Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"halam" has 3 results
halam: neuter nominative singular stem: hala
halam: masculine accusative singular stem: hala
halam: neuter accusative singular stem: hala
Amarakosha Search
22 results
WordReferenceGenderNumberSynonymsDefinition
ariṣṭam3.3.42NeuterSingularphalam, samṛddhiḥ
halam2.9.14NeuterSingularsīraḥ, lāṅgalam, godāraṇam
jātīkoṣam1.2.133NeuterSingularjātīphalam
karakaḥ3.3.6MasculineSingularbhūnimbaḥ, kaṭphalam, bhūstṛṇam
kautūhalamNeuterSingularkautukam, kutukam, kutūhalameagerness
kolakam1.2.130NeuterSingularkakkolakam, kośaphalam
nīvī2.9.81FeminineSingularadhikam, ‍phalam
patram3.3.187NeuterSingularmukhāgram(śūkarasya), kroḍam, halam
phalakaḥ2.8.91MasculineSingularphalam, carmaḥ
rāṣṭaḥ3.3.192MasculineSingularpadmam, karihastāgram, tīrthaḥ, vādyabhāṇḍamukham, oṣadhiviśeṣaḥ, jalam, vyoma, khaḍgaphalam
sacivaḥ3.3.214MasculineSingularpuṣpam, garbhamocanam, utpādaḥ, phalam
skhalitam2.8.110NeuterSingularchalam
ūkhalam2.9.26NeuterSingularudūkhalam
vartma3.3.128NeuterSingularpuṣpam, phalam
kautūhalamNeuterSingularkautukam, kutukam, kutūhalameagerness
sthalamNeuterSingularsthalī
phalamNeuterSingularsasyam
phalam2.4.18NeuterSingular
śrṛṅkhalam2.6.110MasculineSingular
phalam2.9.13NeuterSingularkuṭakam, phālaḥ, kṛṣakaḥ, nirīśam
ūkhalam2.9.26NeuterSingularudūkhalam
phalam3.3.209NeuterSingularvastram, adhamaḥ
Monier-Williams Search
44 results for halam
Devanagari
BrahmiEXPERIMENTAL
हलमार्गm. a furrow View this entry on the original dictionary page scan.
हलमुहूर्तn. Name of a particular hour View this entry on the original dictionary page scan.
हलमुखn. a ploughshare View this entry on the original dictionary page scan.
हलमुखीf. a kind of metre View this entry on the original dictionary page scan.
आमेखलम्ind. to the edge (of a mountain) View this entry on the original dictionary page scan.
अनुकनखलम्ind. over kanakhala-, View this entry on the original dictionary page scan.
आर्यहलम्ind. an interjection ("murder!"), gaRa svar-ādi- View this entry on the original dictionary page scan.
गर्भलम्भनn. "facilitation of conception", Name of a ceremony (see ) . View this entry on the original dictionary page scan.
खलमालिन्mfn. garlanded with threshing-floors View this entry on the original dictionary page scan.
खलमूर्तिm. quicksilver View this entry on the original dictionary page scan.
मयूरस्थलमाहात्म्यn. Name of work View this entry on the original dictionary page scan.
मुक्ताफलमयmfn. formed of pearls View this entry on the original dictionary page scan.
नानाफलमयmf(ī-)n. consisting of various fruits View this entry on the original dictionary page scan.
नातङ्कोविल्स्थलमाहात्म्यn. Name of chapter of View this entry on the original dictionary page scan.
पर्युलूखलम्ind. gaRa -parimukhādi-. View this entry on the original dictionary page scan.
पेरलस्थलमाहात्म्यn. Name of chapter of View this entry on the original dictionary page scan.
फलमत्स्याf. the aloe plant View this entry on the original dictionary page scan.
फलमयmf(ī-)n. consisting of fruits View this entry on the original dictionary page scan.
फलमुद्गरिकाf. a kind of date tree View this entry on the original dictionary page scan.
फलमुख्याf. a species of plant (equals aja-modā-) View this entry on the original dictionary page scan.
फलमूलn. sg. or dual number or plural fruits and roots View this entry on the original dictionary page scan.
फलमूलमयmf(ī-)n. formed of fruit and roots View this entry on the original dictionary page scan.
फलमूलवत्mfn. supplied with fruit and roots View this entry on the original dictionary page scan.
फलमूलिन्mfn. having (edible) fruit and roots View this entry on the original dictionary page scan.
पोन्नूरुस्थलमाहात्म्यn. Name of work View this entry on the original dictionary page scan.
पूर्वार्धलम्बिन्mfn. having the foremost half inclined, leaning forward View this entry on the original dictionary page scan.
सदसत्फलमयmf(ī-)n. consisting of good and evil consequences View this entry on the original dictionary page scan.
सकौतूहलम्ind. eagerly, with curiosity View this entry on the original dictionary page scan.
सकुतूहलम्ind. sakutūhala
सप्तस्थलमाहात्म्यn. Name of work View this entry on the original dictionary page scan.
शतोलूखलमेखलाf. Name of one of the mātṛ-s attending on skanda- View this entry on the original dictionary page scan.
षट्स्थलमहिमन्m. Name of work View this entry on the original dictionary page scan.
सविशेषकौतूहलम्ind. saviśeṣam
सिंहलम्बm. Name of a place View this entry on the original dictionary page scan.
शिवस्थलमहिमवर्णनn. Name of works. View this entry on the original dictionary page scan.
श्लथलम्बिन्mfn. hanging loosely View this entry on the original dictionary page scan.
श्रीस्थलमाहात्म्यn. Name of work View this entry on the original dictionary page scan.
स्थलमञ्जरीf. Achyranthes Aspera View this entry on the original dictionary page scan.
स्थलमार्गm. a way by land View this entry on the original dictionary page scan.
उलूखलमुसलn. dual number mortar and pestle View this entry on the original dictionary page scan.
उपमेखलम्ind. about or on the slopes or sides (of a mountain) View this entry on the original dictionary page scan.
विशृङ्खलम्ind. viśṛṅkhala
विट्ठलमिश्रm. Name of a Commentator View this entry on the original dictionary page scan.
यथाफलम्ind. according to fruit
Apte Search
14 results
halam हलम् [हल् घञर्थे करणे क] 1 A plough; वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम्; or हलं कलयते Gīt.1. -2 Deformity, ugliness; ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ Rām.7.3. 22. -3 Hindrance. -4 Quarrel. -Comp. -अभः a piebald horse. -आयुधः 1 an epithet of Balarāma. -2 N. of the author of अभिधान-रत्नमाला. -ककुद् f. the projecting beam of the plough. -गोलकः a kind of insect; फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः । चोरयित्वा च निष्पावं जायते हलगो- लकः ॥ Mb.13 111.1 (com. हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः). -दण्डः the shaft or pole of a plough. -धर, -भृत् m. 1 a ploughman. -2 N. of Balarāma; केशव धृतहलधररूप जय जगदीश हरे Gīt.1; अंसन्यस्ते सति हलभृतो मेचके वाससीव Me.61. -भूतिः, -भृतिः f. ploughing, agriculture, husbandry. -मार्गः a furrow. -मुखम् a ploughshare, -वाहा a particular landmeasure. -सीरः a ploughshare. -हति f. 1 striking or drawing along with a plough. -2 ploughing. हलदी haladī हलदीका haladīkā हलद्दी haladdī हलदी हलदीका हलद्दी f. Turmeric.
ajjhalam अज्झलम् 1 A shield. -2 A live coal.
amṛtāphalam अमृताफलम् The fruit of the Trichosanthes (पटोलफल Mar. पडवळ, चिकाडें).
utphalam उत्फलम् An excellent fruit.
upamekhalam उपमेखलम् ind. On the slope or side; Ki.7.23.
kanakhalam कनखलम् N. of a Tīrtha or sacred place and the hills adjoining it; (तीर्थं कनखलं नाम गङ्गाद्वारे$स्ति पावनम्); तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां जह्नोः कन्याम् Me.5.
kautūhalam कौतूहलम् (ल्यम्) [कूतूहल-अण्] 1 Desire, curiosity, interest; विषयव्यावृत्तकौतूहलः V.1.9; Ś1. -2 Eagerness, vehement or eager desire; कौतूहलानुप्रवणा (कथा) Mb.12.37.3. -3 Anything exciting curiosity, a wonder, curiosity; Me.49. -4 A solemn ceremony.
