Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Monier-Williams
          Search  
1 result
     
Devanagari
BrahmiEXPERIMENTAL
gandhabandhum. the mango tree View this entry on the original dictionary page scan.
     Wordnet Search "gandhabandhu" has 2 results.
     

gandhabandhu

āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ   

phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam।

rāmāya āmraḥ rocate।

gandhabandhu

āmraḥ, āmravṛkṣaḥ, cūtaḥ, sahakāraḥ, kāmaśaraḥ, kāmavallabhaḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ   

phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram।

āmravṛkṣe śukāḥ nivasanti।

Parse Time: 2.877s Search Word: gandhabandhu Input Encoding: IAST: gandhabandhu