|
giriḥ | mūṣikā, giriḥ  strītvaviśiṣṭaḥ mūṣakaḥ। mūṣikā vastram atti।
|
giriḥ | mūṣakaḥ, mūṣikaḥ, mūṣaḥ, ākhuḥ, induraḥ, induruḥ, unduraḥ, unduru, giriḥ, girikā, dīnā, vileśayaḥ, vajradantaḥ, dhānyāriḥ, cikkā, kunduḥ, kuhanaḥ, karvaḥ, kācigha, tuṭuma, daharaḥ, vṛṣaḥ, śaṅkumukhaḥ, suṣiraḥ, steyī, muṣmaḥ  jantuviśeṣaḥ-yaḥ gṛhe kṛṣīkṣetre vā bile vasati tathā ca yaḥ gajānanasya vāhanam। tena mūṣakāṇāṃ hananārtham auṣadhaṃ krītam।
|
giriḥ | pratyantaparvatam, upagiriḥ, śikharī  laghuḥ parvataḥ। dhāvakaḥ dhāvan pratyantaparvatam ārūḍhavān।
|
giriḥ | meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ  pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca। kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
|
giriḥ | parvataḥ, mahīdhraḥ, śikharī, kṣmābhṛt, abāryaḥ, dharaḥ, adriḥ, gotraḥ, giriḥ, grāvā, acalaḥ, śailaḥ, śiloccayaḥ, sthāvaraḥ, sānumān, pṛthuśekharaḥ, dharaṇīkīlakaḥ, kuṭṭāraḥ, jīmūtaḥdhātubhṛt, bhūdharaḥ, sthiraḥ, kulīraḥ, kaṭakī, śṛṅgī, nirjharī, agaḥ, nagaḥ, dantī, dharaṇīdhraḥ, bhūbhṛt, kṣitibhṛt, avanīdharaḥ, kudharaḥ, dharādharaḥ, prasthavān, vṛkṣavān  bhūmeḥ atyunnatabhāgaḥ । kṛṣṇā himālayanāmnaḥ parvatasya śikhare gatā ।
|
giriḥ | jvālāmukhiparvataḥ, adrivahniḥ, jvalanaparvataḥ, jvālāmukhaḥ, āgneyagiriḥ, agniparvataḥ  saḥ parvataḥ yasya śikharāt bhūgarbhasthaḥ dhūmaḥ rakṣā tathā ca dravaḥ bahiḥ āgacchati। jvālāmukhīparvatāt naikānāṃ dvīpānāṃ nirmitiḥ abhavat।
|
giriḥ | kulaparvataḥ, kulagiriḥ, kulaśailaḥ  parvatānāṃ paṅktiḥ। lohamārgaḥ kulaparvataṃ praviśya gacchati।
|
giriḥ | malayagiriḥ  cocajātīyaḥ vṛkṣaḥ yaḥ unnataḥ asti। malayagiriḥ prāyaḥ kāmarūpe āsāmaprānte tathā ca dārjiliṅgaprānte vartate।
|
giriḥ | droṇācalaḥ, droṇagiriḥ  dhārmikagrantheṣu varṇitaḥ ekaḥ parvataḥ। sañjīvanabheṣajam ānayituṃ hanumān droṇācale gataḥ।
|
giriḥ | malayaḥ, malayaparvataḥ, malayagiriḥ, malayācalaḥ  dakṣiṇabhārate vartamānaḥ ekaḥ parvataḥ। malayāt āgataḥ anilaḥ malayānilaḥ iti khyātaḥ।
|
giriḥ | vindhyācalaḥ, vindhyagiriḥ, vindhyaḥ  bhāratasthā ekā parvatamālā। vindhyācalaḥ vindhyavāsinyāḥ devyāḥ nivāsasthalam asti।
|
giriḥ | mahendraḥ, indragiriḥ, mahendrādriḥ  ekaḥ parvataḥ। vaṃśadharānāmikā ekā nadī mahendrāt pravahati।
|
giriḥ | mahāgiriḥ  kuberasya aṣṭasu putreṣu ekaḥ। mahāgireḥ varṇanaṃ purāṇeṣu prāpyate।