jaṭhalam जठलम् Ved. The cavity or receptacle of waters; चतस्रो नावो जठलस्य जुष्टाः Rv.1.182.6.
pariṣṭhalam परिष्ठलम् A surrounding place; cf. P.VIII.3.96. परिष्प pariṣpa (स्प spa) न्दः ndḥ परिष्प (स्प) न्दः 1 A train, retinue. -2 Decorating the hair (with flowers &c.). -3 Ornament or decoration in general. -4 Throbbing, vibration, palpitation, movement; प्रतिहतपरिस्पन्दः Mv.1.51. -5 Provision, maintenance; अग्निहोत्रपरिस्पन्दः Mb.13.141.49. -6 Crushing. -7 Valour. -8 An exploit; Partijñā.2; कर्णपूरस्य परि- स्पन्दो$ज्जुकया येन न दृष्टः Chārudatta 2.
phalam फलम् [फल्-अच्] 1 Fruit (fig. also) as of a tree; उदेति पूर्वं कुसुमं ततः फलम् Ś.7.3; R.4.43;1.49. -2 Crop, produce; कृषिफलम् Me.16. -3 A result, fruit, consequence, effect; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.8; फलेन ज्ञास्यसि Pt.1; न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मणः R.8.22;1.33; अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् Bg.18.12. -4 (Hence) Reward, recompense, meed, retribution (good or bad); फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् R.12.37. -5 A deed, act (opp. words); ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् N.2.48 'good men prove their usefulness by deeds, not by words'. -6 Aim, object, purpose; परेङ्गितज्ञानफला हि बुद्धयः Pt.1.43; किमपेक्ष्य फलम् Ki.2.21, 'with what object in view; Me.56. -7 Use, good, profit, advantage; जगता वा विफलेन किं फलम् Bv.2.61. -8 Profit or interest on capital. -9 Progeny, offspring; तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः (त्यक्षामि) R.14.39. -1 A kernel (of a fruit). -11 A tablet or board (शारिफल). -12 A blade (of a sword). -13 The point or head of an arrow, dart &c.; barb; आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् । सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः । फलानि देशभेदेन भवन्ति बहुरूपतः ॥ Dhanur.64-5; फलयोगमवाप्य सायकानाम् Ms.7.1; Ki.14.52. -14 A shield. -15 A testicle; अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि Rām.1.48.27. -16 A gift. -17 The result of a calculation (in Math.) -18 Product or quotient. -19 Menstrual discharge. -2 Nutmeg. -21 A ploughshare. -22 Loss, disadvantage. -23 The second (or third) term in a rule-of-three sum. -24 Correlative equation. -25 The area of a figure. -26 The three myrobalans (त्रिफला). -27 A point on a die. -28 Benefit, enjoyment; ईश्वरा भूरिदानेन यल्लभन्ते फलं किल Pt.2.72. -29 Compensation; यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् Y.2.161. -3 A counterpart (प्रतिबिम्ब); तन्मायाफलरूपेण केवलं निर्विकल्पितम् Bhāg.11.24.3. -31 Shoulder-blade; तस्यां स फलके खड्गं निजघान ततो$ङ्गदः Rām.6.76.1. -Comp. -अदनः = फलाशनः q. v.; a parrot. -अधिकारः a claim for wages. -अध्यक्षः Mimusops Kauki (Mār. खिरणी). -अनुबन्धः succession or sequence of fruits or results. -अनुमेय a. to be inferred from the results or consequences; फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव R.1.2. -अनुसरणम् 1 rate of profits. -2 following or reaping consequences. -अन्तः a bamboo. -अन्वेषिन् a. seeking for reward or recompense (of actions). -अपूर्वम् The mystic power which produces the consequences of a sacrificial act. -अपेक्षा expectation of the fruits or consequences (of acts), regard to results. -अपेत a. useless, unfertile, unproductive. -अम्लः a kind of sorrel. (-म्लम्) tamarind. ˚पञ्चकम् the five sour fruits; bergumot (जम्बीर), orange (नारिङ्ग), sorrel (आम्लवेतस), tamarind (चिञ्चा) and a citron (मातुलुङ्ग, Mar. महाळुंग). -अशनः a parrot. -अस्थि n. a cocoa-nut. -आकाङ्क्षा expectation of (good) results; see फलापेक्षा. -आगमः 1 production of fruits, load of fruits; भवन्ति नम्रास्तरवः फलागमैः Ś.5.12. -2 the fruit season, autumn. -आढ्य a. full of or abounding in fruits. (-ढ्या) a kind of plantain. -आरामः a fruitgarden, orchard. -आसक्त a. 1 fond of fuits. -2 attached to fruits, fond of getting fruit (of actions done). -आसवः a decoction of fruit. -आहारः feeding or living on fruits, fruit-meal. -इन्द्रः a species of Jambū (Rājajambū). -उच्चयः a collection of fruits. -उत्तमा 1 a kind of grapes (having no stones). -2 = त्रिफला. -उत्पत्तिः f. 1 production of fruit. -2 profit, gain. (-त्तिः) the mango tree (sometimes written फलोत्पति in this sense). -उत्प्रेक्षा a kind of comparison. -उदयः 1 appearance of fruit, production of results or consequences, attainment of success or desired object; आफलोदयकर्मणाम् R.1.5;8.22. -2 profit, gain. -3 retribution, punishment. -4 happiness, joy. -5 heaven. -उद्गमः appearance of fruits; भवन्ति नम्रास्तरवः फलोद्गमैः Ś.5.12 (v. l.). -उद्देशः regard to results; see फलापेक्षा. -उन्मुख a. about to give fruit. -उपगम a. bearing fruit. -उपजीविन् a. living by cultivating or selling fruits. -उपभोगः 1 enjoyment of fruit. -2 partaking of reward. -उपेत a. yielding fruit, fruitful, fortile. -काम a. one who is desirous of fruit; धर्मवाणिजका मूढा फलकामा नराधमाः । अर्चयन्ति जगन्नाथं ते कामं नाप्नुवन्त्युत ॥ (मल. त. Śabda. ch.) -कामना desire of fruits or consequences. -कालः fruitseason. -केसरः the cocoanut tree. -कोशः, -षः, कोशकः the scrotum (covering of the testicles). -खण्डनम् frustration of fruits or results, disappointment. -खेला a quail. -ग्रन्थः (in astrol.) a work describing the effects of celestial phenomena on the destiny of men; Bṛi. S. -ग्रहः deriving benefit or advantage. -ग्रही, -ग्राहिन् a. (also फलेग्रहि and फलेग्राहिन्) fruitful, yielding or bearing fruit in season; श्लाध्यतां कुलमुपैति पैतृकं स्यान्मनोरथतरुः फलेग्रहिः Kir. K.3.6; Māl.9.39; भूष्णुरात्मा फलेग्रहिः Ait. Br. (शुनःशेप legend); फलेग्रहीन् हंसि वनस्पतीनाम् Bk.; द्वितीयो ह्यवकेशी स्यात् प्रथमस्तु फलेग्रहिः Śiva. B.16.27. (-m.) a fruit-tree. -ग्रहिष्णु a. fruitful. -चोरकः a kind of perfume (Mar. चोरओवा). -छदनम a house built of wooden boards. -तन्त्र a. aiming only at one's advantage. -त्रयम्, -त्रिकम् the three myrobalans (त्रिफला). -द, -दातृ, -प्रद a. 1 productive, fruitful, bearing fruit; फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् Ms.11.142; गते$पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः । ...... अन्यत्र फलदा भवेत् ॥ Subhāṣ. -2 bringing in gain or profit. -3 giving a reward, rewarding. (-दः) a tree. -धर्मन् a. ripening soon and then falling on the ground, perishing; फेनधर्मा महाराज फलधर्मा तथैव च। निमेषादपि कौन्तेय यस्यायुरपचीयते Mb.3.35.2-3. -निर्वृत्ति f. final consequence or reward. -निवृत्तिः f. cessation of consequences. -निष्पत्तिः f. 1 production of fruit. -2 attainment of reward. -परिणतिः f., -परिणामः, -पाकः (-फलेपाकः also) 1 the ripening of fruit. -2 the fulness of cousequences. -पाकः Carissa Carandas (Mar. करवंद). -पाकान्ता, -पाकावसाना an annual plant; ओषध्यः फलपाकान्ताः Ak. -पातनम् knocking down or gathering fruit. -पादपः a fruit-tree. -पूरः, -पूरकः the common citron tree; एतस्मिन् फलपूरबीजनिकरभ्रान्त्या नितान्तारुणे संप्राप्तेषु शुकेषु पञ्जरशुका निर्गन्तुमुद्युञ्जते । Rām. Ch.7.86. -प्रजननम् the production of fruit. -प्रदानम् 1 the giving of fruits. -2 a ceremony at weddings. -प्राप्तिः f. attainment of the desired fruit of object. -प्रिया 1 the Priyaṅgu plant. -2 a species of crow. -प्रेप्सु a. desirous of attaining results. -बन्धिन् a. forming or developing fruit. -भागः a share in any product or profit. -भागिन्, -भाज् a. partaking of a reward or profit; दातॄन् प्रतिग्रहीतॄ प्रतिग्रहीतॄश्च कुरुते फल- भागिनः Ms.3.143. -भावना The acquisition of a result; success; सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः N.14. 