10a; AVś.20.31.5a. |
 |
ekam | āsīnaṃ haryatasya pṛṣṭhe # RV.8.100.5b. |
 |
eṣa | devo ratharyati # RV.9.3.5a; SV.2.609a; N.6.28. |
 |
kadā | vaso stotraṃ haryata ā # RV.10.105.1a; SV.1.228a. P: kadā vaso stotram śś.12.4.10. Cf. BṛhD.8.17. |
 |
gāḥ | kṛṇvāno nirṇijaṃ haryataḥ kaviḥ # RV.9.86.26c. |
 |
gobhir | madāya haryataḥ # RV.9.43.1b. |
 |
ghṛtācīr | yantu haryata # RV.8.44.5b; SV.2.892b; VS.3.4b; MS.1.6.1b: 85.1; KS.7.12b; TB.1.2.1.10b; Apś.5.6.3b. |
 |
taṃ | smota prati haryata # AVP.4.4.10b. See imaṃ sma. |
 |
tasmai | te pratiharyate # TS.1.3.13.5a. See asmai etc. |
 |
tā | juṣāṇo haryati jātavedāḥ # RV.4.58.8d; AVP.8.13.8d; VS.17.96d; KS.40.7d; Apś.17.18.1d; N.7.17d. |
 |
tā | bāhutā na daṃsanā ratharyataḥ # RV.8.101.2c. |
 |
teṣām | ādhānaṃ pary eti haryatam # RV.10.94.8b. |
 |
tvaṃ-tvam | aharyathā upastutaḥ # RV.10.96.5a; AVś.20.30.5a. |
 |
dadhe | svar ṇa haryataḥ # RV.9.98.8d. |
 |
divi | na ketur adhi dhāyi haryataḥ # RV.10.96.4a; AVś.20.30.4a. |
 |
nabhojāḥ | pṛṣṭhaṃ haryatasya darśi # RV.10.123.2b. |
 |
nṛbhir | yemāno haryato (JB. yemāṇo [?] hariyato) vicakṣaṇaḥ # RV.9.107.16a; SV.2.208a; JB.3.213a. |
 |
pari | tyaṃ haryataṃ harim # RV.9.98.7a; SV.1.552a; 2.679a,1031a; JB.3.268a; PB.15.5.4. |
 |
pītvā | madasya haryatasyāndhasaḥ # RV.10.96.9d; AVś.20.31.4d. |
 |
punāno | yāti haryataḥ # RV.9.25.4b; 43.3a. |
 |
purūṇy | asmai savanāni haryate # RV.10.96.6c; AVś.20.31.1c. |
 |
prati | sūktāni haryatam # RV.1.93.1c; TS.2.3.14.2c; MS.1.5.1c: 67.4; KS.4.16c. |
 |
pra | te vanve vanuṣo haryataṃ madam # RV.10.96.1b; AVś.20.30.1b. |
 |
pra | pastyam asura haryataṃ goḥ # RV.10.96.11c; AVś.20.32.1c. |
 |
pra | śmaśru haryato dūdhot # RV.10.26.7c. |
 |
bṛhad | vayo dadhiṣe haryataś cid ā # RV.10.96.10d; AVś.20.31.5d. |
 |
yat | parvate na samaśīta haryataḥ # RV.1.57.2c; AVś.20.15.2c. |
 |
yadā | te haryatā harī # RV.8.12.28a. |