|
giriḥ | brahmagiriḥ  mahārāṣṭrarājye śrīvardhana-upamaṇḍale vartamānaḥ upagiriḥ। śraddhāvantaḥ janāḥ brahmagireḥ pradakṣiṇāṃ kurvanti।
|
giriḥ | viṣṇugiriḥ  mahārāṣṭrarājye śrīvardhana-upamaṇḍale vartamānaḥ upagiriḥ। viṣṇugiriḥ harihareśvarasya samīpe asti।
|
giriḥ | śivagiriḥ  mahārāṣṭrarājye śrīvardhana-upamaṇḍale vartamānaḥ upagiriḥ। harihareśvarasya samīpatvāt śivagireḥ dhārmikaṃ mahattvaṃ vartate।
|
giriḥ | giriḥ"  saṃnyāsiviśeṣaḥ। giriḥ jyotirmaṭhe nivasati sma। |
giriḥ | vyāghragiriḥ  ekaḥ paurāṇikaḥ parvataḥ । vyāghragireḥ ullekhaḥ vīracarite asti
|
giriḥ | vyāsagiriḥ  ekaḥ lekhakaḥ । vyāsagireḥ ullekhaḥ vivaraṇapustikayām asti
|
giriḥ | śaṅkaragiriḥ  ekaḥ parvataḥ । śaṅkaragireḥ ullekhaḥ daśakumāracarite asti
|
giriḥ | brahmagiriḥ  ekaḥ parvataḥ । brahmagireḥ ullekhaḥ kālikāpurāṇe vartate
|
giriḥ | kṛṣṇagiriḥ  ekaḥ parvataḥ । kṛṣṇagiriḥ rāmāyaṇe ullikhitaḥ asti
|
giriḥ | kṛṣṇāñjanagiriḥ  ekaḥ parvataḥ । kṛṣṇāñjanagiriḥ rāmāyaṇe ullikhitaḥ asti
|
giriḥ | śālvāgiriḥ  ekaḥ parvataḥ । śālvāgireḥ ullekhaḥ kiṃśulādigaṇe asti
|
giriḥ | śibiragiriḥ  ekaḥ parvataḥ । śibiragireḥ ullekhaḥ varāhamihirayoḥ bṛhatsaṃhitāyām asti
|
giriḥ | malayagiriḥ  ekaḥ lekhakaḥ । malayagireḥ ullekhaḥ kośe vartate
|
giriḥ | śṛṅgagiriḥ  maisūranagare vartamānaḥ ekaḥ parvataḥ । śṛṅgagireḥ ullekhaḥ vivaraṇapustikāyām asti
|
giriḥ | śṛṅgagiriḥ  maisūranagare vartamānaṃ ekaṃ nagaram । śṛṅgagireḥ ullekhaḥ vivaraṇapustikāyām asti
|
giriḥ | buddhavanagiriḥ  ekaḥ parvataḥ । buddhavanagiriḥ parvataḥ bauddhavāṅmaye varṇitaḥ dṛśyate
|
giriḥ | kṛṣṇagiriḥ  ekaḥ parvataḥ । kṛṣṇagiriḥ rāmāyaṇe ullikhitaḥ asti
|
giriḥ | kṛṣṇāñjanagiriḥ  ekaḥ parvataḥ । kṛṣṇāñjanagiriḥ rāmāyaṇe ullikhitaḥ asti
|
giriḥ | buddhavanagiriḥ  ekaḥ parvataḥ । buddhavanagiriḥ parvataḥ bauddhavāṅmaye varṇitaḥ dṛśyate
|
giriḥ | konvaḥ, kolagiriḥ  ekaḥ parvataḥ । konvasya varṇanaṃ viṣṇupurāṇe vartate
|
giriḥ | khaṇḍagiriḥ  ekaḥ parvataḥ । khaṇḍagireḥ varṇanaṃ bauddhasāhitye vartate
|
giriḥ | śrīgiriḥ  ekaḥ parvataḥ । śrīgireḥ ullekhaḥ koṣe asti
|
giriḥ | śrīratnagiriḥ  ekaḥ pavitraḥ parvataḥ । śrīratnagireḥ ullekhaḥ bauddhasāhitye asti
|
giriḥ | sadānandagiriḥ  ekaḥ lekhakaḥ । sadānandagireḥ ullekhaḥ koṣe asti
|