7. -भुज् m. a monkey; P. R. -भूमन् m. greater fruit; क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् MS.11.1.29. -भूयस्त्वम् (see फलभूमन् above); यथा कर्मसु सौर्यादिषु फलं कर्मणा क्रियत इति कर्माभ्यासे फलभूयस्त्वमेवमिहापि ŚB. on MS.11.1.29. -भूमिः f. a place where one receives the reward or recompense of his deeds (i. e. heaven or hell). -भृत् a. bearing fruit, fruitful. -भोगः 1 enjoyment of consequences. -2 usufruct. -मत्स्या the aloe plant. -मुख्या a species of plant (अजमोदा). -मूलम् fruits and roots; फलमूलाशिनौ दान्तौ Rāmarakṣā 18. -योगः 1 the attainment of fruit or the desired object; Mu.7.1. -2 wages, remuneration. -3 a stage in the performance of a drama; सावस्था फलयोगः स्यात् यः समग्रफलागमः S. D. -राजन् m. a water-melon. -राशिः m. the 3rd term in the rule of three. -वन्ध्यः a tree barren of fruit. -वर्णिका jelly (?); Gaṇeśa P.2.149. -वर्तिः f. a coarse wick of cloth besmeared with some laxative and inserted into the anus for discharging the bowels, suppository. -वर्तुलम् a watermelon. -वल्ली a series of quotients. -विक्रयिन् a. a fruit-seller. -वृक्षः a fruit-tree. -वृक्षकः the bread-fruit tree. -शाडवः the pomegranate tree. -शालिन् a. 1 bearing fruit, fruitful. -2 sharing in the consequences. -शैशिरः the Badara tree. -श्रेष्ठः the mango tree. -संस्थ a. bearing fruit. -संपद् f. 1 abundance of fruit. -2 success. -3 prosperity. -साधनम् a means of effecting any desired object, realization of an object -सिद्धिः f. 1 reaping fruit, attainment or realization of the desired object. -2 a prosperous result. -स्थानम् the stage in which results are enjoyed; Buddh. -स्थापनम् the sacrament called सीमन्तोन्नयन; फलस्थापनात् मातापितृजं पाप्मानमपोहति Hārīta. -स्नेहः a walnut tree. -हारी an epithet of Kālī or Durgā -हानिः loss of profit -हीन a. yielding no fruit or profit. -हेतु a. acting with a view to results.
viṣṭhalam विष्ठलम् A remote place, one situated at a distance.
siṃhalam सिंहलम् [सिंहो$स्त्यस्य लच्] 1 Tin. -2 Brass. -3 Bark, rind. -4 The island or country of Ceylon (oft in pl.); सिंहलेभ्यः प्रत्यागच्छता; सिंहलेश्वरदुहितुः फलकासाधनम् Ratn.1. -लाः (m. pl.) The people of Ceylon. -द्वीपः the island of Ceylon. -स्था a species of pepper.
sthalam स्थलम् [स्थल्-अच्] 1 Firm or dry ground, dry land, terra firma (opp. जल); भो दुरात्मन् (समुद्र) दीयतां टिट्टिभाण्डा- नि नो चेत्स्थलतां त्वां नयामि Pt.1; प्रतस्थे स्थलवर्त्मना R.4.6; so स्थलकमलिनी or स्थलवर्त्मन् q. v. -2 Shore, strand, beach. -3 Ground, land, soil (in general). -4 Place, spot; उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः R.5.52. -5 Field, tract, district. -6 Station. -7 A piece of raised ground, mound; ततः स्थलमुपारुह्य पर्वतस्याविदूरतः । ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ Rām.3.13.22. -8 A topic, case, subject, the point under discussion; विवाद˚, विचार˚ &c. -9 A part (as of a book). -1 A tent. -Comp. -अन्तरम् another place. -आरूढ a. alighted on the ground. -अरविन्दम्, -कमलम्, -कमलिनी a land-growing lotus; साभ्रे$ह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् Me.94; Ku. 1.33. -स्थलकमलः m. is also a plant of the lily-family (Gloriosa Superba). It is a red-flowered species traditionally called भूकमल. The plant goes by the name कळलावी in Marathi which seems to have been derived from Sanskrit स्थलकल्लारी. Kālidāsa pointedly refers to the peculiarity that it opens only in response to day-light. -कुमुदः the Karavīra plant. -चर a. land-going, not aquatic. -च्युत a. fallen or removed from a place or position. -ज a. 1 Growing or living on dry land; Ms.1.44. -2 accruing from land-transport (taxes). -देवता a local or rural deity. -पद्मम् a land-lotus; सरोजलक्ष्मीं स्थलपद्महासैः Bk.2.3. -पद्मिनी the shrub Hibiscus Mulabilis. -मार्गः, -वर्त्मन् n. a road by land; स्थलवर्त्मना 'by land'; पारसीकांस्ततो जेतुं प्रतस्ये स्थलवर्त्मना R.4.6. -विग्रहः a battle on level ground, a land fight. -शुद्धिः f. purification or clearance of a place from impurity. -सीमन् f. a landmark, boundary. -स्थ a. standing on dry ground.
hahalam हहलम् A kind of deadly poison.
Macdonell Search
2 results
yathāpaṇyam ad. according to the commodity; -½aparâdha-danda, a. pun ishing in proportion to guilt; -parîttam, ad. as delivered up; -puram, ad. as before; -pûr va, a. being as before: (á)-m, ad. as before; in succession, one after the other; -pragñam, ad. to the best of one's knowledge; -pratya ksha-darsanam, ad. as if actually seen; -pra dishtam, ad. as prescribed, duly; -pradesam, ad. in its respective place; in the proper place; in all directions; according to precept; -pradhânam, ad. according to size; accord ing to precedence; -pravesam, ad. as one has entered; -prasnam, ad. in accordance with the questions; -prastutam, ad. as had al ready been begun, at length; -prânam, ad. according to one's strength, with all one's might; -prânena, in. ad. id.; -prâpta, pp. as fallen in with, the first that occurs; as resulting from circumstances, suitable; re sulting from a preceding grammatical rule: -m, ad. according to the rule, regularly; -prârthitam, ad. as requested; -phalam, ad. according to the produce; -balám, ad. according to one'spower, with all one's might; according to the condition of the army; -bîg am, ad. according to the seed; -buddhi, ad. to the best of one's knowledge; -bhâgám, ad. according to the share; in one's respective place; in the right place; -bhâganam, ad. respectively in the right place; -bhâva, m. condition of how it is, true state; fate; -½abhi preta, pp. wished for, desirable (--°ree;): -m, ad. according to desire, as any one (g.) likes; -½abhimata, pp. desired: -m, ad. according to desire, to one's heart's content, -desa, m. desired place, whatever place one likes; -½abhi rukita, pp. liked, favourite; -½abhilashita, wished for, desirable; -½abhîshta, pp.desired: -dis, f. place desired by each; -bhûtam, ad. according to what has happened, truly; -bhû mi, ad. into the respective country; -½abhy arthita, pp. previously requested; -ma&ndot;ga lam, ad. according to the respective custom; -mati, ad. as seems fit to any one (g.); to the best of one's understanding; -manas, ad. to one's heart's content; -mukhyam, ad. as re gards the chief persons; -mukhyena, in. ad. chiefly, above all; -½âmnâtam, ad. as handed down in the text.
saketa a. having one intention (RV.1); -ketu, a. having a banner; -kesa, a. along with the hair; containing hair (food); -kaitava, m. cheat; -kopa, a. angry, en raged: -m, ad. angrily, -vikriti, a. agitated with anger; -kautuka, a. curious, eager, for (--°ree; w. vbl. n.): -m, ad.; -kautûhalam, ad. with curiosity.
Bloomfield Vedic
Concordance
2 results0 results12 results
agnir iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma # śirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi.
anu kāṇḍam atho phalam # TA.6.9.1d.
annam āpo mūlaphalam # śG.4.7.55a.
aśvinā phālaṃ kalpayatām # AVP.8.18.6a; Kauś.20.5a.
ahalag (KSA. ahalam) iti vañcati # MS.3.13.1b: 168.3; KSA.4.8b. See under āhalag.
pratīcīnaṃ phalaṃ kṛtam # AVP.2.71.2b.
maṇiṃ phālaṃ ghṛtaścutam # AVś.10.6.6b--10b.
mahānagny ulūkhalam # AVś.20.136.6a; śś.12.24.2.7a.
ya imāṃ devo mekhalām ābabandha # AVś.6.133.1a; AVP.5.33.1a. P: ya imām Kauś.47.14.
yadi vṛkṣād abhyapaptat (HG. vṛkṣāgrād abhyapatat) phalam (AVś. phalaṃ tat) # AVś.6.124.2a; HG.1.16.7c. See next.
yady antarikṣāt sa u vāyur eva # AVś.6.124.2b. See under phalam abhyapaptat.
yad vāntarikṣāt tad u vāyur eva # HG.1.16.7b. See under phalam abhyapaptat.
Vedabase Search
145 results
halam His plowSB 10.67.16
SB 10.68.40
SB 10.79.3-4
phalam adya I shall give you the result todaySB 9.10.22
baddha-ulūkhalam āmantrya taking the permission of the Supreme Personality of Godhead, who was bound to the wooden mortarSB 10.10.43
pākhaṇḍa-anugatam phalam the result of accepting an atheistic pathSB 5.26.15
aphalam without resultsSB 7.3.21
baddha-ulūkhalam āmantrya taking the permission of the Supreme Personality of Godhead, who was bound to the wooden mortarSB 10.10.43
chalam deceitSB 10.61.32
dharma-eka-phalam whose only proper fruit is religiositySB 11.5.12
dharma-eka-phalam whose only proper fruit is religiositySB 11.5.12
gaṇḍa-sthalam whose cheeksSB 10.83.29
hālāhalam called hālahalaSB 8.7.42
hālāhalam the poison named hālāhala, which Lord Śiva is famous for having drunk without toxic effectsSB 10.64.33
phalam icchatām of persons who desire material benefitSB 9.21.15
jhalamala dazzleCC Adi 16.86
jhalamala brightCC Madhya 12.212
jhalamala glitteringCC Madhya 13.169
kare jhalamala are glitteringCC Madhya 24.10
jhalamala glitteringCC Antya 15.67
jhalamala glitteringCC Antya 15.73
jhalamala kare glitterCC Antya 18.27
kare jhalamala glitterCC Antya 18.90
jhalamala glitteringCC Antya 19.82
jihvā-phalam the perfection of the tongueCC Madhya 20.61
kare jhalamala are glitteringCC Madhya 24.10
jhalamala kare glitterCC Antya 18.27
kare jhalamala glitterCC Antya 18.90
karma-phalam the results of all activitiesBG 5.12
karma-phalam of the result of workBG 6.1
karma-phalam the reaction of fruitive activitiesSB 5.26.3
karma-phalam results of workSB 11.3.6
karma-phalam the fruit of material workNBS 48
kautūhalam inquisitiveSB 3.14.4
kautūhalam eagernessSB 6.14.7
kautūhalam doubtSB 7.4.46
kautūhalam great eagernessSB 8.12.13
kautūhalam eagernessSB 8.15.1-2
kautūhalam eagernessSB 9.1.28
kautūhalam curiositySB 10.12.42
kautūhalam curiositySB 12.8.2-5
khalam cruelSB 4.13.42
kriyā-phalam the result of such sacrificeSB 5.7.6
kriyā-phalam the results of moving the body here and there, such as feeling fatigueSB 5.12.4
kriyā-phalam the result of any fruitive activitySB 6.16.11
mekhalam boundSB 4.12.16
mekhalam beltSB 4.24.47-48
mekhalam beltSB 4.24.51
sa-mekhalam along with the ritual belt of a brahmacārīSB 12.8.7-11
mekhalam the beltSB 12.8.26-27
niṣphalam without profit, without meaningSB 7.6.6
niṣphalam having failedSB 9.4.49
niṣphalam fruitlessSB 11.10.21
niṣphalam done without expectation of resultSB 11.25.23
pākhaṇḍa-anugatam phalam the result of accepting an atheistic pathSB 5.26.15
phalam resultsBG 2.51
phalam the resultBG 5.4
karma-phalam the results of all activitiesBG 5.12
karma-phalam of the result of workBG 6.1
phalam fruitBG 7.23
puṇya-phalam result of pious workBG 8.28
phalam a fruitBG 9.26
phalam the resultBG 14.16
phalam the resultBG 14.16
phalam the resultBG 14.16
phalam the resultBG 17.12
phalam a resultBG 17.21
phalam the fruitive resultBG 17.25
phalam the resultsBG 18.8
phalam the resultBG 18.9
phalam the resultBG 18.12
phalam fruitSB 1.1.3
phalam fruitive resultSB 3.7.34
phalam resultSB 3.30.30
phalam resultSB 4.21.26
phalam resultSB 4.22.51
kriyā-phalam the result of such sacrificeSB 5.7.6
phalam the resultant actionSB 5.11.6
kriyā-phalam the results of moving the body here and there, such as feeling fatigueSB 5.12.4
phalam the resultSB 5.15.12
phalam the resultSB 5.17.9
karma-phalam the reaction of fruitive activitiesSB 5.26.3
pākhaṇḍa-anugatam phalam the result of accepting an atheistic pathSB 5.26.15
tat-phalam the particular result of thatSB 6.1.45
phalam resultSB 6.6.9
phalam results of actionSB 6.9.35
kriyā-phalam the result of any fruitive activitySB 6.16.11
phalam resultSB 7.7.41
phalam the resultSB 8.9.28
puṣpa-phalam the flower and the fruitSB 8.19.39
vyalīka-phalam as a result of cheatingSB 8.21.34
phalam the resultSB 9.4.45
phalam adya I shall give you the result todaySB 9.10.22
phalam icchatām of persons who desire material benefitSB 9.21.15
phalam a rewardSB 10.14.35
phalam the ultimate resultSB 10.16.33
phalam the fruitSB 10.20.7
phalam the fruitSB 10.21.7
phalam the consequenceSB 10.24.3
phalam the fruitSB 10.38.10
phalam the resultSB 10.42.6
phalam of its fruitsSB 10.47.8
phalam the fruitsSB 10.54.48
phalam the fruitSB 10.73.14
phalam a fruitSB 10.81.4
phalam the fruitSB 10.84.9
karma-phalam results of workSB 11.3.6
dharma-eka-phalam whose only proper fruit is religiositySB 11.5.12
phalam fruitSB 11.12.22-23
phalam resultSB 11.25.30
phalam the resultSB 11.27.55
phalam the fruitSB 12.3.5
phalam resultSB 12.11.31
phalam fruitSB 12.12.63
phalam the fruitCC Adi 4.155
phalam resultCC Madhya 9.33
phalam the perfect result of the actionCC Madhya 20.61
phalam the perfection of activitiesCC Madhya 20.61
jihvā-phalam the perfection of the tongueCC Madhya 20.61
phalam fruit (which has come down without being distorted)CC Madhya 25.151
phalam resultCC Antya 3.85
phalam the fruitMM 25
phalam the perfectionMM 46
phalam the perfectionMM 46
phalam the perfectionMM 46
phalam the perfectionMM 46
karma-phalam the fruit of material workNBS 48
puṇya-phalam result of pious workBG 8.28
puṣpa-phalam the flower and the fruitSB 8.19.39
sa-mekhalam along with the ritual belt of a brahmacārīSB 12.8.7-11
sthalam place (the chest)SB 2.1.28
sthalam landSB 5.26.28
vakṣaḥ-sthalam chestSB 7.8.19-22
vakṣaḥ-sthalam whose chestSB 10.76.27
gaṇḍa-sthalam whose cheeksSB 10.83.29
tat-phalam the particular result of thatSB 6.1.45
ulūkhalam the big mortar for grinding spicesSB 10.10.26
ulūkhalam the wooden mortarSB 10.10.27
baddha-ulūkhalam āmantrya taking the permission of the Supreme Personality of Godhead, who was bound to the wooden mortarSB 10.10.43
ulūkhalam the wooden mortarSB 10.11.3
ulūkhalam the wooden mortarSB 10.11.4
ulūkhalam the wooden mortarSB 10.11.6
vakṣaḥ-sthalam chestSB 7.8.19-22
vakṣaḥ-sthalam whose chestSB 10.76.27
vyalīka-phalam as a result of cheatingSB 8.21.34
11 results
halamukha noun (neuter) a ploughshare (Monier-Williams, Sir M. (1988))