giriḥ | sarvajñātmagiriḥ  ekaḥ lekhakaḥ । sarvajñātmagireḥ ullekhaḥ koṣe asti
|
giriḥ | bhaṅgugiriḥ  ekaḥ parvataḥ । bhaṅgugiriḥ parvataḥ bhaugolikadṛṣṭyā mahattvapūrṇaḥ āsīt
|
giriḥ | bhañjanāgiriḥ  kiṃśulakādi gaṇeṣu ekaḥ parvataḥ । bhañjanāgiriḥ viśālaḥ parvataḥ āsīt
|
giriḥ | konvaḥ , kolagiriḥ  ekaḥ parvataḥ । konvasya varṇanaṃ viṣṇupurāṇe vartate
|
giriḥ | khaṇḍagiriḥ  ekaḥ parvataḥ । khaṇḍagireḥ varṇanaṃ bauddhasāhitye vartate
|
giriḥ | gopālagiriḥ  ekaḥ parvataḥ । gopālagireḥ varṇanam uttamacaritra-kathānake dṛśyate
|
giriḥ | hastagiriḥ  ekaḥ parvataḥ । hastagireḥ ullekhaḥ vivaraṇapustikāyām asti
|
giriḥ | hastigiriḥ  ekaḥ parvataḥ । hastigireḥ ullekhaḥ koṣe asti
|
giriḥ | harigiriḥ  ekaḥ parvataḥ । harigireḥ ullekhaḥ mahābhārate asti
|
giriḥ | svarṇagiriḥ  ekaḥ parvataḥ । svarṇagireḥ ullekhaḥ śatruñjaya-mahātmye asti
|
giriḥ | svapnagiriḥ  ekaṃ sthānam । svapnagireḥ ullekhaḥ vikramāṅkadevacarite asti
|
giriḥ | candragiriḥ  ekaḥ rājaputraḥ । candragireḥ varṇanaṃ liṅga-matsya-kūrma-purāṇeṣu samupalabhyate
|
giriḥ | candragūtīgiriḥ  ekaḥ pradeśaḥ । candragūtīgireḥ ullekhaḥ rasikaramaṇe vartate
|
giriḥ | pūrṇagiriḥ  ekaṃ sthānam । pūrṇagireḥ ullekhaḥ vivaraṇapustikāyām asti
|
giriḥ | pavitragiriḥ  ekaṃ sthānam । pavitragireḥ ullekhaḥ vivaraṇapustikāyām asti
|
giriḥ | karṇagiriḥ  ekaḥ parvataḥ । karṇagireḥ ullekhaḥ koṣe asti
|
giriḥ | triśiragiriḥ  ekaḥ parvataḥ । triśiragireḥ ullekhaḥ skandapurāṇe vartate
|
giriḥ | uśīragiriḥ  ekaḥ parvataḥ । uśīragireḥ ullekhaḥ koṣe asti
|
giriḥ | uśīnaragiriḥ  ekaḥ parvataḥ । uśīnaragireḥ ullekhaḥ kathāsaritsāgare asti
|
giriḥ | nīrājanagiriḥ  ekaḥ lekhakaḥ । nīrājanagireḥ ullekhaḥ vivaraṇapustikāyām asti
|
giriḥ | cārugiriḥ  ekaḥ parvataḥ । cārugireḥ varṇanaṃ kośe samupalabhyate
|
giriḥ | triśiragiriḥ  ekaḥ parvataḥ । triśiragireḥ ullekhaḥ skandapurāṇe vartate
|
giriḥ | devībhedagiriḥ  ekaḥ parvataḥ । devībhedagireḥ ullekhaḥ rājataraṅgiṇyāṃ vartate
|
giriḥ | kāmagiriḥ  ekaḥ parvataḥ । kāmagireḥ ullekhaḥ viṣṇupurāṇe vartate
|
giriḥ | dhūmragiriḥ  ekaḥ parvataḥ । dhūmragireḥ ullekhaḥ rāmāyaṇe asti
|
giriḥ | nandigiriḥ  ekaḥ parvataḥ । nandigireḥ ullekhaḥ koṣe asti
|
giriḥ | devībhedagiriḥ  ekaḥ parvataḥ । devībhedagireḥ ullekhaḥ rājataraṅgiṇyām asti
|