Frequency rank 72408/72933
halamārga noun (masculine) a furrow (Monier-Williams, Sir M. (1988))

Frequency rank 41395/72933
āmekhalam indeclinable to the edge (of a mountain) (Monier-Williams, Sir M. (1988))

Frequency rank 46545/72933
āryahalam indeclinable an interjection ("murder!") (Monier-Williams, Sir M. (1988))

Frequency rank 46651/72933
eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇana noun (neuter) name of Skandapurāṇa, Revākhaṇḍa, 103
Frequency rank 48074/72933
kalakaleśvaratīrthaphalamāhātmyavarṇana noun (neuter) name of Skandapurāṇa, Revākhaṇḍa, 154
Frequency rank 48815/72933
khalamākṣika noun (neuter) ??
Frequency rank 50869/72933
dīrghalambikā noun (feminine) eine yoga-Übung (Zunge lang ziehen und reinigen)
Frequency rank 54557/72933
phalamāriṇī noun (feminine) name of a plant
Frequency rank 59883/72933
phalamukhyā noun (feminine) a species of plant (Monier-Williams, Sir M. (1988))

Frequency rank 59884/72933
sthalamīna noun (masculine) a kind of fish
Frequency rank 41203/72933
Wordnet Search
"halam" has 125 results.

halam

pavitrasthānam, puṇyabhūmiḥ, puṇyasthalam   

tat sthānaṃ yat pavitram asti iti manyante।

hindūnāṃ kṛte kāśī iti pavitrasthānam asti।

halam

raṅgamañcaḥ, raṅgasthalam, raṅgabhūmiḥ   

nāṭyaśālāyāṃ raṅgasya pīṭham ।

raṅgamañcasya purataḥ upaviśya rūpakaṃ paśyāmi।

halam

phalam   

vanaspatīnām avayavaḥ yasmin bījāni santi।

gṛhe phalāni santi।

halam

yogaphalam, yogapariṇāmaḥ   

kasyāmapi saṅkhyāyām anyasaṅkhyāyāḥ yojanena samprāptā saṅkhyā।

pañca yutaṃ catur ityasya yogaphalaṃ viṃśatiḥ asti।

halam

labdhiḥ, āptam, phalam, bhāgaḥ   

bhājyaṃ bhājakena vibhajya prāpyamāṇā saṅkhyā।

viṃśatiṃ catuḥ saṃkhyāyāḥ vibhajya pañca saṅkhyāyāḥ labdhiḥ।

halam

kendra binduḥ, kendram, madhya-binduḥ, nābhiḥ, madhyam, madhyaḥ, madhyasthānam, madhyasthalam, garbhaḥ, udaram, abhyantaram, hṛdayam   

kasyāpi vṛttasya paridheḥ paṅkteḥ vā yāthārthena madhye vartamāno binduḥ।

asya vṛttasya kendrabinduṃ chindantīṃ rekhāṃ likhatu।

halam

indradhanuḥ, indracāpaḥ, śakradhanus, indrāyudham, devāyudham, śakraśarāsanam, meghadhanuḥ, suradhanuḥ, maṇidhanuḥ, vāyuphalam, dhanuṣyam, kauśikāyudham, parāmṛtam   

saptavarṇayuktam ardhavṛttaṃ yad varṣākāle ākāśe sūryasya prāṅdiśi dṛśyate।

indradhanuṣā varṣākālasya śobhā vardhate।

halam

ciñcā, cukraphalam, amlaphalam   

phalaviśeṣaḥ, titinḍivṛkṣasya phalam ।

ciñcāyāṃ ka iti jīvasattvam vartate।

halam

rudrākṣam, śivākṣam, sarpākṣam, bhūtanāśanam, pāvanam, nīlakaṇṭhākṣam, harākṣam, śivapriyam, mālāphalam   

phalaviśeṣaḥ, svanāmakhyātavṛkṣasya phalam।

śivapūjāyāṃ rudrākṣasya mālādhāraṇaṃ āvaśyakam asti।

halam

mauktikam, muktā, mauktikā, muktāphalam, śuktijam, śaukteyam, sindhujātaḥ, śuktibījam, muktikā, tautikam, mañjaram, mañjarī, mañjariḥ, induratnam, nīrajaḥ, muktāmaṇiḥ   

samudrasthaśukteḥ udare udbhavaḥ ojayuktaḥ ratnaviśeṣaḥ।

śaile śaile na māṇikyaṃ mauktikaṃ na gaje gaje sādhavo na hi sarvatra candanaṃ na vane vane।

halam

uraḥ, vakṣaḥ, kroḍam, bhujāntaram, vakṣaṇam, vakṣasthalam   

śarīrāvayavaviśeṣaḥ, hṛdayoparikaṇṭhādadhobhāgaḥ।

kaustubhākhyamapāṃ sāraṃ bibhrāṇaṃ bṛhatorasā।

halam

sthalam, sthānam, pradeśaḥ   

niścitaḥ bhūbhāgaḥ yatra kaścana prākṛtikaḥ viśeṣaḥ janānāṃ vasatiḥ vā bhavati।

kāśī iti hindūnāṃ dhārmikaṃ sthalam।

halam

pariṇāmaḥ, anubandhaḥ, anusāraḥ, phalam, pariṇatiḥ   

kriyāyāḥ antaḥ।

tasya kāryasya pariṇāmaḥ viparitaḥ jātaḥ।

halam

añjīram, apuṣpaphalam   

śītavalkasadṛśaṃ phalam।

mām añjīraṃ rocate।

halam

sītāphalam   

phalaviśeṣaḥ madhyamākārasya vṛkṣasya khādyaphalam।

saḥ prātaḥ sītāphalam api atti।

halam

jijñāsā, kautūhalam, kautukam, kutukam, kutūhalam, pipṛcchiṣā, anusandhānecchā   

jñātumicchā।

bālakasya manasi jijñāsā vartate।

halam

parivahanasthalam, parivahanasthānakam   

yasmāt sthalāt śāsanadvārā pracalitasya vāhanānāṃ āvāgamanasya ārambhaḥ antaḥ ca bhavati।

parivahanasthale naikāḥ yātrigaṇāḥ santi।

halam

karmaphalam, vipākaḥ, ṛtaḥ   

kṛtasya karmaṇaḥ phalam।

mahātmā akathayata janaiḥ karmaphalaṃ prāpyate eva। / anubandhaṃ ca saṃprekṣya vipākāṃścaiva karmaṇām utthānamātmanaścaiva dhīraḥ kurvīta vā na vā।

halam

lābhaḥ, labdhiḥ, prāptiḥ, phalam, phalodayaḥ, labhyam, labhyāṃśaḥ, āyaḥ, udayaḥ, utpannam, paṇāyā, paṇyaphalatvam, vṛddhiḥ, vivṛddhiḥ, pratipattiḥ, yogakṣemaḥ, prayogaḥ, arjanam, upārjanam   

mūladhanādadhikaṃ vyāpārādibhiḥ prāptaṃ dhanam।

saḥ vastravyāpāre lābhaḥ prāptavān।

halam

śeṣaphalam, śeṣaḥ, antaram, avaśiṣṭakam, avasāyaḥ, khilam, parīśeṣaḥ   

kāpi saṅkhyā kayāpi saṅakhyayā nyūnīkṛtya prāptā saṅkhyā।

asya praśnasya śeṣaphalaṃ pañca iti।

halam

jātiphalam, jātīkośam, jātīkoṣam, jātiśasyam, śālūkam, mālatīphalam, majjasāram, papuṭam, koṣakam   

phalaviśeṣaḥ- sugandhiphalam asya guṇāḥ kaṇṭhamayārtivātātīsāramehanāśitvādayaḥ।

jātiphalam oṣadharūpeṇa yujyate।

halam

icchā, ākāṅkṣā, vāñchā, dohadaḥ, spṛhā, īhā, tṛṭ, lipsā, manorathaḥ, kāmaḥ, abhilāṣaḥ, tarṣaḥ, ruk, iṣā, śraddhā, tṛṣṇā, ruciḥ, matiḥ, dohalam, chandaḥ, iṭ   

manodharmaviśeṣaḥ।

nirduḥkhatve sukhe cecchā tajjñānādeva jāyate। icchā tu tadupāye syādiṣṭopāyatvadhīryadi।।

halam

nimbaphalam, ariṣṭaphalam, hiṅguniryāsaphalam, mālakaphalam, picumardaphalam, arkapādapaphalam, kaiṭaryaphalam, chardighnaphalam, prabhadraphalam, pāribhadrakaphalam, kākaphalam, kīreṣṭaphalam, netāphalam, viśīrṇaparṇaphalam, yavaneṣṭaphalam, pītasārakaphalam, śītaphalam, picumandaphalam, tiktakaphalam, kīkaṭaphalam, śūkamālakaphalam   

nimbasya phalam।

nimbaphalaṃ bheṣajanirmāṇe upayujyate।

halam

viṣam, garam, garaḥ, garalam, garadam, bhūgaram, jīvanāghātam, jaṅgulam, jāṅgulam, halāgalam, halāhalaḥ, hālāhālam, pālahalam, halahalam, hāhalam, hāhalaḥ, kālakūṭam, kālakūṭaḥ, kalākulam, kākolam, kākolaḥ, saurāṣṭrikam, dāradaḥ, pradīpanaḥ, brahmaputraḥ, śauktikeyaḥ, vatsanābhaḥ, dhūlakam, nidaḥ, kṣyeḍaḥ   

saḥ padārthaḥ yasya prāśanena jīvaḥ vyākulo bhavati mriyate vā।

samudramanthanāt prāptaṃ viṣaṃ śivena pītam।

halam

niṣphalaḥ, niṣphalā, niṣphalam   

phalaśūnyaḥ।

dhāvanasya spardhāyāṃ prathamasthānaṃ prāptum aham asaphalaḥ abhūt। / kṛte tīrthe yadaitāni dehānna nirgatāni cet niṣphalaḥ śrama evaikaḥ karṣakasya yathā tathā।

halam

kṣetraphalam, vargaphalam   

kasyāpi bhūmeḥ sthānasya vā vargātmakaṃ parimāṇaṃ yad tasya dīrghatāyāḥ tathā ca pṛthutāyāḥ guṇanena prāpyate।

mama gṛhasya kṣetraphalaṃ catuḥśata-vargaphīṭaparimāṇaṃ yāvat asti।

halam

āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ   

phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam।

rāmāya āmraḥ rocate।

halam

śālā, śālikā, āgāraḥ, āgāram, koṣṭhaḥ, koṣṭhakam, gṛham, kakṣaḥ, kuṭī, āvāsaḥ, prakoṣṭhaḥ, sthalī, sthalam   

gehaprakoṣṭhakaḥ।

mama prakoṣṭhaḥ dvitīye aṭṭe asti।

halam

dharmasthalam   

tat sthānaṃ yatra dharmakāryāṇi kriyante।

gayā iti ekaṃ dharmasthalam।

halam

kolāhalaḥ, kolāhalam   

janasamūhasya uccaiḥ svareṇa nadathuḥ।

bālakāḥ chadau kolāhalaṃ kurvanti।

halam

halāhalam, halāhalaḥ, kālakūṭaḥ, sindhuviṣaḥ   

samudramanthanāt prāptaṃ viṣam।

viśvakalyāṇārthe śivena halāhalaṃ pītam।

halam

ulūkhalam   

kāṣṭhasya śilāyāḥ vā tad bhāṇḍaṃ yasmin dhānyādi muṣalena kuṭyate।

saḥ ulūkhale dhānyaṃ kūṭyate।

halam

phalam, patram, phalakaḥ, dhārā, parañjaḥ, puṣkaram   

śastrasya dhārā।

tarjitaḥ paraśudhārayā mama।

halam

pṛthvikā, candravālā, niṣkuṭiḥ, bahulā, sthūlā, māleyā, tāḍakāphalam   

bṛhatī elā yā kṛṣṇā asti।

pṛthvikā vyañjanarūpeṇa upayujyate।

halam

akṛṣyaḥ, akṛṣyā, akṛṣyam, śuṣkaḥ, śuṣkā, śuṣkam, niṣphalaḥ, niṣphalā, niṣphalam, aphalaḥ, aphalā, aphalam   

sā bhūmiḥ yā kraṣṭum ayogyā।

bahudinaparyantam eṣā bhūmi kraṣṭum na yogyā ataḥ akṛṣyā abhavat।

halam

ulūkhalam   

lohādīnāṃ tat pātraṃ yasmin kimapi avahanti।

vaidyaḥ ulūkhale bheṣajaṃ cūrṇīkaroti।

halam

khādyaphalam   

bhakṣituṃ yogyaṃ phalam।

āmraḥ iti khādyaphalam asti।

halam

yuddharaṅgaḥ, yuddhabhūmiḥ, yuddhakṣetram, yuddhasthalam, raṇabhūmiḥ, raṇakṣetram, samarāṅgam   

yuddhasya kṣetram।

saḥ antimakālaparyantaṃ yuddharaṅge eva āsīt।

halam

nārikelaḥ, nālikeraḥ, nārikeraḥ, śrīphalam, nāḍikelaḥ, nārikelī, payodharaḥ, kauśikaphalam, khānodakam, puṭorakaḥ, dākṣiṇātyaḥ   

phalaprakāraḥ yasya kavacaḥ kaṭhīnaḥ tathā ca yasya sāraḥ atīva madhuraḥ।

saḥ pratidine nārikelasya jalaṃ pibati।

halam

nārikelaḥ, nālikeraḥ, nārikeraḥ, nāḍikelaḥ, nārikelī, payodharaḥ, kauśikaphalam, khānodakam, puṭorakaḥ, dākṣiṇātyaḥ   

kharjūrajātīyaḥ vṛkṣaḥ yasya phalaṃ madhuram asti।

kharjūrajātīyaḥ vṛkṣaḥ yasya phalaṃ madhuram asti।

halam

chalam   

kiñcit sādṛśyam।

tasya kavitāyāṃ chāyāvādasya chalam asti।

halam

guṇanaphalam   

ekā saṅkhyā anyena guṇitvā prāptaṃ phalam।

dveḥ tribhiḥ saha guṇanaphalam ṣaṭ prāpyate।

halam

ḍhālam, khaḍgarāṭ, kheṭikā, ajjhalam   

khaḍgādibhiḥ rakṣaṇārthe upayujyamānā astraviśeṣaḥ।

yoddhā ḍhālena svasaṃrakṣaṇaṃ karoti।

halam

svāduphalam   

nandakavṛkṣasya svāduvṛttaphalam।

mahyaṃ svāduphalaṃ bahu rocate।

halam

jambūphalam   

jambūvṛkṣasya kṛṣṇavarṇīyāni phalāni।

saḥ jambūphalam atti।

halam

panasam, kaṇṭaphalam, pūtaphalam, phalasam, mṛdaṅgaphalam, rasālam   

phalaviśeṣaḥ panasavṛkṣasya sthūlāni tathā ca bhārayuktāni phalāni।

katipayebhyaḥ janebhyaḥ panasasya bījaṃ rocate।

halam

marmasthalam   

śarīrasya saḥ bhāgaḥ yatra jātena āghātena atyādhikā pīḍā utpadyate।

śarīre hṛdayādīni marmasthalāni santi।

halam

rājaphalam   

latāprakāraḥ yasya phalāt śākaṃ nirmīyate।

kṛṣakaḥ rājaphalasya kṛṣikṣetre kīṭakanāśakasya bheṣajaṃ siñcati।

halam

rājaphalam   

latāphalaviśeṣaḥ yasya śākāni nirmīyante।

mātā rājaphalasya śākaṃ nirmāti।

halam

āmalakaḥ, dhātrīphalam, amṛtaphalam, vṛṣyaphalam   

phalaviśeṣaḥ- yad vartulākāraṃ kaṭu asti tathā ca yad oṣadharūpeṇa upayujyate।

etad āmalakasya sandhitam।

halam

tamālakaḥ, tamālakam, utkaṭā, tvakpattraḥ, saiṃhalam   

cocavṛkṣasya sadṛśaḥ vṛkṣaḥ yasya patrāṇi tamālapatram iti nāmnā khyātāni।

tamālakasya patrāṇi vyañjakarūpeṇa upayujyante।

halam

badrikāphalam, badarīphalam, badarīkā   

phalaviśeṣaḥ।

śabareḥ ucchiṣṭāni badrikāphalāni rāmeṇa khāditāni।

halam

bilvam, kapītanaḥ, karkaṭāhvaḥ, karkoṭakam, gandhaphalam, goharītakī, trijaṭā, mahākapitthaḥ, mahāphalam, maheśabandhuḥ, māṅgalyam, lakṣmīphalam, śrīphalam, śāṇḍilyaḥ   

bilvavṛkṣasya phalaṃ yad rasayuktam asti।

bilvasya peyam udarasya kṛte upakāri asti।

halam

rāyaphalam   

lohanāḍīprakāraḥ yaḥ prāyaḥ padātināṃ haste dṛśyate।

sainikasya rāyaphalāt āgatena gullikena dhāvan coraḥ ghātitaḥ।

halam

parīkṣāphalam   

parīkṣāyāḥ uttīrṇānuttīrṇarūpaṃ phalam।

asya varṣasya parīkṣāphalaṃ samyak prāptam।

halam

apadeśaḥ, vyapadeśaḥ, chadma, upadhiḥ, kapaṭam, chalam, kūṭaḥ, kūṭam, vyājaḥ, lakṣyam   

kañcit vañcayituṃ dhāryamāṇaṃ rūpam athavā kriyamāṇaṃ kāryam।

saḥ pīḍitasya apadeśaṃ karoti।

halam

marusthalam, marubhūmiḥ, saikatam   

nirjalabhūmiḥ।

uṣṭraṃ marusthalasya naukā iti manyate।

halam

vārtākī, vaṅganam, hiṅgulī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī, vārtā, vātīṅgaṇaḥ, vārtākaḥ, śākabilvaḥ, rājakuṣmāṇḍaḥ, vṛntākaḥ, vaṅgaṇaḥ, aṅgaṇaḥ, kaṇṭavṛntākī, kaṇṭāluḥ, kaṇṭapatrikā, nidrāluḥ, māṃsaphalakaḥ, mahoṭikā, citraphalā, kaṇcakinī, mahatī, kaṭphalā, miśravarṇaphalā, nīlaphalā, raktaphalā, śākaśreṣṭhā, vṛttaphalā, nṛpapriyaphalam   

phalaviśeṣaḥ yaḥ śākārthe upayujyate।

mātā śākārthe vārtākīm utkṛntati।

halam

pratiphalam   

pariṇataṃ phalam।

mama satkarmaṇāṃ etat pratiphalam asti।

halam

phālaḥ, kṛṣikaḥ, kṛṣakaḥ, phalam, kṛṣikā, phālam, kuśikam   

halopakaraṇam, dvādaśapalaghaṭitaṃ lāṅgalasthabhūmividārakalauhaḥ।

phālena karṣati bhūmyādi।

halam

bādāmaphalam, vātāmaphalam   

phalaviśeṣaḥ।

saḥ bādāmaphalam atti।

halam

apadeśaḥ, vyapadeśaḥ, chalam, mithyāhetuḥ, paryupāsanam   

svarakṣaṇārtham athavā kiñcit pramāṇayitum pravṛttā asatyā kṛtiḥ।

saḥ śirovedanāyāḥ apadeśena vidyālayaṃ na agacchat।

halam

samabhūmiḥ, samabhūḥ, samasthalam, samasthalī, samasthānam, sapāṭabhūḥ, pāṭaḥ, samam, ājiḥ   

bṛhat samatalabhūmiḥ।

bālakāḥ samabhūmau krīḍanti।

halam

ūṣaṇam, uṣaṇam, marīcam, maricī, dvāravṛttam, maricam, auṣanam, śanijam, pavitam, valitam, kolakam, ullāghaḥ, veṇunam, vṛttaphalam, kolam, śyāmalaḥ, lohākhyam, valitam   

ekaḥ kṛṣṇavarṇīyaḥ laghuḥ kuṇḍalākāraḥ kaṭuḥ vyañjanaviśeṣaḥ।

mama pitāmahaḥ ūṣaṇaṃ miśrīya eva cāyaṃ pibati।

halam

samabhūmiḥ, samasthalam, samasthānam   

sā bhūmiḥ yasyāḥ staraḥ samānaḥ asti।

samabhūmau kṛṣikāryaṃ saralam asti।

halam

ghaṭanāsthalam, ghaṭanāsthānam   

ghaṭanāyāḥ sthānam;

ārakṣikāḥ ghaṭanāsthale upasthitāḥ āsīt

halam

paryaṭanasthalam   

tad sthānaṃ yatra janāḥ bhramituṃ gacchanti।

vārāṇasīnagaraṃ tīrthakṣetraṃ tathā ca ekaṃ paryaṭanasthalam api asti।

halam

halaḥ, halam, lāṅgalam, godāraṇam, sīraḥ, śīraḥ, hālaḥ, gokīlaḥ, gokilaḥ, kṛtantram, karṣaṇī, ākarṣaṇī, rādharaṅkaḥ   

kṛṣīsādhanaviśeṣaḥ yena bhūmiḥ bījavapanārthaṃ kṛṣyate।

kṛṣīvalaḥ halena bhūmiṃ karṣati।

halam

dāḍimbaphalam, dāḍimam, dālimam, vṛttaphalam, kucaphalam, dantabījam   

phalaviśeṣaḥ- yasya gulikāḥ raktaśvetādivarṇīyāḥ santi।

rameśaḥ dāḍimbaphalam atti।

halam

amṛtaphalam, cīnarajaputraḥ   

vṛkṣaviśeṣaḥ-yasya parṇāni bījapūrasya parṇasadṛśāni santi।

markaṭaḥ amṛtaphalaṃ gacchati।

halam

amṛtam, ruciphalam, vidaram   

svāduphalakasadṛśaṃ madhuraṃ phalam।

mohanaḥ amṛtam atti।

halam

dāruphalam   

laghuvṛkṣaḥ yasya phalasya antarbhāvaḥ śuṣkaphaleṣu bhavati।

mayaṅkasya udyāne dāruphalam api asti।

halam

dāruphalam   

haritavarṇīyaṃ śuṣkaphalam।

tvaksahitaḥ bhṛṣṭaṃ dāruphalaṃ svādiṣṭam asti।

halam

pittalam, ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ, siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam   

dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ।

pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।

halam

saphalam, salābham   

phalena saha yathā syāt tathā।

mama udyogaḥ saphalaṃ pracalati।

halam

upaphalam   

kasyacit ekasya vastunaḥ utpādanasamaye tena saha utpadyamānam anyad vastu।

vesalina iti upaphalam asti।

halam

pūgam, pūgaphalam, cikkaṇī, cikkā, cikkaṇam, soṣṇakam, udvegam, kramukaphalam   

vartulākāraphalaṃ yad kiñcit kaṣāyaṃ kiñcit madhuram asti tathā ca yad janāḥ tāmbulena saha khādanti।

pūjāyāṃ pūgam upayujyate।

halam

nitambaḥ, kaṭiḥ, kaṭī, śroṇiḥ, śroṇī, kaṭaḥ, prothaḥ, jaghanam, śroṇīphalam   

sakthnoḥ uparitanaḥ śarīrāvayavaviśeṣaḥ।

mama nitambe vedanā jāyate।

halam

tīrthasthalam, sthānam   

devatāvāsena pavitrībhūtaḥ pradeśaḥ;

tryambakeśvara iti tīrthasthalam mahārāṣṭre vartate

halam

kaṭī, kaṭiḥ, kaṭaḥ, śroṇī, śroṇiphalakam, śroṇiphalam, śroṇiḥ kakudmatī, kalatram, kaṭīram, kāñcīpadam, karabhaḥ   

manuṣyasya nābheḥ adhaḥ mūtrendriyasya upari vartamānaḥ bhāgaḥ।

mama upasthe pīḍām anubhavāmi।

halam

nāgapuṣpaphalam   

śvetavarṇīyaḥ kuṣmāṇḍaprakāraḥ ।

nāgapuṣpaphalāt miṣṭānnaṃ nirmīyate।

halam

śaraṇasthalam, śaraṇasthalī   

tat sthānaṃ yatra śaraṇaṃ prāpnoti।

yātrikāḥ śaraṇasthale viśramaṃ kurvanti।

halam

kalāhakaḥ, kāhalam   

bṛhat vādyaviśeṣaḥ।

maṇḍape kalāhakaḥ vādyate sma।

halam

bimbaphalam   

latāviśeṣāt prāptaṃ phalaṃ yasya ākāraḥ bījagarbhasadṛśaḥ।

śīlā bimbaphalasya śākaṃ nirmīyate।

halam

vyartham, nirarthakam, mogham, viphalam   

vinā phalam।

vyartham ūrjākṣayaḥ na kuryāt।

halam

marīcam, mallajam, ullāghaḥuṣaṇam, ūṣaṇam, auṣaṇaśauṇḍī, kaphavirodhi, kṛṣṇaḥ, kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellajam, vellanam, śanijam, śuddham, śyāmam   

latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate।

kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।

halam

samudraphalam   

kasyacit sāṃvatsarasya vṛkṣasya phalam।

samudraphalaṃ bheṣajarūpeṇa upayujyate।

halam

tittirīphalam, rūkṣā, vīśodhanī, śīghrā, daśānikaḥ, sarpadaṃṣṭraḥ, setubhedin, vārāhāṅgī, madhupuṣpā, citrā, sāmānya-jayapālam   

eraṇḍasya jāteḥ vṛkṣaḥ।

tittirīphalasya mūlapatrādīni oṣadhyāṃ prayujyante।

halam

chalaḥ, chalam, vañcanam, vañcanā, parivañcanam   

chalanasya karma।

ārakṣakaiḥ agnirathe chalaṃ kurvāṇaḥ vañcakāḥ gṛhītāḥ।

halam

pañcamahalamaṇḍalam   

gujarātaprānte vartamānam ekaṃ maṇḍalam।

pañcamahalamaṇḍalasya mukhyālayaḥ godharānagare vartate।

halam

kaithalamaṇḍalam   

bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam।

kaithalamaṇḍalasya mukhyālayaḥ kaithalanagare asti।

halam

vṛjanasthalam   

śibirāsthānārthaṃ vyāvṛttā bhūmiḥ।

taiḥ janaiḥ vṛjanasthalaṃ mārjyate।

halam

sthalam, sthānam   

sthīyate atra;

svasya sthānaṃ na parityajeta।

halam

karkandhu, karkandhuphalam   

karkandhuvṛkṣasya phalam।

vānaraḥ karkandhūni kṣipati।

halam

halam   

astraviśeṣaḥ।

balarāmasya astraṃ halam āsīt ataḥ saḥ haladharaḥ iti ucyate।

halam

dhārā, latā, palāśam, phalam, kṣurakam   

upakaraṇaviśeṣaḥ yena laghuni vastūni chettuṃ śakyate।

dhārayā tasya aṅgulī chinnā।

halam

halamukhī   

varṇavṛttaviśeṣaḥ।

halamukhyāḥ pratyekasmin caraṇe ragaṇaḥ nagaṇaḥ sagaṇaḥ ca bhavati।

halam

gajapippalī, karipippalī, ibhakaṇā, kapivallī, kapillikā, śreyasī, vaśiraḥ, gajāhvā, kolavallī, vasiraḥ, gajoṣaṇā, cavyaphalam, cavyajā, chidravaidehī, dīrghagranthiḥ, taijasī, vartalī, sthūlavaidehī   

madhyamākārasya vṛkṣaviśeṣaḥ।

gajapippalyāḥ kaścit bhāgaḥ bheṣajarūpeṇa prayujyate।

halam

thāra-marusthalam   

uttarapaścimabhārate tathā ca dakṣiṇapūrvapākistāne vartamānaṃ vistṛtam marusthalam।

thāra-marusthale ekaṃ grāmam anyad grāmāt atidūraṃ vartate।

halam

raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ, lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudracandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam   

raktavarṇīyaṃ candanam।

muniḥ raktacandanaṃ gharṣati।

halam

raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ, candanam, lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudacandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam   

raktavarṇīyacandanavṛkṣaviśeṣaḥ।

raktacandanasya mahāmūlyānāṃ kāṣṭhānāṃ cīnadeśe cauryaṃ bhavati।

halam

masīśoṣaphalam, masīcuṣaḥ, cūṣapatram   

masīśoṣakaṃ tṛṣṭapatram।

masīśoṣaphalena patrasthā sarvā masī śoṣitā।

halam

icchāphalam   

gaṇitaśāstre kasyāpi samasyāyāḥ samādhānam।

śikṣakaḥ chātrasya icchāphalena santuṣṭaḥ āsīt।

halam

jāladeśaḥ, jālasthalam   

antarjāle vartamānānāṃ jālapṛṣṭhānāṃ samūhaḥ।

idānīntanakāle jāladeśāt sarvaviṣayakaṃ jñānaṃ labhyate।

halam

parīkṣaṇasthalam   

tat sthānaṃ yatra kasyāpi vastunaḥ parīkṣaṇaṃ kriyate।

kṣepaṇāstrāṇi parīkṣaṇasthale nīyante।

halam

havāmahalam   

ekaṃ darśanīyaṃ bhavanam।

havāmahalaṃ jayapūranagare asti।

halam

sāmājika-jālaka-saṅketasthalam   

tad saṅketasthalaṃ yad samājena sambaddham asti।

phesabuka iti ekaṃ sāmājika-jālaka-saṅketasthalam asti।

halam

sthalam   

kasyāpi niścitaṃ sthānam।

bhavān asmin sthale sthitvā nagaraṃ draṣṭuṃ śaknoti।

halam

vāraṇasthalam   

sthānaviśeṣaḥ ।

rāmāyaṇe vāraṇasthalasya varṇanaṃ prāpyate

halam

viṭṭhalamiśraḥ   

ekaḥ ṭīkākāraḥ ।

viṭṭhalamiśraḥ vivaraṇa-pustikāyāṃ varṇyate

halam

kṛtaphalam   

viṣamayaḥ padārthaḥ ।

kṛtaphalasya varṇanaṃ kośe vartate

halam

śivasthalamahimavarṇanam   

kṛtiviśeṣaḥ ।

śivasthalamahimavarṇanam nāmakāḥ naikāḥ kṛtayaḥ santi

halam

prāyaścittakautūhalam   

ekā kṛtiḥ ।

saṃskṛta-vāṅmaye prāyaścittakautūhalam iti prasiddhā racanā

halam

kṛtaphalam   

viṣamayaḥ padārthaḥ ।

kṛtaphalasya varṇanaṃ kośe vartate

halam

brahmasthalam   

ekaṃ nagaram ।

brahmasthalaṃ kośeṣu nirdiṣṭaḥ vartate

halam

brahmasthalam   

ekaḥ grāmaḥ ।

brahmasthalaṃ kathāsaritsāgare ullikhitam

halam

gocaraphalam   

varāhamihirasya bṛhatsaṃhitāyāṃ vartamānaḥ ekaḥ khaṇḍaḥ ।

gocaraphalasya ullekhaḥ kośe vartate

halam

grahaṇaphalam   

khagolaśāstrīyaṃ granthadvayam ।

grahaṇaphalasya ullekhaḥ kośe vartate

halam

grahavarṣaphalam   

varāha-mihirasya bṛhat-saṃhitāyāḥ bhāgaḥ ।

grahavarṣaphalasya varṇanaṃ varāhamihireṇa kṛtam

halam

karkaphalam   

ekaḥ kṣupaḥ ।

karkaphalasya ullekhaḥ koṣe asti

halam

kanakhalam   

ekaṃ tīrtham ।

kanakhalasya ullekhaḥ mahābhārate harivaṃśe agnipurāṇe ca asti

halam

kaṭukaphalam   

ekaḥ kṣupaḥ ।

kaṭukaphalasya ullekhaḥ koṣe asti

halam

utsthalam   

ekaḥ dvīpaḥ ।

utsthalasya ullekhaḥ katāsaritsāgare asti

halam

vṛkasthalam   

ekaḥ grāmaḥ ।

vṛkasthalasya ullekhaḥ mahābhārate asti

halam

jaṭilasthalam   

ekaṃ sthānam ।

jaṭilasthalasya ullekhaḥ rāmāyaṇe asti

Parse Time: 1.691s Search Word: halam Input Encoding: Devanagari IAST: halam